Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-89

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
भीष्म उवाच ।
यमस्तु यानि श्राद्धानि प्रोवाच शशबिन्दवे ।
तानि मे शृणु काम्यानि नक्षत्रेषु पृथक्पृथक् ॥१॥
1. bhīṣma uvāca ,
yamastu yāni śrāddhāni provāca śaśabindave ,
tāni me śṛṇu kāmyāni nakṣatreṣu pṛthakpṛthak.
श्राद्धं यः कृत्तिकायोगे कुर्वीत सततं नरः ।
अग्नीनाधाय सापत्यो यजेत विगतज्वरः ॥२॥
2. śrāddhaṁ yaḥ kṛttikāyoge kurvīta satataṁ naraḥ ,
agnīnādhāya sāpatyo yajeta vigatajvaraḥ.
अपत्यकामो रोहिण्यामोजस्कामो मृगोत्तमे ।
क्रूरकर्मा ददच्छ्राद्धमार्द्रायां मानवो भवेत् ॥३॥
3. apatyakāmo rohiṇyāmojaskāmo mṛgottame ,
krūrakarmā dadacchrāddhamārdrāyāṁ mānavo bhavet.
कृषिभागी भवेन्मर्त्यः कुर्वञ्श्राद्धं पुनर्वसौ ।
पुष्टिकामोऽथ पुष्येण श्राद्धमीहेत मानवः ॥४॥
4. kṛṣibhāgī bhavenmartyaḥ kurvañśrāddhaṁ punarvasau ,
puṣṭikāmo'tha puṣyeṇa śrāddhamīheta mānavaḥ.
आश्लेषायां ददच्छ्राद्धं वीरान्पुत्रान्प्रजायते ।
ज्ञातीनां तु भवेच्छ्रेष्ठो मघासु श्राद्धमावपन् ॥५॥
5. āśleṣāyāṁ dadacchrāddhaṁ vīrānputrānprajāyate ,
jñātīnāṁ tu bhavecchreṣṭho maghāsu śrāddhamāvapan.
फल्गुनीषु ददच्छ्राद्धं सुभगः श्राद्धदो भवेत् ।
अपत्यभागुत्तरासु हस्तेन फलभाग्भवेत् ॥६॥
6. phalgunīṣu dadacchrāddhaṁ subhagaḥ śrāddhado bhavet ,
apatyabhāguttarāsu hastena phalabhāgbhavet.
चित्रायां तु ददच्छ्राद्धं लभेद्रूपवतः सुतान् ।
स्वातियोगे पितॄनर्च्य वाणिज्यमुपजीवति ॥७॥
7. citrāyāṁ tu dadacchrāddhaṁ labhedrūpavataḥ sutān ,
svātiyoge pitṝnarcya vāṇijyamupajīvati.
बहुपुत्रो विशाखासु पित्र्यमीहन्भवेन्नरः ।
अनुराधासु कुर्वाणो राजचक्रं प्रवर्तयेत् ॥८॥
8. bahuputro viśākhāsu pitryamīhanbhavennaraḥ ,
anurādhāsu kurvāṇo rājacakraṁ pravartayet.
आदिपत्यं व्रजेन्मर्त्यो ज्येष्ठायामपवर्जयन् ।
नरः कुरुकुलश्रेष्ठ श्रद्धादमपुरःसरः ॥९॥
9. ādipatyaṁ vrajenmartyo jyeṣṭhāyāmapavarjayan ,
naraḥ kurukulaśreṣṭha śraddhādamapuraḥsaraḥ.
मूले त्वारोग्यमर्च्छेत यशोऽषाढास्वनुत्तमम् ।
उत्तरासु त्वषाढासु वीतशोकश्चरेन्महीम् ॥१०॥
10. mūle tvārogyamarccheta yaśo'ṣāḍhāsvanuttamam ,
uttarāsu tvaṣāḍhāsu vītaśokaścarenmahīm.
श्राद्धं त्वभिजिता कुर्वन्विद्यां श्रेष्ठामवाप्नुयात् ।
श्रवणे तु ददच्छ्राद्धं प्रेत्य गच्छेत्परां गतिम् ॥११॥
11. śrāddhaṁ tvabhijitā kurvanvidyāṁ śreṣṭhāmavāpnuyāt ,
śravaṇe tu dadacchrāddhaṁ pretya gacchetparāṁ gatim.
राज्यभागी धनिष्ठायां प्राप्नुयान्नापदं नरः ।
नक्षत्रे वारुणे कुर्वन्भिषक्सिद्धिमवाप्नुयात् ॥१२॥
12. rājyabhāgī dhaniṣṭhāyāṁ prāpnuyānnāpadaṁ naraḥ ,
nakṣatre vāruṇe kurvanbhiṣaksiddhimavāpnuyāt.
पूर्वप्रोष्ठपदाः कुर्वन्बहु विन्देदजाविकम् ।
उत्तरास्वथ कुर्वाणो विन्दते गाः सहस्रशः ॥१३॥
13. pūrvaproṣṭhapadāḥ kurvanbahu vindedajāvikam ,
uttarāsvatha kurvāṇo vindate gāḥ sahasraśaḥ.
बहुरूप्यकृतं वित्तं विन्दते रेवतीं श्रितः ।
अश्वांश्चाश्वयुजे वेत्ति भरणीष्वायुरुत्तमम् ॥१४॥
14. bahurūpyakṛtaṁ vittaṁ vindate revatīṁ śritaḥ ,
aśvāṁścāśvayuje vetti bharaṇīṣvāyuruttamam.
इमं श्राद्धविधिं श्रुत्वा शशबिन्दुस्तथाकरोत् ।
अक्लेशेनाजयच्चापि महीं सोऽनुशशास ह ॥१५॥
15. imaṁ śrāddhavidhiṁ śrutvā śaśabindustathākarot ,
akleśenājayaccāpi mahīṁ so'nuśaśāsa ha.