महाभारतः
mahābhārataḥ
-
book-6, chapter-20
धृतराष्ट्र उवाच ।
सूर्योदये संजय के नु पूर्वं युयुत्सवो हृष्यमाणा इवासन् ।
मामका वा भीष्मनेत्राः समीके पाण्डवा वा भीमनेत्रास्तदानीम् ॥१॥
सूर्योदये संजय के नु पूर्वं युयुत्सवो हृष्यमाणा इवासन् ।
मामका वा भीष्मनेत्राः समीके पाण्डवा वा भीमनेत्रास्तदानीम् ॥१॥
1. dhṛtarāṣṭra uvāca ,
sūryodaye saṁjaya ke nu pūrvaṁ; yuyutsavo hṛṣyamāṇā ivāsan ,
māmakā vā bhīṣmanetrāḥ samīke; pāṇḍavā vā bhīmanetrāstadānīm.
sūryodaye saṁjaya ke nu pūrvaṁ; yuyutsavo hṛṣyamāṇā ivāsan ,
māmakā vā bhīṣmanetrāḥ samīke; pāṇḍavā vā bhīmanetrāstadānīm.
1.
dhṛtarāṣṭraḥ uvāca sūryodaye saṃjaya
ke nu pūrvam yuyutsavaḥ hṛṣyamāṇāḥ
iva āsan māmakāḥ vā bhīṣmanetrāḥ
samīke pāṇḍavāḥ vā bhīmanetrāḥ tadānīm
ke nu pūrvam yuyutsavaḥ hṛṣyamāṇāḥ
iva āsan māmakāḥ vā bhīṣmanetrāḥ
samīke pāṇḍavāḥ vā bhīmanetrāḥ tadānīm
1.
dhṛtarāṣṭraḥ uvāca saṃjaya sūryodaye pūrvam ke yuyutsavaḥ hṛṣyamāṇāḥ iva nu āsan? samīke bhīṣmanetrāḥ māmakāḥ vā,
tadānīm bhīmanetrāḥ pāṇḍavāḥ vā (āsan)?
tadānīm bhīmanetrāḥ pāṇḍavāḥ vā (āsan)?
1.
Dhṛtarāṣṭra said: 'O Sañjaya, at sunrise, who then were the first, eager to fight and, as it were, rejoicing? Was it my sons (māmakāḥ) led by Bhīṣma in the engagement, or the Pāṇḍavas led by Bhīma at that time?'
केषां जघन्यौ सोमसूर्यौ सवायू केषां सेनां श्वापदा व्याभषन्त ।
केषां यूनां मुखवर्णाः प्रसन्नाः सर्वं ह्येतद्ब्रूहि तत्त्वं यथावत् ॥२॥
केषां यूनां मुखवर्णाः प्रसन्नाः सर्वं ह्येतद्ब्रूहि तत्त्वं यथावत् ॥२॥
2. keṣāṁ jaghanyau somasūryau savāyū; keṣāṁ senāṁ śvāpadā vyābhaṣanta ,
keṣāṁ yūnāṁ mukhavarṇāḥ prasannāḥ; sarvaṁ hyetadbrūhi tattvaṁ yathāvat.
keṣāṁ yūnāṁ mukhavarṇāḥ prasannāḥ; sarvaṁ hyetadbrūhi tattvaṁ yathāvat.
2.
keṣām jaghanyau somasūryau savāyū
keṣām senām śvāpadāḥ vyābhaṣanta
keṣām yūnām mukhavarṇāḥ prasannāḥ
sarvam hi etat brūhi tattvam yathāvat
keṣām senām śvāpadāḥ vyābhaṣanta
keṣām yūnām mukhavarṇāḥ prasannāḥ
sarvam hi etat brūhi tattvam yathāvat
2.
keṣām somasūryau savāyū jaghanyau? keṣām senām śvāpadāḥ vyābhaṣanta? keṣām yūnām mukhavarṇāḥ prasannāḥ? hi etat sarvam tattvam yathāvat brūhi.
2.
Whose moon, sun, and wind are positioned unfavorably? At whose army do wild animals howl? Whose young men have cheerful countenances? Tell me all this truth exactly as it is.
संजय उवाच ।
उभे सेने तुल्यमिवोपयाते उभे व्यूहे हृष्टरूपे नरेन्द्र ।
उभे चित्रे वनराजिप्रकाशे तथैवोभे नागरथाश्वपूर्णे ॥३॥
उभे सेने तुल्यमिवोपयाते उभे व्यूहे हृष्टरूपे नरेन्द्र ।
उभे चित्रे वनराजिप्रकाशे तथैवोभे नागरथाश्वपूर्णे ॥३॥
3. saṁjaya uvāca ,
ubhe sene tulyamivopayāte; ubhe vyūhe hṛṣṭarūpe narendra ,
ubhe citre vanarājiprakāśe; tathaivobhe nāgarathāśvapūrṇe.
ubhe sene tulyamivopayāte; ubhe vyūhe hṛṣṭarūpe narendra ,
ubhe citre vanarājiprakāśe; tathaivobhe nāgarathāśvapūrṇe.
3.
saṃjaya uvāca ubhe sene tulyam iva
upayāte ubhe vyūhe hṛṣṭarūpe
narendra ubhe citre vanarājiprakāśe
tatha eva ubhe nāgarathāśvapūrṇe
upayāte ubhe vyūhe hṛṣṭarūpe
narendra ubhe citre vanarājiprakāśe
tatha eva ubhe nāgarathāśvapūrṇe
3.
saṃjaya uvāca: narendra,
ubhe sene tulyam iva upayāte.
ubhe vyūhe hṛṣṭarūpe.
ubhe citre vanarājiprakāśe.
tatha eva ubhe nāgarathāśvapūrṇe (āsan).
ubhe sene tulyam iva upayāte.
ubhe vyūhe hṛṣṭarūpe.
ubhe citre vanarājiprakāśe.
tatha eva ubhe nāgarathāśvapūrṇe (āsan).
3.
Sanjaya said: O King, both armies appeared to have arrived equally, and both their battle formations looked spirited. Both were striking, shining like dense forest lines, and both, similarly, were filled with elephants, chariots, and horses.
उभे सेने बृहती भीमरूपे तथैवोभे भारत दुर्विषह्ये ।
तथैवोभे स्वर्गजयाय सृष्टे तथा ह्युभे सत्पुरुषार्यगुप्ते ॥४॥
तथैवोभे स्वर्गजयाय सृष्टे तथा ह्युभे सत्पुरुषार्यगुप्ते ॥४॥
4. ubhe sene bṛhatī bhīmarūpe; tathaivobhe bhārata durviṣahye ,
tathaivobhe svargajayāya sṛṣṭe; tathā hyubhe satpuruṣāryagupte.
tathaivobhe svargajayāya sṛṣṭe; tathā hyubhe satpuruṣāryagupte.
4.
ubhe sene bṛhatī bhīmarūpe tatha
eva ubhe bhārata durviṣahye
tatha eva ubhe svargajayāya sṛṣṭe
tathā hi ubhe satpuruṣāryagupte
eva ubhe bhārata durviṣahye
tatha eva ubhe svargajayāya sṛṣṭe
tathā hi ubhe satpuruṣāryagupte
4.
bhārata,
ubhe sene bṛhatī bhīmarūpe.
tatha eva ubhe durviṣahye.
tatha eva ubhe svargajayāya sṛṣṭe.
tathā hi ubhe satpuruṣāryagupte.
ubhe sene bṛhatī bhīmarūpe.
tatha eva ubhe durviṣahye.
tatha eva ubhe svargajayāya sṛṣṭe.
tathā hi ubhe satpuruṣāryagupte.
4.
O Bharata, both armies were immense and fearsome in appearance, and both, similarly, were formidable. Both, likewise, were created for the conquest of heaven, and indeed, both were protected by noble and virtuous men.
पश्चान्मुखाः कुरवो धार्तराष्ट्राः स्थिताः पार्थाः प्राङ्मुखा योत्स्यमानाः ।
दैत्येन्द्रसेनेव च कौरवाणां देवेन्द्रसेनेव च पाण्डवानाम् ॥५॥
दैत्येन्द्रसेनेव च कौरवाणां देवेन्द्रसेनेव च पाण्डवानाम् ॥५॥
5. paścānmukhāḥ kuravo dhārtarāṣṭrāḥ; sthitāḥ pārthāḥ prāṅmukhā yotsyamānāḥ ,
daityendraseneva ca kauravāṇāṁ; devendraseneva ca pāṇḍavānām.
daityendraseneva ca kauravāṇāṁ; devendraseneva ca pāṇḍavānām.
5.
paścātmukhāḥ kuravaḥ dhārtarāṣṭrāḥ
sthitāḥ pārthāḥ prāṅmukhāḥ yotsyamānāḥ
daityendrasenā iva ca kauravāṇām
devendrasenā iva ca pāṇḍavānām
sthitāḥ pārthāḥ prāṅmukhāḥ yotsyamānāḥ
daityendrasenā iva ca kauravāṇām
devendrasenā iva ca pāṇḍavānām
5.
kuravaḥ dhārtarāṣṭrāḥ paścātmukhāḥ sthitāḥ.
pārthāḥ prāṅmukhāḥ yotsyamānāḥ (sthitāḥ).
kauravāṇām senā ca daityendrasenā iva.
pāṇḍavānām senā ca devendrasenā iva.
pārthāḥ prāṅmukhāḥ yotsyamānāḥ (sthitāḥ).
kauravāṇām senā ca daityendrasenā iva.
pāṇḍavānām senā ca devendrasenā iva.
5.
The Kurus, the sons of Dhritarashtra, were arrayed facing west. The sons of Pritha (Pandavas) were positioned facing east, ready to fight. The army of the Kauravas resembled the army of the chief of the demons, while the army of the Pandavas resembled that of the chief of the gods.
शुक्रो वायुः पृष्ठतः पाण्डवानां धार्तराष्ट्राञ्श्वापदा व्याभषन्त ।
गजेन्द्राणां मदगन्धांश्च तीव्रान्न सेहिरे तव पुत्रस्य नागाः ॥६॥
गजेन्द्राणां मदगन्धांश्च तीव्रान्न सेहिरे तव पुत्रस्य नागाः ॥६॥
6. śukro vāyuḥ pṛṣṭhataḥ pāṇḍavānāṁ; dhārtarāṣṭrāñśvāpadā vyābhaṣanta ,
gajendrāṇāṁ madagandhāṁśca tīvrā;nna sehire tava putrasya nāgāḥ.
gajendrāṇāṁ madagandhāṁśca tīvrā;nna sehire tava putrasya nāgāḥ.
6.
śukraḥ vāyuḥ pṛṣṭhataḥ pāṇḍavānām
dhārtarāṣṭrān śvāpadāḥ vyābhaṣanta
gajendrāṇām madagandhān ca tīvrān
na sehire tava putrasya nāgāḥ
dhārtarāṣṭrān śvāpadāḥ vyābhaṣanta
gajendrāṇām madagandhān ca tīvrān
na sehire tava putrasya nāgāḥ
6.
pāṇḍavānām pṛṣṭhataḥ śukraḥ vāyuḥ
(āsīt) dhārtarāṣṭrān śvāpadāḥ vyābhaṣanta
(ca) tava putrasya nāgāḥ gajendrāṇām
tīvrān madagandhān ca na sehire
(āsīt) dhārtarāṣṭrān śvāpadāḥ vyābhaṣanta
(ca) tava putrasya nāgāḥ gajendrāṇām
tīvrān madagandhān ca na sehire
6.
A favorable wind blew from behind the Pāṇḍavas, while beasts of prey howled at the Dhārtarāṣṭras. Furthermore, the elephants (nāgāḥ) of your son could not endure the intense rut-scent of the lordly elephants (gajendrāṇām).
दुर्योधनो हस्तिनं पद्मवर्णं सुवर्णकक्ष्यं जातिबलं प्रभिन्नम् ।
समास्थितो मध्यगतः कुरूणां संस्तूयमानो बन्दिभिर्मागधैश्च ॥७॥
समास्थितो मध्यगतः कुरूणां संस्तूयमानो बन्दिभिर्मागधैश्च ॥७॥
7. duryodhano hastinaṁ padmavarṇaṁ; suvarṇakakṣyaṁ jātibalaṁ prabhinnam ,
samāsthito madhyagataḥ kurūṇāṁ; saṁstūyamāno bandibhirmāgadhaiśca.
samāsthito madhyagataḥ kurūṇāṁ; saṁstūyamāno bandibhirmāgadhaiśca.
7.
duryodhanaḥ hastinam padmavarṇam
suvarṇakakṣyam jātibalam prabhinnam
samāsthitaḥ madhyagataḥ kurūṇām
saṃstūyamānaḥ bandibhiḥ māgadhaiḥ ca
suvarṇakakṣyam jātibalam prabhinnam
samāsthitaḥ madhyagataḥ kurūṇām
saṃstūyamānaḥ bandibhiḥ māgadhaiḥ ca
7.
duryodhanaḥ padmavarṇam suvarṇakakṣyam
jātibalam prabhinnam hastinam
samāsthitaḥ kurūṇām madhyagataḥ bandibhiḥ
māgadhaiḥ ca saṃstūyamānaḥ (āsīt)
jātibalam prabhinnam hastinam
samāsthitaḥ kurūṇām madhyagataḥ bandibhiḥ
māgadhaiḥ ca saṃstūyamānaḥ (āsīt)
7.
Duryodhana was positioned in the midst of the Kaurava army, mounted on a lotus-colored elephant. This elephant was adorned with golden trappings, possessed inherent strength, and was in rut, while Duryodhana himself was being extolled by bards and panegyrists.
चन्द्रप्रभं श्वेतमस्यातपत्रं सौवर्णी स्रग्भ्राजते चोत्तमाङ्गे ।
तं सर्वतः शकुनिः पार्वतीयैः सार्धं गान्धारैः पाति गान्धारराजः ॥८॥
तं सर्वतः शकुनिः पार्वतीयैः सार्धं गान्धारैः पाति गान्धारराजः ॥८॥
8. candraprabhaṁ śvetamasyātapatraṁ; sauvarṇī sragbhrājate cottamāṅge ,
taṁ sarvataḥ śakuniḥ pārvatīyaiḥ; sārdhaṁ gāndhāraiḥ pāti gāndhārarājaḥ.
taṁ sarvataḥ śakuniḥ pārvatīyaiḥ; sārdhaṁ gāndhāraiḥ pāti gāndhārarājaḥ.
8.
candraprabham śvetam asya ātapatram
sauvarṇī srak bhrājate ca uttamāṅge
tam sarvataḥ śakuniḥ pārvatīyaiḥ
sārdham gāndhāraiḥ pāti gāndhārarājaḥ
sauvarṇī srak bhrājate ca uttamāṅge
tam sarvataḥ śakuniḥ pārvatīyaiḥ
sārdham gāndhāraiḥ pāti gāndhārarājaḥ
8.
candraprabham śvetam asya ātapatram
(āsīt) uttamāṅge ca sauvarṇī srak bhrājate
gāndhārarājaḥ śakuniḥ tam pārvatīyaiḥ
gāndhāraiḥ ca sārdham sarvataḥ pāti
(āsīt) uttamāṅge ca sauvarṇī srak bhrājate
gāndhārarājaḥ śakuniḥ tam pārvatīyaiḥ
gāndhāraiḥ ca sārdham sarvataḥ pāti
8.
A white umbrella, radiant like the moon, was held over him, and a golden garland gleamed on his head. King Śakuni of Gandhāra, along with the mountain tribes (pārvatīyaiḥ) and the Gandhāras, protected him (Duryodhana) from all sides.
भीष्मोऽग्रतः सर्वसैन्यस्य वृद्धः श्वेतच्छत्रः श्वेतधनुः सशङ्खः ।
श्वेतोष्णीषः पाण्डुरेण ध्वजेन श्वेतैरश्वैः श्वेतशैलप्रकाशः ॥९॥
श्वेतोष्णीषः पाण्डुरेण ध्वजेन श्वेतैरश्वैः श्वेतशैलप्रकाशः ॥९॥
9. bhīṣmo'grataḥ sarvasainyasya vṛddhaḥ; śvetacchatraḥ śvetadhanuḥ saśaṅkhaḥ ,
śvetoṣṇīṣaḥ pāṇḍureṇa dhvajena; śvetairaśvaiḥ śvetaśailaprakāśaḥ.
śvetoṣṇīṣaḥ pāṇḍureṇa dhvajena; śvetairaśvaiḥ śvetaśailaprakāśaḥ.
9.
bhīṣmaḥ agrataḥ sarvasainyasya
vṛddhaḥ śvetacchatraḥ śvetadhanuḥ
saśankhaḥ śvetoṣṇīṣaḥ pāṇḍureṇa dhvajena
śvetaiḥ aśvaiḥ śvetaśailaprakāśaḥ
vṛddhaḥ śvetacchatraḥ śvetadhanuḥ
saśankhaḥ śvetoṣṇīṣaḥ pāṇḍureṇa dhvajena
śvetaiḥ aśvaiḥ śvetaśailaprakāśaḥ
9.
vṛddhaḥ bhīṣmaḥ sarvasainyasya agrataḥ
(āsīt) śvetacchatraḥ śvetadhanuḥ saśankhaḥ
śvetoṣṇīṣaḥ pāṇḍureṇa dhvajena śvetaiḥ
aśvaiḥ (sahitaḥ) śvetaśailaprakāśaḥ (āsīt)
(āsīt) śvetacchatraḥ śvetadhanuḥ saśankhaḥ
śvetoṣṇīṣaḥ pāṇḍureṇa dhvajena śvetaiḥ
aśvaiḥ (sahitaḥ) śvetaśailaprakāśaḥ (āsīt)
9.
The aged Bhīṣma stood at the forefront of the entire army, distinguished by his white umbrella, white bow, and a conch. He wore a white turban, and his pale-white banner fluttered, while his white horses made him shine like a white mountain.
तस्य सैन्यं धार्तराष्ट्राश्च सर्वे बाह्लीकानामेकदेशः शलश्च ।
ये चाम्बष्ठाः क्षत्रिया ये च सिन्धौ तथा सौवीराः पञ्चनदाश्च शूराः ॥१०॥
ये चाम्बष्ठाः क्षत्रिया ये च सिन्धौ तथा सौवीराः पञ्चनदाश्च शूराः ॥१०॥
10. tasya sainyaṁ dhārtarāṣṭrāśca sarve; bāhlīkānāmekadeśaḥ śalaśca ,
ye cāmbaṣṭhāḥ kṣatriyā ye ca sindhau; tathā sauvīrāḥ pañcanadāśca śūrāḥ.
ye cāmbaṣṭhāḥ kṣatriyā ye ca sindhau; tathā sauvīrāḥ pañcanadāśca śūrāḥ.
10.
tasya sainyaṃ dhārtarāṣṭrāḥ ca sarve
bāhlīkānām ekadeśaḥ śalaḥ ca ye ca
ambaṣṭhāḥ kṣatriyāḥ ye ca sindhau
tathā sauvīrāḥ pañcanadāḥ ca śūrāḥ
bāhlīkānām ekadeśaḥ śalaḥ ca ye ca
ambaṣṭhāḥ kṣatriyāḥ ye ca sindhau
tathā sauvīrāḥ pañcanadāḥ ca śūrāḥ
10.
tasya sainyaṃ sarve dhārtarāṣṭrāḥ ca,
bāhlīkānām ekadeśaḥ ca śalaḥ,
ye ca ambaṣṭhāḥ kṣatriyāḥ ye ca sindhau tathā sauvīrāḥ pañcanadāḥ ca śūrāḥ
bāhlīkānām ekadeśaḥ ca śalaḥ,
ye ca ambaṣṭhāḥ kṣatriyāḥ ye ca sindhau tathā sauvīrāḥ pañcanadāḥ ca śūrāḥ
10.
His army includes all the sons of Dhritarashtra, a portion of the Bahlikas, and Shala. Also, there are the Ambastha Kshatriyas, those from Sindhu, and likewise the brave Sauviras and Pañcanadas.
शोणैर्हयै रुक्मरथो महात्मा द्रोणो महाबाहुरदीनसत्त्वः ।
आस्ते गुरुः प्रयशाः सर्वराज्ञां पश्चाच्चमूमिन्द्र इवाभिरक्षन् ॥११॥
आस्ते गुरुः प्रयशाः सर्वराज्ञां पश्चाच्चमूमिन्द्र इवाभिरक्षन् ॥११॥
11. śoṇairhayai rukmaratho mahātmā; droṇo mahābāhuradīnasattvaḥ ,
āste guruḥ prayaśāḥ sarvarājñāṁ; paścāccamūmindra ivābhirakṣan.
āste guruḥ prayaśāḥ sarvarājñāṁ; paścāccamūmindra ivābhirakṣan.
11.
śoṇaiḥ hayaiḥ rukmarathaḥ mahātmā
droṇaḥ mahābāhuḥ adīnasattvaḥ
āste guruḥ prayaśāḥ sarvarājñām
paścāt camūm indraḥ iva abhirakṣan
droṇaḥ mahābāhuḥ adīnasattvaḥ
āste guruḥ prayaśāḥ sarvarājñām
paścāt camūm indraḥ iva abhirakṣan
11.
mahātmā mahābāhuḥ adīnasattvaḥ prayaśāḥ sarvarājñām guruḥ droṇaḥ śoṇaiḥ hayaiḥ rukmarathaḥ,
paścāt indraḥ iva camūm abhirakṣan āste
paścāt indraḥ iva camūm abhirakṣan āste
11.
The great-souled Drona, mighty-armed and of unyielding spirit, with red horses and a golden chariot, sits as the renowned teacher (guru) of all kings, protecting the army from the rear like Indra.
वार्द्धक्षत्रिः सर्वसैन्यस्य मध्ये भूरिश्रवाः पुरुमित्रो जयश्च ।
शाल्वा मत्स्याः केकयाश्चापि सर्वे गजानीकैर्भ्रातरो योत्स्यमानाः ॥१२॥
शाल्वा मत्स्याः केकयाश्चापि सर्वे गजानीकैर्भ्रातरो योत्स्यमानाः ॥१२॥
12. vārddhakṣatriḥ sarvasainyasya madhye; bhūriśravāḥ purumitro jayaśca ,
śālvā matsyāḥ kekayāścāpi sarve; gajānīkairbhrātaro yotsyamānāḥ.
śālvā matsyāḥ kekayāścāpi sarve; gajānīkairbhrātaro yotsyamānāḥ.
12.
vāddhakṣatriḥ sarvasainyasya madhye
bhūriśravāḥ purumitraḥ jayaḥ ca
śālvāḥ matsyāḥ kekayāḥ ca api sarve
gajānīkaiḥ bhrātaraḥ yotsyamānāḥ
bhūriśravāḥ purumitraḥ jayaḥ ca
śālvāḥ matsyāḥ kekayāḥ ca api sarve
gajānīkaiḥ bhrātaraḥ yotsyamānāḥ
12.
vāddhakṣatriḥ,
bhūriśravāḥ,
purumitraḥ ca jayaḥ sarvasainyasya madhye [santi].
tathā śālvāḥ,
matsyāḥ,
ca sarve kekayāḥ api gajānīkaiḥ bhrātaraḥ [sahitaḥ] yotsyamānāḥ [santi].
bhūriśravāḥ,
purumitraḥ ca jayaḥ sarvasainyasya madhye [santi].
tathā śālvāḥ,
matsyāḥ,
ca sarve kekayāḥ api gajānīkaiḥ bhrātaraḥ [sahitaḥ] yotsyamānāḥ [santi].
12.
Vardhakshatri, Bhurishravas, Purumitra, and Jaya are in the midst of the entire army. Also, all the Salvas, Matsyas, and Kekayas, along with their brothers, are prepared to fight with elephant divisions.
शारद्वतश्चोत्तरधूर्महात्मा महेष्वासो गौतमश्चित्रयोधी ।
शकैः किरातैर्यवनैः पह्लवैश्च सार्धं चमूमुत्तरतोऽभिपाति ॥१३॥
शकैः किरातैर्यवनैः पह्लवैश्च सार्धं चमूमुत्तरतोऽभिपाति ॥१३॥
13. śāradvataścottaradhūrmahātmā; maheṣvāso gautamaścitrayodhī ,
śakaiḥ kirātairyavanaiḥ pahlavaiśca; sārdhaṁ camūmuttarato'bhipāti.
śakaiḥ kirātairyavanaiḥ pahlavaiśca; sārdhaṁ camūmuttarato'bhipāti.
13.
śāradvataḥ ca uttaradhūr mahātmā
maheṣvāsaḥ gautamaḥ citrayodhī
śakaiḥ kirātaiḥ yavanaiḥ pahlavaiḥ
ca sārdham camūm uttarataḥ abhipāti
maheṣvāsaḥ gautamaḥ citrayodhī
śakaiḥ kirātaiḥ yavanaiḥ pahlavaiḥ
ca sārdham camūm uttarataḥ abhipāti
13.
mahātmā maheṣvāsaḥ citrayodhī śāradvataḥ ca gautamaḥ uttaradhūr [san],
śakaiḥ kirātaiḥ yavanaiḥ pahlavaiḥ ca sārdham uttarataḥ camūm abhipāti.
śakaiḥ kirātaiḥ yavanaiḥ pahlavaiḥ ca sārdham uttarataḥ camūm abhipāti.
13.
And the great-souled Gautama, son of Sharadvat, bearing the northern command, a great archer, and a wondrous fighter, protects the army from the north along with the Sakas, Kiratas, Yavanas, and Pahlavas.
महारथैरन्धकवृष्णिभोजैः सौराष्ट्रकैर्नैरृतैरात्तशस्त्रैः ।
बृहद्बलः कृतवर्माभिगुप्तो बलं त्वदीयं दक्षिणतोऽभिपाति ॥१४॥
बृहद्बलः कृतवर्माभिगुप्तो बलं त्वदीयं दक्षिणतोऽभिपाति ॥१४॥
14. mahārathairandhakavṛṣṇibhojaiḥ; saurāṣṭrakairnairṛtairāttaśastraiḥ ,
bṛhadbalaḥ kṛtavarmābhigupto; balaṁ tvadīyaṁ dakṣiṇato'bhipāti.
bṛhadbalaḥ kṛtavarmābhigupto; balaṁ tvadīyaṁ dakṣiṇato'bhipāti.
14.
mahārathaiḥ andhakavṛṣṇibhojaiḥ
saurāṣṭrakaiḥ nairṛtaiḥ āttaśastraiḥ
bṛhadbalaḥ kṛtavarmābhiguptaḥ
balam tvadīyam dakṣiṇataḥ abhipāti
saurāṣṭrakaiḥ nairṛtaiḥ āttaśastraiḥ
bṛhadbalaḥ kṛtavarmābhiguptaḥ
balam tvadīyam dakṣiṇataḥ abhipāti
14.
bṛhadbalaḥ kṛtavarmābhiguptaḥ
mahārathaiḥ andhakavṛṣṇibhojaiḥ
saurāṣṭrakaiḥ nairṛtaiḥ āttaśastraiḥ
dakṣiṇataḥ tvadīyam balam abhipāti
mahārathaiḥ andhakavṛṣṇibhojaiḥ
saurāṣṭrakaiḥ nairṛtaiḥ āttaśastraiḥ
dakṣiṇataḥ tvadīyam balam abhipāti
14.
Bṛhadbala, protected by Kṛtavarmā, defends your army from the south, accompanied by great warriors (mahārathas) from the Andhakas, Vṛṣṇis, and Bhojas, along with those from Saurāṣṭra and the Nairṛtas, all of whom are armed with weapons.
संशप्तकानामयुतं रथानां मृत्युर्जयो वार्जुनस्येति सृष्टाः ।
येनार्जुनस्तेन राजन्कृतास्त्राः प्रयाता वै ते त्रिगर्ताश्च शूराः ॥१५॥
येनार्जुनस्तेन राजन्कृतास्त्राः प्रयाता वै ते त्रिगर्ताश्च शूराः ॥१५॥
15. saṁśaptakānāmayutaṁ rathānāṁ; mṛtyurjayo vārjunasyeti sṛṣṭāḥ ,
yenārjunastena rājankṛtāstrāḥ; prayātā vai te trigartāśca śūrāḥ.
yenārjunastena rājankṛtāstrāḥ; prayātā vai te trigartāśca śūrāḥ.
15.
saṃśaptakānām ayutam rathānām mṛtyuḥ
jayaḥ vā arjunasya iti sṛṣṭāḥ
yena arjunaḥ tena rājan kṛtāstrāḥ
prayātāḥ vai te trigartāḥ ca śūrāḥ
jayaḥ vā arjunasya iti sṛṣṭāḥ
yena arjunaḥ tena rājan kṛtāstrāḥ
prayātāḥ vai te trigartāḥ ca śūrāḥ
15.
rājan saṃśaptakānām rathānām ayutam
mṛtyuḥ vā arjunasya iti sṛṣṭāḥ
yena arjunaḥ tena kṛtāstrāḥ te
śūrāḥ trigartāḥ ca vai prayātāḥ
mṛtyuḥ vā arjunasya iti sṛṣṭāḥ
yena arjunaḥ tena kṛtāstrāḥ te
śūrāḥ trigartāḥ ca vai prayātāḥ
15.
O King (rājan), ten thousand chariots of Saṃśaptakas have been deployed with the oath 'Death or victory against Arjuna'. Indeed, those brave Trigartas, skilled in weaponry, have set out against Arjuna.
साग्रं शतसहस्रं तु नागानां तव भारत ।
नागे नागे रथशतं शतं चाश्वा रथे रथे ॥१६॥
नागे नागे रथशतं शतं चाश्वा रथे रथे ॥१६॥
16. sāgraṁ śatasahasraṁ tu nāgānāṁ tava bhārata ,
nāge nāge rathaśataṁ śataṁ cāśvā rathe rathe.
nāge nāge rathaśataṁ śataṁ cāśvā rathe rathe.
16.
sāgram śatasahasram tu nāgānām tava bhārata
nāge nāge rathaśatam śatam ca aśvāḥ rathe rathe
nāge nāge rathaśatam śatam ca aśvāḥ rathe rathe
16.
bhārata tava nāgānām tu sāgram śatasahasram (asti) nāge nāge rathaśatam (asti),
ca rathe rathe śatam aśvāḥ (santi)
ca rathe rathe śatam aśvāḥ (santi)
16.
O Bhārata, your army indeed comprises more than one hundred thousand elephants (nāgas). On each elephant, there are a hundred chariots, and on each chariot, a hundred horses.
अश्वेऽश्वे दश धानुष्का धानुष्के दश चर्मिणः ।
एवं व्यूढान्यनीकानि भीष्मेण तव भारत ॥१७॥
एवं व्यूढान्यनीकानि भीष्मेण तव भारत ॥१७॥
17. aśve'śve daśa dhānuṣkā dhānuṣke daśa carmiṇaḥ ,
evaṁ vyūḍhānyanīkāni bhīṣmeṇa tava bhārata.
evaṁ vyūḍhānyanīkāni bhīṣmeṇa tava bhārata.
17.
aśve aśve daśa dhānuṣkāḥ dhānuṣke daśa carmiṇaḥ
evam vyūḍhāni anīkāni bhīṣmeṇa tava bhārata
evam vyūḍhāni anīkāni bhīṣmeṇa tava bhārata
17.
bhārata aśve aśve daśa dhānuṣkāḥ (santi) dhānuṣke daśa
carmiṇaḥ (santi) evam tava anīkāni bhīṣmeṇa vyūḍhāni (santi)
carmiṇaḥ (santi) evam tava anīkāni bhīṣmeṇa vyūḍhāni (santi)
17.
On each horse, there are ten archers, and for each archer, there are ten shield-bearers. In this manner, O Bhārata, your armies (anīkāni) have been arrayed (vyūḍhāni) by Bhīṣma.
अव्यूहन्मानुषं व्यूहं दैवं गान्धर्वमासुरम् ।
दिवसे दिवसे प्राप्ते भीष्मः शांतनवोऽग्रणीः ॥१८॥
दिवसे दिवसे प्राप्ते भीष्मः शांतनवोऽग्रणीः ॥१८॥
18. avyūhanmānuṣaṁ vyūhaṁ daivaṁ gāndharvamāsuram ,
divase divase prāpte bhīṣmaḥ śāṁtanavo'graṇīḥ.
divase divase prāpte bhīṣmaḥ śāṁtanavo'graṇīḥ.
18.
avyūhan mānuṣam vyūham daivam gāndharvam āsuram
divase divase prāpte bhīṣmaḥ śāntanavaḥ agraṇīḥ
divase divase prāpte bhīṣmaḥ śāntanavaḥ agraṇīḥ
18.
divase divase prāpte bhīṣmaḥ śāntanavaḥ agraṇīḥ
mānuṣam daivam gāndharvam āsuram vyūham avyūhan
mānuṣam daivam gāndharvam āsuram vyūham avyūhan
18.
Day after day, as each day arrived, Bhishma, the leader (agraṇī) and son of Śāntanu, would arrange various battle formations: human, divine, Gandharva, and demonic.
महारथौघविपुलः समुद्र इव पर्वणि ।
भीष्मेण धार्तराष्ट्राणां व्यूहः प्रत्यङ्मुखो युधि ॥१९॥
भीष्मेण धार्तराष्ट्राणां व्यूहः प्रत्यङ्मुखो युधि ॥१९॥
19. mahārathaughavipulaḥ samudra iva parvaṇi ,
bhīṣmeṇa dhārtarāṣṭrāṇāṁ vyūhaḥ pratyaṅmukho yudhi.
bhīṣmeṇa dhārtarāṣṭrāṇāṁ vyūhaḥ pratyaṅmukho yudhi.
19.
mahārathaughavipulaḥ samudraḥ iva parvaṇi bhīṣmeṇa
dhārtarāṣṭrāṇām vyūhaḥ pratyaṅmukhaḥ yudhi
dhārtarāṣṭrāṇām vyūhaḥ pratyaṅmukhaḥ yudhi
19.
yudhi bhīṣmeṇa dhārtarāṣṭrāṇām pratyaṅmukhaḥ
vyūhaḥ mahārathaughavipulaḥ parvaṇi samudraḥ iva
vyūhaḥ mahārathaughavipulaḥ parvaṇi samudraḥ iva
19.
In battle (yudhi), Bhishma's formation for the sons of Dhritarashtra faced westward, vast with throngs of great charioteers, like an ocean at its peak during the full or new moon.
अनन्तरूपा ध्वजिनी त्वदीया नरेन्द्र भीमा न तु पाण्डवानाम् ।
तां त्वेव मन्ये बृहतीं दुष्प्रधृष्यां यस्या नेतारौ केशवश्चार्जुनश्च ॥२०॥
तां त्वेव मन्ये बृहतीं दुष्प्रधृष्यां यस्या नेतारौ केशवश्चार्जुनश्च ॥२०॥
20. anantarūpā dhvajinī tvadīyā; narendra bhīmā na tu pāṇḍavānām ,
tāṁ tveva manye bṛhatīṁ duṣpradhṛṣyāṁ; yasyā netārau keśavaścārjunaśca.
tāṁ tveva manye bṛhatīṁ duṣpradhṛṣyāṁ; yasyā netārau keśavaścārjunaśca.
20.
anantarūpā dhvajinī tvadīyā narendra
bhīmā na tu pāṇḍavānām tām tu
eva manye bṛhatīm duṣpradhṛṣyām
yasyāḥ netārau keśavaḥ ca arjunaḥ ca
bhīmā na tu pāṇḍavānām tām tu
eva manye bṛhatīm duṣpradhṛṣyām
yasyāḥ netārau keśavaḥ ca arjunaḥ ca
20.
narendra tvadīyā dhvajinī anantarūpā bhīmā tu pāṇḍavānām na.
yasyāḥ netārau keśavaḥ ca arjunaḥ ca,
tām eva bṛhatīm duṣpradhṛṣyām tu manye.
yasyāḥ netārau keśavaḥ ca arjunaḥ ca,
tām eva bṛhatīm duṣpradhṛṣyām tu manye.
20.
O King (narendra), your army is formidable and boasts diverse formations, but this is not true of the Pandavas' army. However, that (the Pandava army) I consider to be truly vast and unconquerable, because its two leaders are Krishna (keśava) and Arjuna.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20 (current chapter)
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47