Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-130

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
लोमश उवाच ।
इह मर्त्यास्तपस्तप्त्वा स्वर्गं गच्छन्ति भारत ।
मर्तुकामा नरा राजन्निहायान्ति सहस्रशः ॥१॥
1. lomaśa uvāca ,
iha martyāstapastaptvā svargaṁ gacchanti bhārata ,
martukāmā narā rājannihāyānti sahasraśaḥ.
1. lomaśa uvāca iha martyāḥ tapaḥ taptvā svargam gacchanti
bhārata martukāmāḥ narāḥ rājan iha āyānti sahasraśaḥ
1. Lomasha said: "Here, O Bharata, mortals perform austerities (tapas) and go to heaven. O King, thousands of people desiring to die come here."
एवमाशीः प्रयुक्ता हि दक्षेण यजता पुरा ।
इह ये वै मरिष्यन्ति ते वै स्वर्गजितो नराः ॥२॥
2. evamāśīḥ prayuktā hi dakṣeṇa yajatā purā ,
iha ye vai mariṣyanti te vai svargajito narāḥ.
2. evam āśīḥ prayuktā hi dakṣeṇa yajatā purā iha
ye vai mariṣyanti te vai svargajitaḥ narāḥ
2. dakṣeṇa yajatā purā evam āśīḥ hi prayuktā.
iha ye narāḥ vai mariṣyanti,
te vai svargajitaḥ.
2. Indeed, this blessing was uttered long ago by Dakṣa, who was performing a Vedic ritual (yajña): 'Here, those men who die will surely be conquerors of heaven.'
एषा सरस्वती पुण्या दिव्या चोघवती नदी ।
एतद्विनशनं नाम सरस्वत्या विशां पते ॥३॥
3. eṣā sarasvatī puṇyā divyā coghavatī nadī ,
etadvinaśanaṁ nāma sarasvatyā viśāṁ pate.
3. eṣā sarasvatī puṇyā divyā ca oghavatī nadī
etat vinaśanam nāma sarasvatyāḥ viśām pate
3. This Sarasvatī is a sacred (puṇya), divine, and swift-flowing river. This spot, O lord of the people, is called Vinaśana, the place where the Sarasvatī disappears.
द्वारं निषादराष्ट्रस्य येषां द्वेषात्सरस्वती ।
प्रविष्टा पृथिवीं वीर मा निषादा हि मां विदुः ॥४॥
4. dvāraṁ niṣādarāṣṭrasya yeṣāṁ dveṣātsarasvatī ,
praviṣṭā pṛthivīṁ vīra mā niṣādā hi māṁ viduḥ.
4. dvāram niṣādarāṣṭrasya yeṣām dveṣāt sarasvatī
praviṣṭā pṛthivīm vīra mā niṣādāḥ hi mām viduḥ
4. This is the entrance to the kingdom of the Niṣādas, due to whose hatred, O hero, the Sarasvatī river entered the earth (thinking), 'Let the Niṣādas not know me.'
एष वै चमसोद्भेदो यत्र दृश्या सरस्वती ।
यत्रैनामभ्यवर्तन्त दिव्याः पुण्याः समुद्रगाः ॥५॥
5. eṣa vai camasodbhedo yatra dṛśyā sarasvatī ,
yatraināmabhyavartanta divyāḥ puṇyāḥ samudragāḥ.
5. eṣaḥ vai camasa-udbhedaḥ yatra dṛśyā sarasvatī
yatra enām abhyavartanta divyāḥ puṇyāḥ samudragāḥ
5. This is indeed Camasodbheda, where the Sarasvatī river is visible, and where divine, sacred rivers that flow into the ocean converge upon it.
एतत्सिन्धोर्महत्तीर्थं यत्रागस्त्यमरिंदम ।
लोपामुद्रा समागम्य भर्तारमवृणीत वै ॥६॥
6. etatsindhormahattīrthaṁ yatrāgastyamariṁdama ,
lopāmudrā samāgamya bhartāramavṛṇīta vai.
6. etat sindhoḥ mahat tīrtham yatra agastyam
arim-dama lopāmudrā samāgamya bhartāram avṛṇīta vai
6. This is a great sacred place (tīrtha) of the Sindhu river, where Lopāmudrā, having met the enemy-subduing Agastya, indeed chose him as her husband.
एतत्प्रभासते तीर्थं प्रभासं भास्करद्युते ।
इन्द्रस्य दयितं पुण्यं पवित्रं पापनाशनम् ॥७॥
7. etatprabhāsate tīrthaṁ prabhāsaṁ bhāskaradyute ,
indrasya dayitaṁ puṇyaṁ pavitraṁ pāpanāśanam.
7. etat prabhāsate tīrtham prabhāsam bhāskara-dyute
indrasya dayitam puṇyam pavitram pāpa-nāśanam
7. This sacred place (tīrtha) shines forth as Prabhasa, O you who are as radiant as the sun. It is dear to Indra, sacred, pure, and a destroyer of sins.
एतद्विष्णुपदं नाम दृश्यते तीर्थमुत्तमम् ।
एषा रम्या विपाशा च नदी परमपावनी ॥८॥
8. etadviṣṇupadaṁ nāma dṛśyate tīrthamuttamam ,
eṣā ramyā vipāśā ca nadī paramapāvanī.
8. etat viṣṇu-padam nāma dṛśyate tīrtham uttamam
eṣā ramyā vipāśā ca nadī parama-pāvanī
8. This excellent sacred place (tīrtha), named Viṣṇupada, is visible. And this beautiful Vipāśā river is supremely purifying.
अत्रैव पुत्रशोकेन वसिष्ठो भगवानृषिः ।
बद्ध्वात्मानं निपतितो विपाशः पुनरुत्थितः ॥९॥
9. atraiva putraśokena vasiṣṭho bhagavānṛṣiḥ ,
baddhvātmānaṁ nipatito vipāśaḥ punarutthitaḥ.
9. atra eva putraśokena vasiṣṭhaḥ bhagavān ṛṣiḥ
baddhvā ātmanam nipatitaḥ vipāśaḥ punar utthitaḥ
9. It was right here that the divine sage (ṛṣi) Vasiṣṭha, overwhelmed by grief for his sons, bound his self (ātman) and fell (into the river), but he was freed from his bonds (vipāśaḥ) and rose again.
काश्मीरमण्डलं चैतत्सर्वपुण्यमरिंदम ।
महर्षिभिश्चाध्युषितं पश्येदं भ्रातृभिः सह ॥१०॥
10. kāśmīramaṇḍalaṁ caitatsarvapuṇyamariṁdama ,
maharṣibhiścādhyuṣitaṁ paśyedaṁ bhrātṛbhiḥ saha.
10. kāśmīramaṇḍalam ca etat sarvapuṇyam arindama
maharṣibhiḥ ca adhyuṣitam paśya idam bhrātṛbhiḥ saha
10. And this region of Kashmir, O vanquisher of foes (arindama), is entirely sacred and inhabited by great sages (maharṣi). Behold this (place) with your brothers.
अत्रोत्तराणां सर्वेषामृषीणां नाहुषस्य च ।
अग्नेश्चात्रैव संवादः काश्यपस्य च भारत ॥११॥
11. atrottarāṇāṁ sarveṣāmṛṣīṇāṁ nāhuṣasya ca ,
agneścātraiva saṁvādaḥ kāśyapasya ca bhārata.
11. atra uttarāṇām sarveṣām ṛṣīṇām nāhuṣasya ca
agneḥ ca atra eva saṃvādaḥ kāśyapasya ca bhārata
11. Right here, O Bhārata, was the discourse of all the northern sages (ṛṣi), and of Nahuṣa, and of Agni, and of Kāśyapa.
एतद्द्वारं महाराज मानसस्य प्रकाशते ।
वर्षमस्य गिरेर्मध्ये रामेण श्रीमता कृतम् ॥१२॥
12. etaddvāraṁ mahārāja mānasasya prakāśate ,
varṣamasya girermadhye rāmeṇa śrīmatā kṛtam.
12. etat dvāram mahārāja mānasasya prakāśate
varṣam asya gireḥ madhye rāmeṇa śrīmatā kṛtam
12. O great king, this gate to Manasa (Lake Manasa) is visible. This region, in the middle of this mountain, was made by the glorious Rāma.
एष वातिकषण्डो वै प्रख्यातः सत्यविक्रमः ।
नाभ्यवर्तत यद्द्वारं विदेहानुत्तरं च यः ॥१३॥
13. eṣa vātikaṣaṇḍo vai prakhyātaḥ satyavikramaḥ ,
nābhyavartata yaddvāraṁ videhānuttaraṁ ca yaḥ.
13. eṣaḥ vātikakhaṇḍaḥ vai prakhyātaḥ satyavikramaḥ |
na abhyavartata yat dvāram videhān uttaram ca yaḥ
13. This is Vātikakhaṇḍa, indeed renowned for its true valor. No one turned back from its gate, which is situated to the north of the Videhas.
एष उज्जानको नाम यवक्रीर्यत्र शान्तवान् ।
अरुन्धतीसहायश्च वसिष्ठो भगवानृषिः ॥१४॥
14. eṣa ujjānako nāma yavakrīryatra śāntavān ,
arundhatīsahāyaśca vasiṣṭho bhagavānṛṣiḥ.
14. eṣaḥ ujjanakaḥ nāma yavakrīḥ yatra śāntavān
| arundhatīsahāyaḥ ca vasiṣṭhaḥ bhagavān ṛṣiḥ
14. This is the place named Ujjanaka, where Yavakri found tranquility. And here resides the revered sage (ṛṣi) Vasishtha, accompanied by Arundhati.
ह्रदश्च कुशवानेष यत्र पद्मं कुशेशयम् ।
आश्रमश्चैव रुक्मिण्या यत्राशाम्यदकोपना ॥१५॥
15. hradaśca kuśavāneṣa yatra padmaṁ kuśeśayam ,
āśramaścaiva rukmiṇyā yatrāśāmyadakopanā.
15. hradaḥ ca kuśavān eṣaḥ yatra padmam kuśeśayam |
āśramaḥ ca eva rukmiṇyāḥ yatra aśāmyat akopanā
15. And this is a lake (hrada) abundant with kusha grass, where lotuses bloom. It is also the hermitage (āśrama) of Rukmini, where she, who was not prone to anger, found peace.
समाधीनां समासस्तु पाण्डवेय श्रुतस्त्वया ।
तं द्रक्ष्यसि महाराज भृगुतुङ्गं महागिरिम् ॥१६॥
16. samādhīnāṁ samāsastu pāṇḍaveya śrutastvayā ,
taṁ drakṣyasi mahārāja bhṛgutuṅgaṁ mahāgirim.
16. samādhīnām samāsaḥ tu pāṇḍaveya śrutaḥ tvayā
| tam drakṣyasi mahārāja bhṛgutuṅgam mahāgirim
16. O son of Pandu, you have heard the summary of places of spiritual concentration (samādhi). O great king, you will see that great mountain, Bhrigutunga.
जलां चोपजलां चैव यमुनामभितो नदीम् ।
उशीनरो वै यत्रेष्ट्वा वासवादत्यरिच्यत ॥१७॥
17. jalāṁ copajalāṁ caiva yamunāmabhito nadīm ,
uśīnaro vai yatreṣṭvā vāsavādatyaricyata.
17. jalām ca upajalām ca eva yamunām abhitaḥ nadīm
uśīnaraḥ vai yatra iṣṭvā vāsavāt atyaricyata
17. Where King Uśīnara, having performed sacrifices near the rivers Jalā and Upajalā, as well as the Yamunā, indeed surpassed Vāsava (Indra).
तां देवसमितिं तस्य वासवश्च विशां पते ।
अभ्यगच्छत राजानं ज्ञातुमग्निश्च भारत ॥१८॥
18. tāṁ devasamitiṁ tasya vāsavaśca viśāṁ pate ,
abhyagacchata rājānaṁ jñātumagniśca bhārata.
18. tām devasamitim tasya vāsavaḥ ca viśām pate
abhyagacchata rājānam jñātum agniḥ ca bhārata
18. O lord of the people, O Bhārata, Vāsava (Indra) and Agni approached that assembly of the gods to test that king.
जिज्ञासमानौ वरदौ महात्मानमुशीनरम् ।
इन्द्रः श्येनः कपोतोऽग्निर्भूत्वा यज्ञेऽभिजग्मतुः ॥१९॥
19. jijñāsamānau varadau mahātmānamuśīnaram ,
indraḥ śyenaḥ kapoto'gnirbhūtvā yajñe'bhijagmatuḥ.
19. jijñāsamānau varadau mahātmānam uśīnaram indraḥ
śyenaḥ kapotaḥ agniḥ bhūtvā yajñe abhijagmatuḥ
19. varadau indraḥ agniḥ mahātmānam uśīnaram jijñāsamānau
śyenaḥ kapotaḥ bhūtvā yajñe abhijagmatuḥ
19. The two givers of boons, Indra and Agni, desiring to test the great-souled Uśīnara, having taken the forms of a hawk (Indra) and a pigeon (Agni), approached him at the Vedic ritual (yajña).
ऊरुं राज्ञः समासाद्य कपोतः श्येनजाद्भयात् ।
शरणार्थी तदा राजन्निलिल्ये भयपीडितः ॥२०॥
20. ūruṁ rājñaḥ samāsādya kapotaḥ śyenajādbhayāt ,
śaraṇārthī tadā rājannililye bhayapīḍitaḥ.
20. ūrum rājñaḥ samāsādya kapotaḥ śyenajāt bhayāt
śaraṇārthī tadā rājan nililye bhayapīḍitaḥ
20. O king, then the pigeon, seeking refuge and afflicted by fear, having reached the king's thigh, hid itself from the fear caused by the hawk.