महाभारतः
mahābhārataḥ
-
book-12, chapter-301
याज्ञवल्क्य उवाच ।
पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः ।
गन्तव्यमधिभूतं च विष्णुस्तत्राधिदैवतम् ॥१॥
पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः ।
गन्तव्यमधिभूतं च विष्णुस्तत्राधिदैवतम् ॥१॥
1. yājñavalkya uvāca ,
pādāvadhyātmamityāhurbrāhmaṇāstattvadarśinaḥ ,
gantavyamadhibhūtaṁ ca viṣṇustatrādhidaivatam.
pādāvadhyātmamityāhurbrāhmaṇāstattvadarśinaḥ ,
gantavyamadhibhūtaṁ ca viṣṇustatrādhidaivatam.
1.
yājñavalkyaḥ uvāca pādau adhyātmam iti āhuḥ brāhmaṇāḥ
tattvadarśinaḥ gantavyam adhibhūtam ca viṣṇuḥ tatra adhidaivatam
tattvadarśinaḥ gantavyam adhibhūtam ca viṣṇuḥ tatra adhidaivatam
1.
yājñavalkyaḥ uvāca tattvadarśinaḥ brāhmaṇāḥ pādau adhyātmam
iti āhuḥ gantavyam adhibhūtam ca tatra viṣṇuḥ adhidaivatam
iti āhuḥ gantavyam adhibhūtam ca tatra viṣṇuḥ adhidaivatam
1.
Yājñavalkya said: "Those Brahmins (brāhmaṇa) who are seers of truth declare that the two feet (of the cosmic being) represent the aspect concerning the Self (adhyātma). The goal to be reached (gantavya) is the aspect concerning beings (adhibhūta), and there, Vishnu is the presiding deity (adhidaiva)."
पायुरध्यात्ममित्याहुर्यथातत्त्वार्थदर्शिनः ।
विसर्गमधिभूतं च मित्रस्तत्राधिदैवतम् ॥२॥
विसर्गमधिभूतं च मित्रस्तत्राधिदैवतम् ॥२॥
2. pāyuradhyātmamityāhuryathātattvārthadarśinaḥ ,
visargamadhibhūtaṁ ca mitrastatrādhidaivatam.
visargamadhibhūtaṁ ca mitrastatrādhidaivatam.
2.
pāyuḥ adhyātmam iti āhuḥ yathā tattvārthadarśinaḥ
visargam adhibhūtam ca mitraḥ tatra adhidaivatam
visargam adhibhūtam ca mitraḥ tatra adhidaivatam
2.
yathā tattvārthadarśinaḥ pāyuḥ adhyātmam iti āhuḥ
visargam ca adhibhūtam tatra mitraḥ adhidaivatam
visargam ca adhibhūtam tatra mitraḥ adhidaivatam
2.
Those who perceive the true meaning (tattva) declare that the excretory organ (pāyu) is the spiritual aspect (adhyātman). Excretion (visarga) is the material aspect (adhibhūta), and Mitra is the presiding deity (adhidaivata) in that context.
उपस्थोऽध्यात्ममित्याहुर्यथायोगनिदर्शनम् ।
अधिभूतं तथानन्दो दैवतं च प्रजापतिः ॥३॥
अधिभूतं तथानन्दो दैवतं च प्रजापतिः ॥३॥
3. upastho'dhyātmamityāhuryathāyoganidarśanam ,
adhibhūtaṁ tathānando daivataṁ ca prajāpatiḥ.
adhibhūtaṁ tathānando daivataṁ ca prajāpatiḥ.
3.
upasthaḥ adhyātmam iti āhuḥ yathā yoganidarśanam
adhibhūtam tathā ānandaḥ daivatam ca prajāpatiḥ
adhibhūtam tathā ānandaḥ daivatam ca prajāpatiḥ
3.
yathā yoganidarśanam upasthaḥ adhyātmam iti āhuḥ
tathā ānandaḥ adhibhūtam ca prajāpatiḥ daivatam
tathā ānandaḥ adhibhūtam ca prajāpatiḥ daivatam
3.
Those who explain connections (yoga) declare that the generative organ (upastha) is the spiritual aspect (adhyātman). Similarly, joy (ānanda) is the material aspect (adhibhūta), and Prajāpati is the presiding deity (adhidaivata).
हस्तावध्यात्ममित्याहुर्यथासांख्यनिदर्शनम् ।
कर्तव्यमधिभूतं तु इन्द्रस्तत्राधिदैवतम् ॥४॥
कर्तव्यमधिभूतं तु इन्द्रस्तत्राधिदैवतम् ॥४॥
4. hastāvadhyātmamityāhuryathāsāṁkhyanidarśanam ,
kartavyamadhibhūtaṁ tu indrastatrādhidaivatam.
kartavyamadhibhūtaṁ tu indrastatrādhidaivatam.
4.
hastau adhyātmam iti āhuḥ yathā sāṅkhyanidarśanam
kartavyam adhibhūtam tu indraḥ tatra adhidaivatam
kartavyam adhibhūtam tu indraḥ tatra adhidaivatam
4.
yathā sāṅkhyanidarśanam hastau adhyātmam iti āhuḥ
tu kartavyam adhibhūtam tatra indraḥ adhidaivatam
tu kartavyam adhibhūtam tatra indraḥ adhidaivatam
4.
According to the explanation of Sāṅkhya philosophy (sāṅkhyanidarśanam), they declare the hands (hastau) to be the spiritual aspect (adhyātman). Action or duty (kartavya) is the material aspect (adhibhūta), and Indra is the presiding deity (adhidaivata) in that context.
वागध्यात्ममिति प्राहुर्यथाश्रुतिनिदर्शनम् ।
वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवतम् ॥५॥
वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवतम् ॥५॥
5. vāgadhyātmamiti prāhuryathāśrutinidarśanam ,
vaktavyamadhibhūtaṁ tu vahnistatrādhidaivatam.
vaktavyamadhibhūtaṁ tu vahnistatrādhidaivatam.
5.
vāk adhyātmam iti prāhuḥ yathā śrutinidarśanam
vaktavyam adhibhūtam tu vahniḥ tatra adhidaivatam
vaktavyam adhibhūtam tu vahniḥ tatra adhidaivatam
5.
yathā śrutinidarśanam vāk adhyātmam iti prāhuḥ tu
vaktavyam adhibhūtam tatra vahniḥ adhidaivatam
vaktavyam adhibhūtam tatra vahniḥ adhidaivatam
5.
According to the explanation of the Vedic revelation (śrutinidarśanam), they declare that speech (vāk) is the spiritual aspect (adhyātman). What is to be spoken (vaktavya) is the material aspect (adhibhūta), and Agni (vahni) is the presiding deity (adhidaivata) in that context.
चक्षुरध्यात्ममित्याहुर्यथाश्रुतिनिदर्शनम् ।
रूपमत्राधिभूतं तु सूर्यस्तत्राधिदैवतम् ॥६॥
रूपमत्राधिभूतं तु सूर्यस्तत्राधिदैवतम् ॥६॥
6. cakṣuradhyātmamityāhuryathāśrutinidarśanam ,
rūpamatrādhibhūtaṁ tu sūryastatrādhidaivatam.
rūpamatrādhibhūtaṁ tu sūryastatrādhidaivatam.
6.
cakṣuḥ adhyātmam iti āhuḥ yathā śruti nidarśanam
rūpam atra adhibhūtam tu sūryaḥ tatra adhidaivatam
rūpam atra adhibhūtam tu sūryaḥ tatra adhidaivatam
6.
cakṣuḥ adhyātmam iti āhuḥ yathā śruti nidarśanam
rūpam atra adhibhūtam tu sūryaḥ tatra adhidaivatam
rūpam atra adhibhūtam tu sūryaḥ tatra adhidaivatam
6.
They declare the eye to be the individual faculty (adhyātman), as demonstrated by scriptural teachings. Form, in this context, is the objective element (adhibhūtam), while the Sun is its presiding deity (adhidaivatam).
श्रोत्रमध्यात्ममित्याहुर्यथाश्रुतिनिदर्शनम् ।
शब्दस्तत्राधिभूतं तु दिशस्तत्राधिदैवतम् ॥७॥
शब्दस्तत्राधिभूतं तु दिशस्तत्राधिदैवतम् ॥७॥
7. śrotramadhyātmamityāhuryathāśrutinidarśanam ,
śabdastatrādhibhūtaṁ tu diśastatrādhidaivatam.
śabdastatrādhibhūtaṁ tu diśastatrādhidaivatam.
7.
śrotram adhyātmam iti āhuḥ yathā śruti nidarśanam
śabdaḥ tatra adhibhūtam tu diśaḥ tatra adhidaivatam
śabdaḥ tatra adhibhūtam tu diśaḥ tatra adhidaivatam
7.
śrotram adhyātmam iti āhuḥ yathā śruti nidarśanam
śabdaḥ tatra adhibhūtam tu diśaḥ tatra adhidaivatam
śabdaḥ tatra adhibhūtam tu diśaḥ tatra adhidaivatam
7.
They declare the ear to be the individual faculty (adhyātman), as demonstrated by scriptural teachings. Sound, in this context, is the objective element (adhibhūtam), while the directions are its presiding deities (adhidaivatam).
जिह्वामध्यात्ममित्याहुर्यथातत्त्वनिदर्शनम् ।
रस एवाधिभूतं तु आपस्तत्राधिदैवतम् ॥८॥
रस एवाधिभूतं तु आपस्तत्राधिदैवतम् ॥८॥
8. jihvāmadhyātmamityāhuryathātattvanidarśanam ,
rasa evādhibhūtaṁ tu āpastatrādhidaivatam.
rasa evādhibhūtaṁ tu āpastatrādhidaivatam.
8.
jihvām adhyātmam iti āhuḥ yathā tattva nidarśanam
rasaḥ eva adhibhūtam tu āpaḥ tatra adhidaivatam
rasaḥ eva adhibhūtam tu āpaḥ tatra adhidaivatam
8.
jihvām adhyātmam iti āhuḥ yathā tattva nidarśanam
rasaḥ eva adhibhūtam tu āpaḥ tatra adhidaivatam
rasaḥ eva adhibhūtam tu āpaḥ tatra adhidaivatam
8.
They declare the tongue to be the individual faculty (adhyātman), as demonstrated by the illustration of truth. Taste, indeed, is the objective element (adhibhūtam), while the Waters are its presiding deities (adhidaivatam).
घ्राणमध्यात्ममित्याहुर्यथाश्रुतिनिदर्शनम् ।
गन्ध एवाधिभूतं तु पृथिवी चाधिदैवतम् ॥९॥
गन्ध एवाधिभूतं तु पृथिवी चाधिदैवतम् ॥९॥
9. ghrāṇamadhyātmamityāhuryathāśrutinidarśanam ,
gandha evādhibhūtaṁ tu pṛthivī cādhidaivatam.
gandha evādhibhūtaṁ tu pṛthivī cādhidaivatam.
9.
ghrāṇam adhyātmam iti āhuḥ yathā śruti nidarśanam
gandhaḥ eva adhibhūtam tu pṛthivī ca adhidaivatam
gandhaḥ eva adhibhūtam tu pṛthivī ca adhidaivatam
9.
ghrāṇam adhyātmam iti āhuḥ yathā śruti nidarśanam
gandhaḥ eva adhibhūtam tu pṛthivī ca adhidaivatam
gandhaḥ eva adhibhūtam tu pṛthivī ca adhidaivatam
9.
They declare the nose to be the individual faculty (adhyātman), as demonstrated by scriptural teachings. Smell, indeed, is the objective element (adhibhūtam), and the Earth is its presiding deity (adhidaivatam).
त्वगध्यात्ममिति प्राहुस्तत्त्वबुद्धिविशारदाः ।
स्पर्श एवाधिभूतं तु पवनश्चाधिदैवतम् ॥१०॥
स्पर्श एवाधिभूतं तु पवनश्चाधिदैवतम् ॥१०॥
10. tvagadhyātmamiti prāhustattvabuddhiviśāradāḥ ,
sparśa evādhibhūtaṁ tu pavanaścādhidaivatam.
sparśa evādhibhūtaṁ tu pavanaścādhidaivatam.
10.
tvak adhyātmam iti prāhuḥ tattvabuddhivisāradāḥ
sparśaḥ eva adhibhūtam tu pavanaḥ ca adhidaivatam
sparśaḥ eva adhibhūtam tu pavanaḥ ca adhidaivatam
10.
tattvabuddhivisāradāḥ tvak adhyātmam iti prāhuḥ
tu sparśaḥ eva adhibhūtam ca pavanaḥ adhidaivatam
tu sparśaḥ eva adhibhūtam ca pavanaḥ adhidaivatam
10.
Experts in the knowledge of reality declare that skin is the subjective principle (adhyātma). Touch is indeed the objective principle (adhibhūta), and wind is the presiding deity (adhidaivatam).
मनोऽध्यात्ममिति प्राहुर्यथाश्रुतिनिदर्शनम् ।
मन्तव्यमधिभूतं तु चन्द्रमाश्चाधिदैवतम् ॥११॥
मन्तव्यमधिभूतं तु चन्द्रमाश्चाधिदैवतम् ॥११॥
11. mano'dhyātmamiti prāhuryathāśrutinidarśanam ,
mantavyamadhibhūtaṁ tu candramāścādhidaivatam.
mantavyamadhibhūtaṁ tu candramāścādhidaivatam.
11.
manaḥ adhyātmam iti prāhuḥ yathāśrutinidarśanam
mantavyam adhibhūtam tu candramāḥ ca adhidaivatam
mantavyam adhibhūtam tu candramāḥ ca adhidaivatam
11.
yathāśrutinidarśanam prāhuḥ manaḥ adhyātmam iti
tu mantavyam adhibhūtam ca candramāḥ adhidaivatam
tu mantavyam adhibhūtam ca candramāḥ adhidaivatam
11.
As demonstrated by scriptural examples, they declare the mind to be the subjective principle (adhyātma). The object of thought is the objective principle (adhibhūta), and the moon is the presiding deity (adhidaivatam).
अहंकारिकमध्यात्ममाहुस्तत्त्वनिदर्शनम् ।
अभिमानोऽधिभूतं तु भवस्तत्राधिदैवतम् ॥१२॥
अभिमानोऽधिभूतं तु भवस्तत्राधिदैवतम् ॥१२॥
12. ahaṁkārikamadhyātmamāhustattvanidarśanam ,
abhimāno'dhibhūtaṁ tu bhavastatrādhidaivatam.
abhimāno'dhibhūtaṁ tu bhavastatrādhidaivatam.
12.
ahaṅkārikam adhyātmam āhuḥ tattvanidarśanam
abhimānaḥ adhibhūtam tu bhavaḥ tatra adhidaivatam
abhimānaḥ adhibhūtam tu bhavaḥ tatra adhidaivatam
12.
tattvanidarśanam āhuḥ ahaṅkārikam adhyātmam tu
abhimānaḥ adhibhūtam tatra bhavaḥ adhidaivatam
abhimānaḥ adhibhūtam tatra bhavaḥ adhidaivatam
12.
As an illustration of reality, they declare the egoic (ahaṅkārika) principle to be the subjective principle (adhyātma). Self-identification is the objective principle (adhibhūta), and Bhava (Śiva) is the presiding deity (adhidaivatam) associated with it.
बुद्धिरध्यात्ममित्याहुर्यथावेदनिदर्शनम् ।
बोद्धव्यमधिभूतं तु क्षेत्रज्ञोऽत्राधिदैवतम् ॥१३॥
बोद्धव्यमधिभूतं तु क्षेत्रज्ञोऽत्राधिदैवतम् ॥१३॥
13. buddhiradhyātmamityāhuryathāvedanidarśanam ,
boddhavyamadhibhūtaṁ tu kṣetrajño'trādhidaivatam.
boddhavyamadhibhūtaṁ tu kṣetrajño'trādhidaivatam.
13.
buddhiḥ adhyātmam iti āhuḥ yathāvedanidarśanam
boddhavyam adhibhūtam tu kṣetrajñaḥ atra adhidaivatam
boddhavyam adhibhūtam tu kṣetrajñaḥ atra adhidaivatam
13.
yathāvedanidarśanam āhuḥ buddhiḥ adhyātmam iti tu
boddhavyam adhibhūtam atra kṣetrajñaḥ adhidaivatam
boddhavyam adhibhūtam atra kṣetrajñaḥ adhidaivatam
13.
As demonstrated by Vedic examples, they declare the intellect (buddhi) to be the subjective principle (adhyātma). That which is to be understood is the objective principle (adhibhūta), and the knower of the field (kṣetrajña) is the presiding deity (adhidaivatam) in this context.
एषा ते व्यक्ततो राजन्विभूतिरनुवर्णिता ।
आदौ मध्ये तथा चान्ते यथातत्त्वेन तत्त्ववित् ॥१४॥
आदौ मध्ये तथा चान्ते यथातत्त्वेन तत्त्ववित् ॥१४॥
14. eṣā te vyaktato rājanvibhūtiranuvarṇitā ,
ādau madhye tathā cānte yathātattvena tattvavit.
ādau madhye tathā cānte yathātattvena tattvavit.
14.
eṣā te vyaktataḥ rājan vibhūtiḥ anuvarṇitā ādau
madhye tathā ca ante yathātattvena tattvavit
madhye tathā ca ante yathātattvena tattvavit
14.
rājan te eṣā vyaktataḥ vibhūtiḥ ādau madhye
tathā ca ante yathātattvena tattvavit anuvarṇitā
tathā ca ante yathātattvena tattvavit anuvarṇitā
14.
O King, this manifested glory of yours has been clearly described, truly (yathātattvena), in the beginning, in the middle, and at the end, by one who knows the truth.
प्रकृतिर्गुणान्विकुरुते स्वच्छन्देनात्मकाम्यया ।
क्रीडार्थं तु महाराज शतशोऽथ सहस्रशः ॥१५॥
क्रीडार्थं तु महाराज शतशोऽथ सहस्रशः ॥१५॥
15. prakṛtirguṇānvikurute svacchandenātmakāmyayā ,
krīḍārthaṁ tu mahārāja śataśo'tha sahasraśaḥ.
krīḍārthaṁ tu mahārāja śataśo'tha sahasraśaḥ.
15.
prakṛtiḥ guṇān vikurute svacchandena ātmakāmyayā
krīḍārtham tu mahārāja śataśaḥ atha sahasraśaḥ
krīḍārtham tu mahārāja śataśaḥ atha sahasraśaḥ
15.
mahārāja tu prakṛtiḥ svacchandena ātmakāmyayā
krīḍārtham guṇān śataśaḥ atha sahasraśaḥ vikurute
krīḍārtham guṇān śataśaḥ atha sahasraśaḥ vikurute
15.
But, O great king, nature (prakṛti) transforms the constituents (guṇas) by its own free will and desire, for the purpose of play, by hundreds and by thousands.
यथा दीपसहस्राणि दीपान्मर्त्याः प्रकुर्वते ।
प्रकृतिस्तथा विकुरुते पुरुषस्य गुणान्बहून् ॥१६॥
प्रकृतिस्तथा विकुरुते पुरुषस्य गुणान्बहून् ॥१६॥
16. yathā dīpasahasrāṇi dīpānmartyāḥ prakurvate ,
prakṛtistathā vikurute puruṣasya guṇānbahūn.
prakṛtistathā vikurute puruṣasya guṇānbahūn.
16.
yathā dīpasahasrāṇi dīpāt martyāḥ prakurvate
prakṛtiḥ tathā vikurute puruṣasya guṇān bahūn
prakṛtiḥ tathā vikurute puruṣasya guṇān bahūn
16.
yathā martyāḥ dīpāt dīpasahasrāṇi prakurvate
tathā prakṛtiḥ puruṣasya bahūn guṇān vikurute
tathā prakṛtiḥ puruṣasya bahūn guṇān vikurute
16.
Just as mortals create thousands of lamps from a single lamp, similarly, nature (prakṛti) transforms the many constituents (guṇas) of the supreme cosmic person (puruṣa).
सत्त्वमानन्द उद्रेकः प्रीतिः प्राकाश्यमेव च ।
सुखं शुद्धित्वमारोग्यं संतोषः श्रद्दधानता ॥१७॥
सुखं शुद्धित्वमारोग्यं संतोषः श्रद्दधानता ॥१७॥
17. sattvamānanda udrekaḥ prītiḥ prākāśyameva ca ,
sukhaṁ śuddhitvamārogyaṁ saṁtoṣaḥ śraddadhānatā.
sukhaṁ śuddhitvamārogyaṁ saṁtoṣaḥ śraddadhānatā.
17.
sattvam ānandaḥ udrekaḥ prītiḥ prākāśyam eva ca
sukham śuddhitvam ārogyam saṃtoṣaḥ śraddadhānatā
sukham śuddhitvam ārogyam saṃtoṣaḥ śraddadhānatā
17.
sattvam ānandaḥ udrekaḥ prītiḥ ca eva prākāśyam
sukham śuddhitvam ārogyam saṃtoṣaḥ śraddadhānatā
sukham śuddhitvam ārogyam saṃtoṣaḥ śraddadhānatā
17.
Sattva (sattva) is characterized by joy, abundance, pleasure, and indeed, clarity. Also, happiness, purity, health, contentment, and faith (śraddhā).
अकार्पण्यमसंरम्भः क्षमा धृतिरहिंसता ।
समता सत्यमानृण्यं मार्दवं ह्रीरचापलम् ॥१८॥
समता सत्यमानृण्यं मार्दवं ह्रीरचापलम् ॥१८॥
18. akārpaṇyamasaṁrambhaḥ kṣamā dhṛtirahiṁsatā ,
samatā satyamānṛṇyaṁ mārdavaṁ hrīracāpalam.
samatā satyamānṛṇyaṁ mārdavaṁ hrīracāpalam.
18.
akārpaṇyam asaṃrambhaḥ kṣamā dhṛtiḥ ahiṃsatā
samatā satyam ānṛṇyam mārdavam hrīḥ acāpalam
samatā satyam ānṛṇyam mārdavam hrīḥ acāpalam
18.
akārpaṇyam asaṃrambhaḥ kṣamā dhṛtiḥ ahiṃsatā
samatā satyam ānṛṇyam mārdavam hrīḥ acāpalam
samatā satyam ānṛṇyam mārdavam hrīḥ acāpalam
18.
Non-miserliness, tranquility, patience, steadfastness, non-violence (ahiṃsā), impartiality, truthfulness, freedom from debt, gentleness, modesty, and non-fickleness.
शौचमार्जवमाचारमलौल्यं हृद्यसंभ्रमः ।
इष्टानिष्टवियोगानां कृतानामविकत्थनम् ॥१९॥
इष्टानिष्टवियोगानां कृतानामविकत्थनम् ॥१९॥
19. śaucamārjavamācāramalaulyaṁ hṛdyasaṁbhramaḥ ,
iṣṭāniṣṭaviyogānāṁ kṛtānāmavikatthanam.
iṣṭāniṣṭaviyogānāṁ kṛtānāmavikatthanam.
19.
śaucam ārjavam ācāram alaulyam hṛdi asaṃbhramaḥ
iṣṭāniṣṭaviyogānām kṛtānām avikatthanam
iṣṭāniṣṭaviyogānām kṛtānām avikatthanam
19.
śaucam ārjavam ācāram alaulyam hṛdi asaṃbhramaḥ
kṛtānām iṣṭāniṣṭaviyogānām avikatthanam
kṛtānām iṣṭāniṣṭaviyogānām avikatthanam
19.
Purity, straightforwardness, good conduct, non-covetousness, mental calmness (asaṃbhrama) in the heart, and not boasting about one's actions (karma), even regarding separations from desired or undesired things.
दानेन चानुग्रहणमस्पृहार्थे परार्थता ।
सर्वभूतदया चैव सत्त्वस्यैते गुणाः स्मृताः ॥२०॥
सर्वभूतदया चैव सत्त्वस्यैते गुणाः स्मृताः ॥२०॥
20. dānena cānugrahaṇamaspṛhārthe parārthatā ,
sarvabhūtadayā caiva sattvasyaite guṇāḥ smṛtāḥ.
sarvabhūtadayā caiva sattvasyaite guṇāḥ smṛtāḥ.
20.
dānena ca anugrahaṇam aspṛhārthe parārthatā
sarvabhūtadayā ca eva sattvasya ete guṇāḥ smṛtāḥ
sarvabhūtadayā ca eva sattvasya ete guṇāḥ smṛtāḥ
20.
dānena ca aspṛhārthe anugrahaṇam parārthatā
sarvabhūtadayā ca eva ete sattvasya guṇāḥ smṛtāḥ
sarvabhūtadayā ca eva ete sattvasya guṇāḥ smṛtāḥ
20.
And showing grace (anugrahaṇa) through giving (dāna) without desire for reward, altruism, and indeed compassion for all beings—these are considered the qualities (guṇa) of the nature of goodness (sattva).
रजोगुणानां संघातो रूपमैश्वर्यविग्रहे ।
अत्याशित्वमकारुण्यं सुखदुःखोपसेवनम् ॥२१॥
अत्याशित्वमकारुण्यं सुखदुःखोपसेवनम् ॥२१॥
21. rajoguṇānāṁ saṁghāto rūpamaiśvaryavigrahe ,
atyāśitvamakāruṇyaṁ sukhaduḥkhopasevanam.
atyāśitvamakāruṇyaṁ sukhaduḥkhopasevanam.
21.
rajoguṇānām saṃghātaḥ rūpam aiśvaryavigrahe
atyāśitvam akāruṇyam sukhaduḥkhopasevanam
atyāśitvam akāruṇyam sukhaduḥkhopasevanam
21.
rajoguṇānām saṃghātaḥ rūpam aiśvaryavigrahe
atyāśitvam akāruṇyam sukhaduḥkhopasevanam
atyāśitvam akāruṇyam sukhaduḥkhopasevanam
21.
The aggregate (saṃghāta) of the qualities of passion (rajas) takes the form of the struggle for power (aiśvaryavigraha), excessive desire, mercilessness, and the pursuit of pleasure and pain.
परापवादेषु रतिर्विवादानां च सेवनम् ।
अहंकारस्त्वसत्कारश्चिन्ता वैरोपसेवनम् ॥२२॥
अहंकारस्त्वसत्कारश्चिन्ता वैरोपसेवनम् ॥२२॥
22. parāpavādeṣu ratirvivādānāṁ ca sevanam ,
ahaṁkārastvasatkāraścintā vairopasevanam.
ahaṁkārastvasatkāraścintā vairopasevanam.
22.
parāpavādeṣu ratiḥ vivādānām ca sevanam
ahaṅkāraḥ tu asatkāraḥ cintā vairopasevanam
ahaṅkāraḥ tu asatkāraḥ cintā vairopasevanam
22.
parāpavādeṣu ratiḥ ca vivādānām sevanam
ahaṅkāraḥ tu asatkāraḥ cintā vairopasevanam
ahaṅkāraḥ tu asatkāraḥ cintā vairopasevanam
22.
Delight in slandering others, indulgence in disputes, egoism (ahaṅkāra), disrespect, anxiety, and the cultivation of enmity.
परितापोऽपहरणं ह्रीनाशोऽनार्जवं तथा ।
भेदः परुषता चैव कामक्रोधौ मदस्तथा ।
दर्पो द्वेषोऽतिवादश्च एते प्रोक्ता रजोगुणाः ॥२३॥
भेदः परुषता चैव कामक्रोधौ मदस्तथा ।
दर्पो द्वेषोऽतिवादश्च एते प्रोक्ता रजोगुणाः ॥२३॥
23. paritāpo'paharaṇaṁ hrīnāśo'nārjavaṁ tathā ,
bhedaḥ paruṣatā caiva kāmakrodhau madastathā ,
darpo dveṣo'tivādaśca ete proktā rajoguṇāḥ.
bhedaḥ paruṣatā caiva kāmakrodhau madastathā ,
darpo dveṣo'tivādaśca ete proktā rajoguṇāḥ.
23.
paritāpaḥ apaharaṇam hrīnāśaḥ anārjavam
tathā bhedaḥ paruṣatā ca eva
kāmakrodhau madaḥ tathā darpaḥ dveṣaḥ
ativādaḥ ca ete proktāḥ rajoguṇāḥ
tathā bhedaḥ paruṣatā ca eva
kāmakrodhau madaḥ tathā darpaḥ dveṣaḥ
ativādaḥ ca ete proktāḥ rajoguṇāḥ
23.
paritāpaḥ apaharaṇam hrīnāśaḥ anārjavam
tathā bhedaḥ paruṣatā ca eva
kāmakrodhau madaḥ tathā darpaḥ dveṣaḥ
ativādaḥ ca ete rajoguṇāḥ proktāḥ
tathā bhedaḥ paruṣatā ca eva
kāmakrodhau madaḥ tathā darpaḥ dveṣaḥ
ativādaḥ ca ete rajoguṇāḥ proktāḥ
23.
Torment, theft, shamelessness, dishonesty, also discord, harshness, and indeed desire and anger, arrogance. Furthermore, pride, hatred, and excessive speech – these are declared to be the qualities of activity (rajo-guṇa).
तामसानां तु संघातं प्रवक्ष्याम्युपधार्यताम् ।
मोहोऽप्रकाशस्तामिस्रमन्धतामिस्रसंज्ञितम् ॥२४॥
मोहोऽप्रकाशस्तामिस्रमन्धतामिस्रसंज्ञितम् ॥२४॥
24. tāmasānāṁ tu saṁghātaṁ pravakṣyāmyupadhāryatām ,
moho'prakāśastāmisramandhatāmisrasaṁjñitam.
moho'prakāśastāmisramandhatāmisrasaṁjñitam.
24.
tāmasānām tu saṃghātam pravakṣyāmi upadhāryatām
mohaḥ aprakāśaḥ tāmisram andhatāmisrasaṃjñitam
mohaḥ aprakāśaḥ tāmisram andhatāmisrasaṃjñitam
24.
tu tāmasānām saṃghātam pravakṣyāmi upadhāryatām
mohaḥ aprakāśaḥ tāmisram andhatāmisrasaṃjñitam
mohaḥ aprakāśaḥ tāmisram andhatāmisrasaṃjñitam
24.
Now, I will declare the aggregate (saṃghāta) of the qualities of inertia (tāmasas), so let it be understood. Delusion, non-illumination, and a state of darkness (tāmisra) known as "blind darkness" (andhatāmisra).
मरणं चान्धतामिस्रं तामिस्रं क्रोध उच्यते ।
तमसो लक्षणानीह भक्षाणामभिरोचनम् ॥२५॥
तमसो लक्षणानीह भक्षाणामभिरोचनम् ॥२५॥
25. maraṇaṁ cāndhatāmisraṁ tāmisraṁ krodha ucyate ,
tamaso lakṣaṇānīha bhakṣāṇāmabhirocanam.
tamaso lakṣaṇānīha bhakṣāṇāmabhirocanam.
25.
maraṇam ca andhatāmisram tāmisram krodhaḥ ucyate
tamasaḥ lakṣaṇāni iha bhakṣāṇām abhirocanam
tamasaḥ lakṣaṇāni iha bhakṣāṇām abhirocanam
25.
maraṇam ca andhatāmisram krodhaḥ tāmisram ucyate
iha tamasaḥ lakṣaṇāni bhakṣāṇām abhirocanam
iha tamasaḥ lakṣaṇāni bhakṣāṇām abhirocanam
25.
Death is called "blind darkness" (andhatāmisra), and anger is called "darkness" (tāmisra). Here, the characteristics of inertia (tamas) also include a strong liking for certain foods.
भोजनानामपर्याप्तिस्तथा पेयेष्वतृप्तता ।
गन्धवासो विहारेषु शयनेष्वासनेषु च ॥२६॥
गन्धवासो विहारेषु शयनेष्वासनेषु च ॥२६॥
26. bhojanānāmaparyāptistathā peyeṣvatṛptatā ,
gandhavāso vihāreṣu śayaneṣvāsaneṣu ca.
gandhavāso vihāreṣu śayaneṣvāsaneṣu ca.
26.
bhojanānām aparyāptiḥ tathā peyeṣu atṛptatā
gandhavāsaḥ vihāreṣu śayaneṣu āsaneṣu ca
gandhavāsaḥ vihāreṣu śayaneṣu āsaneṣu ca
26.
bhojanānām aparyāptiḥ tathā peyeṣu atṛptatā (ca)
gandhavāsaḥ vihāreṣu śayaneṣu āsaneṣu ca (dṛśyate)
gandhavāsaḥ vihāreṣu śayaneṣu āsaneṣu ca (dṛśyate)
26.
A constant feeling of insufficiency regarding food and dissatisfaction with drinks; (a similar feeling with) perfumes, garments, recreations, beds, and seats.
दिवास्वप्ने विवादे च प्रमादेषु च वै रतिः ।
नृत्यवादित्रगीतानामज्ञानाच्छ्रद्दधानता ।
द्वेषो धर्मविशेषाणामेते वै तामसा गुणाः ॥२७॥
नृत्यवादित्रगीतानामज्ञानाच्छ्रद्दधानता ।
द्वेषो धर्मविशेषाणामेते वै तामसा गुणाः ॥२७॥
27. divāsvapne vivāde ca pramādeṣu ca vai ratiḥ ,
nṛtyavāditragītānāmajñānācchraddadhānatā ,
dveṣo dharmaviśeṣāṇāmete vai tāmasā guṇāḥ.
nṛtyavāditragītānāmajñānācchraddadhānatā ,
dveṣo dharmaviśeṣāṇāmete vai tāmasā guṇāḥ.
27.
divāsvapne vivāde ca pramādeṣu ca
vai ratiḥ nṛtyavāditragītānām
ajñānāt śraddadhānatā dveṣaḥ
dharmaviśeṣāṇām ete vai tāmasā guṇāḥ
vai ratiḥ nṛtyavāditragītānām
ajñānāt śraddadhānatā dveṣaḥ
dharmaviśeṣāṇām ete vai tāmasā guṇāḥ
27.
divāsvapne vivāde ca pramādeṣu ca vai ratiḥ,
nṛtyavāditragītānām ajñānāt śraddadhānatā,
dharmaviśeṣāṇām dveṣaḥ,
ete vai tāmasā guṇāḥ (bhavanti)
nṛtyavāditragītānām ajñānāt śraddadhānatā,
dharmaviśeṣāṇām dveṣaḥ,
ete vai tāmasā guṇāḥ (bhavanti)
27.
Fondness for sleeping during the day, for disputes, and for negligence; a gullibility stemming from ignorance (ajñāna) regarding dance, music, and song; and an aversion to particular (natural) laws (dharma) – these, indeed, are the qualities of tamas.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301 (current chapter)
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47