महाभारतः
mahābhārataḥ
-
book-7, chapter-160
संजय उवाच ।
ततो दुर्योधनो द्रोणमभिगम्येदमब्रवीत् ।
अमर्षवशमापन्नो जनयन्हर्षतेजसी ॥१॥
ततो दुर्योधनो द्रोणमभिगम्येदमब्रवीत् ।
अमर्षवशमापन्नो जनयन्हर्षतेजसी ॥१॥
1. saṁjaya uvāca ,
tato duryodhano droṇamabhigamyedamabravīt ,
amarṣavaśamāpanno janayanharṣatejasī.
tato duryodhano droṇamabhigamyedamabravīt ,
amarṣavaśamāpanno janayanharṣatejasī.
1.
sañjaya uvāca tataḥ duryodhanaḥ droṇam abhigamya
idam abravīt amarṣavaśam āpannaḥ janayan harṣatejasī
idam abravīt amarṣavaśam āpannaḥ janayan harṣatejasī
1.
sañjaya uvāca tataḥ duryodhanaḥ amarṣavaśam āpannaḥ
harṣatejasī janayan droṇam abhigamya idam abravīt
harṣatejasī janayan droṇam abhigamya idam abravīt
1.
Sañjaya said: Then Duryodhana, having approached Droṇa, spoke this, overcome by indignation and displaying fierce resolve and spirit.
न मर्षणीयाः संग्रामे विश्रमन्तः श्रमान्विताः ।
सपत्ना ग्लानमनसो लब्धलक्ष्या विशेषतः ॥२॥
सपत्ना ग्लानमनसो लब्धलक्ष्या विशेषतः ॥२॥
2. na marṣaṇīyāḥ saṁgrāme viśramantaḥ śramānvitāḥ ,
sapatnā glānamanaso labdhalakṣyā viśeṣataḥ.
sapatnā glānamanaso labdhalakṣyā viśeṣataḥ.
2.
na marṣaṇīyāḥ saṅgrāme viśramantaḥ śramānvitāḥ
sapatnāḥ glānamanasaḥ labdhalakṣyāḥ viśeṣataḥ
sapatnāḥ glānamanasaḥ labdhalakṣyāḥ viśeṣataḥ
2.
saṅgrāme na marṣaṇīyāḥ sapatnāḥ viśramantaḥ
śramānvitāḥ glānamanasaḥ labdhalakṣyāḥ viśeṣataḥ
śramānvitāḥ glānamanasaḥ labdhalakṣyāḥ viśeṣataḥ
2.
In battle, these enemies, even when resting and overcome by fatigue, must not be tolerated. This is particularly true for those who, despite being weary-minded, have achieved their objectives.
तत्तु मर्षितमस्माभिर्भवतः प्रियकाम्यया ।
त एते परिविश्रान्ताः पाण्डवा बलवत्तराः ॥३॥
त एते परिविश्रान्ताः पाण्डवा बलवत्तराः ॥३॥
3. tattu marṣitamasmābhirbhavataḥ priyakāmyayā ,
ta ete pariviśrāntāḥ pāṇḍavā balavattarāḥ.
ta ete pariviśrāntāḥ pāṇḍavā balavattarāḥ.
3.
tat tu marṣitam asmābhiḥ bhavataḥ priyakāmyayā
ta ete pariviśrāntāḥ pāṇḍavāḥ balavattarāḥ
ta ete pariviśrāntāḥ pāṇḍavāḥ balavattarāḥ
3.
asmābhiḥ bhavataḥ priyakāmyayā tat tu marṣitam
ta ete pāṇḍavāḥ pariviśrāntāḥ balavattarāḥ
ta ete pāṇḍavāḥ pariviśrāntāḥ balavattarāḥ
3.
However, that (past offense) was endured by us out of a desire for your well-being. But now, these Pāṇḍavas, having rested completely, have become much stronger.
सर्वथा परिहीनाः स्म तेजसा च बलेन च ।
भवता पाल्यमानास्ते विवर्धन्ते पुनः पुनः ॥४॥
भवता पाल्यमानास्ते विवर्धन्ते पुनः पुनः ॥४॥
4. sarvathā parihīnāḥ sma tejasā ca balena ca ,
bhavatā pālyamānāste vivardhante punaḥ punaḥ.
bhavatā pālyamānāste vivardhante punaḥ punaḥ.
4.
sarvathā parihīnāḥ sma tejasā ca balena ca
bhavatā pālyamānāḥ te vivardhante punaḥ punaḥ
bhavatā pālyamānāḥ te vivardhante punaḥ punaḥ
4.
sarvathā tejasā ca balena ca (vayam) parihīnāḥ
sma bhavatā pālyamānāḥ te punaḥ punaḥ vivardhante
sma bhavatā pālyamānāḥ te punaḥ punaḥ vivardhante
4.
In every way, we were lacking in splendor and strength. But those (Pāṇḍavas), being protected by you, are continuously increasing (in power).
दिव्यान्यस्त्राणि सर्वाणि ब्रह्मास्त्रादीनि यान्यपि ।
तानि सर्वाणि तिष्ठन्ति भवत्येव विशेषतः ॥५॥
तानि सर्वाणि तिष्ठन्ति भवत्येव विशेषतः ॥५॥
5. divyānyastrāṇi sarvāṇi brahmāstrādīni yānyapi ,
tāni sarvāṇi tiṣṭhanti bhavatyeva viśeṣataḥ.
tāni sarvāṇi tiṣṭhanti bhavatyeva viśeṣataḥ.
5.
divyāni astrāṇi sarvāṇi brahmāstrādīni yāni api
tāni sarvāṇi tiṣṭhanti bhavati eva viśeṣataḥ
tāni sarvāṇi tiṣṭhanti bhavati eva viśeṣataḥ
5.
yāni api divyāni brahmāstrādīni sarvāṇi astrāṇi,
tāni sarvāṇi viśeṣataḥ bhavati eva tiṣṭhanti
tāni sarvāṇi viśeṣataḥ bhavati eva tiṣṭhanti
5.
All divine weapons, even those like the Brahmāstra, all of them reside particularly in you.
न पाण्डवेया न वयं नान्ये लोके धनुर्धराः ।
युध्यमानस्य ते तुल्याः सत्यमेतद्ब्रवीमि ते ॥६॥
युध्यमानस्य ते तुल्याः सत्यमेतद्ब्रवीमि ते ॥६॥
6. na pāṇḍaveyā na vayaṁ nānye loke dhanurdharāḥ ,
yudhyamānasya te tulyāḥ satyametadbravīmi te.
yudhyamānasya te tulyāḥ satyametadbravīmi te.
6.
na pāṇḍaveyāḥ na vayam na anye loke dhanurdharāḥ
yudhyamānasya te tulyāḥ satyam etat bravīmi te
yudhyamānasya te tulyāḥ satyam etat bravīmi te
6.
pāṇḍaveyāḥ na,
vayam na,
loke anye dhanurdharāḥ na (api),
te yudhyamānasya tulyāḥ (santi) etat satyam te bravīmi
vayam na,
loke anye dhanurdharāḥ na (api),
te yudhyamānasya tulyāḥ (santi) etat satyam te bravīmi
6.
Neither the Pāṇḍavas, nor we, nor any other archers in the world are equal to you when you are fighting. This truth I tell to you.
ससुरासुरगन्धर्वानिमाँल्लोकान्द्विजोत्तम ।
सर्वास्त्रविद्भवान्हन्याद्दिव्यैरस्त्रैर्न संशयः ॥७॥
सर्वास्त्रविद्भवान्हन्याद्दिव्यैरस्त्रैर्न संशयः ॥७॥
7. sasurāsuragandharvānimāँllokāndvijottama ,
sarvāstravidbhavānhanyāddivyairastrairna saṁśayaḥ.
sarvāstravidbhavānhanyāddivyairastrairna saṁśayaḥ.
7.
sa-sura-asura-gandharvān imān lokān dvijottama
sarvāstra-vit bhavān hanyāt divyaiḥ astraiḥ na saṃśayaḥ
sarvāstra-vit bhavān hanyāt divyaiḥ astraiḥ na saṃśayaḥ
7.
dvijottama sarvāstra-vit bhavān divyaiḥ astraiḥ
sa-sura-asura-gandharvān imān lokān hanyāt na saṃśayaḥ
sa-sura-asura-gandharvān imān lokān hanyāt na saṃśayaḥ
7.
O best among the twice-born (dvijottama), you are an expert in all weapons and could undoubtedly vanquish these worlds—along with their gods, asuras, and gandharvas—using divine weapons.
स भवान्मर्षयत्येनांस्त्वत्तो भीतान्विशेषतः ।
शिष्यत्वं वा पुरस्कृत्य मम वा मन्दभाग्यताम् ॥८॥
शिष्यत्वं वा पुरस्कृत्य मम वा मन्दभाग्यताम् ॥८॥
8. sa bhavānmarṣayatyenāṁstvatto bhītānviśeṣataḥ ,
śiṣyatvaṁ vā puraskṛtya mama vā mandabhāgyatām.
śiṣyatvaṁ vā puraskṛtya mama vā mandabhāgyatām.
8.
sa bhavān marṣayati enān tvattaḥ bhītān viśeṣataḥ
| śiṣyatvam vā puraskṛtya mama vā mandabhāgyatām
| śiṣyatvam vā puraskṛtya mama vā mandabhāgyatām
8.
sa bhavān tvattaḥ viśeṣataḥ bhītān enān marṣayati
vā śiṣyatvam puraskṛtya vā mama mandabhāgyatām
vā śiṣyatvam puraskṛtya vā mama mandabhāgyatām
8.
You, sir, tolerate these (your opponents), especially those who are afraid of you, either because you respect their status as your disciples or due to my own ill-fortune.
एवमुद्धर्षितो द्रोणः कोपितश्चात्मजेन ते ।
समन्युरब्रवीद्राजन्दुर्योधनमिदं वचः ॥९॥
समन्युरब्रवीद्राजन्दुर्योधनमिदं वचः ॥९॥
9. evamuddharṣito droṇaḥ kopitaścātmajena te ,
samanyurabravīdrājanduryodhanamidaṁ vacaḥ.
samanyurabravīdrājanduryodhanamidaṁ vacaḥ.
9.
evam uddharṣitaḥ droṇaḥ kopitaḥ ca ātmajena te
| sa-manyuḥ abravīt rājan duryodhanam idam vacaḥ
| sa-manyuḥ abravīt rājan duryodhanam idam vacaḥ
9.
rājan evam uddharṣitaḥ ca ātmajena te kopitaḥ
sa-manyuḥ droṇaḥ duryodhanam idam vacaḥ abravīt
sa-manyuḥ droṇaḥ duryodhanam idam vacaḥ abravīt
9.
Thus encouraged and simultaneously enraged by your son, Drona, filled with indignation, spoke these words to Duryodhana, O King.
स्थविरः सन्परं शक्त्या घटे दुर्योधनाहवे ।
अतः परं मया कार्यं क्षुद्रं विजयगृद्धिना ।
अनस्त्रविदयं सर्वो हन्तव्योऽस्त्रविदा जनः ॥१०॥
अतः परं मया कार्यं क्षुद्रं विजयगृद्धिना ।
अनस्त्रविदयं सर्वो हन्तव्योऽस्त्रविदा जनः ॥१०॥
10. sthaviraḥ sanparaṁ śaktyā ghaṭe duryodhanāhave ,
ataḥ paraṁ mayā kāryaṁ kṣudraṁ vijayagṛddhinā ,
anastravidayaṁ sarvo hantavyo'stravidā janaḥ.
ataḥ paraṁ mayā kāryaṁ kṣudraṁ vijayagṛddhinā ,
anastravidayaṁ sarvo hantavyo'stravidā janaḥ.
10.
sthaviraḥ san param śaktyā ghaṭe
duryodhanāhave | ataḥ param mayā kāryam
kṣudram vijaya-gṛddhinā | anastra-vit
ayam sarvaḥ hantavyaḥ astra-vidā janaḥ
duryodhanāhave | ataḥ param mayā kāryam
kṣudram vijaya-gṛddhinā | anastra-vit
ayam sarvaḥ hantavyaḥ astra-vidā janaḥ
10.
sthaviraḥ san aham duryodhanāhave param
śaktyā ghaṭe ataḥ param vijaya-gṛddhinā mayā
kṣudram kāryam (asti) ayam sarvaḥ
anastra-vit janaḥ astra-vidā hantavyaḥ (asti)
śaktyā ghaṭe ataḥ param vijaya-gṛddhinā mayā
kṣudram kāryam (asti) ayam sarvaḥ
anastra-vit janaḥ astra-vidā hantavyaḥ (asti)
10.
Even though I am old, I will fight to the utmost of my ability in this battle (āhava) for Duryodhana. After this, I, greedy for victory, must perform a petty task: this entire populace, being ignorant of weapons, must be slain by one who knows weapons.
यद्भवान्मन्यते चापि शुभं वा यदि वाशुभम् ।
तद्वै कर्तास्मि कौरव्य वचनात्तव नान्यथा ॥११॥
तद्वै कर्तास्मि कौरव्य वचनात्तव नान्यथा ॥११॥
11. yadbhavānmanyate cāpi śubhaṁ vā yadi vāśubham ,
tadvai kartāsmi kauravya vacanāttava nānyathā.
tadvai kartāsmi kauravya vacanāttava nānyathā.
11.
yat bhavān manyate ca api śubham vā yadi vā aśubham
tat vai kartā asmi kauravya vacanāt tava na anyathā
tat vai kartā asmi kauravya vacanāt tava na anyathā
11.
kauravya,
yat śubham vā yadi vā aśubham bhavān api manyate,
tat vai tava vacanāt kartā asmi,
na anyathā.
yat śubham vā yadi vā aśubham bhavān api manyate,
tat vai tava vacanāt kartā asmi,
na anyathā.
11.
O descendant of Kuru (Kauravya), whatever you deem auspicious or inauspicious, I shall certainly do that according to your word, and not otherwise.
निहत्य सर्वपाञ्चालान्युद्धे कृत्वा पराक्रमम् ।
विमोक्ष्ये कवचं राजन्सत्येनायुधमालभे ॥१२॥
विमोक्ष्ये कवचं राजन्सत्येनायुधमालभे ॥१२॥
12. nihatya sarvapāñcālānyuddhe kṛtvā parākramam ,
vimokṣye kavacaṁ rājansatyenāyudhamālabhe.
vimokṣye kavacaṁ rājansatyenāyudhamālabhe.
12.
nihatya sarva-pāñcālān yuddhe kṛtvā parākramam
vimokṣye kavacam rājan satyena āyudham ālabhe
vimokṣye kavacam rājan satyena āyudham ālabhe
12.
rājan,
yuddhe sarva-pāñcālān nihatya,
parākramam kṛtvā,
vimokṣye kavacam,
satyena āyudham ālabhe.
yuddhe sarva-pāñcālān nihatya,
parākramam kṛtvā,
vimokṣye kavacam,
satyena āyudham ālabhe.
12.
O king, having slain all the Pāñcālas in battle, and having displayed my valor, I shall cast off my armor and, by my truth (satya), take up arms.
मन्यसे यच्च कौन्तेयमर्जुनं श्रान्तमाहवे ।
तस्य वीर्यं महाबाहो शृणु सत्येन कौरव ॥१३॥
तस्य वीर्यं महाबाहो शृणु सत्येन कौरव ॥१३॥
13. manyase yacca kaunteyamarjunaṁ śrāntamāhave ,
tasya vīryaṁ mahābāho śṛṇu satyena kaurava.
tasya vīryaṁ mahābāho śṛṇu satyena kaurava.
13.
manyase yat ca kaunteyam arjunam śrāntam āhave
tasya vīryam mahābāho śṛṇu satyena kaurava
tasya vīryam mahābāho śṛṇu satyena kaurava
13.
mahābāho kaurava,
yat ca kaunteyam arjunam āhave śrāntam manyase,
tasya vīryam satyena śṛṇu.
yat ca kaunteyam arjunam āhave śrāntam manyase,
tasya vīryam satyena śṛṇu.
13.
O mighty-armed one (mahābāho), and O descendant of Kuru (Kaurava), whatever you consider Arjuna, the son of Kuntī (Kaunteya), to be weary in battle—listen to his valor (vīrya) truthfully.
तं न देवा न गन्धर्वा न यक्षा न च राक्षसाः ।
उत्सहन्ते रणे सोढुं कुपितं सव्यसाचिनम् ॥१४॥
उत्सहन्ते रणे सोढुं कुपितं सव्यसाचिनम् ॥१४॥
14. taṁ na devā na gandharvā na yakṣā na ca rākṣasāḥ ,
utsahante raṇe soḍhuṁ kupitaṁ savyasācinam.
utsahante raṇe soḍhuṁ kupitaṁ savyasācinam.
14.
tam na devāḥ na gandharvāḥ na yakṣāḥ na ca rākṣasāḥ
utsahante raṇe soḍhum kupitam savyasācinam
utsahante raṇe soḍhum kupitam savyasācinam
14.
na devāḥ,
na gandharvāḥ,
na yakṣāḥ,
ca na rākṣasāḥ,
tam kupitam savyasācinam raṇe soḍhum utsahante.
na gandharvāḥ,
na yakṣāḥ,
ca na rākṣasāḥ,
tam kupitam savyasācinam raṇe soḍhum utsahante.
14.
Neither the gods, nor the Gandharvas, nor the Yakshas, nor even the Rakshasas are able to withstand him, the enraged Savyasācin, in battle.
खाण्डवे येन भगवान्प्रत्युद्यातः सुरेश्वरः ।
सायकैर्वारितश्चापि वर्षमाणो महात्मना ॥१५॥
सायकैर्वारितश्चापि वर्षमाणो महात्मना ॥१५॥
15. khāṇḍave yena bhagavānpratyudyātaḥ sureśvaraḥ ,
sāyakairvāritaścāpi varṣamāṇo mahātmanā.
sāyakairvāritaścāpi varṣamāṇo mahātmanā.
15.
khāṇḍave yena bhagavān pratyudyātaḥ sureśvaraḥ
sāyakaiḥ vāritaḥ ca api varṣamāṇaḥ mahātmanā
sāyakaiḥ vāritaḥ ca api varṣamāṇaḥ mahātmanā
15.
yena mahātmanā khāṇḍave bhagavān sureśvaraḥ
pratyudyātaḥ ca api varṣamāṇaḥ sāyakaiḥ vāritaḥ
pratyudyātaḥ ca api varṣamāṇaḥ sāyakaiḥ vāritaḥ
15.
In the Khāṇḍava forest, the revered lord of gods, Indra, was confronted by him (Arjuna). Even while raining (showers), he was obstructed by the arrows of that great-souled one.
यक्षा नागास्तथा दैत्या ये चान्ये बलगर्विताः ।
निहताः पुरुषेन्द्रेण तच्चापि विदितं तव ॥१६॥
निहताः पुरुषेन्द्रेण तच्चापि विदितं तव ॥१६॥
16. yakṣā nāgāstathā daityā ye cānye balagarvitāḥ ,
nihatāḥ puruṣendreṇa taccāpi viditaṁ tava.
nihatāḥ puruṣendreṇa taccāpi viditaṁ tava.
16.
yakṣāḥ nāgāḥ tathā daityāḥ ye ca anye balagarvitāḥ
nihatāḥ puruṣendreṇa tat ca api viditaṃ tava
nihatāḥ puruṣendreṇa tat ca api viditaṃ tava
16.
yakṣāḥ nāgāḥ tathā daityāḥ ye ca anye balagarvitāḥ
puruṣendreṇa nihatāḥ tat ca api tava viditam
puruṣendreṇa nihatāḥ tat ca api tava viditam
16.
The Yakshas, Nagas, and Daityas, as well as other beings proud of their strength, were slain by that foremost among men (puruṣa) (Arjuna). And that, too, is known to you.
गन्धर्वा घोषयात्रायां चित्रसेनादयो जिताः ।
यूयं तैर्ह्रियमाणाश्च मोक्षिता दृढधन्वना ॥१७॥
यूयं तैर्ह्रियमाणाश्च मोक्षिता दृढधन्वना ॥१७॥
17. gandharvā ghoṣayātrāyāṁ citrasenādayo jitāḥ ,
yūyaṁ tairhriyamāṇāśca mokṣitā dṛḍhadhanvanā.
yūyaṁ tairhriyamāṇāśca mokṣitā dṛḍhadhanvanā.
17.
gandharvāḥ ghoṣayātrāyāṃ citrasenādayaḥ jitāḥ
yūyaṃ taiḥ hriyamāṇāḥ ca mokṣitāḥ dṛḍhadhanvanā
yūyaṃ taiḥ hriyamāṇāḥ ca mokṣitāḥ dṛḍhadhanvanā
17.
ghoṣayātrāyāṃ citrasenādayaḥ gandharvāḥ jitāḥ
taiḥ hriyamāṇāḥ ca yūyam dṛḍhadhanvanā mokṣitāḥ
taiḥ hriyamāṇāḥ ca yūyam dṛḍhadhanvanā mokṣitāḥ
17.
The Gandharvas, including Citrasena and others, were defeated in the cattle-herding festival (ghoṣayātrā). When you were being abducted by them, you were liberated by the one with the firm bow (Arjuna).
निवातकवचाश्चापि देवानां शत्रवस्तथा ।
सुरैरवध्याः संग्रामे तेन वीरेण निर्जिताः ॥१८॥
सुरैरवध्याः संग्रामे तेन वीरेण निर्जिताः ॥१८॥
18. nivātakavacāścāpi devānāṁ śatravastathā ,
surairavadhyāḥ saṁgrāme tena vīreṇa nirjitāḥ.
surairavadhyāḥ saṁgrāme tena vīreṇa nirjitāḥ.
18.
nivātakavacāḥ ca api devānāṃ śatravaḥ tathā
suraiḥ avadhyāḥ saṃgrāme tena vīreṇa nirjitāḥ
suraiḥ avadhyāḥ saṃgrāme tena vīreṇa nirjitāḥ
18.
devānām śatravaḥ tathā suraiḥ saṃgrāme avadhyāḥ
ca api nivātakavacāḥ tena vīreṇa nirjitāḥ
ca api nivātakavacāḥ tena vīreṇa nirjitāḥ
18.
And also the Nivātakavachas, who were the enemies of the gods and unconquerable by the gods in battle, were vanquished by that hero.
दानवानां सहस्राणि हिरण्यपुरवासिनाम् ।
विजिग्ये पुरुषव्याघ्रः स शक्यो मानुषैः कथम् ॥१९॥
विजिग्ये पुरुषव्याघ्रः स शक्यो मानुषैः कथम् ॥१९॥
19. dānavānāṁ sahasrāṇi hiraṇyapuravāsinām ,
vijigye puruṣavyāghraḥ sa śakyo mānuṣaiḥ katham.
vijigye puruṣavyāghraḥ sa śakyo mānuṣaiḥ katham.
19.
dānavānām sahasrāṇi hiraṇyapuravāsinām vijigye
puruṣavyāghraḥ sa śakyaḥ mānuṣaiḥ katham
puruṣavyāghraḥ sa śakyaḥ mānuṣaiḥ katham
19.
sa puruṣavyāghraḥ hiraṇyapuravāsinām dānavānām
sahasrāṇi vijigye mānuṣaiḥ katham śakyaḥ
sahasrāṇi vijigye mānuṣaiḥ katham śakyaḥ
19.
He, that tiger among men, conquered thousands of demons dwelling in Hiraṇyapura. How can he possibly be conquered by ordinary men?
प्रत्यक्षं चैव ते सर्वं यथा बलमिदं तव ।
क्षपितं पाण्डुपुत्रेण चेष्टतां नो विशां पते ॥२०॥
क्षपितं पाण्डुपुत्रेण चेष्टतां नो विशां पते ॥२०॥
20. pratyakṣaṁ caiva te sarvaṁ yathā balamidaṁ tava ,
kṣapitaṁ pāṇḍuputreṇa ceṣṭatāṁ no viśāṁ pate.
kṣapitaṁ pāṇḍuputreṇa ceṣṭatāṁ no viśāṁ pate.
20.
pratyakṣam ca eva te sarvam yathā balam idam tava
kṣapitam pāṇḍuputreṇa ceṣṭatām naḥ viśām pate
kṣapitam pāṇḍuputreṇa ceṣṭatām naḥ viśām pate
20.
viśām pate te tava idam sarvam balam yathā
pāṇḍuputreṇa kṣapitam ca eva pratyakṣam naḥ ceṣṭatām
pāṇḍuputreṇa kṣapitam ca eva pratyakṣam naḥ ceṣṭatām
20.
Indeed, all this strength of yours is directly visible, how it has been consumed by the son of Pāṇḍu. So let them strive against us, O lord of the people!
तं तथाभिप्रशंसन्तमर्जुनं कुपितस्तदा ।
द्रोणं तव सुतो राजन्पुनरेवेदमब्रवीत् ॥२१॥
द्रोणं तव सुतो राजन्पुनरेवेदमब्रवीत् ॥२१॥
21. taṁ tathābhipraśaṁsantamarjunaṁ kupitastadā ,
droṇaṁ tava suto rājanpunarevedamabravīt.
droṇaṁ tava suto rājanpunarevedamabravīt.
21.
tam tathā abhipraśaṃsantam arjunam kupitaḥ tadā
droṇam tava sutaḥ rājan punaḥ eva idam abravīt
droṇam tava sutaḥ rājan punaḥ eva idam abravīt
21.
rājan tadā tava sutaḥ kupitaḥ tathā arjunam
abhipraśaṃsantam droṇam punaḥ eva idam abravīt
abhipraśaṃsantam droṇam punaḥ eva idam abravīt
21.
Then, O king, your son, enraged, again said this to Droṇa, who was thus praising Arjuna.
अहं दुःशासनः कर्णः शकुनिर्मातुलश्च मे ।
हनिष्यामोऽर्जुनं संख्ये द्वैधीकृत्याद्य भारतीम् ॥२२॥
हनिष्यामोऽर्जुनं संख्ये द्वैधीकृत्याद्य भारतीम् ॥२२॥
22. ahaṁ duḥśāsanaḥ karṇaḥ śakunirmātulaśca me ,
haniṣyāmo'rjunaṁ saṁkhye dvaidhīkṛtyādya bhāratīm.
haniṣyāmo'rjunaṁ saṁkhye dvaidhīkṛtyādya bhāratīm.
22.
aham duḥśāsanaḥ karṇaḥ śakuniḥ mātulaḥ ca me
haniṣyāmaḥ arjunam saṃkhye dvaidhīkṛtya adya bhāratīm
haniṣyāmaḥ arjunam saṃkhye dvaidhīkṛtya adya bhāratīm
22.
adya aham duḥśāsanaḥ karṇaḥ ca me mātulaḥ śakuniḥ
bhāratīm dvaidhīkṛtya saṃkhye arjunam haniṣyāmaḥ
bhāratīm dvaidhīkṛtya saṃkhye arjunam haniṣyāmaḥ
22.
I, Duḥśāsana, Karṇa, and my maternal uncle Śakuni, we shall kill Arjuna in battle today, after splitting the Bhārata forces.
तस्य तद्वचनं श्रुत्वा भारद्वाजो हसन्निव ।
अन्ववर्तत राजानं स्वस्ति तेऽस्त्विति चाब्रवीत् ॥२३॥
अन्ववर्तत राजानं स्वस्ति तेऽस्त्विति चाब्रवीत् ॥२३॥
23. tasya tadvacanaṁ śrutvā bhāradvājo hasanniva ,
anvavartata rājānaṁ svasti te'stviti cābravīt.
anvavartata rājānaṁ svasti te'stviti cābravīt.
23.
tasya tat vacanam śrutvā bhāradvājaḥ hasan iva
anvavartata rājānam svasti te astu iti ca abravīt
anvavartata rājānam svasti te astu iti ca abravīt
23.
bhāradvājaḥ tasya tat vacanam śrutvā hasan iva
rājānam anvavartata ca te svasti astu iti abravīt
rājānam anvavartata ca te svasti astu iti abravīt
23.
Hearing his words, Bhāradvāja, as if smiling, followed the king and said, "May there be welfare (svasti) for you!"
को हि गाण्डीवधन्वानं ज्वलन्तमिव तेजसा ।
अक्षयं क्षपयेत्कश्चित्क्षत्रियः क्षत्रियर्षभम् ॥२४॥
अक्षयं क्षपयेत्कश्चित्क्षत्रियः क्षत्रियर्षभम् ॥२४॥
24. ko hi gāṇḍīvadhanvānaṁ jvalantamiva tejasā ,
akṣayaṁ kṣapayetkaścitkṣatriyaḥ kṣatriyarṣabham.
akṣayaṁ kṣapayetkaścitkṣatriyaḥ kṣatriyarṣabham.
24.
kaḥ hi gāṇḍīvadhanvānam jvalantam iva tejasā
akṣayam kṣapayet kaścit kṣatriyaḥ kṣatriyarṣabham
akṣayam kṣapayet kaścit kṣatriyaḥ kṣatriyarṣabham
24.
hi kaḥ kaścit kṣatriyaḥ tejasā jvalantam iva
akṣayam kṣatriyarṣabham gāṇḍīvadhanvānam kṣapayet
akṣayam kṣatriyarṣabham gāṇḍīvadhanvānam kṣapayet
24.
Indeed, what warrior (kṣatriya) could destroy Arjuna (gāṇḍīvadhanvān), who is like a blazing fire in his radiance (tejas), that unconquerable best among warriors?
तं न वित्तपतिर्नेन्द्रो न यमो न जलेश्वरः ।
नासुरोरगरक्षांसि क्षपयेयुः सहायुधम् ॥२५॥
नासुरोरगरक्षांसि क्षपयेयुः सहायुधम् ॥२५॥
25. taṁ na vittapatirnendro na yamo na jaleśvaraḥ ,
nāsuroragarakṣāṁsi kṣapayeyuḥ sahāyudham.
nāsuroragarakṣāṁsi kṣapayeyuḥ sahāyudham.
25.
tam na vittapatiḥ na indraḥ na yamaḥ na jaleśvaraḥ
na asura uraga rakṣāṃsi kṣapayeyuḥ saha āyudham
na asura uraga rakṣāṃsi kṣapayeyuḥ saha āyudham
25.
vittapatiḥ na indraḥ na yamaḥ na jaleśvaraḥ na
asura uraga rakṣāṃsi tam saha āyudham kṣapayeyuḥ
asura uraga rakṣāṃsi tam saha āyudham kṣapayeyuḥ
25.
Neither the lord of wealth (vittapati), nor Indra, nor Yama, nor the lord of waters (jaleśvara) – neither `asuras`, `uragas` (serpents), nor `rakṣasas` – could destroy him along with his weapons.
मूढास्त्वेतानि भाषन्ते यानीमान्यात्थ भारत ।
युद्धे ह्यर्जुनमासाद्य स्वस्तिमान्को व्रजेद्गृहान् ॥२६॥
युद्धे ह्यर्जुनमासाद्य स्वस्तिमान्को व्रजेद्गृहान् ॥२६॥
26. mūḍhāstvetāni bhāṣante yānīmānyāttha bhārata ,
yuddhe hyarjunamāsādya svastimānko vrajedgṛhān.
yuddhe hyarjunamāsādya svastimānko vrajedgṛhān.
26.
mūḍhāḥ tu etāni bhāṣante yāni imāni āttha bhārata
yuddhe hi arjunam āsādya svastimān kaḥ vrajet gṛhān
yuddhe hi arjunam āsādya svastimān kaḥ vrajet gṛhān
26.
bhārata mūḍhāḥ tu etāni imāni yāni āttha bhāṣante
hi yuddhe arjunam āsādya kaḥ svastimān gṛhān vrajet
hi yuddhe arjunam āsādya kaḥ svastimān gṛhān vrajet
26.
Indeed, foolish people (mūḍhas) speak these things that you are uttering now, O Bhārata. Who, after encountering Arjuna in battle, could return home safely (svastimān)?
त्वं तु सर्वातिशङ्कित्वान्निष्ठुरः पापनिश्चयः ।
श्रेयसस्त्वद्धिते युक्तांस्तत्तद्वक्तुमिहेच्छसि ॥२७॥
श्रेयसस्त्वद्धिते युक्तांस्तत्तद्वक्तुमिहेच्छसि ॥२७॥
27. tvaṁ tu sarvātiśaṅkitvānniṣṭhuraḥ pāpaniścayaḥ ,
śreyasastvaddhite yuktāṁstattadvaktumihecchasi.
śreyasastvaddhite yuktāṁstattadvaktumihecchasi.
27.
tvam tu sarvātiśaṅkitvāt niṣṭhuraḥ pāpaniścayaḥ
śreyasaḥ tvat-hite yuktān tat-tat vaktum iha icchasi
śreyasaḥ tvat-hite yuktān tat-tat vaktum iha icchasi
27.
tvam tu sarvātiśaṅkitvāt niṣṭhuraḥ pāpaniścayaḥ iha
tvat-hite yuktān śreyasaḥ tat-tat vaktum icchasi
tvat-hite yuktān śreyasaḥ tat-tat vaktum icchasi
27.
But you, due to your extreme suspicion of everyone, are cruel and possess an evil resolve. Here, you wish to speak various things to those who are engaged in your welfare (śreyas).
गच्छ त्वमपि कौन्तेयमात्मार्थेभ्यो हि माचिरम् ।
त्वमप्याशंससे योद्धुं कुलजः क्षत्रियो ह्यसि ॥२८॥
त्वमप्याशंससे योद्धुं कुलजः क्षत्रियो ह्यसि ॥२८॥
28. gaccha tvamapi kaunteyamātmārthebhyo hi māciram ,
tvamapyāśaṁsase yoddhuṁ kulajaḥ kṣatriyo hyasi.
tvamapyāśaṁsase yoddhuṁ kulajaḥ kṣatriyo hyasi.
28.
gaccha tvam api kaunteyam ātma-arthebhyaḥ hi mā ciram
tvam api āśaṃsase yoddhum kulajaḥ kṣatriyaḥ hi asi
tvam api āśaṃsase yoddhum kulajaḥ kṣatriyaḥ hi asi
28.
tvam api kaunteyam ātma-arthebhyaḥ mā ciram hi gaccha
tvam api kulajaḥ kṣatriyaḥ hi asi yoddhum āśaṃsase
tvam api kulajaḥ kṣatriyaḥ hi asi yoddhum āśaṃsase
28.
Go now, O son of Kunti, without delay for your own interests. You too desire to fight, for you are indeed a noble-born warrior (kṣatriya).
इमान्किं पार्थिवान्सर्वान्घातयिष्यस्यनागसः ।
त्वमस्य मूलं वैरस्य तस्मादासादयार्जुनम् ॥२९॥
त्वमस्य मूलं वैरस्य तस्मादासादयार्जुनम् ॥२९॥
29. imānkiṁ pārthivānsarvānghātayiṣyasyanāgasaḥ ,
tvamasya mūlaṁ vairasya tasmādāsādayārjunam.
tvamasya mūlaṁ vairasya tasmādāsādayārjunam.
29.
imān kim pārthivān sarvān ghātayiṣyasi anāgasaḥ
tvam asya mūlam vairasya tasmāt āsādaya arjunam
tvam asya mūlam vairasya tasmāt āsādaya arjunam
29.
kim tvam imān sarvān anāgasaḥ pārthivān ghātayiṣyasi
tvam asya vairasya mūlam tasmāt arjunam āsādaya
tvam asya vairasya mūlam tasmāt arjunam āsādaya
29.
Will you indeed cause all these innocent kings to be killed? You are the root of this hostility; therefore, approach Arjuna.
एष ते मातुलः प्राज्ञः क्षत्रधर्ममनुव्रतः ।
दूर्द्यूतदेवी गान्धारिः प्रयात्वर्जुनमाहवे ॥३०॥
दूर्द्यूतदेवी गान्धारिः प्रयात्वर्जुनमाहवे ॥३०॥
30. eṣa te mātulaḥ prājñaḥ kṣatradharmamanuvrataḥ ,
dūrdyūtadevī gāndhāriḥ prayātvarjunamāhave.
dūrdyūtadevī gāndhāriḥ prayātvarjunamāhave.
30.
eṣaḥ te mātulaḥ prājñaḥ kṣatra-dharmam anuvrataḥ
dūrdyūta-devī gāndhāriḥ prayātu arjunam āhave
dūrdyūta-devī gāndhāriḥ prayātu arjunam āhave
30.
eṣaḥ te prājñaḥ kṣatra-dharmam anuvrataḥ
dūrdyūta-devī gāndhāriḥ mātulaḥ āhave arjunam prayātu
dūrdyūta-devī gāndhāriḥ mātulaḥ āhave arjunam prayātu
30.
Let this maternal uncle of yours, who is supposedly wise and follows the natural law (dharma) of a warrior (kṣatriya), this master of dice-gambling from Gandhara, go to Arjuna in battle!
एषोऽक्षकुशलो जिह्मो द्यूतकृत्कितवः शठः ।
देविता निकृतिप्रज्ञो युधि जेष्यति पाण्डवान् ॥३१॥
देविता निकृतिप्रज्ञो युधि जेष्यति पाण्डवान् ॥३१॥
31. eṣo'kṣakuśalo jihmo dyūtakṛtkitavaḥ śaṭhaḥ ,
devitā nikṛtiprajño yudhi jeṣyati pāṇḍavān.
devitā nikṛtiprajño yudhi jeṣyati pāṇḍavān.
31.
eṣaḥ akṣakuśalaḥ jihmaḥ dyūtakṛt kitavaḥ śaṭhaḥ
devitā nikṛtiprajñaḥ yudhi jeṣyati pāṇḍavān
devitā nikṛtiprajñaḥ yudhi jeṣyati pāṇḍavān
31.
eṣaḥ akṣakuśalaḥ jihmaḥ dyūtakṛt kitavaḥ śaṭhaḥ
devitā nikṛtiprajñaḥ yudhi pāṇḍavān jeṣyati
devitā nikṛtiprajñaḥ yudhi pāṇḍavān jeṣyati
31.
This expert at dice, who is crooked, a gambler, a cheat, and a rogue—a master of deceitful schemes—will conquer the Pandavas in battle.
त्वया कथितमत्यन्तं कर्णेन सह हृष्टवत् ।
असकृच्छून्यवन्मोहाद्धृतराष्ट्रस्य शृण्वतः ॥३२॥
असकृच्छून्यवन्मोहाद्धृतराष्ट्रस्य शृण्वतः ॥३२॥
32. tvayā kathitamatyantaṁ karṇena saha hṛṣṭavat ,
asakṛcchūnyavanmohāddhṛtarāṣṭrasya śṛṇvataḥ.
asakṛcchūnyavanmohāddhṛtarāṣṭrasya śṛṇvataḥ.
32.
tvayā kathitam atyantam karṇena saha hṛṣṭavat
asakṛt śūnyavat mohāt dhṛtarāṣṭrasya śṛṇvataḥ
asakṛt śūnyavat mohāt dhṛtarāṣṭrasya śṛṇvataḥ
32.
tvayā asakṛt atyantam hṛṣṭavat śūnyavat mohāt
karṇena saha kathitam dhṛtarāṣṭrasya śṛṇvataḥ
karṇena saha kathitam dhṛtarāṣṭrasya śṛṇvataḥ
32.
You repeatedly spoke, with Karna, with great joy and heedlessness, out of delusion (moha), even as Dhritarashtra was listening.
अहं च तात कर्णश्च भ्राता दुःशासनश्च मे ।
पाण्डुपुत्रान्हनिष्यामः सहिताः समरे त्रयः ॥३३॥
पाण्डुपुत्रान्हनिष्यामः सहिताः समरे त्रयः ॥३३॥
33. ahaṁ ca tāta karṇaśca bhrātā duḥśāsanaśca me ,
pāṇḍuputrānhaniṣyāmaḥ sahitāḥ samare trayaḥ.
pāṇḍuputrānhaniṣyāmaḥ sahitāḥ samare trayaḥ.
33.
aham ca tāta karṇaḥ ca bhrātā duḥśāsanaḥ ca me
pāṇḍuputrān haniṣyāmaḥ sahitāḥ samare trayaḥ
pāṇḍuputrān haniṣyāmaḥ sahitāḥ samare trayaḥ
33.
tāta aham ca karṇaḥ ca me bhrātā duḥśāsanaḥ ca
trayaḥ sahitāḥ samare pāṇḍuputrān haniṣyāmaḥ
trayaḥ sahitāḥ samare pāṇḍuputrān haniṣyāmaḥ
33.
And I, dear father, and Karna, and my brother Duḥśāsana—we three, united, will kill the sons of Pandu in battle.
इति ते कत्थमानस्य श्रुतं संसदि संसदि ।
अनुतिष्ठ प्रतिज्ञां तां सत्यवाग्भव तैः सह ॥३४॥
अनुतिष्ठ प्रतिज्ञां तां सत्यवाग्भव तैः सह ॥३४॥
34. iti te katthamānasya śrutaṁ saṁsadi saṁsadi ,
anutiṣṭha pratijñāṁ tāṁ satyavāgbhava taiḥ saha.
anutiṣṭha pratijñāṁ tāṁ satyavāgbhava taiḥ saha.
34.
iti te katthamānasya śrutam saṃsadi saṃsadi
anutiṣṭha pratijñām tām satyavāk bhava taiḥ saha
anutiṣṭha pratijñām tām satyavāk bhava taiḥ saha
34.
iti te katthamānasya saṃsadi saṃsadi śrutam tām
pratijñām anutiṣṭha taiḥ saha satyavāk bhava
pratijñām anutiṣṭha taiḥ saha satyavāk bhava
34.
Thus, your boasting was heard in every assembly. Fulfill that promise; be truthful with them.
एष ते पाण्डवः शत्रुरविषह्योऽग्रतः स्थितः ।
क्षत्रधर्ममवेक्षस्व श्लाघ्यस्तव वधो जयात् ॥३५॥
क्षत्रधर्ममवेक्षस्व श्लाघ्यस्तव वधो जयात् ॥३५॥
35. eṣa te pāṇḍavaḥ śatruraviṣahyo'grataḥ sthitaḥ ,
kṣatradharmamavekṣasva ślāghyastava vadho jayāt.
kṣatradharmamavekṣasva ślāghyastava vadho jayāt.
35.
eṣaḥ te pāṇḍavaḥ śatruḥ aviṣahyaḥ agrataḥ sthitaḥ
kṣatradharmam avekṣasva ślāghyaḥ tava vadhaḥ jayāt
kṣatradharmam avekṣasva ślāghyaḥ tava vadhaḥ jayāt
35.
eṣaḥ pāṇḍavaḥ te aviṣahyaḥ śatruḥ agrataḥ sthitaḥ kṣatradharmam avekṣasva tava vadhaḥ jayāt ślāghyaḥ asti.
35.
This Pāṇḍava (Arjuna) is your invincible enemy, standing before you. Reflect on your warrior's code (kṣatradharma). For you, death (in battle) is more glorious than victory.
दत्तं भुक्तमधीतं च प्राप्तमैश्वर्यमीप्सितम् ।
कृतकृत्योऽनृणश्चासि मा भैर्युध्यस्व पाण्डवम् ॥३६॥
कृतकृत्योऽनृणश्चासि मा भैर्युध्यस्व पाण्डवम् ॥३६॥
36. dattaṁ bhuktamadhītaṁ ca prāptamaiśvaryamīpsitam ,
kṛtakṛtyo'nṛṇaścāsi mā bhairyudhyasva pāṇḍavam.
kṛtakṛtyo'nṛṇaścāsi mā bhairyudhyasva pāṇḍavam.
36.
dattam bhuktam adhītam ca prāptam aiśvaryam īpsitam
kṛtakṛtyaḥ anṛṇaḥ ca asi mā bhaiḥ yudhyasva pāṇḍavam
kṛtakṛtyaḥ anṛṇaḥ ca asi mā bhaiḥ yudhyasva pāṇḍavam
36.
dattam bhuktam adhītam ca īpsitam aiśvaryam prāptam kṛtakṛtyaḥ anṛṇaḥ ca asi mā bhaiḥ pāṇḍavam yudhyasva.
36.
You have given (dāna) gifts, enjoyed pleasures, studied (knowledge), and attained the desired sovereignty (aiśvarya). You have accomplished what needed to be done and are free from debts. Do not fear! Fight the Pāṇḍava (Arjuna)!
इत्युक्त्वा समरे द्रोणो न्यवर्तत यतः परे ।
द्वैधीकृत्य ततः सेनां युद्धं समभवत्तदा ॥३७॥
द्वैधीकृत्य ततः सेनां युद्धं समभवत्तदा ॥३७॥
37. ityuktvā samare droṇo nyavartata yataḥ pare ,
dvaidhīkṛtya tataḥ senāṁ yuddhaṁ samabhavattadā.
dvaidhīkṛtya tataḥ senāṁ yuddhaṁ samabhavattadā.
37.
iti uktvā samare droṇaḥ nyavartata yataḥ pare
dvaidhīkṛtya tataḥ senām yuddham samabhavat tadā
dvaidhīkṛtya tataḥ senām yuddham samabhavat tadā
37.
iti uktvā droṇaḥ samare yataḥ pare nyavartata tataḥ senām dvaidhīkṛtya tadā yuddham samabhavat.
37.
Having spoken thus, Drona returned to where the enemies were on the battlefield. Then, having divided his army into two, the battle commenced.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160 (current chapter)
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47