महाभारतः
mahābhārataḥ
-
book-12, chapter-160
वैशंपायन उवाच ।
कथान्तरमथासाद्य खड्गयुद्धविशारदः ।
नकुलः शरतल्पस्थमिदमाह पितामहम् ॥१॥
कथान्तरमथासाद्य खड्गयुद्धविशारदः ।
नकुलः शरतल्पस्थमिदमाह पितामहम् ॥१॥
1. vaiśaṁpāyana uvāca ,
kathāntaramathāsādya khaḍgayuddhaviśāradaḥ ,
nakulaḥ śaratalpasthamidamāha pitāmaham.
kathāntaramathāsādya khaḍgayuddhaviśāradaḥ ,
nakulaḥ śaratalpasthamidamāha pitāmaham.
1.
vaiśampāyana uvāca kathāntaram atha āsādya
khaḍgayuddhaviśāradaḥ nakulaḥ śaratalpastham idam āha pitāmaham
khaḍgayuddhaviśāradaḥ nakulaḥ śaratalpastham idam āha pitāmaham
1.
vaiśampāyana uvāca atha khaḍgayuddhaviśāradaḥ nakulaḥ
kathāntaram āsādya śaratalpastham pitāmaham idam āha
kathāntaram āsādya śaratalpastham pitāmaham idam āha
1.
Vaiśampāyana said: Then, finding a pause in the discussion, Nakula, who was expert in sword-fighting, spoke these words to his grandfather (Bhishma), who lay on a bed of arrows.
धनुः प्रहरणं श्रेष्ठमिति वादः पितामह ।
मतस्तु मम धर्मज्ञ खड्ग एव सुसंशितः ॥२॥
मतस्तु मम धर्मज्ञ खड्ग एव सुसंशितः ॥२॥
2. dhanuḥ praharaṇaṁ śreṣṭhamiti vādaḥ pitāmaha ,
matastu mama dharmajña khaḍga eva susaṁśitaḥ.
matastu mama dharmajña khaḍga eva susaṁśitaḥ.
2.
dhanuḥ praharaṇam śreṣṭham iti vādaḥ pitāmaha
mataḥ tu mama dharmajña khaḍgaḥ eva susaṃśitaḥ
mataḥ tu mama dharmajña khaḍgaḥ eva susaṃśitaḥ
2.
pitāmaha dhanuḥ praharaṇam śreṣṭham iti vādaḥ
mama mataḥ tu dharmajña khaḍgaḥ eva susaṃśitaḥ
mama mataḥ tu dharmajña khaḍgaḥ eva susaṃśitaḥ
2.
O Grandfather, there is a prevailing opinion that the bow is the supreme weapon. But my view, O knower of natural law (dharma), is that it is indeed the well-sharpened sword.
विशीर्णे कार्मुके राजन्प्रक्षीणेषु च वाजिषु ।
खड्गेन शक्यते युद्धे साध्वात्मा परिरक्षितुम् ॥३॥
खड्गेन शक्यते युद्धे साध्वात्मा परिरक्षितुम् ॥३॥
3. viśīrṇe kārmuke rājanprakṣīṇeṣu ca vājiṣu ,
khaḍgena śakyate yuddhe sādhvātmā parirakṣitum.
khaḍgena śakyate yuddhe sādhvātmā parirakṣitum.
3.
viśīrṇe kārmuke rājan prakṣīṇeṣu ca vājiṣu
khaḍgena śakyate yuddhe sādhu ātmā parirakṣitum
khaḍgena śakyate yuddhe sādhu ātmā parirakṣitum
3.
rājan kārmuke viśīrṇe ca vājiṣu prakṣīṇeṣu
khaḍgena yuddhe sādhu ātmā parirakṣitum śakyate
khaḍgena yuddhe sādhu ātmā parirakṣitum śakyate
3.
O King, when the bow is broken and the horses are exhausted, one's own life (ātman) can be properly protected in battle by means of a sword.
शरासनधरांश्चैव गदाशक्तिधरांस्तथा ।
एकः खड्गधरो वीरः समर्थः प्रतिबाधितुम् ॥४॥
एकः खड्गधरो वीरः समर्थः प्रतिबाधितुम् ॥४॥
4. śarāsanadharāṁścaiva gadāśaktidharāṁstathā ,
ekaḥ khaḍgadharo vīraḥ samarthaḥ pratibādhitum.
ekaḥ khaḍgadharo vīraḥ samarthaḥ pratibādhitum.
4.
śarāsanadharān ca eva gadāśaktidharān tathā
ekaḥ khaḍgadharaḥ vīraḥ samarthaḥ pratibādhitum
ekaḥ khaḍgadharaḥ vīraḥ samarthaḥ pratibādhitum
4.
ekaḥ khaḍgadharaḥ vīraḥ ca eva tathā śarāsanadharān
gadāśaktidharān pratibādhitum samarthaḥ
gadāśaktidharān pratibādhitum samarthaḥ
4.
And indeed, a single heroic sword-wielder is capable of repelling those who bear bows, as well as those who carry maces and spears.
अत्र मे संशयश्चैव कौतूहलमतीव च ।
किं स्वित्प्रहरणं श्रेष्ठं सर्वयुद्धेषु पार्थिव ॥५॥
किं स्वित्प्रहरणं श्रेष्ठं सर्वयुद्धेषु पार्थिव ॥५॥
5. atra me saṁśayaścaiva kautūhalamatīva ca ,
kiṁ svitpraharaṇaṁ śreṣṭhaṁ sarvayuddheṣu pārthiva.
kiṁ svitpraharaṇaṁ śreṣṭhaṁ sarvayuddheṣu pārthiva.
5.
atra me saṃśayaḥ ca eva kautūhalam atīva ca kim
svit praharaṇam śreṣṭham sarvayuddheṣu pārthiva
svit praharaṇam śreṣṭham sarvayuddheṣu pārthiva
5.
pārthiva atra me saṃśayaḥ ca eva atīva ca kautūhalam
kim svit praharaṇam śreṣṭham sarvayuddheṣu
kim svit praharaṇam śreṣṭham sarvayuddheṣu
5.
O king, I have a great doubt and intense curiosity regarding this matter: what is truly the best weapon in all battles?
कथं चोत्पादितः खड्गः कस्यार्थाय च केन वा ।
पूर्वाचार्यं च खड्गस्य प्रब्रूहि प्रपितामह ॥६॥
पूर्वाचार्यं च खड्गस्य प्रब्रूहि प्रपितामह ॥६॥
6. kathaṁ cotpāditaḥ khaḍgaḥ kasyārthāya ca kena vā ,
pūrvācāryaṁ ca khaḍgasya prabrūhi prapitāmaha.
pūrvācāryaṁ ca khaḍgasya prabrūhi prapitāmaha.
6.
katham ca utpāditaḥ khaḍgaḥ kasya arthāya ca kena
vā pūrvācāryam ca khaḍgasya prabrūhi prapitāmaha
vā pūrvācāryam ca khaḍgasya prabrūhi prapitāmaha
6.
prapitāmaha khaḍgaḥ katham ca utpāditaḥ kasya
arthāya ca kena vā ca khaḍgasya pūrvācāryam prabrūhi
arthāya ca kena vā ca khaḍgasya pūrvācāryam prabrūhi
6.
And how was the sword created, and for whose purpose, and by whom? Also, O great-grandfather, please tell me about the original teacher (or master) of the sword.
तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः ।
सर्वकौशलसंयुक्तं सूक्ष्मचित्रार्थवच्छुभम् ॥७॥
सर्वकौशलसंयुक्तं सूक्ष्मचित्रार्थवच्छुभम् ॥७॥
7. tasya tadvacanaṁ śrutvā mādrīputrasya dhīmataḥ ,
sarvakauśalasaṁyuktaṁ sūkṣmacitrārthavacchubham.
sarvakauśalasaṁyuktaṁ sūkṣmacitrārthavacchubham.
7.
tasya tat vacanam śrutvā mādrīputrasya dhīmataḥ
sarvakauśalasaṃyuktam sūkṣmacitrārthavat śubham
sarvakauśalasaṃyuktam sūkṣmacitrārthavat śubham
7.
mādrīputrasya dhīmataḥ tasya tat sarvakauśalasaṃyuktam
sūkṣmacitrārthavat śubham vacanam śrutvā
sūkṣmacitrārthavat śubham vacanam śrutvā
7.
Having heard that speech of the intelligent son of Mādrī, a speech that was endowed with all skill, possessed subtle and wondrous meaning, and was auspicious.
ततस्तस्योत्तरं वाक्यं स्वरवर्णोपपादितम् ।
शिक्षान्यायोपसंपन्नं द्रोणशिष्याय पृच्छते ॥८॥
शिक्षान्यायोपसंपन्नं द्रोणशिष्याय पृच्छते ॥८॥
8. tatastasyottaraṁ vākyaṁ svaravarṇopapāditam ,
śikṣānyāyopasaṁpannaṁ droṇaśiṣyāya pṛcchate.
śikṣānyāyopasaṁpannaṁ droṇaśiṣyāya pṛcchate.
8.
tataḥ tasya uttaram vākyam svaravarṇopapāditam
śikṣānyāyopasaṃpannam droṇaśiṣyāya pṛcchate
śikṣānyāyopasaṃpannam droṇaśiṣyāya pṛcchate
8.
tataḥ tasya uttaram vākyam svaravarṇopapāditam
śikṣānyāyopasaṃpannam droṇaśiṣyāya pṛcchate
śikṣānyāyopasaṃpannam droṇaśiṣyāya pṛcchate
8.
Then, (Bhīṣma's) answering speech was delivered, composed with proper intonation and pronunciation, and imbued with the principles of phonetics and grammar, to Droṇa's pupil who was asking (the question).
उवाच सर्वधर्मज्ञो धनुर्वेदस्य पारगः ।
शरतल्पगतो भीष्मो नकुलाय महात्मने ॥९॥
शरतल्पगतो भीष्मो नकुलाय महात्मने ॥९॥
9. uvāca sarvadharmajño dhanurvedasya pāragaḥ ,
śaratalpagato bhīṣmo nakulāya mahātmane.
śaratalpagato bhīṣmo nakulāya mahātmane.
9.
uvāca sarvadharmajñaḥ dhanurvedasya pāragaḥ
śaratpalpagataḥ bhīṣmaḥ nakulāya mahātmane
śaratpalpagataḥ bhīṣmaḥ nakulāya mahātmane
9.
bhīṣmaḥ sarvadharmajñaḥ dhanurvedasya pāragaḥ
śaratpalpagataḥ mahātmane nakulāya uvāca
śaratpalpagataḥ mahātmane nakulāya uvāca
9.
Bhishma, who understood all principles (dharma) and was an expert in the science of archery (Dhanurveda), spoke to the great-souled (mahātman) Nakula while lying on his bed of arrows.
तत्त्वं शृणुष्व माद्रेय यदेतत्परिपृच्छसि ।
प्रबोधितोऽस्मि भवता धातुमानिव पर्वतः ॥१०॥
प्रबोधितोऽस्मि भवता धातुमानिव पर्वतः ॥१०॥
10. tattvaṁ śṛṇuṣva mādreya yadetatparipṛcchasi ,
prabodhito'smi bhavatā dhātumāniva parvataḥ.
prabodhito'smi bhavatā dhātumāniva parvataḥ.
10.
tattvam śṛṇuṣva mādreya yat etat paripṛcchasi
prabodhitaḥ asmi bhavatā dhātumān iva parvataḥ
prabodhitaḥ asmi bhavatā dhātumān iva parvataḥ
10.
mādreya,
yat etat paripṛcchasi,
tattvam śṛṇuṣva.
bhavatā asmi prabodhitaḥ,
dhātumān parvataḥ iva
yat etat paripṛcchasi,
tattvam śṛṇuṣva.
bhavatā asmi prabodhitaḥ,
dhātumān parvataḥ iva
10.
O son of Madri (Mādreya), listen to the true nature (tattva) of what you are asking. I have been awakened by you, just like a mountain that is rich in minerals.
सलिलैकार्णवं तात पुरा सर्वमभूदिदम् ।
निष्प्रकम्पमनाकाशमनिर्देश्यमहीतलम् ॥११॥
निष्प्रकम्पमनाकाशमनिर्देश्यमहीतलम् ॥११॥
11. salilaikārṇavaṁ tāta purā sarvamabhūdidam ,
niṣprakampamanākāśamanirdeśyamahītalam.
niṣprakampamanākāśamanirdeśyamahītalam.
11.
salilāikārṇavam tāta purā sarvam abhūt idam
niṣprakampam anākāśam anirdeśyam ahītalam
niṣprakampam anākāśam anirdeśyam ahītalam
11.
tāta,
purā idam sarvam salilāikārṇavam abhūt,
niṣprakampam anākāśam anirdeśyam ahītalam
purā idam sarvam salilāikārṇavam abhūt,
niṣprakampam anākāśam anirdeśyam ahītalam
11.
O son (tāta), formerly, all this (creation) was a single, vast ocean (salilāikārṇavam), utterly still, without a sky, and with no discernible ground (ahītalam).
तमःसंवृतमस्पर्शमतिगम्भीरदर्शनम् ।
निःशब्दं चाप्रमेयं च तत्र जज्ञे पितामहः ॥१२॥
निःशब्दं चाप्रमेयं च तत्र जज्ञे पितामहः ॥१२॥
12. tamaḥsaṁvṛtamasparśamatigambhīradarśanam ,
niḥśabdaṁ cāprameyaṁ ca tatra jajñe pitāmahaḥ.
niḥśabdaṁ cāprameyaṁ ca tatra jajñe pitāmahaḥ.
12.
tamaḥsaṃvṛtam asparśam atigambhīradarśanam
niḥśabdam ca aprameyam ca tatra jajñe pitāmahaḥ
niḥśabdam ca aprameyam ca tatra jajñe pitāmahaḥ
12.
(tat) tamaḥsaṃvṛtam,
asparśam,
atigambhīradarśanam,
niḥśabdam ca aprameyam ca.
tatra pitāmahaḥ jajñe
asparśam,
atigambhīradarśanam,
niḥśabdam ca aprameyam ca.
tatra pitāmahaḥ jajñe
12.
It was enveloped in darkness (tamas), intangible, with a profoundly deep appearance, silent, and immeasurable. There, the Grand-sire (Pitamaha, referring to Brahma) manifested.
सोऽसृजद्वायुमग्निं च भास्करं चापि वीर्यवान् ।
आकाशमसृजच्चोर्ध्वमधो भूमिं च नैरृतिम् ॥१३॥
आकाशमसृजच्चोर्ध्वमधो भूमिं च नैरृतिम् ॥१३॥
13. so'sṛjadvāyumagniṁ ca bhāskaraṁ cāpi vīryavān ,
ākāśamasṛjaccordhvamadho bhūmiṁ ca nairṛtim.
ākāśamasṛjaccordhvamadho bhūmiṁ ca nairṛtim.
13.
saḥ asṛjat vāyum agnim ca bhāskaram ca api vīryavān
ākāśam asṛjat ca ūrdhvam adhaḥ bhūmim ca nairṛtim
ākāśam asṛjat ca ūrdhvam adhaḥ bhūmim ca nairṛtim
13.
vīryavān saḥ vāyum agnim ca bhāskaram ca api asṛjat
ca ūrdhvam ākāśam adhaḥ bhūmim nairṛtim ca asṛjat
ca ūrdhvam ākāśam adhaḥ bhūmim nairṛtim ca asṛjat
13.
The powerful one created air, fire, and also the sun. He created the sky above, the earth below, and the Nairṛti (south-west) direction.
नभः सचन्द्रतारं च नक्षत्राणि ग्रहांस्तथा ।
संवत्सरानहोरात्रानृतूनथ लवान्क्षणान् ॥१४॥
संवत्सरानहोरात्रानृतूनथ लवान्क्षणान् ॥१४॥
14. nabhaḥ sacandratāraṁ ca nakṣatrāṇi grahāṁstathā ,
saṁvatsarānahorātrānṛtūnatha lavānkṣaṇān.
saṁvatsarānahorātrānṛtūnatha lavānkṣaṇān.
14.
nabhaḥ sacandratāram ca nakṣatrāṇi grahān tathā
saṃvatsarān ahorātrān ṛtūn atha lavān kṣaṇān
saṃvatsarān ahorātrān ṛtūn atha lavān kṣaṇān
14.
nabhaḥ sacandratāram ca nakṣatrāṇi grahān tathā
atha saṃvatsarān ahorātrān ṛtūn lavān kṣaṇān
atha saṃvatsarān ahorātrān ṛtūn lavān kṣaṇān
14.
He created the sky (nabhaḥ) with the moon and stars, and also the constellations and planets. Furthermore, he created the years, days and nights, seasons, and moments and instants (minute divisions of time).
ततः शरीरं लोकस्थं स्थापयित्वा पितामहः ।
जनयामास भगवान्पुत्रानुत्तमतेजसः ॥१५॥
जनयामास भगवान्पुत्रानुत्तमतेजसः ॥१५॥
15. tataḥ śarīraṁ lokasthaṁ sthāpayitvā pitāmahaḥ ,
janayāmāsa bhagavānputrānuttamatejasaḥ.
janayāmāsa bhagavānputrānuttamatejasaḥ.
15.
tataḥ śarīram lokastham sthāpayitvā pitāmahaḥ
janayāmāsa bhagavān putrān uttamatejasaḥ
janayāmāsa bhagavān putrān uttamatejasaḥ
15.
tataḥ bhagavān pitāmahaḥ lokastham śarīram
sthāpayitvā uttamatejasaḥ putrān janayāmāsa
sthāpayitvā uttamatejasaḥ putrān janayāmāsa
15.
Thereafter, having established his own body within the world, the divine Grandfather (Brahma) begot sons of excellent splendor.
मरीचिमृषिमत्रिं च पुलस्त्यं पुलहं क्रतुम् ।
वसिष्ठाङ्गिरसौ चोभौ रुद्रं च प्रभुमीश्वरम् ॥१६॥
वसिष्ठाङ्गिरसौ चोभौ रुद्रं च प्रभुमीश्वरम् ॥१६॥
16. marīcimṛṣimatriṁ ca pulastyaṁ pulahaṁ kratum ,
vasiṣṭhāṅgirasau cobhau rudraṁ ca prabhumīśvaram.
vasiṣṭhāṅgirasau cobhau rudraṁ ca prabhumīśvaram.
16.
marīcim ṛṣim atrim ca pulastyam pulaham kratum
vasiṣṭhāṅgirasau ca ubhau rudram ca prabhum īśvaram
vasiṣṭhāṅgirasau ca ubhau rudram ca prabhum īśvaram
16.
(saḥ janayāmāsa) ṛṣim marīcim ca atrim pulastyam pulaham
kratum ca ubhau vasiṣṭhāṅgirasau ca prabhum īśvaram rudram
kratum ca ubhau vasiṣṭhāṅgirasau ca prabhum īśvaram rudram
16.
He begot the sage Marīci, and Atri, Pulastya, Pulaha, Kratu, and both Vasiṣṭha and Aṅgiras, along with Rudra, the lord, the master.
प्राचेतसस्तथा दक्षः कन्याः षष्टिमजीजनत् ।
ता वै ब्रह्मर्षयः सर्वाः प्रजार्थं प्रतिपेदिरे ॥१७॥
ता वै ब्रह्मर्षयः सर्वाः प्रजार्थं प्रतिपेदिरे ॥१७॥
17. prācetasastathā dakṣaḥ kanyāḥ ṣaṣṭimajījanat ,
tā vai brahmarṣayaḥ sarvāḥ prajārthaṁ pratipedire.
tā vai brahmarṣayaḥ sarvāḥ prajārthaṁ pratipedire.
17.
prācetasaḥ tathā dakṣaḥ kanyāḥ ṣaṣṭim ajījanat tā
vai brahmarṣayaḥ sarvāḥ prajārtham pratipedire
vai brahmarṣayaḥ sarvāḥ prajārtham pratipedire
17.
prācetasaḥ dakṣaḥ tathā ṣaṣṭim kanyāḥ ajījanat
tāḥ sarvāḥ vai brahmarṣayaḥ prajārtham pratipedire
tāḥ sarvāḥ vai brahmarṣayaḥ prajārtham pratipedire
17.
Dakṣa, son of Pracetas, begot sixty daughters. All of them were indeed accepted by the Brahmarṣis (sages) for the sake of progeny.
ताभ्यो विश्वानि भूतानि देवाः पितृगणास्तथा ।
गन्धर्वाप्सरसश्चैव रक्षांसि विविधानि च ॥१८॥
गन्धर्वाप्सरसश्चैव रक्षांसि विविधानि च ॥१८॥
18. tābhyo viśvāni bhūtāni devāḥ pitṛgaṇāstathā ,
gandharvāpsarasaścaiva rakṣāṁsi vividhāni ca.
gandharvāpsarasaścaiva rakṣāṁsi vividhāni ca.
18.
tābhyaḥ viśvāni bhūtāni devāḥ pitṛgaṇāḥ tathā
gandharva-apsarasaḥ ca eva rakṣāṃsi vividhāni ca
gandharva-apsarasaḥ ca eva rakṣāṃsi vividhāni ca
18.
tābhyaḥ viśvāni bhūtāni devāḥ pitṛgaṇāḥ tathā ca
gandharva-apsarasaḥ eva ca vividhāni rakṣāṃsi
gandharva-apsarasaḥ eva ca vividhāni rakṣāṃsi
18.
From these daughters (of Dakṣa) originated all beings, including the gods, hosts of ancestors (Pitṛs), and likewise Gandharvas, Apsaras, and various Rākṣasas.
पतत्रिमृगमीनाश्च प्लवंगाश्च महोरगाः ।
नानाकृतिबलाश्चान्ये जलक्षितिविचारिणः ॥१९॥
नानाकृतिबलाश्चान्ये जलक्षितिविचारिणः ॥१९॥
19. patatrimṛgamīnāśca plavaṁgāśca mahoragāḥ ,
nānākṛtibalāścānye jalakṣitivicāriṇaḥ.
nānākṛtibalāścānye jalakṣitivicāriṇaḥ.
19.
patatri-mṛga-mīnāḥ ca plavaṃgāḥ ca mahā-uragāḥ
nānā-ākṛti-balāḥ ca anye jala-kṣiti-vicāriṇaḥ
nānā-ākṛti-balāḥ ca anye jala-kṣiti-vicāriṇaḥ
19.
ca patatri-mṛga-mīnāḥ ca plavaṃgāḥ ca mahā-uragāḥ
ca anye nānā-ākṛti-balāḥ jala-kṣiti-vicāriṇaḥ
ca anye nānā-ākṛti-balāḥ jala-kṣiti-vicāriṇaḥ
19.
Also, birds, beasts, fish, and monkeys, as well as great serpents. And other creatures of diverse forms and strengths, moving both in water and on land.
औद्भिदाः स्वेदजाश्चैव अण्डजाश्च जरायुजाः ।
जज्ञे तात तथा सर्वं जगत्स्थावरजङ्गमम् ॥२०॥
जज्ञे तात तथा सर्वं जगत्स्थावरजङ्गमम् ॥२०॥
20. audbhidāḥ svedajāścaiva aṇḍajāśca jarāyujāḥ ,
jajñe tāta tathā sarvaṁ jagatsthāvarajaṅgamam.
jajñe tāta tathā sarvaṁ jagatsthāvarajaṅgamam.
20.
audbhidāḥ svedajāḥ ca eva aṇḍajāḥ ca jarāyujāḥ
jajñe tāta tathā sarvam jagat sthāvara-jaṅgamam
jajñe tāta tathā sarvam jagat sthāvara-jaṅgamam
20.
tāta tathā audbhidāḥ ca eva svedajāḥ ca aṇḍajāḥ
ca jarāyujāḥ sarvam sthāvara-jaṅgamam jagat jajñe
ca jarāyujāḥ sarvam sthāvara-jaṅgamam jagat jajñe
20.
O dear one (tāta), in this manner, all the world, both stationary and mobile—including creatures born from the earth (plants), those born from sweat and heat (insects), the egg-born (birds, reptiles, fish), and the womb-born (mammals)—was generated.
भूतसर्गमिमं कृत्वा सर्वलोकपितामहः ।
शाश्वतं वेदपठितं धर्मं च युयुजे पुनः ॥२१॥
शाश्वतं वेदपठितं धर्मं च युयुजे पुनः ॥२१॥
21. bhūtasargamimaṁ kṛtvā sarvalokapitāmahaḥ ,
śāśvataṁ vedapaṭhitaṁ dharmaṁ ca yuyuje punaḥ.
śāśvataṁ vedapaṭhitaṁ dharmaṁ ca yuyuje punaḥ.
21.
bhūtasargam imam kṛtvā sarvalokapitāmahaḥ
śāśvatam vedapaṭhitam dharmam ca yuyuje punaḥ
śāśvatam vedapaṭhitam dharmam ca yuyuje punaḥ
21.
sarvalokapitāmahaḥ imam bhūtasargam kṛtvā
vedapaṭhitam śāśvatam dharmam ca punaḥ yuyuje
vedapaṭhitam śāśvatam dharmam ca punaḥ yuyuje
21.
Having created this manifestation of beings, the grandfather of all worlds (Brahmā) then again established the eternal natural law (dharma) as taught in the Vedas.
तस्मिन्धर्मे स्थिता देवाः सहाचार्यपुरोहिताः ।
आदित्या वसवो रुद्राः ससाध्या मरुदश्विनः ॥२२॥
आदित्या वसवो रुद्राः ससाध्या मरुदश्विनः ॥२२॥
22. tasmindharme sthitā devāḥ sahācāryapurohitāḥ ,
ādityā vasavo rudrāḥ sasādhyā marudaśvinaḥ.
ādityā vasavo rudrāḥ sasādhyā marudaśvinaḥ.
22.
tasmin dharme sthitāḥ devāḥ sahācāryapurohitāḥ
ādityāḥ vasavaḥ rudrāḥ sasādhyāḥ marudaśvinaḥ
ādityāḥ vasavaḥ rudrāḥ sasādhyāḥ marudaśvinaḥ
22.
sahācāryapurohitāḥ devāḥ tasmin dharme sthitāḥ
ādityāḥ vasavaḥ rudrāḥ sasādhyāḥ marudaśvinaḥ ca
ādityāḥ vasavaḥ rudrāḥ sasādhyāḥ marudaśvinaḥ ca
22.
The gods, along with their teachers and priests, were established in that (natural) law (dharma): the Adityas, Vasus, Rudras, Sadhyas, Maruts, and Ashvins.
भृग्वत्र्यङ्गिरसः सिद्धाः काश्यपश्च तपोधनः ।
वसिष्ठगौतमागस्त्यास्तथा नारदपर्वतौ ॥२३॥
वसिष्ठगौतमागस्त्यास्तथा नारदपर्वतौ ॥२३॥
23. bhṛgvatryaṅgirasaḥ siddhāḥ kāśyapaśca tapodhanaḥ ,
vasiṣṭhagautamāgastyāstathā nāradaparvatau.
vasiṣṭhagautamāgastyāstathā nāradaparvatau.
23.
bhṛgvatryaṅgirasaḥ siddhāḥ kāśyapaḥ ca tapodhanaḥ
vasiṣṭhagautamāgastyāḥ tathā nāradaparvatau
vasiṣṭhagautamāgastyāḥ tathā nāradaparvatau
23.
bhṛgvatryaṅgirasaḥ siddhāḥ tapodhanaḥ kāśyapaḥ ca
vasiṣṭhagautamāgastyāḥ tathā nāradaparvatau ca
vasiṣṭhagautamāgastyāḥ tathā nāradaparvatau ca
23.
Bhṛgu, Atri, Angiras, the Siddhas (accomplished beings), and Kaśyapa, who was rich in asceticism (tapas), as well as Vasiṣṭha, Gautama, Agastya, and the pair Narada and Parvata (were there).
ऋषयो वालखिल्याश्च प्रभासाः सिकतास्तथा ।
घृताचाः सोमवायव्या वैखानसमरीचिपाः ॥२४॥
घृताचाः सोमवायव्या वैखानसमरीचिपाः ॥२४॥
24. ṛṣayo vālakhilyāśca prabhāsāḥ sikatāstathā ,
ghṛtācāḥ somavāyavyā vaikhānasamarīcipāḥ.
ghṛtācāḥ somavāyavyā vaikhānasamarīcipāḥ.
24.
ṛṣayaḥ vālakhilyāḥ ca prabhāsāḥ sikatāḥ tathā
ghṛtācāḥ somavāyavyāḥ vaikhānasamarīcipāḥ
ghṛtācāḥ somavāyavyāḥ vaikhānasamarīcipāḥ
24.
ṛṣayaḥ ca vālakhilyāḥ prabhāsāḥ tathā sikatāḥ
ghṛtācāḥ somavāyavyāḥ vaikhānasamarīcipāḥ ca
ghṛtācāḥ somavāyavyāḥ vaikhānasamarīcipāḥ ca
24.
The Rishis (sages) and the Vālakhilyas, as well as the Prabhāsas and Siktas, the Ghṛtācās and Somavāyavyas, and the Vaikhānasas and Maricipas (were also established in that dharma).
अकृष्टाश्चैव हंसाश्च ऋषयोऽथाग्नियोनिजाः ।
वानप्रस्थाः पृश्नयश्च स्थिता ब्रह्मानुशासने ॥२५॥
वानप्रस्थाः पृश्नयश्च स्थिता ब्रह्मानुशासने ॥२५॥
25. akṛṣṭāścaiva haṁsāśca ṛṣayo'thāgniyonijāḥ ,
vānaprasthāḥ pṛśnayaśca sthitā brahmānuśāsane.
vānaprasthāḥ pṛśnayaśca sthitā brahmānuśāsane.
25.
akṛṣṭāḥ ca eva haṃsāḥ ca ṛṣayaḥ atha agniyonijāḥ
vānaprasthāḥ pṛśnayaḥ ca sthitāḥ brahma-anuśāsane
vānaprasthāḥ pṛśnayaḥ ca sthitāḥ brahma-anuśāsane
25.
akṛṣṭāḥ ca eva haṃsāḥ ca ṛṣayaḥ atha agniyonijāḥ
vānaprasthāḥ pṛśnayaḥ ca brahma-anuśāsane sthitāḥ
vānaprasthāḥ pṛśnayaḥ ca brahma-anuśāsane sthitāḥ
25.
Those untouched by cultivation, as well as the Hamsas, and the sages born from fire, the forest hermits (vānaprasthas), and the Pṛśni tribes — all remained firm in the command of Brahmā.
दानवेन्द्रास्त्वतिक्रम्य तत्पितामहशासनम् ।
धर्मस्यापचयं चक्रुः क्रोधलोभसमन्विताः ॥२६॥
धर्मस्यापचयं चक्रुः क्रोधलोभसमन्विताः ॥२६॥
26. dānavendrāstvatikramya tatpitāmahaśāsanam ,
dharmasyāpacayaṁ cakruḥ krodhalobhasamanvitāḥ.
dharmasyāpacayaṁ cakruḥ krodhalobhasamanvitāḥ.
26.
dānava-indrāḥ tu ati-kramya tat pitāmaha-śāsanam
dharmasya apacayam cakruḥ krodha-lobha-samanvitāḥ
dharmasya apacayam cakruḥ krodha-lobha-samanvitāḥ
26.
tu krodha-lobha-samanvitāḥ dānava-indrāḥ tat
pitāmaha-śāsanam ati-kramya dharmasya apacayam cakruḥ
pitāmaha-śāsanam ati-kramya dharmasya apacayam cakruḥ
26.
The chiefs of the Dānavas, however, having transgressed that command of their grandfather, brought about the decline of natural law (dharma), being filled with anger and greed.
हिरण्यकशिपुश्चैव हिरण्याक्षो विरोचनः ।
शम्बरो विप्रचित्तिश्च प्रह्रादो नमुचिर्बलिः ॥२७॥
शम्बरो विप्रचित्तिश्च प्रह्रादो नमुचिर्बलिः ॥२७॥
27. hiraṇyakaśipuścaiva hiraṇyākṣo virocanaḥ ,
śambaro vipracittiśca prahrādo namucirbaliḥ.
śambaro vipracittiśca prahrādo namucirbaliḥ.
27.
hiraṇyakaśipuḥ ca eva hiraṇyākṣaḥ virocanaḥ
śambaraḥ vipracittiḥ ca prahrādaḥ namuciḥ baliḥ
śambaraḥ vipracittiḥ ca prahrādaḥ namuciḥ baliḥ
27.
hiraṇyakaśipuḥ ca eva hiraṇyākṣaḥ virocanaḥ
śambaraḥ vipracittiḥ ca prahrādaḥ namuciḥ baliḥ
śambaraḥ vipracittiḥ ca prahrādaḥ namuciḥ baliḥ
27.
Hiraṇyakaśipu, as well as Hiraṇyākṣa, Virocana, Śambara, and Vipracitti, Prahrāda, Namuci, and Bali (were among them).
एते चान्ये च बहवः सगणा दैत्यदानवाः ।
धर्मसेतुमतिक्रम्य रेमिरेऽधर्मनिश्चयाः ॥२८॥
धर्मसेतुमतिक्रम्य रेमिरेऽधर्मनिश्चयाः ॥२८॥
28. ete cānye ca bahavaḥ sagaṇā daityadānavāḥ ,
dharmasetumatikramya remire'dharmaniścayāḥ.
dharmasetumatikramya remire'dharmaniścayāḥ.
28.
ete ca anye ca bahavaḥ sa-gaṇāḥ daitya-dānavāḥ
dharma-setum ati-kramya remire a-dharma-niścayāḥ
dharma-setum ati-kramya remire a-dharma-niścayāḥ
28.
ete ca anye ca bahavaḥ sa-gaṇāḥ daitya-dānavāḥ
dharma-setum ati-kramya a-dharma-niścayāḥ remire
dharma-setum ati-kramya a-dharma-niścayāḥ remire
28.
These and many other Daityas and Dānavas, along with their followers, having transgressed the bridge of natural law (dharma), indulged in pleasures, determined on unrighteousness.
सर्वे स्म तुल्यजातीया यथा देवास्तथा वयम् ।
इत्येवं हेतुमास्थाय स्पर्धमानाः सुरर्षिभिः ॥२९॥
इत्येवं हेतुमास्थाय स्पर्धमानाः सुरर्षिभिः ॥२९॥
29. sarve sma tulyajātīyā yathā devāstathā vayam ,
ityevaṁ hetumāsthāya spardhamānāḥ surarṣibhiḥ.
ityevaṁ hetumāsthāya spardhamānāḥ surarṣibhiḥ.
29.
sarve sma tulyajātīyāḥ yathā devāḥ tathā vayam
iti evam hetum āsthāya spardhamānāḥ surarṣibhiḥ
iti evam hetum āsthāya spardhamānāḥ surarṣibhiḥ
29.
sarve vayam tulyajātīyāḥ sma yathā devāḥ tathā (vayam)
iti evam hetum āsthāya surarṣibhiḥ spardhamānāḥ (āsan)
iti evam hetum āsthāya surarṣibhiḥ spardhamānāḥ (āsan)
29.
Indeed, all of us are of equal kind; just as the gods are, so too are we. Holding this to be their reason, they competed with the divine sages.
न प्रियं नाप्यनुक्रोशं चक्रुर्भूतेषु भारत ।
त्रीनुपायानतिक्रम्य दण्डेन रुरुधुः प्रजाः ।
न जग्मुः संविदं तैश्च दर्पादसुरसत्तमाः ॥३०॥
त्रीनुपायानतिक्रम्य दण्डेन रुरुधुः प्रजाः ।
न जग्मुः संविदं तैश्च दर्पादसुरसत्तमाः ॥३०॥
30. na priyaṁ nāpyanukrośaṁ cakrurbhūteṣu bhārata ,
trīnupāyānatikramya daṇḍena rurudhuḥ prajāḥ ,
na jagmuḥ saṁvidaṁ taiśca darpādasurasattamāḥ.
trīnupāyānatikramya daṇḍena rurudhuḥ prajāḥ ,
na jagmuḥ saṁvidaṁ taiśca darpādasurasattamāḥ.
30.
na priyam na api anukrośam cakruḥ
bhūteṣu bhārata trīn upāyān atikramya
daṇḍena rurudhuḥ prajāḥ na jagmuḥ
saṃvidam taiḥ ca darpāt asurasattamāḥ
bhūteṣu bhārata trīn upāyān atikramya
daṇḍena rurudhuḥ prajāḥ na jagmuḥ
saṃvidam taiḥ ca darpāt asurasattamāḥ
30.
bhārata,
te (asurasattamāḥ) bhūteṣu priyam na api anukrośam na cakruḥ trīn upāyān atikramya daṇḍena prajāḥ rurudhuḥ ca asurasattamāḥ darpāt taiḥ saṃvidam na jagmuḥ
te (asurasattamāḥ) bhūteṣu priyam na api anukrośam na cakruḥ trīn upāyān atikramya daṇḍena prajāḥ rurudhuḥ ca asurasattamāḥ darpāt taiḥ saṃvidam na jagmuḥ
30.
O Bhārata, they showed no affection nor compassion towards living beings. Disregarding the three (traditional) expedients (conciliation, gifts, and division), they restrained the people (prajāḥ) with force. And the foremost among the Asuras, out of pride, did not come to an understanding with them.
अथ वै भगवान्ब्रह्मा ब्रह्मर्षिभिरुपस्थितः ।
तदा हिमवतः पृष्ठे सुरम्ये पद्मतारके ॥३१॥
तदा हिमवतः पृष्ठे सुरम्ये पद्मतारके ॥३१॥
31. atha vai bhagavānbrahmā brahmarṣibhirupasthitaḥ ,
tadā himavataḥ pṛṣṭhe suramye padmatārake.
tadā himavataḥ pṛṣṭhe suramye padmatārake.
31.
atha vai bhagavān brahmā brahmarṣibhiḥ upasthitaḥ
tadā himavataḥ pṛṣṭhe suramye padmatārake
tadā himavataḥ pṛṣṭhe suramye padmatārake
31.
atha vai bhagavān brahmā brahmarṣibhiḥ upasthitaḥ,
tadā himavataḥ suramye padmatārake pṛṣṭhe (āṣīt)
tadā himavataḥ suramye padmatārake pṛṣṭhe (āṣīt)
31.
Then, indeed, Lord Brahmā (brahman) appeared, attended by the divine sages (brahmarṣi). This occurred at that time on a very beautiful part of the Himālaya's peak, which was adorned with lotus-like stars.
शतयोजनविस्तारे मणिमुक्ताचयाचिते ।
तस्मिन्गिरिवरे पुत्र पुष्पितद्रुमकानने ।
तस्थौ स विबुधश्रेष्ठो ब्रह्मा लोकार्थसिद्धये ॥३२॥
तस्मिन्गिरिवरे पुत्र पुष्पितद्रुमकानने ।
तस्थौ स विबुधश्रेष्ठो ब्रह्मा लोकार्थसिद्धये ॥३२॥
32. śatayojanavistāre maṇimuktācayācite ,
tasmingirivare putra puṣpitadrumakānane ,
tasthau sa vibudhaśreṣṭho brahmā lokārthasiddhaye.
tasmingirivare putra puṣpitadrumakānane ,
tasthau sa vibudhaśreṣṭho brahmā lokārthasiddhaye.
32.
śatayojanavistāre maṇimuktācayācite
tasmin girivare putra
puṣpitadrumakānane tasthau sa
vibudhaśreṣṭhaḥ brahmā lokārthasiddhaye
tasmin girivare putra
puṣpitadrumakānane tasthau sa
vibudhaśreṣṭhaḥ brahmā lokārthasiddhaye
32.
putra,
śatayojanavistāre maṇimuktācayācite puṣpitadrumakānane tasmin girivare sa vibudhaśreṣṭhaḥ brahmā lokārthasiddhaye tasthau
śatayojanavistāre maṇimuktācayācite puṣpitadrumakānane tasmin girivare sa vibudhaśreṣṭhaḥ brahmā lokārthasiddhaye tasthau
32.
O son, upon that excellent mountain, which extended for a hundred yojanas, was adorned with heaps of jewels and pearls, and featured a grove of blossoming trees, there stood Brahmā (brahman), the foremost among the wise (gods), for the fulfillment of the world's purpose.
ततो वर्षसहस्रान्ते वितानमकरोत्प्रभुः ।
विधिना कल्पदृष्टेन यथोक्तेनोपपादितम् ॥३३॥
विधिना कल्पदृष्टेन यथोक्तेनोपपादितम् ॥३३॥
33. tato varṣasahasrānte vitānamakarotprabhuḥ ,
vidhinā kalpadṛṣṭena yathoktenopapāditam.
vidhinā kalpadṛṣṭena yathoktenopapāditam.
33.
tataḥ varṣasahasrānte vitānam akarot prabhuḥ
vidhinā kalpadṛṣṭena yathā uktena upapāditam
vidhinā kalpadṛṣṭena yathā uktena upapāditam
33.
prabhuḥ varṣasahasrānte tataḥ kalpadṛṣṭena
yathā uktena vidhinā upapāditam vitānam akarot
yathā uktena vidhinā upapāditam vitānam akarot
33.
Then, at the end of a thousand years, the Lord performed a grand ritual (vitāna), carried out precisely according to the rules prescribed in the sacred texts (kalpadṛṣṭa) and as previously declared.
ऋषिभिर्यज्ञपटुभिर्यथावत्कर्मकर्तृभिः ।
मरुद्भिः परिसंस्तीर्णं दीप्यमानैश्च पावकैः ॥३४॥
मरुद्भिः परिसंस्तीर्णं दीप्यमानैश्च पावकैः ॥३४॥
34. ṛṣibhiryajñapaṭubhiryathāvatkarmakartṛbhiḥ ,
marudbhiḥ parisaṁstīrṇaṁ dīpyamānaiśca pāvakaiḥ.
marudbhiḥ parisaṁstīrṇaṁ dīpyamānaiśca pāvakaiḥ.
34.
ṛṣibhiḥ yajñapaṭubhiḥ yathāvat karmakartṛbhiḥ
marudbhiḥ parisaṃstīrṇam dīpyamānaiḥ ca pāvakaiḥ
marudbhiḥ parisaṃstīrṇam dīpyamānaiḥ ca pāvakaiḥ
34.
(yagyamandalam) ṛṣibhiḥ yajñapaṭubhiḥ yathāvat karmakartṛbhiḥ
marudbhiḥ ca dīpyamānaiḥ pāvakaiḥ parisaṃstīrṇam
marudbhiḥ ca dīpyamānaiḥ pāvakaiḥ parisaṃstīrṇam
34.
The sacrificial arena was covered all around by sages (ṛṣi), who were adept at performing the sacred rites (yajña) properly, as well as by the Maruts and by blazing fires.
काञ्चनैर्यज्ञभाण्डैश्च भ्राजिष्णुभिरलंकृतम् ।
वृतं देवगणैश्चैव प्रबभौ यज्ञमण्डलम् ॥३५॥
वृतं देवगणैश्चैव प्रबभौ यज्ञमण्डलम् ॥३५॥
35. kāñcanairyajñabhāṇḍaiśca bhrājiṣṇubhiralaṁkṛtam ,
vṛtaṁ devagaṇaiścaiva prababhau yajñamaṇḍalam.
vṛtaṁ devagaṇaiścaiva prababhau yajñamaṇḍalam.
35.
kāñcanaiḥ yajñabhāṇḍaiḥ ca bhrājiṣṇubhiḥ alaṅkṛtam
vṛtam devagaṇaiḥ ca eva prababhau yajñamaṇḍalam
vṛtam devagaṇaiḥ ca eva prababhau yajñamaṇḍalam
35.
yajñamaṇḍalam kāñcanaiḥ bhrājiṣṇubhiḥ yajñabhāṇḍaiḥ
ca alaṅkṛtam devagaṇaiḥ ca eva vṛtam prababhau
ca alaṅkṛtam devagaṇaiḥ ca eva vṛtam prababhau
35.
Adorned with gleaming golden sacrificial vessels and surrounded by hosts of gods, the sacrificial arena (yajñamaṇḍala) shone brilliantly.
तथा ब्रह्मर्षिभिश्चैव सदस्यैरुपशोभितम् ।
तत्र घोरतमं वृत्तमृषीणां मे परिश्रुतम् ॥३६॥
तत्र घोरतमं वृत्तमृषीणां मे परिश्रुतम् ॥३६॥
36. tathā brahmarṣibhiścaiva sadasyairupaśobhitam ,
tatra ghoratamaṁ vṛttamṛṣīṇāṁ me pariśrutam.
tatra ghoratamaṁ vṛttamṛṣīṇāṁ me pariśrutam.
36.
tathā brahmarṣibhiḥ ca eva sadasyaiḥ upaśobhitam
tatra ghoratamam vṛttam ṛṣīṇām me pariśrutam
tatra ghoratamam vṛttam ṛṣīṇām me pariśrutam
36.
tathā (yajñamaṇḍalam) brahmarṣibhiḥ ca eva sadasyaiḥ upaśobhitam (āsa).
tatra ṛṣīṇām ghoratamam vṛttam me pariśrutam (āsa).
tatra ṛṣīṇām ghoratamam vṛttam me pariśrutam (āsa).
36.
Moreover, it was graced by Brahmin sages (brahmarṣi) and members of the assembly. It was there that I heard of a most dreadful incident concerning the sages (ṛṣi).
चन्द्रमा विमलं व्योम यथाभ्युदिततारकम् ।
विदार्याग्निं तथा भूतमुत्थितं श्रूयते ततः ॥३७॥
विदार्याग्निं तथा भूतमुत्थितं श्रूयते ततः ॥३७॥
37. candramā vimalaṁ vyoma yathābhyuditatārakam ,
vidāryāgniṁ tathā bhūtamutthitaṁ śrūyate tataḥ.
vidāryāgniṁ tathā bhūtamutthitaṁ śrūyate tataḥ.
37.
candramā vimalaṃ vyoma yathā abhyuditatārakam
vidārya agniṃ tathā bhūtam utthitaṃ śrūyate tataḥ
vidārya agniṃ tathā bhūtam utthitaṃ śrūyate tataḥ
37.
yathā abhyuditatārakam vimalaṃ vyoma candramā,
tathā agniṃ vidārya tataḥ utthitaṃ bhūtam śrūyate
tathā agniṃ vidārya tataḥ utthitaṃ bhūtam śrūyate
37.
Just as the moon appears in a clear, star-studded sky, similarly, a being, having split the fire, is heard to have emerged from it.
नीलोत्पलसवर्णाभं तीक्ष्णदंष्ट्रं कृशोदरम् ।
प्रांशु दुर्दर्शनं चैवाप्यतितेजस्तथैव च ॥३८॥
प्रांशु दुर्दर्शनं चैवाप्यतितेजस्तथैव च ॥३८॥
38. nīlotpalasavarṇābhaṁ tīkṣṇadaṁṣṭraṁ kṛśodaram ,
prāṁśu durdarśanaṁ caivāpyatitejastathaiva ca.
prāṁśu durdarśanaṁ caivāpyatitejastathaiva ca.
38.
nīlotpalasavarṇābhaṃ tīkṣṇadaṃṣṭraṃ kṛśodaram
prāṃśu durdarśanaṃ ca eva api atitejaḥ tathā eva ca
prāṃśu durdarśanaṃ ca eva api atitejaḥ tathā eva ca
38.
nīlotpalasavarṇābhaṃ tīkṣṇadaṃṣṭraṃ kṛśodaram
prāṃśu durdarśanaṃ ca eva api atitejaḥ tathā eva ca
prāṃśu durdarśanaṃ ca eva api atitejaḥ tathā eva ca
38.
It was of the color of a blue lotus, with sharp fangs, a slender belly, very tall, difficult to behold, and exceedingly radiant.
तस्मिन्नुत्पतमाने च प्रचचाल वसुंधरा ।
तत्रोर्मिकलिलावर्तश्चुक्षुभे च महार्णवः ॥३९॥
तत्रोर्मिकलिलावर्तश्चुक्षुभे च महार्णवः ॥३९॥
39. tasminnutpatamāne ca pracacāla vasuṁdharā ,
tatrormikalilāvartaścukṣubhe ca mahārṇavaḥ.
tatrormikalilāvartaścukṣubhe ca mahārṇavaḥ.
39.
tasmin utpatamāne ca pracakāla vasundharā
tatra ūrmikalilāvartaḥ cukṣubhe ca mahārṇavaḥ
tatra ūrmikalilāvartaḥ cukṣubhe ca mahārṇavaḥ
39.
vasundharā tasmin utpatamāne ca pracakāla
tatra ca ūrmikalilāvartaḥ mahārṇavaḥ cukṣubhe
tatra ca ūrmikalilāvartaḥ mahārṇavaḥ cukṣubhe
39.
As that being rose upwards, the earth trembled. And the great ocean, with its muddy waves and whirlpools, became agitated.
पेतुरुल्का महोत्पाताः शाखाश्च मुमुचुर्द्रुमाः ।
अप्रसन्ना दिशः सर्वाः पवनश्चाशिवो ववौ ।
मुहुर्मुहुश्च भूतानि प्राव्यथन्त भयात्तथा ॥४०॥
अप्रसन्ना दिशः सर्वाः पवनश्चाशिवो ववौ ।
मुहुर्मुहुश्च भूतानि प्राव्यथन्त भयात्तथा ॥४०॥
40. peturulkā mahotpātāḥ śākhāśca mumucurdrumāḥ ,
aprasannā diśaḥ sarvāḥ pavanaścāśivo vavau ,
muhurmuhuśca bhūtāni prāvyathanta bhayāttathā.
aprasannā diśaḥ sarvāḥ pavanaścāśivo vavau ,
muhurmuhuśca bhūtāni prāvyathanta bhayāttathā.
40.
petuḥ ulkā mahotpātāḥ śākhāḥ ca
mumucuḥ drumāḥ aprasannāḥ diśaḥ sarvāḥ
pavanaḥ ca aśivaḥ vavau muhurmuhuḥ
ca bhūtāni prāvyathanta bhayāt tathā
mumucuḥ drumāḥ aprasannāḥ diśaḥ sarvāḥ
pavanaḥ ca aśivaḥ vavau muhurmuhuḥ
ca bhūtāni prāvyathanta bhayāt tathā
40.
ulkā mahotpātāḥ petuḥ drumāḥ ca śākhāḥ
mumucuḥ sarvāḥ diśaḥ aprasannāḥ
ca aśivaḥ pavanaḥ vavau muhurmuhuḥ
ca bhayāt tathā bhūtāni prāvyathanta
mumucuḥ sarvāḥ diśaḥ aprasannāḥ
ca aśivaḥ pavanaḥ vavau muhurmuhuḥ
ca bhayāt tathā bhūtāni prāvyathanta
40.
Meteors fell, great omens (of disaster) appeared, and trees shed their branches. All directions became unfavorable, and an inauspicious wind blew. And repeatedly, beings (bhūtāni) trembled with fear.
ततः सुतुमुलं दृष्ट्वा तदद्भुतमुपस्थितम् ।
महर्षिसुरगन्धर्वानुवाचेदं पितामहः ॥४१॥
महर्षिसुरगन्धर्वानुवाचेदं पितामहः ॥४१॥
41. tataḥ sutumulaṁ dṛṣṭvā tadadbhutamupasthitam ,
maharṣisuragandharvānuvācedaṁ pitāmahaḥ.
maharṣisuragandharvānuvācedaṁ pitāmahaḥ.
41.
tataḥ sutumulam dṛṣṭvā tat adbhutam upasthitam
maharṣisuragandharvān uvāca idam pitāmahaḥ
maharṣisuragandharvān uvāca idam pitāmahaḥ
41.
tataḥ pitāmahaḥ tat sutumulam adbhutam upasthitam
dṛṣṭvā idam maharṣisuragandharvān uvāca
dṛṣṭvā idam maharṣisuragandharvān uvāca
41.
Then, seeing that exceedingly tumultuous and astonishing manifestation, Grandfather Brahmā spoke these words to the great sages, gods, and Gandharvas.
मयैतच्चिन्तितं भूतमसिर्नामैष वीर्यवान् ।
रक्षणार्थाय लोकस्य वधाय च सुरद्विषाम् ॥४२॥
रक्षणार्थाय लोकस्य वधाय च सुरद्विषाम् ॥४२॥
42. mayaitaccintitaṁ bhūtamasirnāmaiṣa vīryavān ,
rakṣaṇārthāya lokasya vadhāya ca suradviṣām.
rakṣaṇārthāya lokasya vadhāya ca suradviṣām.
42.
mayā etat cintitam bhūtam asiḥ nāma eṣaḥ vīryavān
rakṣaṇārthāya lokasya vadhāya ca suradviṣām
rakṣaṇārthāya lokasya vadhāya ca suradviṣām
42.
eṣaḥ vīryavān asiḥ nāma etat bhūtam mayā cintitam,
lokasya rakṣaṇārthāya ca suradviṣām vadhāya
lokasya rakṣaṇārthāya ca suradviṣām vadhāya
42.
This powerful entity, named Asi [Sword], has been conceived by me for the protection of the world and the slaying of the enemies of the gods.
ततस्तद्रूपमुत्सृज्य बभौ निस्त्रिंश एव सः ।
विमलस्तीक्ष्णधारश्च कालान्तक इवोद्यतः ॥४३॥
विमलस्तीक्ष्णधारश्च कालान्तक इवोद्यतः ॥४३॥
43. tatastadrūpamutsṛjya babhau nistriṁśa eva saḥ ,
vimalastīkṣṇadhāraśca kālāntaka ivodyataḥ.
vimalastīkṣṇadhāraśca kālāntaka ivodyataḥ.
43.
tataḥ tat rūpam utsṛjya babhau nistriṃśaḥ eva saḥ
vimalaḥ tīkṣṇadhāraḥ ca kālāntakaḥ iva udyataḥ
vimalaḥ tīkṣṇadhāraḥ ca kālāntakaḥ iva udyataḥ
43.
tataḥ saḥ tat rūpam utsṛjya vimalaḥ tīkṣṇadhāraḥ
udyataḥ kālāntakaḥ iva nistriṃśaḥ eva babhau ca
udyataḥ kālāntakaḥ iva nistriṃśaḥ eva babhau ca
43.
Then, abandoning that form, it shone forth as a sword (nistriṃśa) itself, pure and sharp-edged, ready like Kālāntaka (the Destroyer of Time, Death) himself.
ततस्तं शितिकण्ठाय रुद्रायर्षभकेतवे ।
ब्रह्मा ददावसिं दीप्तमधर्मप्रतिवारणम् ॥४४॥
ब्रह्मा ददावसिं दीप्तमधर्मप्रतिवारणम् ॥४४॥
44. tatastaṁ śitikaṇṭhāya rudrāyarṣabhaketave ,
brahmā dadāvasiṁ dīptamadharmaprativāraṇam.
brahmā dadāvasiṁ dīptamadharmaprativāraṇam.
44.
tataḥ tam śitikaṇṭhāya rudrāya ṛṣabhaketave
brahmā dadau asim dīptam adharmaprativāraṇam
brahmā dadau asim dīptam adharmaprativāraṇam
44.
tataḥ brahmā tam dīptam adharmaprativāraṇam
asim śitikaṇṭhāya rudrāya ṛṣabhaketave dadau
asim śitikaṇṭhāya rudrāya ṛṣabhaketave dadau
44.
Then Brahmā gave that blazing sword to Śitikaṇṭha, to Rudra, whose banner bears a bull, as a preventer of unrighteousness (adharma).
ततः स भगवान्रुद्रो ब्रह्मर्षिगणसंस्तुतः ।
प्रगृह्यासिममेयात्मा रूपमन्यच्चकार ह ॥४५॥
प्रगृह्यासिममेयात्मा रूपमन्यच्चकार ह ॥४५॥
45. tataḥ sa bhagavānrudro brahmarṣigaṇasaṁstutaḥ ,
pragṛhyāsimameyātmā rūpamanyaccakāra ha.
pragṛhyāsimameyātmā rūpamanyaccakāra ha.
45.
tataḥ saḥ bhagavān rudraḥ brahmarṣigaṇasaṃstutaḥ
pragṛhya asim ameyātmā rūpam anyat cakāra ha
pragṛhya asim ameyātmā rūpam anyat cakāra ha
45.
tataḥ saḥ bhagavān rudraḥ ameyātmā brahmarṣigaṇasaṃstutaḥ
asim pragṛhya anyat rūpam cakāra ha
asim pragṛhya anyat rūpam cakāra ha
45.
Then, that divine Rudra, whose self (ātman) is immeasurable and who was praised by hosts of brahmin sages, took up a sword and indeed assumed another form.
चतुर्बाहुः स्पृशन्मूर्ध्ना भूस्थितोऽपि नभस्तलम् ।
ऊर्ध्वदृष्टिर्महालिङ्गो मुखाज्ज्वालाः समुत्सृजन् ।
विकुर्वन्बहुधा वर्णान्नीलपाण्डुरलोहितान् ॥४६॥
ऊर्ध्वदृष्टिर्महालिङ्गो मुखाज्ज्वालाः समुत्सृजन् ।
विकुर्वन्बहुधा वर्णान्नीलपाण्डुरलोहितान् ॥४६॥
46. caturbāhuḥ spṛśanmūrdhnā bhūsthito'pi nabhastalam ,
ūrdhvadṛṣṭirmahāliṅgo mukhājjvālāḥ samutsṛjan ,
vikurvanbahudhā varṇānnīlapāṇḍuralohitān.
ūrdhvadṛṣṭirmahāliṅgo mukhājjvālāḥ samutsṛjan ,
vikurvanbahudhā varṇānnīlapāṇḍuralohitān.
46.
caturbāhuḥ spṛśan mūrdhnā bhūsthitaḥ
api nabhastalam ūrdhvadṛṣṭiḥ mahāliṅgaḥ
mukhāt jvālāḥ samutsṛjan vikurvan
bahudhā varṇān nīlapāṇḍuralohitān
api nabhastalam ūrdhvadṛṣṭiḥ mahāliṅgaḥ
mukhāt jvālāḥ samutsṛjan vikurvan
bahudhā varṇān nīlapāṇḍuralohitān
46.
caturbāhuḥ bhūsthitaḥ api mūrdhnā
nabhastalam spṛśan ūrdhvadṛṣṭiḥ mahāliṅgaḥ
mukhāt jvālāḥ samutsṛjan bahudhā
nīlapāṇḍuralohitān varṇān vikurvan
nabhastalam spṛśan ūrdhvadṛṣṭiḥ mahāliṅgaḥ
mukhāt jvālāḥ samutsṛjan bahudhā
nīlapāṇḍuralohitān varṇān vikurvan
46.
(He appeared) four-armed, touching the expanse of the sky with his head even while standing on the earth, with an upward gaze and a great liṅga, emitting flames from his mouth, and manifoldly changing his colors to blue, yellowish-white, and red.
बिभ्रत्कृष्णाजिनं वासो हेमप्रवरतारकम् ।
नेत्रं चैकं ललाटेन भास्करप्रतिमं महत् ।
शुशुभाते च विमले द्वे नेत्रे कृष्णपिङ्गले ॥४७॥
नेत्रं चैकं ललाटेन भास्करप्रतिमं महत् ।
शुशुभाते च विमले द्वे नेत्रे कृष्णपिङ्गले ॥४७॥
47. bibhratkṛṣṇājinaṁ vāso hemapravaratārakam ,
netraṁ caikaṁ lalāṭena bhāskarapratimaṁ mahat ,
śuśubhāte ca vimale dve netre kṛṣṇapiṅgale.
netraṁ caikaṁ lalāṭena bhāskarapratimaṁ mahat ,
śuśubhāte ca vimale dve netre kṛṣṇapiṅgale.
47.
bibhrat kṛṣṇājinam vāsaḥ
hemapravaratārakam netram ca ekam lalāṭena
bhāskarapratimam mahat śuśubhāte
ca vimale dve netre kṛṣṇapiṅgale
hemapravaratārakam netram ca ekam lalāṭena
bhāskarapratimam mahat śuśubhāte
ca vimale dve netre kṛṣṇapiṅgale
47.
kṛṣṇājinam vāsaḥ hemapravaratārakam
bibhrat ca ekam mahat bhāskarapratimam
netram lalāṭena (asti) ca dve
vimale kṛṣṇapiṅgale netre śuśubhāte
bibhrat ca ekam mahat bhāskarapratimam
netram lalāṭena (asti) ca dve
vimale kṛṣṇapiṅgale netre śuśubhāte
47.
(He was) wearing a garment of black antelope skin, adorned with excellent golden stars; and he possessed a single, great eye on his forehead, resembling the sun (Bhāskara). And his two clear, black and tawny eyes also gleamed.
ततो देवो महादेवः शूलपाणिर्भगाक्षिहा ।
संप्रगृह्य तु निस्त्रिंशं कालार्कानलसंनिभम् ॥४८॥
संप्रगृह्य तु निस्त्रिंशं कालार्कानलसंनिभम् ॥४८॥
48. tato devo mahādevaḥ śūlapāṇirbhagākṣihā ,
saṁpragṛhya tu nistriṁśaṁ kālārkānalasaṁnibham.
saṁpragṛhya tu nistriṁśaṁ kālārkānalasaṁnibham.
48.
tataḥ devaḥ mahādevaḥ śūlapāṇiḥ bhagākṣihā
sampragṛhya tu nistriṃśam kālārkānalasaṃnibham
sampragṛhya tu nistriṃśam kālārkānalasaṃnibham
48.
tataḥ tu devaḥ mahādevaḥ śūlapāṇiḥ bhagākṣihā
kālārkānalasaṃnibham nistriṃśam sampragṛhya
kālārkānalasaṃnibham nistriṃśam sampragṛhya
48.
Then the god Mahādeva, who holds a trident and is the destroyer of Bhaga's eyes, having firmly grasped a sword that resembled the sun of cosmic dissolution and fire...
त्रिकूटं चर्म चोद्यम्य सविद्युतमिवाम्बुदम् ।
चचार विविधान्मार्गान्महाबलपराक्रमः ।
विधुन्वन्नसिमाकाशे दानवान्तचिकीर्षया ॥४९॥
चचार विविधान्मार्गान्महाबलपराक्रमः ।
विधुन्वन्नसिमाकाशे दानवान्तचिकीर्षया ॥४९॥
49. trikūṭaṁ carma codyamya savidyutamivāmbudam ,
cacāra vividhānmārgānmahābalaparākramaḥ ,
vidhunvannasimākāśe dānavāntacikīrṣayā.
cacāra vividhānmārgānmahābalaparākramaḥ ,
vidhunvannasimākāśe dānavāntacikīrṣayā.
49.
trikūṭam carma ca udyamya savidyutam
iva ambudam cacāra vividhān
mārgān mahābalaparākramaḥ vidhunvan
asim ākāśe dānavāntacikīrṣayā
iva ambudam cacāra vividhān
mārgān mahābalaparākramaḥ vidhunvan
asim ākāśe dānavāntacikīrṣayā
49.
mahābalaparākramaḥ trikūṭam carma
savidyutam iva ambudam ca udyamya
ākāśe asim vidhunvan vividhān
mārgān dānavāntacikīrṣayā cacāra
savidyutam iva ambudam ca udyamya
ākāśe asim vidhunvan vividhān
mārgān dānavāntacikīrṣayā cacāra
49.
Possessing immense strength and valor, he moved along various paths, having raised his three-peaked shield, which resembled a cloud accompanied by lightning, and brandishing his sword in the sky with the desire to bring about the end of the Dānavas.
तस्य नादं विनदतो महाहासं च मुञ्चतः ।
बभौ प्रतिभयं रूपं तदा रुद्रस्य भारत ॥५०॥
बभौ प्रतिभयं रूपं तदा रुद्रस्य भारत ॥५०॥
50. tasya nādaṁ vinadato mahāhāsaṁ ca muñcataḥ ,
babhau pratibhayaṁ rūpaṁ tadā rudrasya bhārata.
babhau pratibhayaṁ rūpaṁ tadā rudrasya bhārata.
50.
tasya nādam vinadataḥ mahāhāsam ca muñcataḥ
babhau pratibhayam rūpam tadā rudrasya bhārata
babhau pratibhayam rūpam tadā rudrasya bhārata
50.
tadā bhārata rudrasya tasya nādam vinadataḥ ca
mahāhāsam muñcataḥ pratibhayam rūpam babhau
mahāhāsam muñcataḥ pratibhayam rūpam babhau
50.
Then, O Bhārata, as he roared and emitted a great laugh, the form of Rudra appeared terrifying.
तद्रूपधारिणं रुद्रं रौद्रकर्म चिकीर्षवः ।
निशम्य दानवाः सर्वे हृष्टाः समभिदुद्रुवुः ॥५१॥
निशम्य दानवाः सर्वे हृष्टाः समभिदुद्रुवुः ॥५१॥
51. tadrūpadhāriṇaṁ rudraṁ raudrakarma cikīrṣavaḥ ,
niśamya dānavāḥ sarve hṛṣṭāḥ samabhidudruvuḥ.
niśamya dānavāḥ sarve hṛṣṭāḥ samabhidudruvuḥ.
51.
tat rūpadhāriṇam rudram raudrakarma cikīrṣavaḥ
niśamya dānavāḥ sarve hṛṣṭāḥ samabhidudruvuḥ
niśamya dānavāḥ sarve hṛṣṭāḥ samabhidudruvuḥ
51.
sarve dānavāḥ raudrakarma cikīrṣavaḥ tat
rūpadhāriṇam rudram niśamya hṛṣṭāḥ samabhidudruvuḥ
rūpadhāriṇam rudram niśamya hṛṣṭāḥ samabhidudruvuḥ
51.
All the Dānavas, desiring to accomplish a dreadful deed, upon perceiving Rudra, who had assumed that form, became delighted and rushed towards him.
अश्मभिश्चाप्यवर्षन्त प्रदीप्तैश्च तथोल्मुकैः ।
घोरैः प्रहरणैश्चान्यैः शितधारैरयोमुखैः ॥५२॥
घोरैः प्रहरणैश्चान्यैः शितधारैरयोमुखैः ॥५२॥
52. aśmabhiścāpyavarṣanta pradīptaiśca tatholmukaiḥ ,
ghoraiḥ praharaṇaiścānyaiḥ śitadhārairayomukhaiḥ.
ghoraiḥ praharaṇaiścānyaiḥ śitadhārairayomukhaiḥ.
52.
aśmabhiḥ ca api avarṣanta pradīptaiḥ ca tathā ulmukaiḥ
ghoraiḥ praharaṇaiḥ ca anyaiḥ śitadhāraiḥ ayomukhaiḥ
ghoraiḥ praharaṇaiḥ ca anyaiḥ śitadhāraiḥ ayomukhaiḥ
52.
avarṣanta aśmabhiḥ ca api pradīptaiḥ ca tathā ulmukaiḥ
ghoraiḥ ca anyaiḥ śitadhāraiḥ ayomukhaiḥ praharaṇaiḥ
ghoraiḥ ca anyaiḥ śitadhāraiḥ ayomukhaiḥ praharaṇaiḥ
52.
They showered him with stones, blazing firebrands, and other dreadful weapons that had sharp edges and iron points.
ततस्तद्दानवानीकं संप्रणेतारमच्युतम् ।
रुद्रखड्गबलोद्धूतं प्रचचाल मुमोह च ॥५३॥
रुद्रखड्गबलोद्धूतं प्रचचाल मुमोह च ॥५३॥
53. tatastaddānavānīkaṁ saṁpraṇetāramacyutam ,
rudrakhaḍgabaloddhūtaṁ pracacāla mumoha ca.
rudrakhaḍgabaloddhūtaṁ pracacāla mumoha ca.
53.
tataḥ tat dānavānīkam sampraṇetāram acyutam
rudrakhaḍgabaloddhūtam pracacāla mumoha ca
rudrakhaḍgabaloddhūtam pracacāla mumoha ca
53.
tat dānavānīkam sampraṇetāram acyutam
rudrakhaḍgabaloddhūtam pracacāla mumoha ca tataḥ
rudrakhaḍgabaloddhūtam pracacāla mumoha ca tataḥ
53.
Then that army of Danavas, led by Acyuta, being agitated by the power of Rudra's sword, staggered and became bewildered.
चित्रं शीघ्रतरत्वाच्च चरन्तमसिधारिणम् ।
तमेकमसुराः सर्वे सहस्रमिति मेनिरे ॥५४॥
तमेकमसुराः सर्वे सहस्रमिति मेनिरे ॥५४॥
54. citraṁ śīghrataratvācca carantamasidhāriṇam ,
tamekamasurāḥ sarve sahasramiti menire.
tamekamasurāḥ sarve sahasramiti menire.
54.
citram śīghrataratvāt ca carantam asidhāriṇam
tam ekam asurāḥ sarve sahasram iti menire
tam ekam asurāḥ sarve sahasram iti menire
54.
ca citram śīghrataratvāt sarve asurāḥ carantam
asidhāriṇam tam ekam sahasram iti menire
asidhāriṇam tam ekam sahasram iti menire
54.
And astonishingly, because of his immense swiftness, all the demons perceived him, the moving sword-wielder, as a thousand, though he was only one.
छिन्दन्भिन्दन्रुजन्कृन्तन्दारयन्प्रमथन्नपि ।
अचरद्दैत्यसंघेषु रुद्रोऽग्निरिव कक्षगः ॥५५॥
अचरद्दैत्यसंघेषु रुद्रोऽग्निरिव कक्षगः ॥५५॥
55. chindanbhindanrujankṛntandārayanpramathannapi ,
acaraddaityasaṁgheṣu rudro'gniriva kakṣagaḥ.
acaraddaityasaṁgheṣu rudro'gniriva kakṣagaḥ.
55.
chindan bhindan rujan kṛntan dārayan pramathan api
acarat daityasaṅgheṣu rudraḥ agniḥ iva kakṣagaḥ
acarat daityasaṅgheṣu rudraḥ agniḥ iva kakṣagaḥ
55.
rudraḥ chindan bhindan rujan kṛntan dārayan pramathan
api kakṣagaḥ agniḥ iva daityasaṅgheṣu acarat
api kakṣagaḥ agniḥ iva daityasaṅgheṣu acarat
55.
Cutting, breaking, wounding, slicing, tearing, and crushing the demons, Rudra moved through their hordes like a fire (agni) consuming a forest thicket.
असिवेगप्ररुग्णास्ते छिन्नबाहूरुवक्षसः ।
संप्रकृत्तोत्तमाङ्गाश्च पेतुरुर्व्यां महासुराः ॥५६॥
संप्रकृत्तोत्तमाङ्गाश्च पेतुरुर्व्यां महासुराः ॥५६॥
56. asivegaprarugṇāste chinnabāhūruvakṣasaḥ ,
saṁprakṛttottamāṅgāśca petururvyāṁ mahāsurāḥ.
saṁprakṛttottamāṅgāśca petururvyāṁ mahāsurāḥ.
56.
asivegaprarugṇāḥ te chhinnabāhūruvaksasaḥ
samprakṛttottamāṅgāḥ ca petuḥ urvyām mahāsurāḥ
samprakṛttottamāṅgāḥ ca petuḥ urvyām mahāsurāḥ
56.
te mahāsurāḥ asivegaprarugṇāḥ chhinnabāhūruvaksasaḥ
samprakṛttottamāṅgāḥ ca urvyām petuḥ
samprakṛttottamāṅgāḥ ca urvyām petuḥ
56.
Shattered by the fierce speed of the sword, those great demons fell upon the earth with their arms, thighs, and chests severed, and their heads completely cut off.
अपरे दानवा भग्ना रुद्रघातावपीडिताः ।
अन्योन्यमभिनर्दन्तो दिशः संप्रतिपेदिरे ॥५७॥
अन्योन्यमभिनर्दन्तो दिशः संप्रतिपेदिरे ॥५७॥
57. apare dānavā bhagnā rudraghātāvapīḍitāḥ ,
anyonyamabhinardanto diśaḥ saṁpratipedire.
anyonyamabhinardanto diśaḥ saṁpratipedire.
57.
apare dānavāḥ bhagnāḥ rudraghātāvapiḍitāḥ
anyonyam abhinardantaḥ diśaḥ sampratipēdire
anyonyam abhinardantaḥ diśaḥ sampratipēdire
57.
apare bhagnāḥ rudraghātāvapiḍitāḥ dānavāḥ
anyonyam abhinardantaḥ diśaḥ sampratipēdire
anyonyam abhinardantaḥ diśaḥ sampratipēdire
57.
Other Dānavas, defeated and tormented by Rudra's blows, fled in all directions, roaring at each other.
भूमिं केचित्प्रविविशुः पर्वतानपरे तथा ।
अपरे जग्मुराकाशमपरेऽम्भः समाविशन् ॥५८॥
अपरे जग्मुराकाशमपरेऽम्भः समाविशन् ॥५८॥
58. bhūmiṁ kecitpraviviśuḥ parvatānapare tathā ,
apare jagmurākāśamapare'mbhaḥ samāviśan.
apare jagmurākāśamapare'mbhaḥ samāviśan.
58.
bhūmim kecit praviviśuḥ parvatān apare tathā
apare jagmuḥ ākāśam apare ambhaḥ samāviśan
apare jagmuḥ ākāśam apare ambhaḥ samāviśan
58.
kecit bhūmim praviviśuḥ tathā apare parvatān
(praviviśuḥ) apare ākāśam jagmuḥ apare ambhaḥ samāviśan
(praviviśuḥ) apare ākāśam jagmuḥ apare ambhaḥ samāviśan
58.
Some entered the earth, while others similarly entered the mountains. Still others went to the sky, and some entered the waters.
तस्मिन्महति संवृत्ते समरे भृशदारुणे ।
बभौ भूमिः प्रतिभया तदा रुधिरकर्दमा ॥५९॥
बभौ भूमिः प्रतिभया तदा रुधिरकर्दमा ॥५९॥
59. tasminmahati saṁvṛtte samare bhṛśadāruṇe ,
babhau bhūmiḥ pratibhayā tadā rudhirakardamā.
babhau bhūmiḥ pratibhayā tadā rudhirakardamā.
59.
tasmin mahati saṃvṛtte samare bhṛśadāruṇe
babhau bhūmiḥ pratibhayā tadā rudhirakardamā
babhau bhūmiḥ pratibhayā tadā rudhirakardamā
59.
tasmin mahati bhṛśadāruṇe samare saṃvṛtte (sati)
tadā bhūmiḥ pratibhayā rudhirakardamā babhau
tadā bhūmiḥ pratibhayā rudhirakardamā babhau
59.
When that great, exceedingly fierce battle took place, the earth appeared terrifying then, muddy with blood.
दानवानां शरीरैश्च महद्भिः शोणितोक्षितैः ।
समाकीर्णा महाबाहो शैलैरिव सकिंशुकैः ॥६०॥
समाकीर्णा महाबाहो शैलैरिव सकिंशुकैः ॥६०॥
60. dānavānāṁ śarīraiśca mahadbhiḥ śoṇitokṣitaiḥ ,
samākīrṇā mahābāho śailairiva sakiṁśukaiḥ.
samākīrṇā mahābāho śailairiva sakiṁśukaiḥ.
60.
dānavānām śarīraiḥ ca mahadbhiḥ śoṇitokṣitaiḥ
samākīrṇā mahābāho śailaiḥ iva sakiṃśukaiḥ
samākīrṇā mahābāho śailaiḥ iva sakiṃśukaiḥ
60.
mahābāho (sā bhūmiḥ) dānavānām mahadbhiḥ śoṇitokṣitaiḥ
śarīraiḥ ca sakiṃśukaiḥ śailaiḥ iva samākīrṇā (āsīt)
śarīraiḥ ca sakiṃśukaiḥ śailaiḥ iva samākīrṇā (āsīt)
60.
O mighty-armed one, (the earth was) strewn with the large bodies of the Dānavas, drenched in blood, like mountains covered with Kinśuka trees.
रुधिरेण परिक्लिन्ना प्रबभौ वसुधा तदा ।
रक्तार्द्रवसना श्यामा नारीव मदविह्वला ॥६१॥
रक्तार्द्रवसना श्यामा नारीव मदविह्वला ॥६१॥
61. rudhireṇa pariklinnā prababhau vasudhā tadā ,
raktārdravasanā śyāmā nārīva madavihvalā.
raktārdravasanā śyāmā nārīva madavihvalā.
61.
rudhireṇa pariklinnā prababhau vasudhā tadā
raktārdrvasanā śyāmā nārī iva madavihvalā
raktārdrvasanā śyāmā nārī iva madavihvalā
61.
tadā vasudhā rudhireṇa pariklinnā raktārdrvasanā
śyāmā madavihvalā nārī iva prababhau
śyāmā madavihvalā nārī iva prababhau
61.
At that time, the earth, drenched in blood, shone splendidly, like a dark-skinned woman whose garments are wet with blood and who is overcome by intoxication.
स रुद्रो दानवान्हत्वा कृत्वा धर्मोत्तरं जगत् ।
रौद्रं रूपं विहायाशु चक्रे रूपं शिवं शिवः ॥६२॥
रौद्रं रूपं विहायाशु चक्रे रूपं शिवं शिवः ॥६२॥
62. sa rudro dānavānhatvā kṛtvā dharmottaraṁ jagat ,
raudraṁ rūpaṁ vihāyāśu cakre rūpaṁ śivaṁ śivaḥ.
raudraṁ rūpaṁ vihāyāśu cakre rūpaṁ śivaṁ śivaḥ.
62.
saḥ rudraḥ dānavān hatvā kṛtvā dharmottaram jagat
raudram rūpam vihāya āśu cakre rūpam śivam śivaḥ
raudram rūpam vihāya āśu cakre rūpam śivam śivaḥ
62.
saḥ rudraḥ dānavān hatvā jagat dharmottaram kṛtvā
āśu raudram rūpam vihāya śivaḥ śivam rūpam cakre
āśu raudram rūpam vihāya śivaḥ śivam rūpam cakre
62.
That Rudra, having slain the Dānavas and established a world founded on natural law (dharma), quickly abandoned his fierce form and, as Shiva, assumed an auspicious (śiva) form.
ततो महर्षयः सर्वे सर्वे देवगणास्तथा ।
जयेनाद्भुतकल्पेन देवदेवमथार्चयन् ॥६३॥
जयेनाद्भुतकल्पेन देवदेवमथार्चयन् ॥६३॥
63. tato maharṣayaḥ sarve sarve devagaṇāstathā ,
jayenādbhutakalpena devadevamathārcayan.
jayenādbhutakalpena devadevamathārcayan.
63.
tataḥ maharṣayaḥ sarve sarve devagaṇāḥ tathā
jayena adbhutakalpena devadevam atha arcayan
jayena adbhutakalpena devadevam atha arcayan
63.
tataḥ atha sarve maharṣayaḥ tathā sarve
devagaṇāḥ adbhutakalpena jayena devadevam arcayan
devagaṇāḥ adbhutakalpena jayena devadevam arcayan
63.
Then all the great sages and all the hosts of gods worshipped the God of gods with an astonishing victory.
ततः स भगवान्रुद्रो दानवक्षतजोक्षितम् ।
असिं धर्मस्य गोप्तारं ददौ सत्कृत्य विष्णवे ॥६४॥
असिं धर्मस्य गोप्तारं ददौ सत्कृत्य विष्णवे ॥६४॥
64. tataḥ sa bhagavānrudro dānavakṣatajokṣitam ,
asiṁ dharmasya goptāraṁ dadau satkṛtya viṣṇave.
asiṁ dharmasya goptāraṁ dadau satkṛtya viṣṇave.
64.
tataḥ saḥ bhagavān rudraḥ dānavakṣatajokṣitam
asim dharmasya goptāram dadau satkṛtya viṣṇave
asim dharmasya goptāram dadau satkṛtya viṣṇave
64.
tataḥ saḥ bhagavān rudraḥ viṣṇave satkṛtya
dānavakṣatajokṣitam dharmasya goptāram asim dadau
dānavakṣatajokṣitam dharmasya goptāram asim dadau
64.
Then that divine Rudra, having duly honored Vishnu, gave him the sword, which was drenched with the Dānavas' blood and which was the protector of natural law (dharma).
विष्णुर्मरीचये प्रादान्मरीचिर्भगवांश्च तम् ।
महर्षिभ्यो ददौ खड्गमृषयो वासवाय तु ॥६५॥
महर्षिभ्यो ददौ खड्गमृषयो वासवाय तु ॥६५॥
65. viṣṇurmarīcaye prādānmarīcirbhagavāṁśca tam ,
maharṣibhyo dadau khaḍgamṛṣayo vāsavāya tu.
maharṣibhyo dadau khaḍgamṛṣayo vāsavāya tu.
65.
viṣṇuḥ marīcaye prādāt marīciḥ bhagavān ca tam
maharṣibhyaḥ dadau khaḍgam ṛṣayaḥ vāsavāya tu
maharṣibhyaḥ dadau khaḍgam ṛṣayaḥ vāsavāya tu
65.
viṣṇuḥ marīcaye prādāt bhagavān ca marīciḥ tam
khaḍgam maharṣibhyaḥ dadau ṛṣayaḥ tu vāsavāya (dadau)
khaḍgam maharṣibhyaḥ dadau ṛṣayaḥ tu vāsavāya (dadau)
65.
Viṣṇu gave (the sword) to Marīci. And the revered Marīci, in turn, gave that sword to the great sages. The sages then gave it to Vāsava (Indra).
महेन्द्रो लोकपालेभ्यो लोकपालास्तु पुत्रक ।
मनवे सूर्यपुत्राय ददुः खड्गं सुविस्तरम् ॥६६॥
मनवे सूर्यपुत्राय ददुः खड्गं सुविस्तरम् ॥६६॥
66. mahendro lokapālebhyo lokapālāstu putraka ,
manave sūryaputrāya daduḥ khaḍgaṁ suvistaram.
manave sūryaputrāya daduḥ khaḍgaṁ suvistaram.
66.
mahendraḥ lokapālebhyaḥ lokapālāḥ tu putraka
manave sūryaputrāya daduḥ khaḍgam suvistaram
manave sūryaputrāya daduḥ khaḍgam suvistaram
66.
putraka mahendraḥ lokapālebhyaḥ (dadau) tu lokapālāḥ
sūryaputrāya manave suvistaram khaḍgam daduḥ
sūryaputrāya manave suvistaram khaḍgam daduḥ
66.
O son, Mahendra gave (it) to the guardians of the world. In turn, the guardians of the world gave the mighty sword to Manu, the son of Sūrya.
ऊचुश्चैनं तथैवाद्यं मानुषाणां त्वमीश्वरः ।
असिना धर्मगर्भेण पालयस्व प्रजा इति ॥६७॥
असिना धर्मगर्भेण पालयस्व प्रजा इति ॥६७॥
67. ūcuścainaṁ tathaivādyaṁ mānuṣāṇāṁ tvamīśvaraḥ ,
asinā dharmagarbheṇa pālayasva prajā iti.
asinā dharmagarbheṇa pālayasva prajā iti.
67.
ūcuḥ ca enam tathā eva adyam mānuṣāṇām tvam
īśvaraḥ asinā dharmagarbheṇa pālayasva prajāḥ iti
īśvaraḥ asinā dharmagarbheṇa pālayasva prajāḥ iti
67.
ca ūcuḥ enam "tathā eva adyam tvam mānuṣāṇām īśvaraḥ,
dharmagarbheṇa asinā prajāḥ pālayasva" iti
dharmagarbheṇa asinā prajāḥ pālayasva" iti
67.
And they said to him, "Thus, you are the primal ruler of humanity. Protect the subjects with this sword, which is imbued with (dharma) natural law."
धर्मसेतुमतिक्रान्ताः सूक्ष्मस्थूलार्थकारणात् ।
विभज्य दण्डं रक्ष्याः स्युर्धर्मतो न यदृच्छया ॥६८॥
विभज्य दण्डं रक्ष्याः स्युर्धर्मतो न यदृच्छया ॥६८॥
68. dharmasetumatikrāntāḥ sūkṣmasthūlārthakāraṇāt ,
vibhajya daṇḍaṁ rakṣyāḥ syurdharmato na yadṛcchayā.
vibhajya daṇḍaṁ rakṣyāḥ syurdharmato na yadṛcchayā.
68.
dharmasetum atikrāntāḥ sūkṣmasthūlārthakāraṇāt
vibhajya daṇḍam rakṣyāḥ syuḥ dharmataḥ na yadṛcchayā
vibhajya daṇḍam rakṣyāḥ syuḥ dharmataḥ na yadṛcchayā
68.
sūkṣmasthūlārthakāraṇāt dharmasetum atikrāntāḥ (janāḥ)
daṇḍam vibhajya dharmataḥ rakṣyāḥ syuḥ na yadṛcchayā
daṇḍam vibhajya dharmataḥ rakṣyāḥ syuḥ na yadṛcchayā
68.
Those who have transgressed the bounds of (dharma) natural law, whether due to subtle or gross motives, should be governed by assigning appropriate punishment according to (dharma) natural law, and not arbitrarily.
दुर्वाचा निग्रहो दण्डो हिरण्यबहुलस्तथा ।
व्यङ्गनं च शरीरस्य वधो वानल्पकारणात् ॥६९॥
व्यङ्गनं च शरीरस्य वधो वानल्पकारणात् ॥६९॥
69. durvācā nigraho daṇḍo hiraṇyabahulastathā ,
vyaṅganaṁ ca śarīrasya vadho vānalpakāraṇāt.
vyaṅganaṁ ca śarīrasya vadho vānalpakāraṇāt.
69.
durvācā nigrahaḥ daṇḍaḥ hiraṇyabahulaḥ tathā
vyaṅganam ca śarīrasya vadhaḥ vā analpakāraṇāt
vyaṅganam ca śarīrasya vadhaḥ vā analpakāraṇāt
69.
durvācā nigrahaḥ daṇḍaḥ hiraṇyabahulaḥ tathā
ca śarīrasya vyaṅganam vā analpakāraṇāt vadhaḥ
ca śarīrasya vyaṅganam vā analpakāraṇāt vadhaḥ
69.
Punishment (daṇḍa) for abusive speech may involve a heavy fine; and similarly, disfigurement of the body or capital punishment (vadha) for serious reasons.
असेरेतानि रूपाणि दुर्वाचादीनि निर्दिशेत् ।
असेरेव प्रमाणानि परिमाणव्यतिक्रमात् ॥७०॥
असेरेव प्रमाणानि परिमाणव्यतिक्रमात् ॥७०॥
70. aseretāni rūpāṇi durvācādīni nirdiśet ,
asereva pramāṇāni parimāṇavyatikramāt.
asereva pramāṇāni parimāṇavyatikramāt.
70.
aseḥ etāni rūpāṇi durvācādīni nirdiśet
aseḥ eva pramāṇāni parimāṇavyatikramāt
aseḥ eva pramāṇāni parimāṇavyatikramāt
70.
durvācādīni etāni rūpāṇi aseḥ nirdiśet
parimāṇavyatikramāt aseḥ eva pramāṇāni
parimāṇavyatikramāt aseḥ eva pramāṇāni
70.
One should specify these forms [of offense], beginning with abusive speech, as pertaining to the [king's] judicial authority (asi). Indeed, these very standards [of punishment] are [established] due to the transgression of proper measure.
अधिसृज्याथ पुत्रं स्वं प्रजानामधिपं ततः ।
मनुः प्रजानां रक्षार्थं क्षुपाय प्रददावसिम् ॥७१॥
मनुः प्रजानां रक्षार्थं क्षुपाय प्रददावसिम् ॥७१॥
71. adhisṛjyātha putraṁ svaṁ prajānāmadhipaṁ tataḥ ,
manuḥ prajānāṁ rakṣārthaṁ kṣupāya pradadāvasim.
manuḥ prajānāṁ rakṣārthaṁ kṣupāya pradadāvasim.
71.
adhisṛjya atha putram svam prajānām adhipam tataḥ
manuḥ prajānām rakṣārtham kṣupāya pradadau asim
manuḥ prajānām rakṣārtham kṣupāya pradadau asim
71.
atha manuḥ svam putram prajānām adhipam adhisṛjya
tataḥ prajānām rakṣārtham kṣupāya asim pradadau
tataḥ prajānām rakṣārtham kṣupāya asim pradadau
71.
Then, having appointed his own son as the ruler of the people, Manu then gave the sword (asi) to Kṣupa for the protection of the subjects.
क्षुपाज्जग्राह चेक्ष्वाकुरिक्ष्वाकोश्च पुरूरवाः ।
आयुश्च तस्माल्लेभे तं नहुषश्च ततो भुवि ॥७२॥
आयुश्च तस्माल्लेभे तं नहुषश्च ततो भुवि ॥७२॥
72. kṣupājjagrāha cekṣvākurikṣvākośca purūravāḥ ,
āyuśca tasmāllebhe taṁ nahuṣaśca tato bhuvi.
āyuśca tasmāllebhe taṁ nahuṣaśca tato bhuvi.
72.
kṣupāt jagrāha ca ikṣvākuḥ ikṣvākoḥ ca purūravāḥ
āyuḥ ca tasmāt lebhe tam nahuṣaḥ ca tataḥ bhuvi
āyuḥ ca tasmāt lebhe tam nahuṣaḥ ca tataḥ bhuvi
72.
ca ikṣvākuḥ kṣupāt jagrāha ca purūravāḥ ikṣvākoḥ
ca āyuḥ tasmāt tam lebhe ca nahuṣaḥ tataḥ bhuvi
ca āyuḥ tasmāt tam lebhe ca nahuṣaḥ tataḥ bhuvi
72.
And Ikṣvāku took it from Kṣupa, and Purūravas from Ikṣvāku. And Ayu received that [authority] from him [Purūravas], and Nahuṣa from him [Ayu], on the earth.
ययातिर्नहुषाच्चापि पूरुस्तस्माच्च लब्धवान् ।
आमूर्तरयसस्तस्मात्ततो भूमिशयो नृपः ॥७३॥
आमूर्तरयसस्तस्मात्ततो भूमिशयो नृपः ॥७३॥
73. yayātirnahuṣāccāpi pūrustasmācca labdhavān ,
āmūrtarayasastasmāttato bhūmiśayo nṛpaḥ.
āmūrtarayasastasmāttato bhūmiśayo nṛpaḥ.
73.
yayātiḥ nahuṣāt ca api pūruḥ tasmāt ca labdhavān
āmur̃tarayasaḥ tasmāt tataḥ bhūmiśayaḥ nṛpaḥ
āmur̃tarayasaḥ tasmāt tataḥ bhūmiśayaḥ nṛpaḥ
73.
yayātiḥ nahuṣāt ca api pūruḥ tasmāt ca labdhavān
āmur̃tarayasaḥ tasmāt tataḥ nṛpaḥ bhūmiśayaḥ
āmur̃tarayasaḥ tasmāt tataḥ nṛpaḥ bhūmiśayaḥ
73.
Yayati (was born) from Nahusha, and Puru obtained (the succession) from him (Yayati). From Amurtarayas (came the next), and then from him (Amurtarayas) came king Bhumishaya.
भरतश्चापि दौःषन्तिर्लेभे भूमिशयादसिम् ।
तस्माच्च लेभे धर्मज्ञो राजन्नैडबिडस्तथा ॥७४॥
तस्माच्च लेभे धर्मज्ञो राजन्नैडबिडस्तथा ॥७४॥
74. bharataścāpi dauḥṣantirlebhe bhūmiśayādasim ,
tasmācca lebhe dharmajño rājannaiḍabiḍastathā.
tasmācca lebhe dharmajño rājannaiḍabiḍastathā.
74.
bharataḥ ca api dauḥṣantiḥ lebhe bhūmiśayāt asim
tasmāt ca lebhe dharmajñaḥ rājan aiḍabiḍaḥ tathā
tasmāt ca lebhe dharmajñaḥ rājan aiḍabiḍaḥ tathā
74.
rājan dauḥṣantiḥ bharataḥ ca api bhūmiśayāt asim
lebhe tasmāt ca dharmajñaḥ aiḍabiḍaḥ tathā lebhe
lebhe tasmāt ca dharmajñaḥ aiḍabiḍaḥ tathā lebhe
74.
O king, Bharata, the son of Duḥṣanta, also obtained the kingship from Bhūmiśaya. From him (Bhūmiśaya), the knower of natural law (dharma), Aiḍabiḍa, similarly obtained (it).
ततश्चैडबिडाल्लेभे धुन्धुमारो जनेश्वरः ।
धुन्धुमाराच्च काम्बोजो मुचुकुन्दस्ततोऽलभत् ॥७५॥
धुन्धुमाराच्च काम्बोजो मुचुकुन्दस्ततोऽलभत् ॥७५॥
75. tataścaiḍabiḍāllebhe dhundhumāro janeśvaraḥ ,
dhundhumārācca kāmbojo mucukundastato'labhat.
dhundhumārācca kāmbojo mucukundastato'labhat.
75.
tataḥ ca aiḍabiḍāt lebhe dhundhumāraḥ janeśvaraḥ
dhundhumārāt ca kāmbojaḥ mucukundaḥ tataḥ alabhāt
dhundhumārāt ca kāmbojaḥ mucukundaḥ tataḥ alabhāt
75.
tataḥ ca janeśvaraḥ dhundhumāraḥ aiḍabiḍāt lebhe
ca dhundhumārāt kāmbojaḥ mucukundaḥ tataḥ alabhāt
ca dhundhumārāt kāmbojaḥ mucukundaḥ tataḥ alabhāt
75.
Then, king Dhundhumāra, the lord of men, obtained (the succession) from Aiḍabiḍa. And from Dhundhumāra, Mucukunda, the lord of Kamboja, then obtained (it).
मुचुकुन्दान्मरुत्तश्च मरुत्तादपि रैवतः ।
रैवताद्युवनाश्वश्च युवनाश्वात्ततो रघुः ॥७६॥
रैवताद्युवनाश्वश्च युवनाश्वात्ततो रघुः ॥७६॥
76. mucukundānmaruttaśca maruttādapi raivataḥ ,
raivatādyuvanāśvaśca yuvanāśvāttato raghuḥ.
raivatādyuvanāśvaśca yuvanāśvāttato raghuḥ.
76.
mucukundāt maruttaḥ ca maruttāt api raivataḥ
raivatāt yuvanāśvaḥ ca yuvanāśvāt tataḥ raghuḥ
raivatāt yuvanāśvaḥ ca yuvanāśvāt tataḥ raghuḥ
76.
mucukundāt maruttaḥ ca maruttāt api raivataḥ
raivatāt yuvanāśvaḥ ca yuvanāśvāt tataḥ raghuḥ
raivatāt yuvanāśvaḥ ca yuvanāśvāt tataḥ raghuḥ
76.
From Mucukunda (came) Marutta, and from Marutta also (came) Raivata. From Raivata (came) Yuvanāśva, and from Yuvanāśva, then (came) Raghu.
इक्ष्वाकुवंशजस्तस्माद्धरिणाश्वः प्रतापवान् ।
हरिणाश्वादसिं लेभे शुनकः शुनकादपि ॥७७॥
हरिणाश्वादसिं लेभे शुनकः शुनकादपि ॥७७॥
77. ikṣvākuvaṁśajastasmāddhariṇāśvaḥ pratāpavān ,
hariṇāśvādasiṁ lebhe śunakaḥ śunakādapi.
hariṇāśvādasiṁ lebhe śunakaḥ śunakādapi.
77.
ikṣvākuvaṃśajaḥ tasmāt hariṇāśvaḥ pratāpavān
hariṇāśvāt asim lebhe śunakaḥ śunakāt api
hariṇāśvāt asim lebhe śunakaḥ śunakāt api
77.
tasmāt ikṣvākuvaṃśajaḥ pratāpavān hariṇāśvaḥ
hariṇāśvāt śunakaḥ lebhe śunakāt api asim
hariṇāśvāt śunakaḥ lebhe śunakāt api asim
77.
From him (the preceding ancestor) came the mighty Hariṇāśva, a descendant of the Ikṣvāku lineage. From Hariṇāśva was born Shunaka, and from Shunaka, Asi (was born).
उशीनरो वै धर्मात्मा तस्माद्भोजाः सयादवाः ।
यदुभ्यश्च शिबिर्लेभे शिबेश्चापि प्रतर्दनः ॥७८॥
यदुभ्यश्च शिबिर्लेभे शिबेश्चापि प्रतर्दनः ॥७८॥
78. uśīnaro vai dharmātmā tasmādbhojāḥ sayādavāḥ ,
yadubhyaśca śibirlebhe śibeścāpi pratardanaḥ.
yadubhyaśca śibirlebhe śibeścāpi pratardanaḥ.
78.
uśīnaraḥ vai dharmātmā tasmāt bhojāḥ sayādavāḥ
yadubhyaḥ ca śibiḥ lebhe śibeḥ ca api pratardanaḥ
yadubhyaḥ ca śibiḥ lebhe śibeḥ ca api pratardanaḥ
78.
uśīnaraḥ vai dharmātmā tasmāt sayādavāḥ bhojāḥ
yadubhyaḥ ca śibiḥ lebhe śibeḥ ca api pratardanaḥ
yadubhyaḥ ca śibiḥ lebhe śibeḥ ca api pratardanaḥ
78.
Uśīnara was indeed a virtuous soul (dharmātmā). From him descended the Bhojas along with the Yadavas. From the Yadavas, Śibi was born, and from Śibi, Pratardana (was born).
प्रतर्दनादष्टकश्च रुशदश्वोऽष्टकादपि ।
रुशदश्वाद्भरद्वाजो द्रोणस्तस्मात्कृपस्ततः ।
ततस्त्वं भ्रातृभिः सार्धं परमासिमवाप्तवान् ॥७९॥
रुशदश्वाद्भरद्वाजो द्रोणस्तस्मात्कृपस्ततः ।
ततस्त्वं भ्रातृभिः सार्धं परमासिमवाप्तवान् ॥७९॥
79. pratardanādaṣṭakaśca ruśadaśvo'ṣṭakādapi ,
ruśadaśvādbharadvājo droṇastasmātkṛpastataḥ ,
tatastvaṁ bhrātṛbhiḥ sārdhaṁ paramāsimavāptavān.
ruśadaśvādbharadvājo droṇastasmātkṛpastataḥ ,
tatastvaṁ bhrātṛbhiḥ sārdhaṁ paramāsimavāptavān.
79.
pratardanāt aṣṭakaḥ ca ruśadaśvaḥ
aṣṭakāt api ruśadaśvāt bharadvājaḥ droṇaḥ
tasmāt kṛpaḥ tataḥ tataḥ tvam
bhrātṛbhiḥ sārdham paramāsim avāptavān
aṣṭakāt api ruśadaśvāt bharadvājaḥ droṇaḥ
tasmāt kṛpaḥ tataḥ tataḥ tvam
bhrātṛbhiḥ sārdham paramāsim avāptavān
79.
pratardanāt aṣṭakaḥ ca aṣṭakāt api
ruśadaśvaḥ ruśadaśvāt bharadvājaḥ tasmāt
droṇaḥ tataḥ kṛpaḥ tataḥ tvam
bhrātṛbhiḥ sārdham paramāsim avāptavān
ruśadaśvaḥ ruśadaśvāt bharadvājaḥ tasmāt
droṇaḥ tataḥ kṛpaḥ tataḥ tvam
bhrātṛbhiḥ sārdham paramāsim avāptavān
79.
From Pratardana was born Aṣṭaka, and from Aṣṭaka, Ruśadaśva. From Ruśadaśva came Bharadvāja, and from him, Droṇa, and from Droṇa, Kṛpa. Thereafter, you, along with your brothers, obtained the supreme sword.
कृत्तिकाश्चास्य नक्षत्रमसेरग्निश्च दैवतम् ।
रोहिण्यो गोत्रमस्याथ रुद्रश्च गुरुरुत्तमः ॥८०॥
रोहिण्यो गोत्रमस्याथ रुद्रश्च गुरुरुत्तमः ॥८०॥
80. kṛttikāścāsya nakṣatramaseragniśca daivatam ,
rohiṇyo gotramasyātha rudraśca gururuttamaḥ.
rohiṇyo gotramasyātha rudraśca gururuttamaḥ.
80.
kṛttikāḥ ca asya nakṣatram aseḥ agniḥ ca daivatam
rohiṇyaḥ gotram asya atha rudraḥ ca guruḥ uttamaḥ
rohiṇyaḥ gotram asya atha rudraḥ ca guruḥ uttamaḥ
80.
asya nakṣatram kṛttikāḥ ca aseḥ agniḥ ca daivatam
asya gotram rohiṇyaḥ atha rudraḥ ca guruḥ uttamaḥ
asya gotram rohiṇyaḥ atha rudraḥ ca guruḥ uttamaḥ
80.
The Kṛttikās are its constellation (nakṣatra), and Agni is the deity of this sword (asi). The Rohiṇīs are its lineage (gotra), and Rudra is its supreme preceptor (guru).
असेरष्टौ च नामानि रहस्यानि निबोध मे ।
पाण्डवेय सदा यानि कीर्तयँल्लभते जयम् ॥८१॥
पाण्डवेय सदा यानि कीर्तयँल्लभते जयम् ॥८१॥
81. aseraṣṭau ca nāmāni rahasyāni nibodha me ,
pāṇḍaveya sadā yāni kīrtayaँllabhate jayam.
pāṇḍaveya sadā yāni kīrtayaँllabhate jayam.
81.
aseḥ aṣṭau ca nāmāni rahasyāni nibodha me
pāṇḍaveya sadā yāni kīrtayan labhate jayam
pāṇḍaveya sadā yāni kīrtayan labhate jayam
81.
pāṇḍaveya me aseḥ aṣṭau rahasyāni nāmāni ca
nibodha yāni sadā kīrtayan jayam labhate
nibodha yāni sadā kīrtayan jayam labhate
81.
O son of Pāṇḍu, learn from me the eight secret names of the sword. One who always chants these names attains victory.
असिर्विशसनः खड्गस्तीक्ष्णवर्त्मा दुरासदः ।
श्रीगर्भो विजयश्चैव धर्मपालस्तथैव च ॥८२॥
श्रीगर्भो विजयश्चैव धर्मपालस्तथैव च ॥८२॥
82. asirviśasanaḥ khaḍgastīkṣṇavartmā durāsadaḥ ,
śrīgarbho vijayaścaiva dharmapālastathaiva ca.
śrīgarbho vijayaścaiva dharmapālastathaiva ca.
82.
asiḥ viśasanaḥ khaḍgaḥ tīkṣṇavartmā durāsadaḥ
śrīgarbhaḥ vijayaḥ ca eva dharmapālaḥ tathā eva ca
śrīgarbhaḥ vijayaḥ ca eva dharmapālaḥ tathā eva ca
82.
asiḥ viśasanaḥ khaḍgaḥ tīkṣṇavartmā durāsadaḥ śrīgarbhaḥ
vijayaḥ ca eva tathā eva ca dharmapālaḥ (iti nāmāni santi)
vijayaḥ ca eva tathā eva ca dharmapālaḥ (iti nāmāni santi)
82.
The sword (asi) has names such as 'the Destroyer' (Viśasana), 'the Sword' (Khaḍga), 'Sharp-edged' (Tīkṣṇavartmā), 'Difficult to approach' (Durāsada), 'Bearer of prosperity' (Śrīgarbha), 'Victory' (Vijaya), and 'Protector of natural law' (dharmapāla).
अग्र्यः प्रहरणानां च खड्गो माद्रवतीसुत ।
महेश्वरप्रणीतश्च पुराणे निश्चयं गतः ॥८३॥
महेश्वरप्रणीतश्च पुराणे निश्चयं गतः ॥८३॥
83. agryaḥ praharaṇānāṁ ca khaḍgo mādravatīsuta ,
maheśvarapraṇītaśca purāṇe niścayaṁ gataḥ.
maheśvarapraṇītaśca purāṇe niścayaṁ gataḥ.
83.
agryaḥ praharaṇānām ca khaḍgaḥ mādrāvatīsuta
maheśvarapraṇītaḥ ca purāṇe niścayam gataḥ
maheśvarapraṇītaḥ ca purāṇe niścayam gataḥ
83.
mādrāvatīsuta khaḍgaḥ praharaṇānām ca agryaḥ (asti) ca
purāṇe maheśvarapraṇītaḥ niścayam gataḥ (iti uktam)
purāṇe maheśvarapraṇītaḥ niścayam gataḥ (iti uktam)
83.
O son of Mādrī, the sword (khaḍga) is the foremost among weapons. Its origin, created by the great lord (Maheśvara), is certainly mentioned in the Purāṇas.
पृथुस्तूत्पादयामास धनुराद्यमरिंदम ।
तेनेयं पृथिवी पूर्वं वैन्येन परिरक्षिता ॥८४॥
तेनेयं पृथिवी पूर्वं वैन्येन परिरक्षिता ॥८४॥
84. pṛthustūtpādayāmāsa dhanurādyamariṁdama ,
teneyaṁ pṛthivī pūrvaṁ vainyena parirakṣitā.
teneyaṁ pṛthivī pūrvaṁ vainyena parirakṣitā.
84.
pṛthuḥ tu utpādayāmāsa dhanuḥ ādyam arimdama
tena iyam pṛthivī pūrvam vainyena parirakṣitā
tena iyam pṛthivī pūrvam vainyena parirakṣitā
84.
arimdama pṛthuḥ tu ādyam dhanuḥ utpādayāmāsa
tena vainyena iyam pṛthivī pūrvam parirakṣitā
tena vainyena iyam pṛthivī pūrvam parirakṣitā
84.
O subduer of enemies (arimdama), Pṛthu indeed created the primeval bow. By him, Pṛthu (Vainya), this earth was protected in ancient times.
तदेतदार्षं माद्रेय प्रमाणं कर्तुमर्हसि ।
असेश्च पूजा कर्तव्या सदा युद्धविशारदैः ॥८५॥
असेश्च पूजा कर्तव्या सदा युद्धविशारदैः ॥८५॥
85. tadetadārṣaṁ mādreya pramāṇaṁ kartumarhasi ,
aseśca pūjā kartavyā sadā yuddhaviśāradaiḥ.
aseśca pūjā kartavyā sadā yuddhaviśāradaiḥ.
85.
tat etat ārṣam mādreya pramāṇam kartum arhasi
aseḥ ca pūjā kartavyā sadā yuddhaviśāradaiḥ
aseḥ ca pūjā kartavyā sadā yuddhaviśāradaiḥ
85.
mādreya tat etat ārṣam pramāṇam kartum arhasi
ca aseḥ pūjā sadā yuddhaviśāradaiḥ kartavyā
ca aseḥ pūjā sadā yuddhaviśāradaiḥ kartavyā
85.
O son of Madri, you should consider this ancient (ārṣa) tradition as an authority. Moreover, those skilled in warfare should always perform reverence (pūjā) to the sword.
इत्येष प्रथमः कल्पो व्याख्यातस्ते सुविस्तरः ।
असेरुत्पत्तिसंसर्गो यथावद्भरतर्षभ ॥८६॥
असेरुत्पत्तिसंसर्गो यथावद्भरतर्षभ ॥८६॥
86. ityeṣa prathamaḥ kalpo vyākhyātaste suvistaraḥ ,
aserutpattisaṁsargo yathāvadbharatarṣabha.
aserutpattisaṁsargo yathāvadbharatarṣabha.
86.
iti eṣaḥ prathamaḥ kalpaḥ vyākhyātaḥ te suvistaraḥ
aseḥ utpatti-saṃsargaḥ yathāvat bharatarṣabha
aseḥ utpatti-saṃsargaḥ yathāvat bharatarṣabha
86.
bharatarṣabha iti eṣaḥ prathamaḥ kalpaḥ aseḥ
utpatti-saṃsargaḥ te suvistaraḥ yathāvat vyākhyātaḥ
utpatti-saṃsargaḥ te suvistaraḥ yathāvat vyākhyātaḥ
86.
Thus, this first procedure (kalpa) regarding the origin and association of the sword has been explained to you in great detail and accurately, O best of Bharatas.
सर्वथैतदिह श्रुत्वा खड्गसाधनमुत्तमम् ।
लभते पुरुषः कीर्तिं प्रेत्य चानन्त्यमश्नुते ॥८७॥
लभते पुरुषः कीर्तिं प्रेत्य चानन्त्यमश्नुते ॥८७॥
87. sarvathaitadiha śrutvā khaḍgasādhanamuttamam ,
labhate puruṣaḥ kīrtiṁ pretya cānantyamaśnute.
labhate puruṣaḥ kīrtiṁ pretya cānantyamaśnute.
87.
sarvathā etat iha śrutvā khaḍga-sādhanam uttamam
labhate puruṣaḥ kīrtim pretya ca ānantyam aśnute
labhate puruṣaḥ kīrtim pretya ca ānantyam aśnute
87.
iha sarvathā etat uttamam khaḍga-sādhanam śrutvā
puruṣaḥ kīrtim labhate ca pretya ānantyam aśnute
puruṣaḥ kīrtim labhate ca pretya ānantyam aśnute
87.
Having thoroughly heard this excellent exposition concerning the sword, a person (puruṣa) attains fame, and after passing away, enjoys immortality.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160 (current chapter)
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47