महाभारतः
mahābhārataḥ
-
book-8, chapter-45
संजय उवाच ।
द्रौणिस्तु रथवंशेन महता परिवारितः ।
आपतत्सहसा राजन्यत्र राजा व्यवस्थितः ॥१॥
द्रौणिस्तु रथवंशेन महता परिवारितः ।
आपतत्सहसा राजन्यत्र राजा व्यवस्थितः ॥१॥
1. saṁjaya uvāca ,
drauṇistu rathavaṁśena mahatā parivāritaḥ ,
āpatatsahasā rājanyatra rājā vyavasthitaḥ.
drauṇistu rathavaṁśena mahatā parivāritaḥ ,
āpatatsahasā rājanyatra rājā vyavasthitaḥ.
1.
sañjayaḥ uvāca drauṇiḥ tu rathavaṃśena mahatā
parivāritaḥ āpatat sahasā rājan yatra rājā vyavasthitaḥ
parivāritaḥ āpatat sahasā rājan yatra rājā vyavasthitaḥ
1.
sañjayaḥ uvāca: rājan drauṇiḥ tu mahatā rathavaṃśena
parivāritaḥ yatra rājā vyavasthitaḥ (tatra) sahasā āpatat
parivāritaḥ yatra rājā vyavasthitaḥ (tatra) sahasā āpatat
1.
Sañjaya said: O King, Droṇi's son (Aśvatthāman), surrounded by a vast array of chariots, suddenly charged towards the spot where the King (Yudhiṣṭhira) was stationed.
तमापतन्तं सहसा शूरः शौरिसहायवान् ।
दधार सहसा पार्थो वेलेव मकरालयम् ॥२॥
दधार सहसा पार्थो वेलेव मकरालयम् ॥२॥
2. tamāpatantaṁ sahasā śūraḥ śaurisahāyavān ,
dadhāra sahasā pārtho veleva makarālayam.
dadhāra sahasā pārtho veleva makarālayam.
2.
tam āpatantam sahasā śūraḥ śaurisahayavān
dadhāra sahasā pārthaḥ velā iva makarālayam
dadhāra sahasā pārthaḥ velā iva makarālayam
2.
śūraḥ śaurisahayavān pārthaḥ sahasā āpatantam
tam velā makarālayam iva sahasā dadhāra
tam velā makarālayam iva sahasā dadhāra
2.
The heroic Pṛthā's son (Arjuna), aided by Śauri (Kṛṣṇa), swiftly checked that approaching foe (Aśvatthāman) just as a shore holds back the ocean (makarālaya).
ततः क्रुद्धो महाराज द्रोणपुत्रः प्रतापवान् ।
अर्जुनं वासुदेवं च छादयामास पत्रिभिः ॥३॥
अर्जुनं वासुदेवं च छादयामास पत्रिभिः ॥३॥
3. tataḥ kruddho mahārāja droṇaputraḥ pratāpavān ,
arjunaṁ vāsudevaṁ ca chādayāmāsa patribhiḥ.
arjunaṁ vāsudevaṁ ca chādayāmāsa patribhiḥ.
3.
tataḥ kruddhaḥ mahārāja droṇaputraḥ pratāpavān
arjunam vāsudevam ca chādayāmāsa patribhiḥ
arjunam vāsudevam ca chādayāmāsa patribhiḥ
3.
mahārāja tataḥ kruddhaḥ pratāpavān droṇaputraḥ
arjunam ca vāsudevam patribhiḥ chādayāmāsa
arjunam ca vāsudevam patribhiḥ chādayāmāsa
3.
Then, O great king, the enraged and mighty son of Droṇa (Aśvatthāmā) covered Arjuna and Kṛṣṇa with arrows.
अवच्छन्नौ ततः कृष्णौ दृष्ट्वा तत्र महारथाः ।
विस्मयं परमं गत्वा प्रैक्षन्त कुरवस्तदा ॥४॥
विस्मयं परमं गत्वा प्रैक्षन्त कुरवस्तदा ॥४॥
4. avacchannau tataḥ kṛṣṇau dṛṣṭvā tatra mahārathāḥ ,
vismayaṁ paramaṁ gatvā praikṣanta kuravastadā.
vismayaṁ paramaṁ gatvā praikṣanta kuravastadā.
4.
avacchannau tataḥ kṛṣṇau dṛṣṭvā tatra mahārathāḥ
vismayam paramam gatvā praikṣanta kuravaḥ tadā
vismayam paramam gatvā praikṣanta kuravaḥ tadā
4.
tataḥ tatra avacchannau kṛṣṇau dṛṣṭvā mahārathāḥ
kuravaḥ ca paramam vismayam gatvā tadā praikṣanta
kuravaḥ ca paramam vismayam gatvā tadā praikṣanta
4.
Then, seeing the two Kṛṣṇas (Arjuna and Kṛṣṇa) covered there, the great chariot-warriors, including the Kurus, were filled with supreme astonishment and watched.
अर्जुनस्तु ततो दिव्यमस्त्रं चक्रे हसन्निव ।
तदस्त्रं ब्राह्मणो युद्धे वारयामास भारत ॥५॥
तदस्त्रं ब्राह्मणो युद्धे वारयामास भारत ॥५॥
5. arjunastu tato divyamastraṁ cakre hasanniva ,
tadastraṁ brāhmaṇo yuddhe vārayāmāsa bhārata.
tadastraṁ brāhmaṇo yuddhe vārayāmāsa bhārata.
5.
arjunaḥ tu tataḥ divyam astram cakre hasan iva
tat astram brāhmaṇaḥ yuddhe vārayāmāsa bhārata
tat astram brāhmaṇaḥ yuddhe vārayāmāsa bhārata
5.
bhārata tu tataḥ arjunaḥ hasan iva divyam astram
cakre brāhmaṇaḥ yuddhe tat astram vārayāmāsa
cakre brāhmaṇaḥ yuddhe tat astram vārayāmāsa
5.
But then Arjuna, as if laughing, employed a divine weapon. O Bhārata, the Brahmin (Aśvatthāmā) repelled that weapon in battle.
यद्यद्धि व्याक्षिपद्युद्धे पाण्डवोऽस्त्रं जिघांसया ।
तत्तदस्त्रं महेष्वासो द्रोणपुत्रो व्यशातयत् ॥६॥
तत्तदस्त्रं महेष्वासो द्रोणपुत्रो व्यशातयत् ॥६॥
6. yadyaddhi vyākṣipadyuddhe pāṇḍavo'straṁ jighāṁsayā ,
tattadastraṁ maheṣvāso droṇaputro vyaśātayat.
tattadastraṁ maheṣvāso droṇaputro vyaśātayat.
6.
yat yat hi vyākṣipat yuddhe pāṇḍavaḥ astram jighāṃsayā
tat tat astram maheṣvāsaḥ droṇaputraḥ vyaśātayat
tat tat astram maheṣvāsaḥ droṇaputraḥ vyaśātayat
6.
hi yuddhe pāṇḍavaḥ jighāṃsayā yat yat astram vyākṣipat
maheṣvāsaḥ droṇaputraḥ tat tat astram vyaśātayat
maheṣvāsaḥ droṇaputraḥ tat tat astram vyaśātayat
6.
Indeed, whatever weapon the Pāṇḍava (Arjuna) discharged in battle with the intention to kill, that very weapon Droṇa's son (Aśvatthāmā), the great archer, shattered.
अस्त्रयुद्धे ततो राजन्वर्तमाने भयावहे ।
अपश्याम रणे द्रौणिं व्यात्ताननमिवान्तकम् ॥७॥
अपश्याम रणे द्रौणिं व्यात्ताननमिवान्तकम् ॥७॥
7. astrayuddhe tato rājanvartamāne bhayāvahe ,
apaśyāma raṇe drauṇiṁ vyāttānanamivāntakam.
apaśyāma raṇe drauṇiṁ vyāttānanamivāntakam.
7.
astrayuddhe tataḥ rājan vartamāne bhayāvahe
apaśyāma raṇe drauṇim vyāttānanam iva antakam
apaśyāma raṇe drauṇim vyāttānanam iva antakam
7.
rājan tataḥ bhayāvahe vartamāne astrayuddhe
raṇe vyāttānanam iva antakam drauṇim apaśyāma
raṇe vyāttānanam iva antakam drauṇim apaśyāma
7.
Then, O King, as the terrifying weapon-battle was unfolding, we saw Droṇi (Aśvatthāmā) on the battlefield, appearing like Death (Antaka) with his mouth wide open.
स दिशो विदिशश्चैव छादयित्वा विजिह्मगैः ।
वासुदेवं त्रिभिर्बाणैरविध्यद्दक्षिणे भुजे ॥८॥
वासुदेवं त्रिभिर्बाणैरविध्यद्दक्षिणे भुजे ॥८॥
8. sa diśo vidiśaścaiva chādayitvā vijihmagaiḥ ,
vāsudevaṁ tribhirbāṇairavidhyaddakṣiṇe bhuje.
vāsudevaṁ tribhirbāṇairavidhyaddakṣiṇe bhuje.
8.
saḥ diśaḥ vidiśaḥ ca eva chādayitvā vijihmagaiḥ
vāsudevam tribhiḥ bāṇaiḥ avidhyat dakṣiṇe bhuje
vāsudevam tribhiḥ bāṇaiḥ avidhyat dakṣiṇe bhuje
8.
saḥ vijihmagaiḥ diśaḥ vidiśaḥ ca eva chādayitvā
tribhiḥ bāṇaiḥ dakṣiṇe bhuje vāsudevam avidhyat
tribhiḥ bāṇaiḥ dakṣiṇe bhuje vāsudevam avidhyat
8.
He (Droṇi), having covered both the main directions and the intermediate directions with his crooked-flying arrows, then pierced Vāsudeva (Kṛṣṇa) with three arrows in his right arm.
ततोऽर्जुनो हयान्हत्वा सर्वांस्तस्य महात्मनः ।
चकार समरे भूमिं शोणितौघतरङ्गिणीम् ॥९॥
चकार समरे भूमिं शोणितौघतरङ्गिणीम् ॥९॥
9. tato'rjuno hayānhatvā sarvāṁstasya mahātmanaḥ ,
cakāra samare bhūmiṁ śoṇitaughataraṅgiṇīm.
cakāra samare bhūmiṁ śoṇitaughataraṅgiṇīm.
9.
tataḥ arjunaḥ hayān hatvā sarvān tasya mahātmanaḥ
cakāra samare bhūmim śoṇitaughataraṅgiṇīm
cakāra samare bhūmim śoṇitaughataraṅgiṇīm
9.
tataḥ arjunaḥ tasya mahātmanaḥ sarvān hayān
hatvā samare bhūmim śoṇitaughataraṅgiṇīm cakāra
hatvā samare bhūmim śoṇitaughataraṅgiṇīm cakāra
9.
Then Arjuna, after killing all the horses of that great-souled (mahātman) Aśvatthāmā, transformed the battlefield into a river surging with torrents of blood.
निहता रथिनः पेतुः पार्थचापच्युतैः शरैः ।
हयाश्च पर्यधावन्त मुक्तयोक्त्रास्ततस्ततः ॥१०॥
हयाश्च पर्यधावन्त मुक्तयोक्त्रास्ततस्ततः ॥१०॥
10. nihatā rathinaḥ petuḥ pārthacāpacyutaiḥ śaraiḥ ,
hayāśca paryadhāvanta muktayoktrāstatastataḥ.
hayāśca paryadhāvanta muktayoktrāstatastataḥ.
10.
nihatāḥ rathinaḥ petuḥ pārthacāpacyutaiḥ śaraiḥ
hayāḥ ca paryadhāvanta muktayoktrāḥ tataḥ tataḥ
hayāḥ ca paryadhāvanta muktayoktrāḥ tataḥ tataḥ
10.
pārthacāpacyutaiḥ śaraiḥ nihatāḥ rathinaḥ petuḥ
ca muktayoktrāḥ hayāḥ tataḥ tataḥ paryadhāvanta
ca muktayoktrāḥ hayāḥ tataḥ tataḥ paryadhāvanta
10.
Charioteers, struck down by arrows released from Arjuna's bow, fell to the ground. And the horses, with their harnesses loosened, ran wildly here and there.
तद्दृष्ट्वा कर्म पार्थस्य द्रौणिराहवशोभिनः ।
अवाकिरद्रणे कृष्णं समन्तान्निशितैः शरैः ॥११॥
अवाकिरद्रणे कृष्णं समन्तान्निशितैः शरैः ॥११॥
11. taddṛṣṭvā karma pārthasya drauṇirāhavaśobhinaḥ ,
avākiradraṇe kṛṣṇaṁ samantānniśitaiḥ śaraiḥ.
avākiradraṇe kṛṣṇaṁ samantānniśitaiḥ śaraiḥ.
11.
tat dṛṣṭvā karma pārthasya drauṇiḥ āhavaśobhinaḥ
avākirat raṇe kṛṣṇam samantāt niśitaiḥ śaraiḥ
avākirat raṇe kṛṣṇam samantāt niśitaiḥ śaraiḥ
11.
drauṇiḥ āhavaśobhinaḥ pārthasya tat karma dṛṣṭvā
raṇe samantāt niśitaiḥ śaraiḥ kṛṣṇam avākirat
raṇe samantāt niśitaiḥ śaraiḥ kṛṣṇam avākirat
11.
Having witnessed that action (karma) of Partha, who was radiant in battle, Drauni, from all sides, showered Krishna with sharp arrows in the fight.
ततोऽर्जुनं महाराज द्रौणिरायम्य पत्रिणा ।
वक्षोदेशे समासाद्य ताडयामास संयुगे ॥१२॥
वक्षोदेशे समासाद्य ताडयामास संयुगे ॥१२॥
12. tato'rjunaṁ mahārāja drauṇirāyamya patriṇā ,
vakṣodeśe samāsādya tāḍayāmāsa saṁyuge.
vakṣodeśe samāsādya tāḍayāmāsa saṁyuge.
12.
tataḥ arjunam mahārāja drauṇiḥ āyamya patrinā
vakṣodeśe samāsādya tāḍayāmāsa saṃyuge
vakṣodeśe samāsādya tāḍayāmāsa saṃyuge
12.
mahārāja tataḥ drauṇiḥ patrinā āyamya
vakṣodeśe arjunam samāsādya saṃyuge tāḍayāmāsa
vakṣodeśe arjunam samāsādya saṃyuge tāḍayāmāsa
12.
Then, O great king, Drauni, having drawn his bow and placed an arrow (patrin), struck Arjuna in the region of the chest (vakṣodeśa) in battle.
सोऽतिविद्धो रणे तेन द्रोणपुत्रेण भारत ।
आदत्त परिघं घोरं द्रौणेश्चैनमवाक्षिपत् ॥१३॥
आदत्त परिघं घोरं द्रौणेश्चैनमवाक्षिपत् ॥१३॥
13. so'tividdho raṇe tena droṇaputreṇa bhārata ,
ādatta parighaṁ ghoraṁ drauṇeścainamavākṣipat.
ādatta parighaṁ ghoraṁ drauṇeścainamavākṣipat.
13.
saḥ atividdhaḥ raṇe tena droṇaputreṇa bhārata
ādatta parigham ghoram drauṇeḥ ca enam avākṣipat
ādatta parigham ghoram drauṇeḥ ca enam avākṣipat
13.
bhārata tena droṇaputreṇa raṇe atividdhaḥ saḥ
ghoram parigham ādatta ca enam drauṇeḥ avākṣipat
ghoram parigham ādatta ca enam drauṇeḥ avākṣipat
13.
O Bharata, he (Arjuna), severely wounded in battle by him, by the son of Drona (Drauni), then took up a formidable iron mace and hurled it at Drauni.
तमापतन्तं परिघं कार्तस्वरविभूषितम् ।
द्रौणिश्चिच्छेद सहसा तत उच्चुक्रुशुर्जनाः ॥१४॥
द्रौणिश्चिच्छेद सहसा तत उच्चुक्रुशुर्जनाः ॥१४॥
14. tamāpatantaṁ parighaṁ kārtasvaravibhūṣitam ,
drauṇiściccheda sahasā tata uccukruśurjanāḥ.
drauṇiściccheda sahasā tata uccukruśurjanāḥ.
14.
tam āpatantam parigham kārtasvaravibhūṣitam
drauṇiḥ ciccheda sahasā tataḥ uccukruśuḥ janāḥ
drauṇiḥ ciccheda sahasā tataḥ uccukruśuḥ janāḥ
14.
drauṇiḥ sahasā tam āpatantam kārtasvaravibhūṣitam
parigham ciccheda tataḥ janāḥ uccukruśuḥ
parigham ciccheda tataḥ janāḥ uccukruśuḥ
14.
Drauni suddenly cut down that rapidly approaching mace, which was adorned with gold (kārtasvara); then, the people cried out loudly.
सोऽनेकधापतद्भूमौ भारद्वाजस्य सायकैः ।
विशीर्णः पर्वतो राजन्यथा स्यान्मातरिश्वना ॥१५॥
विशीर्णः पर्वतो राजन्यथा स्यान्मातरिश्वना ॥१५॥
15. so'nekadhāpatadbhūmau bhāradvājasya sāyakaiḥ ,
viśīrṇaḥ parvato rājanyathā syānmātariśvanā.
viśīrṇaḥ parvato rājanyathā syānmātariśvanā.
15.
saḥ anekadhā apatat bhūmau Bhāradvājasya sāyakaiḥ
viśīrṇaḥ parvataḥ rājan yathā syāt mātariśvanā
viśīrṇaḥ parvataḥ rājan yathā syāt mātariśvanā
15.
rājan saḥ anekadhā bhūmau apatat Bhāradvājasya
sāyakaiḥ viśīrṇaḥ yathā mātariśvanā parvataḥ syāt
sāyakaiḥ viśīrṇaḥ yathā mātariśvanā parvataḥ syāt
15.
O King, he fell to the ground, shattered in many ways by the arrows of Bhāradvāja (Droṇa), just as a mountain might be shattered by the wind.
ततोऽर्जुनो रणे द्रौणिं विव्याध दशभिः शरैः ।
सारथिं चास्य भल्लेन रथनीडादपाहरत् ॥१६॥
सारथिं चास्य भल्लेन रथनीडादपाहरत् ॥१६॥
16. tato'rjuno raṇe drauṇiṁ vivyādha daśabhiḥ śaraiḥ ,
sārathiṁ cāsya bhallena rathanīḍādapāharat.
sārathiṁ cāsya bhallena rathanīḍādapāharat.
16.
tataḥ arjunaḥ raṇe Drauṇim vivyādha daśabhiḥ śaraiḥ
sārathim ca asya bhallena rathanīḍāt apāharat
sārathim ca asya bhallena rathanīḍāt apāharat
16.
tataḥ arjunaḥ raṇe Drauṇim daśabhiḥ śaraiḥ vivyādha
ca asya sārathim bhallena rathanīḍāt apāharat
ca asya sārathim bhallena rathanīḍāt apāharat
16.
Then, in battle, Arjuna pierced Droṇa's son (Drauṇi) with ten arrows. He also removed his charioteer from the chariot's seat with a crescent-shaped arrow.
स संगृह्य स्वयं वाहान्कृष्णौ प्राच्छादयच्छरैः ।
तत्राद्भुतमपश्याम द्रौणेराशु पराक्रमम् ॥१७॥
तत्राद्भुतमपश्याम द्रौणेराशु पराक्रमम् ॥१७॥
17. sa saṁgṛhya svayaṁ vāhānkṛṣṇau prācchādayaccharaiḥ ,
tatrādbhutamapaśyāma drauṇerāśu parākramam.
tatrādbhutamapaśyāma drauṇerāśu parākramam.
17.
saḥ saṃgṛhya svayam vāhān kṛṣṇau prācchādayat śaraiḥ
tatra adbhutam apaśyāma Drauṇeḥ āśu parākramam
tatra adbhutam apaśyāma Drauṇeḥ āśu parākramam
17.
saḥ svayam vāhān saṃgṛhya kṛṣṇau śaraiḥ prācchādayat
tatra Drauṇeḥ āśu adbhutam parākramam apaśyāma
tatra Drauṇeḥ āśu adbhutam parākramam apaśyāma
17.
He (Drauṇi), himself controlling the horses, then covered the two Kṛṣṇas (Arjuna and Kṛṣṇa) with arrows. At that moment, we witnessed the astonishing swift valor (parākrama) of Droṇa's son (Drauṇi).
अयच्छत्तुरगान्यच्च फल्गुनं चाप्ययोधयत् ।
तदस्य समरे राजन्सर्वे योधा अपूजयन् ॥१८॥
तदस्य समरे राजन्सर्वे योधा अपूजयन् ॥१८॥
18. ayacchatturagānyacca phalgunaṁ cāpyayodhayat ,
tadasya samare rājansarve yodhā apūjayan.
tadasya samare rājansarve yodhā apūjayan.
18.
ayacchat turagān yat ca Phalgunaṃ ca api ayodhayat
tat asya samare rājan sarve yodhāḥ apūjayan
tat asya samare rājan sarve yodhāḥ apūjayan
18.
rājan yat ca turagān ayacchat ca api Phalgunaṃ
ayodhayat tat asya samare sarve yodhāḥ apūjayan
ayodhayat tat asya samare sarve yodhāḥ apūjayan
18.
And furthermore, he controlled the horses and also fought Arjuna. Therefore, O King, all the warriors praised this deed of his in battle.
यदा त्वग्रस्यत रणे द्रोणपुत्रेण फल्गुनः ।
ततो रश्मीन्रथाश्वानां क्षुरप्रैश्चिच्छिदे जयः ॥१९॥
ततो रश्मीन्रथाश्वानां क्षुरप्रैश्चिच्छिदे जयः ॥१९॥
19. yadā tvagrasyata raṇe droṇaputreṇa phalgunaḥ ,
tato raśmīnrathāśvānāṁ kṣurapraiścicchide jayaḥ.
tato raśmīnrathāśvānāṁ kṣurapraiścicchide jayaḥ.
19.
yadā tu agrasyata raṇe droṇaputreṇa phalgunaḥ
tataḥ raśmīn rathāśvānām kṣurapraiḥ cicchide jayaḥ
tataḥ raśmīn rathāśvānām kṣurapraiḥ cicchide jayaḥ
19.
yadā droṇaputreṇa raṇe phalgunaḥ tu agrasyata,
tataḥ jayaḥ kṣurapraiḥ rathāśvānām raśmīn cicchide.
tataḥ jayaḥ kṣurapraiḥ rathāśvānām raśmīn cicchide.
19.
When Arjuna was attacked in battle by Dronaputra (Aśvatthāmā), Jaya then severed the reins of the chariot horses with razor-sharp arrows.
प्राद्रवंस्तुरगास्ते तु शरवेगप्रबाधिताः ।
ततोऽभून्निनदो भूयस्तव सैन्यस्य भारत ॥२०॥
ततोऽभून्निनदो भूयस्तव सैन्यस्य भारत ॥२०॥
20. prādravaṁsturagāste tu śaravegaprabādhitāḥ ,
tato'bhūnninado bhūyastava sainyasya bhārata.
tato'bhūnninado bhūyastava sainyasya bhārata.
20.
prādravan turagāḥ te tu śaravegaprabādhitāḥ
tataḥ abhūt ninadaḥ bhūyaḥ tava sainyasya bhārata
tataḥ abhūt ninadaḥ bhūyaḥ tava sainyasya bhārata
20.
te turagāḥ tu śaravegaprabādhitāḥ prādravan.
tataḥ,
bhārata,
tava sainyasya bhūyaḥ ninadaḥ abhūt.
tataḥ,
bhārata,
tava sainyasya bhūyaḥ ninadaḥ abhūt.
20.
Those horses, indeed, distressed by the speed of the arrows, fled. Then, O Bhārata, a great clamor arose again from your army.
पाण्डवास्तु जयं लब्ध्वा तव सैन्यमुपाद्रवन् ।
समन्तान्निशितान्बाणान्विमुञ्चन्तो जयैषिणः ॥२१॥
समन्तान्निशितान्बाणान्विमुञ्चन्तो जयैषिणः ॥२१॥
21. pāṇḍavāstu jayaṁ labdhvā tava sainyamupādravan ,
samantānniśitānbāṇānvimuñcanto jayaiṣiṇaḥ.
samantānniśitānbāṇānvimuñcanto jayaiṣiṇaḥ.
21.
pāṇḍavāḥ tu jayam labdhvā tava sainyam upādravan
samantāt niśitān bāṇān vimuñcantaḥ jayaiṣiṇaḥ
samantāt niśitān bāṇān vimuñcantaḥ jayaiṣiṇaḥ
21.
pāṇḍavāḥ tu jayam labdhvā,
jayaiṣiṇaḥ samantāt niśitān bāṇān vimuñcantaḥ,
tava sainyam upādravan.
jayaiṣiṇaḥ samantāt niśitān bāṇān vimuñcantaḥ,
tava sainyam upādravan.
21.
But the Pāṇḍavas, having achieved success, attacked your army, shooting sharp arrows from all sides, as they were intent on victory.
पाण्डवैस्तु महाराज धार्तराष्ट्री महाचमूः ।
पुनः पुनरथो वीरैरभज्यत जयोद्धतैः ॥२२॥
पुनः पुनरथो वीरैरभज्यत जयोद्धतैः ॥२२॥
22. pāṇḍavaistu mahārāja dhārtarāṣṭrī mahācamūḥ ,
punaḥ punaratho vīrairabhajyata jayoddhataiḥ.
punaḥ punaratho vīrairabhajyata jayoddhataiḥ.
22.
pāṇḍavaiḥ tu mahārāja dhārtarāṣṭrī mahācamūḥ
punaḥ punaḥ atho vīraiḥ abhajyata jayoddhataiḥ
punaḥ punaḥ atho vīraiḥ abhajyata jayoddhataiḥ
22.
mahārāja,
tu,
pāṇḍavaiḥ jayoddhataiḥ vīraiḥ dhārtarāṣṭrī mahācamūḥ punaḥ punaḥ atho abhajyata.
tu,
pāṇḍavaiḥ jayoddhataiḥ vīraiḥ dhārtarāṣṭrī mahācamūḥ punaḥ punaḥ atho abhajyata.
22.
But, O great king, the great army of the Dhārtarāṣṭras was repeatedly routed by the Pāṇḍavas, who were heroes elated by victory.
पश्यतां ते महाराज पुत्राणां चित्रयोधिनाम् ।
शकुनेः सौबलेयस्य कर्णस्य च महात्मनः ॥२३॥
शकुनेः सौबलेयस्य कर्णस्य च महात्मनः ॥२३॥
23. paśyatāṁ te mahārāja putrāṇāṁ citrayodhinām ,
śakuneḥ saubaleyasya karṇasya ca mahātmanaḥ.
śakuneḥ saubaleyasya karṇasya ca mahātmanaḥ.
23.
paśyatām te mahārāja putrāṇām citrayodhinām
śakuneḥ saubaleyasya karṇasya ca mahātmanaḥ
śakuneḥ saubaleyasya karṇasya ca mahātmanaḥ
23.
mahārāja te putrāṇām citrayodhinām śakuneḥ
saubaleyasya ca mahātmanaḥ karṇasya paśyatām
saubaleyasya ca mahātmanaḥ karṇasya paśyatām
23.
O great king, while your sons, those wondrous fighters, and Śakuni, the son of Subala, and the great-souled (mahātman) Karṇa were observing.
वार्यमाणा महासेना पुत्रैस्तव जनेश्वर ।
नावतिष्ठत संग्रामे ताड्यमाना समन्ततः ॥२४॥
नावतिष्ठत संग्रामे ताड्यमाना समन्ततः ॥२४॥
24. vāryamāṇā mahāsenā putraistava janeśvara ,
nāvatiṣṭhata saṁgrāme tāḍyamānā samantataḥ.
nāvatiṣṭhata saṁgrāme tāḍyamānā samantataḥ.
24.
vāryamāṇā mahāsenā putraiḥ tava janeśvara na
avatiṣṭhata saṅgrāme tāḍyamānā samantataḥ
avatiṣṭhata saṅgrāme tāḍyamānā samantataḥ
24.
janeśvara tava putraiḥ vāryamāṇā samantataḥ
tāḍyamānā mahāsenā saṅgrāme na avatiṣṭhata
tāḍyamānā mahāsenā saṅgrāme na avatiṣṭhata
24.
O lord of men, your great army, though being restrained by your sons and being assailed from all sides, could not stand firm in the battle.
ततो योधैर्महाराज पलायद्भिस्ततस्ततः ।
अभवद्व्याकुलं भीतैः पुत्राणां ते महद्बलम् ॥२५॥
अभवद्व्याकुलं भीतैः पुत्राणां ते महद्बलम् ॥२५॥
25. tato yodhairmahārāja palāyadbhistatastataḥ ,
abhavadvyākulaṁ bhītaiḥ putrāṇāṁ te mahadbalam.
abhavadvyākulaṁ bhītaiḥ putrāṇāṁ te mahadbalam.
25.
tataḥ yodhaiḥ mahārāja palāyadbhiḥ tataḥ tataḥ
abhavat vyākulam bhītaiḥ putrāṇām te mahat balam
abhavat vyākulam bhītaiḥ putrāṇām te mahat balam
25.
mahārāja tataḥ te putrāṇām mahat balam palāyadbhiḥ
tataḥ tataḥ bhītaiḥ yodhaiḥ vyākulam abhavat
tataḥ tataḥ bhītaiḥ yodhaiḥ vyākulam abhavat
25.
Then, O great king, your sons' great army became utterly disordered by the terrified warriors who were fleeing everywhere.
तिष्ठ तिष्ठेति सततं सूतपुत्रस्य जल्पतः ।
नावतिष्ठत सा सेना वध्यमाना महात्मभिः ॥२६॥
नावतिष्ठत सा सेना वध्यमाना महात्मभिः ॥२६॥
26. tiṣṭha tiṣṭheti satataṁ sūtaputrasya jalpataḥ ,
nāvatiṣṭhata sā senā vadhyamānā mahātmabhiḥ.
nāvatiṣṭhata sā senā vadhyamānā mahātmabhiḥ.
26.
tiṣṭha tiṣṭha iti satatam sūtaputrasya jalpataḥ
na avatiṣṭhata sā senā vadhyamānā mahātmabhiḥ
na avatiṣṭhata sā senā vadhyamānā mahātmabhiḥ
26.
sūtaputrasya tiṣṭha tiṣṭha iti satatam jalpataḥ
sā senā mahātmabhiḥ vadhyamānā na avatiṣṭhata
sā senā mahātmabhiḥ vadhyamānā na avatiṣṭhata
26.
Even though the son of Sūta (Karṇa) was constantly crying out, 'Stop! Stop!', that army, being slaughtered by the great-souled ones (mahātman), could not stand firm.
अथोत्क्रुष्टं महाराज पाण्डवैर्जितकाशिभिः ।
धार्तराष्ट्रबलं दृष्ट्वा द्रवमाणं समन्ततः ॥२७॥
धार्तराष्ट्रबलं दृष्ट्वा द्रवमाणं समन्ततः ॥२७॥
27. athotkruṣṭaṁ mahārāja pāṇḍavairjitakāśibhiḥ ,
dhārtarāṣṭrabalaṁ dṛṣṭvā dravamāṇaṁ samantataḥ.
dhārtarāṣṭrabalaṁ dṛṣṭvā dravamāṇaṁ samantataḥ.
27.
atha utkruṣṭam mahārāja pāṇḍavaiḥ jitakāśibhiḥ
dhārtarāṣṭrabalam dṛṣṭvā dravamāṇam samantataḥ
dhārtarāṣṭrabalam dṛṣṭvā dravamāṇam samantataḥ
27.
mahārāja atha dhārtarāṣṭrabalam dravamāṇam
samantataḥ dṛṣṭvā pāṇḍavaiḥ jitakāśibhiḥ utkruṣṭam
samantataḥ dṛṣṭvā pāṇḍavaiḥ jitakāśibhiḥ utkruṣṭam
27.
Then, O great king, after observing Dhritarashtra's army fleeing in all directions, a loud cheer was raised by the Pandavas, who were shining with victory.
ततो दुर्योधनः कर्णमब्रवीत्प्रणयादिव ।
पश्य कर्ण यथा सेना पाण्डवैरर्दिता भृशम् ॥२८॥
पश्य कर्ण यथा सेना पाण्डवैरर्दिता भृशम् ॥२८॥
28. tato duryodhanaḥ karṇamabravītpraṇayādiva ,
paśya karṇa yathā senā pāṇḍavairarditā bhṛśam.
paśya karṇa yathā senā pāṇḍavairarditā bhṛśam.
28.
tataḥ duryodhanaḥ karṇam abravīt praṇayāt iva
paśya karṇa yathā senā pāṇḍavaiḥ arditā bhṛśam
paśya karṇa yathā senā pāṇḍavaiḥ arditā bhṛśam
28.
tataḥ duryodhanaḥ karṇam praṇayāt iva abravīt karṇa,
paśya yathā senā pāṇḍavaiḥ bhṛśam arditā
paśya yathā senā pāṇḍavaiḥ bhṛśam arditā
28.
Then Duryodhana spoke to Karna, as if with great affection: 'Look, Karna, how severely the army has been afflicted by the Pandavas!'
त्वयि तिष्ठति संत्रासात्पलायति समन्ततः ।
एतज्ज्ञात्वा महाबाहो कुरु प्राप्तमरिंदम ॥२९॥
एतज्ज्ञात्वा महाबाहो कुरु प्राप्तमरिंदम ॥२९॥
29. tvayi tiṣṭhati saṁtrāsātpalāyati samantataḥ ,
etajjñātvā mahābāho kuru prāptamariṁdama.
etajjñātvā mahābāho kuru prāptamariṁdama.
29.
tvayi tiṣṭhati saṃtrāsāt palāyati samantataḥ
etat jñātvā mahābāho kuru prāptam ariṃdama
etat jñātvā mahābāho kuru prāptam ariṃdama
29.
mahābāho ariṃdama,
tvayi tiṣṭhati [satyām],
[senā] saṃtrāsāt samantataḥ palāyati.
etat jñātvā prāptam kuru
tvayi tiṣṭhati [satyām],
[senā] saṃtrāsāt samantataḥ palāyati.
etat jñātvā prāptam kuru
29.
Even with you present, it [the army] is fleeing everywhere out of fear. Knowing this, O mighty-armed one, O vanquisher of foes, perform what is appropriate!
सहस्राणि च योधानां त्वामेव पुरुषर्षभ ।
क्रोशन्ति समरे वीर द्राव्यमाणानि पाण्डवैः ॥३०॥
क्रोशन्ति समरे वीर द्राव्यमाणानि पाण्डवैः ॥३०॥
30. sahasrāṇi ca yodhānāṁ tvāmeva puruṣarṣabha ,
krośanti samare vīra drāvyamāṇāni pāṇḍavaiḥ.
krośanti samare vīra drāvyamāṇāni pāṇḍavaiḥ.
30.
sahasrāṇi ca yodhānām tvām eva puruṣarṣabha
krośanti samare vīra drāvyamāṇāni pāṇḍavaiḥ
krośanti samare vīra drāvyamāṇāni pāṇḍavaiḥ
30.
puruṣarṣabha vīra,
ca yodhānām sahasrāṇi pāṇḍavaiḥ drāvyamāṇāni samare tvām eva krośanti
ca yodhānām sahasrāṇi pāṇḍavaiḥ drāvyamāṇāni samare tvām eva krośanti
30.
And thousands of warriors, O best among men, O hero, are calling out to you precisely, while they are being driven away in battle by the Pandavas.
एतच्छ्रुत्वा तु राधेयो दुर्योधनवचो महत् ।
मद्रराजमिदं वाक्यमब्रवीत्सूतनन्दनः ॥३१॥
मद्रराजमिदं वाक्यमब्रवीत्सूतनन्दनः ॥३१॥
31. etacchrutvā tu rādheyo duryodhanavaco mahat ,
madrarājamidaṁ vākyamabravītsūtanandanaḥ.
madrarājamidaṁ vākyamabravītsūtanandanaḥ.
31.
etat śrutvā tu rādheyaḥ duryodhana-vacaḥ mahat
madrarājam idam vākyam abravīt sūtanandanaḥ
madrarājam idam vākyam abravīt sūtanandanaḥ
31.
rādheyaḥ sūtanandanaḥ tu duryodhana-vacaḥ mahat
etat śrutvā madrarājam idam vākyam abravīt
etat śrutvā madrarājam idam vākyam abravīt
31.
Upon hearing these weighty words from Duryodhana, Karna, the son of the charioteer, spoke this statement to the King of Madras.
पश्य मे भुजयोर्वीर्यमस्त्राणां च जनेश्वर ।
अद्य हन्मि रणे सर्वान्पाञ्चालान्पाण्डुभिः सह ।
वाहयाश्वान्नरव्याघ्र भद्रेणैव जनेश्वर ॥३२॥
अद्य हन्मि रणे सर्वान्पाञ्चालान्पाण्डुभिः सह ।
वाहयाश्वान्नरव्याघ्र भद्रेणैव जनेश्वर ॥३२॥
32. paśya me bhujayorvīryamastrāṇāṁ ca janeśvara ,
adya hanmi raṇe sarvānpāñcālānpāṇḍubhiḥ saha ,
vāhayāśvānnaravyāghra bhadreṇaiva janeśvara.
adya hanmi raṇe sarvānpāñcālānpāṇḍubhiḥ saha ,
vāhayāśvānnaravyāghra bhadreṇaiva janeśvara.
32.
paśya me bhujayoḥ vīryam astrāṇām ca
janeśvara adya hanmi raṇe sarvān
pāñcālān pāṇḍubhiḥ saha vāhaya aśvān
naravyāghra bhadreṇa eva janeśvara
janeśvara adya hanmi raṇe sarvān
pāñcālān pāṇḍubhiḥ saha vāhaya aśvān
naravyāghra bhadreṇa eva janeśvara
32.
janeśvara janeśvara naravyāghra paśya
me bhujayoḥ astrāṇām ca vīryam
adya raṇe sarvān pāñcālān pāṇḍubhiḥ
saha hanmi aśvān bhadreṇa eva vāhaya
me bhujayoḥ astrāṇām ca vīryam
adya raṇe sarvān pāñcālān pāṇḍubhiḥ
saha hanmi aśvān bhadreṇa eva vāhaya
32.
O Lord of men (janeśvara), behold the might of my arms and my weapons! Today in battle, I shall slay all the Pañcālas together with the Pāṇḍavas. O tiger among men (naravyāghra), drive the horses skillfully, O Lord of men (janeśvara)!
एवमुक्त्वा महाराज सूतपुत्रः प्रतापवान् ।
प्रगृह्य विजयं वीरो धनुःश्रेष्ठं पुरातनम् ।
सज्यं कृत्वा महाराज संमृज्य च पुनः पुनः ॥३३॥
प्रगृह्य विजयं वीरो धनुःश्रेष्ठं पुरातनम् ।
सज्यं कृत्वा महाराज संमृज्य च पुनः पुनः ॥३३॥
33. evamuktvā mahārāja sūtaputraḥ pratāpavān ,
pragṛhya vijayaṁ vīro dhanuḥśreṣṭhaṁ purātanam ,
sajyaṁ kṛtvā mahārāja saṁmṛjya ca punaḥ punaḥ.
pragṛhya vijayaṁ vīro dhanuḥśreṣṭhaṁ purātanam ,
sajyaṁ kṛtvā mahārāja saṁmṛjya ca punaḥ punaḥ.
33.
evam uktvā mahārāja sūtaputraḥ
pratāpavān pragṛhya vijayam vīraḥ
dhanuḥ-śreṣṭham purātanam sajyam kṛtvā
mahārāja saṃmṛjya ca punaḥ punaḥ
pratāpavān pragṛhya vijayam vīraḥ
dhanuḥ-śreṣṭham purātanam sajyam kṛtvā
mahārāja saṃmṛjya ca punaḥ punaḥ
33.
mahārāja mahārāja evam uktvā pratāpavān
vīraḥ sūtaputraḥ vijayam
dhanuḥ-śreṣṭham purātanam pragṛhya
sajyam kṛtvā ca punaḥ punaḥ saṃmṛjya
vīraḥ sūtaputraḥ vijayam
dhanuḥ-śreṣṭham purātanam pragṛhya
sajyam kṛtvā ca punaḥ punaḥ saṃmṛjya
33.
O great king (mahārāja), having thus spoken, the mighty son of the charioteer, that hero, grasped the ancient and supreme bow called Vijaya, and having strung it and cleaned it again and again, (he did this).
संनिवार्य च योधान्स्वान्सत्येन शपथेन च ।
प्रायोजयदमेयात्मा भार्गवास्त्रं महाबलः ॥३४॥
प्रायोजयदमेयात्मा भार्गवास्त्रं महाबलः ॥३४॥
34. saṁnivārya ca yodhānsvānsatyena śapathena ca ,
prāyojayadameyātmā bhārgavāstraṁ mahābalaḥ.
prāyojayadameyātmā bhārgavāstraṁ mahābalaḥ.
34.
saṃnivārya ca yodhān svān satyena śapathena ca
prāyojayat ameya-ātmā bhārgava-astram mahābalaḥ
prāyojayat ameya-ātmā bhārgava-astram mahābalaḥ
34.
ameyātmā mahābalaḥ saṃnivārya ca svān yodhān
satyena ca śapathena prāyojayat bhārgava-astram
satyena ca śapathena prāyojayat bhārgava-astram
34.
And restraining his own warriors with an oath and by the truth, that one of immeasurable spirit (ātman) and great strength deployed the Bhārgava weapon (astra).
ततो राजन्सहस्राणि प्रयुतान्यर्बुदानि च ।
कोटिशश्च शरास्तीक्ष्णा निरगच्छन्महामृधे ॥३५॥
कोटिशश्च शरास्तीक्ष्णा निरगच्छन्महामृधे ॥३५॥
35. tato rājansahasrāṇi prayutānyarbudāni ca ,
koṭiśaśca śarāstīkṣṇā niragacchanmahāmṛdhe.
koṭiśaśca śarāstīkṣṇā niragacchanmahāmṛdhe.
35.
tataḥ rājan sahasrāṇi prayutāni arbudāni ca
koṭiśaḥ ca śarāḥ tīkṣṇāḥ niragacchan mahāmṛdhe
koṭiśaḥ ca śarāḥ tīkṣṇāḥ niragacchan mahāmṛdhe
35.
rājan tataḥ sahasrāṇi prayutāni arbudāni ca
koṭiśaḥ ca tīkṣṇāḥ śarāḥ mahāmṛdhe niragacchan
koṭiśaḥ ca tīkṣṇāḥ śarāḥ mahāmṛdhe niragacchan
35.
Then, O king, thousands, millions, and hundreds of millions of sharp arrows, numbering in the crores, were discharged in that great battle.
ज्वलितैस्तैर्महाघोरैः कङ्कबर्हिणवाजितैः ।
संछन्ना पाण्डवी सेना न प्राज्ञायत किंचन ॥३६॥
संछन्ना पाण्डवी सेना न प्राज्ञायत किंचन ॥३६॥
36. jvalitaistairmahāghoraiḥ kaṅkabarhiṇavājitaiḥ ,
saṁchannā pāṇḍavī senā na prājñāyata kiṁcana.
saṁchannā pāṇḍavī senā na prājñāyata kiṁcana.
36.
jvalitaiḥ taiḥ mahāghoraiḥ kaṅkabarhiṇavājitaiḥ
saṃchannā pāṇḍavī senā na prājñāyata kiñcana
saṃchannā pāṇḍavī senā na prājñāyata kiñcana
36.
taiḥ jvalitaiḥ mahāghoraiḥ kaṅkabarhiṇavājitaiḥ
saṃchannā pāṇḍavī senā kiñcana na prājñāyata
saṃchannā pāṇḍavī senā kiñcana na prājñāyata
36.
Completely covered by those blazing, exceedingly dreadful arrows, adorned with the feathers of kites and peacocks, the Pāṇḍava army could not be discerned at all.
हाहाकारो महानासीत्पाञ्चालानां विशां पते ।
पीडितानां बलवता भार्गवास्त्रेण संयुगे ॥३७॥
पीडितानां बलवता भार्गवास्त्रेण संयुगे ॥३७॥
37. hāhākāro mahānāsītpāñcālānāṁ viśāṁ pate ,
pīḍitānāṁ balavatā bhārgavāstreṇa saṁyuge.
pīḍitānāṁ balavatā bhārgavāstreṇa saṁyuge.
37.
hāhākāraḥ mahān āsīt pāñcālānām viśām pate
pīḍitānām balavatā bhārgavāstreṇa saṃyuge
pīḍitānām balavatā bhārgavāstreṇa saṃyuge
37.
viśām pate,
mahān hāhākāraḥ āsīt pāñcālānām pīḍitānām balavatā bhārgavāstreṇa saṃyuge
mahān hāhākāraḥ āsīt pāñcālānām pīḍitānām balavatā bhārgavāstreṇa saṃyuge
37.
O lord of the people, a great uproar arose from the Pāñcālas, who were afflicted in the battle by the powerful Bhārgava weapon (astra).
निपतद्भिर्गजै राजन्नरैश्चापि सहस्रशः ।
रथैश्चापि नरव्याघ्र हयैश्चापि समन्ततः ॥३८॥
रथैश्चापि नरव्याघ्र हयैश्चापि समन्ततः ॥३८॥
38. nipatadbhirgajai rājannaraiścāpi sahasraśaḥ ,
rathaiścāpi naravyāghra hayaiścāpi samantataḥ.
rathaiścāpi naravyāghra hayaiścāpi samantataḥ.
38.
nipatadbhiḥ gajaiḥ rājan naraiḥ ca api sahasraśaḥ
rathaiḥ ca api naravyāghra hayaiḥ ca api samantataḥ
rathaiḥ ca api naravyāghra hayaiḥ ca api samantataḥ
38.
rājan naravyāghra,
nipatadbhiḥ gajaiḥ,
naraiḥ ca api sahasraśaḥ,
rathaiḥ ca api,
hayaiḥ ca api samantataḥ
nipatadbhiḥ gajaiḥ,
naraiḥ ca api sahasraśaḥ,
rathaiḥ ca api,
hayaiḥ ca api samantataḥ
38.
O king, O tiger among men, by falling elephants, and by thousands of falling men, as well as by chariots and horses everywhere...
प्राकम्पत मही राजन्निहतैस्तैस्ततस्ततः ।
व्याकुलं सर्वमभवत्पाण्डवानां महद्बलम् ॥३९॥
व्याकुलं सर्वमभवत्पाण्डवानां महद्बलम् ॥३९॥
39. prākampata mahī rājannihataistaistatastataḥ ,
vyākulaṁ sarvamabhavatpāṇḍavānāṁ mahadbalam.
vyākulaṁ sarvamabhavatpāṇḍavānāṁ mahadbalam.
39.
prākampata mahī rājan nihataiḥ taiḥ tatastataḥ
vyākulam sarvam abhavat pāṇḍavānām mahat balam
vyākulam sarvam abhavat pāṇḍavānām mahat balam
39.
rājan nihataiḥ taiḥ tatastataḥ mahī prākampata
pāṇḍavānām mahat balam sarvam vyākulam abhavat
pāṇḍavānām mahat balam sarvam vyākulam abhavat
39.
O King, the earth trembled because of those slain warriors scattered here and there. The entire great army of the Pandavas became agitated.
कर्णस्त्वेको युधां श्रेष्ठो विधूम इव पावकः ।
दहञ्शत्रून्नरव्याघ्र शुशुभे स परंतपः ॥४०॥
दहञ्शत्रून्नरव्याघ्र शुशुभे स परंतपः ॥४०॥
40. karṇastveko yudhāṁ śreṣṭho vidhūma iva pāvakaḥ ,
dahañśatrūnnaravyāghra śuśubhe sa paraṁtapaḥ.
dahañśatrūnnaravyāghra śuśubhe sa paraṁtapaḥ.
40.
karṇaḥ tu ekaḥ yudhām śreṣṭhaḥ vidhūmaḥ iva pāvakaḥ
dahan śatrūn naravyāghra śuśubhe saḥ paraṃtapaḥ
dahan śatrūn naravyāghra śuśubhe saḥ paraṃtapaḥ
40.
naravyāghra tu ekaḥ yudhām śreṣṭhaḥ karṇaḥ saḥ
paraṃtapaḥ vidhūmaḥ pāvakaḥ iva śatrūn dahan śuśubhe
paraṃtapaḥ vidhūmaḥ pāvakaḥ iva śatrūn dahan śuśubhe
40.
O tiger among men, Karna alone, the foremost among warriors, shone brilliantly like a smokeless fire, burning his enemies, for he was indeed the tormentor of foes.
ते वध्यमानाः कर्णेन पाञ्चालाश्चेदिभिः सह ।
तत्र तत्र व्यमुह्यन्त वनदाहे यथा द्विपाः ।
चुक्रुशुस्ते नरव्याघ्र यथाप्राग्वा नरोत्तमाः ॥४१॥
तत्र तत्र व्यमुह्यन्त वनदाहे यथा द्विपाः ।
चुक्रुशुस्ते नरव्याघ्र यथाप्राग्वा नरोत्तमाः ॥४१॥
41. te vadhyamānāḥ karṇena pāñcālāścedibhiḥ saha ,
tatra tatra vyamuhyanta vanadāhe yathā dvipāḥ ,
cukruśuste naravyāghra yathāprāgvā narottamāḥ.
tatra tatra vyamuhyanta vanadāhe yathā dvipāḥ ,
cukruśuste naravyāghra yathāprāgvā narottamāḥ.
41.
te vadhyamānāḥ karṇena pāñcālāḥ ca
cedibhiḥ saha tatra tatra vyamuhyanta
vanadāhe yathā dvipāḥ cukruśuḥ te
naravyāghra yathāprāg vā narottamāḥ
cedibhiḥ saha tatra tatra vyamuhyanta
vanadāhe yathā dvipāḥ cukruśuḥ te
naravyāghra yathāprāg vā narottamāḥ
41.
naravyāghra te pāñcālāḥ ca cedibhiḥ
saha karṇena vadhyamānāḥ tatra tatra
vyamuhyanta yathā vanadāhe dvipāḥ
te narottamāḥ yathāprāg vā cukruśuḥ
saha karṇena vadhyamānāḥ tatra tatra
vyamuhyanta yathā vanadāhe dvipāḥ
te narottamāḥ yathāprāg vā cukruśuḥ
41.
O tiger among men, those Panchalas, along with the Chedis, being slain by Karna, became utterly bewildered here and there, just like elephants in a forest fire. And those finest of men cried out exactly as they had before.
तेषां तु क्रोशतां श्रुत्वा भीतानां रणमूर्धनि ।
धावतां च दिशो राजन्वित्रस्तानां समन्ततः ।
आर्तनादो महांस्तत्र प्रेतानामिव संप्लवे ॥४२॥
धावतां च दिशो राजन्वित्रस्तानां समन्ततः ।
आर्तनादो महांस्तत्र प्रेतानामिव संप्लवे ॥४२॥
42. teṣāṁ tu krośatāṁ śrutvā bhītānāṁ raṇamūrdhani ,
dhāvatāṁ ca diśo rājanvitrastānāṁ samantataḥ ,
ārtanādo mahāṁstatra pretānāmiva saṁplave.
dhāvatāṁ ca diśo rājanvitrastānāṁ samantataḥ ,
ārtanādo mahāṁstatra pretānāmiva saṁplave.
42.
teṣām tu krośatām śrutvā bhītānām
raṇamūrdhani dhāvatām ca diśaḥ rājan
vitrāstānām samantataḥ ārtanādaḥ
mahān tatra pretānām iva saṃplave
raṇamūrdhani dhāvatām ca diśaḥ rājan
vitrāstānām samantataḥ ārtanādaḥ
mahān tatra pretānām iva saṃplave
42.
rājan tu raṇamūrdhani krośatām bhītānām ca diśaḥ samantataḥ dhāvatām vitrāstānām teṣām śrutvā,
tatra mahān ārtanādaḥ pretānām saṃplave iva (abhavat)
tatra mahān ārtanādaḥ pretānām saṃplave iva (abhavat)
42.
O King, having heard the cries of those terrified warriors at the forefront of battle, and of those utterly frightened ones fleeing in all directions, a great cry of distress arose there, like that of departed spirits (preta) amidst a universal dissolution (saṃplava).
वध्यमानांस्तु तान्दृष्ट्वा सूतपुत्रेण मारिष ।
वित्रेसुः सर्वभूतानि तिर्यग्योनिगतान्यपि ॥४३॥
वित्रेसुः सर्वभूतानि तिर्यग्योनिगतान्यपि ॥४३॥
43. vadhyamānāṁstu tāndṛṣṭvā sūtaputreṇa māriṣa ,
vitresuḥ sarvabhūtāni tiryagyonigatānyapi.
vitresuḥ sarvabhūtāni tiryagyonigatānyapi.
43.
vadhyamānān tu tān dṛṣṭvā sūtaputreṇa māriṣa
vitresūḥ sarvabhūtāni tiryagyoni gatāni api
vitresūḥ sarvabhūtāni tiryagyoni gatāni api
43.
māriṣa sūtaputreṇa tān vadhyamānān dṛṣṭvā
sarvabhūtāni tiryagyoni gatāni api vitresūḥ
sarvabhūtāni tiryagyoni gatāni api vitresūḥ
43.
O venerable one, seeing them (the warriors) being slain by Karṇa (the son of Sūta), all creatures, even those born in animal wombs, trembled in fear.
ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः ।
अर्जुनं वासुदेवं च व्याक्रोशन्त मुहुर्मुहुः ।
प्रेतराजपुरे यद्वत्प्रेतराजं विचेतसः ॥४४॥
अर्जुनं वासुदेवं च व्याक्रोशन्त मुहुर्मुहुः ।
प्रेतराजपुरे यद्वत्प्रेतराजं विचेतसः ॥४४॥
44. te vadhyamānāḥ samare sūtaputreṇa sṛñjayāḥ ,
arjunaṁ vāsudevaṁ ca vyākrośanta muhurmuhuḥ ,
pretarājapure yadvatpretarājaṁ vicetasaḥ.
arjunaṁ vāsudevaṁ ca vyākrośanta muhurmuhuḥ ,
pretarājapure yadvatpretarājaṁ vicetasaḥ.
44.
te vadhyamānāḥ samare sūtaputreṇa
sṛñjayāḥ arjunam vāsudevam ca
vyākrośanta muhurmuhuḥ pretarājapure
yadvat pretarājam vicetasaḥ
sṛñjayāḥ arjunam vāsudevam ca
vyākrośanta muhurmuhuḥ pretarājapure
yadvat pretarājam vicetasaḥ
44.
sūtaputreṇa samare vadhyamānāḥ te sṛñjayāḥ arjunam ca vāsudevam muhurmuhuḥ vyākrośanta,
yadvat pretarājapure vicetasaḥ pretarājam (vyākrośanta)
yadvat pretarājapure vicetasaḥ pretarājam (vyākrośanta)
44.
The Sṛñjayas, being slain in battle by Karṇa (the son of Sūta), repeatedly cried out to Arjuna and Vāsudeva (Kṛṣṇa), just as bewildered people (vicetasaḥ) in the city of the lord of the departed (pretarājapura) cry out to the lord of the departed (pretarāja) himself.
अथाब्रवीद्वासुदेवं कुन्तीपुत्रो धनंजयः ।
भार्गवास्त्रं महाघोरं दृष्ट्वा तत्र सभीरितम् ॥४५॥
भार्गवास्त्रं महाघोरं दृष्ट्वा तत्र सभीरितम् ॥४५॥
45. athābravīdvāsudevaṁ kuntīputro dhanaṁjayaḥ ,
bhārgavāstraṁ mahāghoraṁ dṛṣṭvā tatra sabhīritam.
bhārgavāstraṁ mahāghoraṁ dṛṣṭvā tatra sabhīritam.
45.
atha abravīt vāsudevam kuntīputraḥ dhanañjayaḥ
bhārgavāstram mahāghoram dṛṣṭvā tatra samīritam
bhārgavāstram mahāghoram dṛṣṭvā tatra samīritam
45.
atha kuntīputraḥ dhanañjayaḥ tatra samīritam
mahāghoram bhārgavāstram dṛṣṭvā vāsudevam abravīt
mahāghoram bhārgavāstram dṛṣṭvā vāsudevam abravīt
45.
Then, Dhanañjaya, the son of Kuntī (Arjuna), spoke to Vāsudeva (Kṛṣṇa), having seen the extremely dreadful Bhārgava missile (astra) unleashed there.
पश्य कृष्ण महाबाहो भार्गवास्त्रस्य विक्रमम् ।
नैतदस्त्रं हि समरे शक्यं हन्तुं कथंचन ॥४६॥
नैतदस्त्रं हि समरे शक्यं हन्तुं कथंचन ॥४६॥
46. paśya kṛṣṇa mahābāho bhārgavāstrasya vikramam ,
naitadastraṁ hi samare śakyaṁ hantuṁ kathaṁcana.
naitadastraṁ hi samare śakyaṁ hantuṁ kathaṁcana.
46.
paśya kṛṣṇa mahābāho bhārgavāstrasya vikramam na
etat astram hi samare śakyam hantum kathañcana
etat astram hi samare śakyam hantum kathañcana
46.
kṛṣṇa mahābāho bhārgavāstrasya vikramam paśya.
hi etat astram samare kathañcana hantum na śakyam
hi etat astram samare kathañcana hantum na śakyam
46.
O Kṛṣṇa, O mighty-armed one, behold the prowess (vikramam) of the Bhārgava missile (astra)! Indeed, this missile cannot be countered (hantum) in battle by any means whatsoever.
सूतपुत्रं च संरब्धं पश्य कृष्ण महारणे ।
अन्तकप्रतिमं वीरं कुर्वाणं कर्म दारुणम् ॥४७॥
अन्तकप्रतिमं वीरं कुर्वाणं कर्म दारुणम् ॥४७॥
47. sūtaputraṁ ca saṁrabdhaṁ paśya kṛṣṇa mahāraṇe ,
antakapratimaṁ vīraṁ kurvāṇaṁ karma dāruṇam.
antakapratimaṁ vīraṁ kurvāṇaṁ karma dāruṇam.
47.
sūtaputram ca saṃrabdham paśya kṛṣṇa mahāraṇe
antakapratimam vīram kurvāṇam karma dāruṇam
antakapratimam vīram kurvāṇam karma dāruṇam
47.
kṛṣṇa mahāraṇe saṃrabdham antakapratimam
dāruṇam karma kurvāṇam sūtaputram vīram ca paśya
dāruṇam karma kurvāṇam sūtaputram vīram ca paśya
47.
O Kṛṣṇa, behold the enraged son of Sūta (Karṇa) in this great battle, a hero like death's very image (antaka), performing dreadful actions (karma).
सुतीक्ष्णं चोदयन्नश्वान्प्रेक्षते मां मुहुर्मुहुः ।
न च पश्यामि समरे कर्णस्य प्रपलायितम् ॥४८॥
न च पश्यामि समरे कर्णस्य प्रपलायितम् ॥४८॥
48. sutīkṣṇaṁ codayannaśvānprekṣate māṁ muhurmuhuḥ ,
na ca paśyāmi samare karṇasya prapalāyitam.
na ca paśyāmi samare karṇasya prapalāyitam.
48.
sutīkṣṇam codayan aśvān prekṣate mām muhurmuhuḥ
na ca paśyāmi samare karṇasya prapalāyitam
na ca paśyāmi samare karṇasya prapalāyitam
48.
sutīkṣṇam aśvān codayan muhurmuhuḥ mām prekṣate
ca samare karṇasya prapalāyitam na paśyāmi
ca samare karṇasya prapalāyitam na paśyāmi
48.
He, fiercely urging his horses, repeatedly looks at me. And I do not see any fleeing (prapalāyitam) of Karṇa in battle.
जीवन्प्राप्नोति पुरुषः संख्ये जयपराजयौ ।
जितस्य तु हृषीकेश वध एव कुतो जयः ॥४९॥
जितस्य तु हृषीकेश वध एव कुतो जयः ॥४९॥
49. jīvanprāpnoti puruṣaḥ saṁkhye jayaparājayau ,
jitasya tu hṛṣīkeśa vadha eva kuto jayaḥ.
jitasya tu hṛṣīkeśa vadha eva kuto jayaḥ.
49.
jīvan prāpnoti puruṣaḥ saṃkhye jayaparājayau
jitasya tu hṛṣīkeśa vadhaḥ eva kutaḥ jayaḥ
jitasya tu hṛṣīkeśa vadhaḥ eva kutaḥ jayaḥ
49.
saṃkhye jīvan puruṣaḥ jayaparājayau prāpnoti
tu hṛṣīkeśa jitasya vadhaḥ eva kutaḥ jayaḥ
tu hṛṣīkeśa jitasya vadhaḥ eva kutaḥ jayaḥ
49.
A living person (puruṣa) achieves both victory and defeat in battle. But for the vanquished, O Hṛṣīkeśa, there is only death—how then can there be victory?
ततो जनार्दनः प्रायाद्द्रष्टुमिच्छन्युधिष्ठिरम् ।
श्रमेण ग्राहयिष्यंश्च कर्णं युद्धेन मारिष ॥५०॥
श्रमेण ग्राहयिष्यंश्च कर्णं युद्धेन मारिष ॥५०॥
50. tato janārdanaḥ prāyāddraṣṭumicchanyudhiṣṭhiram ,
śrameṇa grāhayiṣyaṁśca karṇaṁ yuddhena māriṣa.
śrameṇa grāhayiṣyaṁśca karṇaṁ yuddhena māriṣa.
50.
tataḥ janārdanaḥ prāyāt draṣṭum icchan yudhiṣṭhiram
śrameṇa grāhayiṣyan ca karṇam yuddhena māriṣa
śrameṇa grāhayiṣyan ca karṇam yuddhena māriṣa
50.
māriṣa tataḥ janārdanaḥ yudhiṣṭhiram draṣṭum icchan
ca yuddhena śrameṇa karṇam grāhayiṣyan prāyāt
ca yuddhena śrameṇa karṇam grāhayiṣyan prāyāt
50.
Then Janārdana (Kṛṣṇa) set forth, desiring to see Yudhiṣṭhira and intending to have Karṇa overcome through battle and his exertion, O venerable one.
अर्जुनं चाब्रवीत्कृष्णो भृशं राजा परिक्षतः ।
तमाश्वास्य कुरुश्रेष्ठ ततः कर्णं हनिष्यसि ॥५१॥
तमाश्वास्य कुरुश्रेष्ठ ततः कर्णं हनिष्यसि ॥५१॥
51. arjunaṁ cābravītkṛṣṇo bhṛśaṁ rājā parikṣataḥ ,
tamāśvāsya kuruśreṣṭha tataḥ karṇaṁ haniṣyasi.
tamāśvāsya kuruśreṣṭha tataḥ karṇaṁ haniṣyasi.
51.
Arjunam ca abravīt kṛṣṇaḥ bhṛśam rājā parikṣataḥ
tam āśvāsya kuruśreṣṭha tataḥ karṇam haniṣyasi
tam āśvāsya kuruśreṣṭha tataḥ karṇam haniṣyasi
51.
kṛṣṇaḥ Arjunam ca abravīt,
"rājā bhṛśam parikṣataḥ.
kuruśreṣṭha,
tam āśvāsya tataḥ karṇam haniṣyasi.
"
"rājā bhṛśam parikṣataḥ.
kuruśreṣṭha,
tam āśvāsya tataḥ karṇam haniṣyasi.
"
51.
Krishna then spoke to Arjuna: "The king (Yudhiṣṭhira) is gravely wounded. Therefore, O best among the Kurus, after you have comforted him, you will then slay Karṇa."
ततो धनंजयो द्रष्टुं राजानं बाणपीडितम् ।
रथेन प्रययौ क्षिप्रं संग्रामे केशवाज्ञया ॥५२॥
रथेन प्रययौ क्षिप्रं संग्रामे केशवाज्ञया ॥५२॥
52. tato dhanaṁjayo draṣṭuṁ rājānaṁ bāṇapīḍitam ,
rathena prayayau kṣipraṁ saṁgrāme keśavājñayā.
rathena prayayau kṣipraṁ saṁgrāme keśavājñayā.
52.
tataḥ dhanaṃjayaḥ draṣṭum rājānam bāṇapīḍitam
rathena prāyayau kṣipram saṃgrāme keśavājñayā
rathena prāyayau kṣipram saṃgrāme keśavājñayā
52.
tataḥ dhanaṃjayaḥ keśavājñayā saṃgrāme bāṇapīḍitam rājānam draṣṭum rathena kṣipram prāyayau.
52.
Then Dhanañjaya (Arjuna) quickly went by chariot on the battlefield to see the king, who was afflicted by arrows, following Keśava's (Krishna's) command.
गच्छन्नेव तु कौन्तेयो धर्मराजदिदृक्षया ।
सैन्यमालोकयामास नापश्यत्तत्र चाग्रजम् ॥५३॥
सैन्यमालोकयामास नापश्यत्तत्र चाग्रजम् ॥५३॥
53. gacchanneva tu kaunteyo dharmarājadidṛkṣayā ,
sainyamālokayāmāsa nāpaśyattatra cāgrajam.
sainyamālokayāmāsa nāpaśyattatra cāgrajam.
53.
gacchan eva tu kaunteyaḥ dharmarājadidṛkṣayā
sainyam ālokayāmāsa na apaśyat tatra ca agrajam
sainyam ālokayāmāsa na apaśyat tatra ca agrajam
53.
gacchan eva tu kaunteyaḥ dharmarājadidṛkṣayā sainyam ālokayāmāsa,
ca tatra agrajam na apaśyat.
ca tatra agrajam na apaśyat.
53.
As he went, the son of Kunti (Arjuna), eager to see Dharmarāja (Yudhiṣṭhira), indeed surveyed the army, but he did not see his elder brother there.
युद्धं कृत्वा तु कौन्तेयो द्रोणपुत्रेण भारत ।
दुःसहं वज्रिणा संख्ये पराजिग्ये भृगोः सुतम् ॥५४॥
दुःसहं वज्रिणा संख्ये पराजिग्ये भृगोः सुतम् ॥५४॥
54. yuddhaṁ kṛtvā tu kaunteyo droṇaputreṇa bhārata ,
duḥsahaṁ vajriṇā saṁkhye parājigye bhṛgoḥ sutam.
duḥsahaṁ vajriṇā saṁkhye parājigye bhṛgoḥ sutam.
54.
yuddham kṛtvā tu kaunteyaḥ droṇaputreṇa bhārata
duḥsaham vajriṇā saṃkhye parājigye bhṛgoḥ sutam
duḥsaham vajriṇā saṃkhye parājigye bhṛgoḥ sutam
54.
bhārata,
kaunteyaḥ,
droṇaputreṇa saha duḥsaham vajriṇā saṃkhye yuddham kṛtvā,
tu bhṛgoḥ sutam parājigye.
kaunteyaḥ,
droṇaputreṇa saha duḥsaham vajriṇā saṃkhye yuddham kṛtvā,
tu bhṛgoḥ sutam parājigye.
54.
O Bhārata, after having fought a battle with Droṇa's son – a battle that was indeed difficult for even Indra to withstand in combat – the son of Kunti (Arjuna) defeated him, the son of Bhṛgu (Aśvatthāmā).
द्रौणिं पराजित्य ततोग्रधन्वा कृत्वा महद्दुष्करमार्यकर्म ।
आलोकयामास ततः स्वसैन्यं धनंजयः शत्रुभिरप्रधृष्यः ॥५५॥
आलोकयामास ततः स्वसैन्यं धनंजयः शत्रुभिरप्रधृष्यः ॥५५॥
55. drauṇiṁ parājitya tatogradhanvā; kṛtvā mahadduṣkaramāryakarma ,
ālokayāmāsa tataḥ svasainyaṁ; dhanaṁjayaḥ śatrubhirapradhṛṣyaḥ.
ālokayāmāsa tataḥ svasainyaṁ; dhanaṁjayaḥ śatrubhirapradhṛṣyaḥ.
55.
drauṇim parājitya tataḥ ugradhanvā
kṛtvā mahat duṣkaram āryakarma
ālokayāmāsa tataḥ svasainyam
dhanañjayaḥ śatrubhiḥ apradhṛṣyaḥ
kṛtvā mahat duṣkaram āryakarma
ālokayāmāsa tataḥ svasainyam
dhanañjayaḥ śatrubhiḥ apradhṛṣyaḥ
55.
tataḥ drauṇim parājitya mahat
duṣkaram āryakarma kṛtvā ugradhanvā
śatrubhiḥ apradhṛṣyaḥ dhanañjayaḥ
tataḥ svasainyam ālokayāmāsa
duṣkaram āryakarma kṛtvā ugradhanvā
śatrubhiḥ apradhṛṣyaḥ dhanañjayaḥ
tataḥ svasainyam ālokayāmāsa
55.
After defeating Drauni and performing a great, difficult, and noble deed, the fierce-bowed Arjuna (Dhananjaya), unconquerable by enemies, then surveyed his own army.
स युध्यमानः पृतनामुखस्थाञ्शूराञ्शूरो हर्षयन्सव्यसाची ।
पूर्वापदानैः प्रथितैः प्रशंसन्स्थिरांश्चकारात्मरथाननीके ॥५६॥
पूर्वापदानैः प्रथितैः प्रशंसन्स्थिरांश्चकारात्मरथाननीके ॥५६॥
56. sa yudhyamānaḥ pṛtanāmukhasthā;ñśūrāñśūro harṣayansavyasācī ,
pūrvāpadānaiḥ prathitaiḥ praśaṁsa;nsthirāṁścakārātmarathānanīke.
pūrvāpadānaiḥ prathitaiḥ praśaṁsa;nsthirāṁścakārātmarathānanīke.
56.
saḥ yudhyamānaḥ pṛtanāmukhasthān
śūrān śūraḥ harṣayan savyasācī
pūrvāpadānaiḥ prathitaiḥ praśaṃsan
sthirān cakāra ātmarathān anīke
śūrān śūraḥ harṣayan savyasācī
pūrvāpadānaiḥ prathitaiḥ praśaṃsan
sthirān cakāra ātmarathān anīke
56.
saḥ śūraḥ savyasācī yudhyamānaḥ
pṛtanāmukhasthān śūrān harṣayan
prathitaiḥ pūrvāpadānaiḥ praśaṃsan
anīke ātmarathān sthirān cakāra
pṛtanāmukhasthān śūrān harṣayan
prathitaiḥ pūrvāpadānaiḥ praśaṃsan
anīke ātmarathān sthirān cakāra
56.
He, the brave ambidextrous (Arjuna), encouraging the heroes positioned at the vanguard of the army and praising them for their renowned past exploits, made his own forces steadfast in the ranks.
अपश्यमानस्तु किरीटमाली युधि ज्येष्ठं भ्रातरमाजमीढम् ।
उवाच भीमं तरसाभ्युपेत्य राज्ञः प्रवृत्तिस्त्विह केति राजन् ॥५७॥
उवाच भीमं तरसाभ्युपेत्य राज्ञः प्रवृत्तिस्त्विह केति राजन् ॥५७॥
57. apaśyamānastu kirīṭamālī; yudhi jyeṣṭhaṁ bhrātaramājamīḍham ,
uvāca bhīmaṁ tarasābhyupetya; rājñaḥ pravṛttistviha keti rājan.
uvāca bhīmaṁ tarasābhyupetya; rājñaḥ pravṛttistviha keti rājan.
57.
apaśyamānaḥ tu kirīṭamālī yudhi
jyeṣṭham bhrātaram ājamīḍham uvāca
bhīmam tarasā abhyupetya rājñaḥ
pravṛttiḥ tu iha kā iti rājan
jyeṣṭham bhrātaram ājamīḍham uvāca
bhīmam tarasā abhyupetya rājñaḥ
pravṛttiḥ tu iha kā iti rājan
57.
tu kirīṭamālī apaśyamānaḥ yudhi
jyeṣṭham ājamīḍham bhrātaram tarasā
bhīmam abhyupetya uvāca rājan
iha rājñaḥ pravṛttiḥ tu kā iti
jyeṣṭham ājamīḍham bhrātaram tarasā
bhīmam abhyupetya uvāca rājan
iha rājñaḥ pravṛttiḥ tu kā iti
57.
But Arjuna, wearing his diadem (kirīṭamālī), not seeing his elder brother, Yudhiṣṭhira (the descendant of Ajamiḍha), in the battle, quickly approached Bhima and asked, "O King, what is the situation of the king here?"
भीम उवाच ।
अपयात इतो राजा धर्मपुत्रो युधिष्ठिरः ।
कर्णबाणविभुग्नाङ्गो यदि जीवेत्कथंचन ॥५८॥
अपयात इतो राजा धर्मपुत्रो युधिष्ठिरः ।
कर्णबाणविभुग्नाङ्गो यदि जीवेत्कथंचन ॥५८॥
58. bhīma uvāca ,
apayāta ito rājā dharmaputro yudhiṣṭhiraḥ ,
karṇabāṇavibhugnāṅgo yadi jīvetkathaṁcana.
apayāta ito rājā dharmaputro yudhiṣṭhiraḥ ,
karṇabāṇavibhugnāṅgo yadi jīvetkathaṁcana.
58.
bhīmaḥ uvāca apayātaḥ itaḥ rājā dharmaputraḥ
yudhiṣṭhiraḥ karṇabāṇavibhugnāṅgaḥ yadi jīvet kathaṃcana
yudhiṣṭhiraḥ karṇabāṇavibhugnāṅgaḥ yadi jīvet kathaṃcana
58.
bhīmaḥ uvāca rājā dharmaputraḥ yudhiṣṭhiraḥ itaḥ
apayātaḥ karṇabāṇavibhugnāṅgaḥ yadi kathaṃcana jīvet
apayātaḥ karṇabāṇavibhugnāṅgaḥ yadi kathaṃcana jīvet
58.
Bhima said, "King Yudhiṣṭhira, the son of Dharma (natural law), has departed from here. His body is shattered by Karna's arrows; it is doubtful if he will survive."
अर्जुन उवाच ।
तस्माद्भवाञ्शीघ्रमितः प्रयातु राज्ञः प्रवृत्त्यै कुरुसत्तमस्य ।
नूनं हि विद्धोऽतिभृशं पृषत्कैः कर्णेन राजा शिबिरं गतोऽसौ ॥५९॥
तस्माद्भवाञ्शीघ्रमितः प्रयातु राज्ञः प्रवृत्त्यै कुरुसत्तमस्य ।
नूनं हि विद्धोऽतिभृशं पृषत्कैः कर्णेन राजा शिबिरं गतोऽसौ ॥५९॥
59. arjuna uvāca ,
tasmādbhavāñśīghramitaḥ prayātu; rājñaḥ pravṛttyai kurusattamasya ,
nūnaṁ hi viddho'tibhṛśaṁ pṛṣatkaiḥ; karṇena rājā śibiraṁ gato'sau.
tasmādbhavāñśīghramitaḥ prayātu; rājñaḥ pravṛttyai kurusattamasya ,
nūnaṁ hi viddho'tibhṛśaṁ pṛṣatkaiḥ; karṇena rājā śibiraṁ gato'sau.
59.
arjuna uvāca | tasmāt bhavān śīghram
itaḥ prayātu rājñaḥ pravṛttyai kurusattamasya
| nūnaṃ hi viddhaḥ atibhṛśaṃ
pṛṣatkaiḥ karṇena rājā śibiraṃ gataḥ asau
itaḥ prayātu rājñaḥ pravṛttyai kurusattamasya
| nūnaṃ hi viddhaḥ atibhṛśaṃ
pṛṣatkaiḥ karṇena rājā śibiraṃ gataḥ asau
59.
arjuna uvāca tasmāt bhavān itaḥ śīghram
kurusattamasya rājñaḥ pravṛttyai
prayātu hi nūnaṃ asau rājā karṇena
pṛṣatkaiḥ atibhṛśaṃ viddhaḥ śibiraṃ gataḥ
kurusattamasya rājñaḥ pravṛttyai
prayātu hi nūnaṃ asau rājā karṇena
pṛṣatkaiḥ atibhṛśaṃ viddhaḥ śibiraṃ gataḥ
59.
Arjuna said: Therefore, you should quickly go from here to ascertain the condition of the king, the best among the Kurus. Indeed, that king, having been struck very severely by Karna with arrows, has surely gone back to the camp.
यः संप्रहारे निशि संप्रवृत्ते द्रोणेन विद्धोऽतिभृशं तरस्वी ।
तस्थौ च तत्रापि जयप्रतीक्षो द्रोणेन यावन्न हतः किलासीत् ॥६०॥
तस्थौ च तत्रापि जयप्रतीक्षो द्रोणेन यावन्न हतः किलासीत् ॥६०॥
60. yaḥ saṁprahāre niśi saṁpravṛtte; droṇena viddho'tibhṛśaṁ tarasvī ,
tasthau ca tatrāpi jayapratīkṣo; droṇena yāvanna hataḥ kilāsīt.
tasthau ca tatrāpi jayapratīkṣo; droṇena yāvanna hataḥ kilāsīt.
60.
yaḥ saṃprahāre niśi saṃpravṛtte
droṇena viddhaḥ atibhṛśaṃ tarasvī
| tasthau ca tatra api jayapratīkṣaḥ
droṇena yāvat na hataḥ kila āsīt
droṇena viddhaḥ atibhṛśaṃ tarasvī
| tasthau ca tatra api jayapratīkṣaḥ
droṇena yāvat na hataḥ kila āsīt
60.
yaḥ tarasvī niśi saṃpravṛtte saṃprahāre
droṇena atibhṛśaṃ viddhaḥ (san
api) tatra api jayapratīkṣaḥ tasthau
yāvat droṇena na hataḥ kila āsīt
droṇena atibhṛśaṃ viddhaḥ (san
api) tatra api jayapratīkṣaḥ tasthau
yāvat droṇena na hataḥ kila āsīt
60.
That energetic (tarasvin) king, who, even though very severely struck by Drona during the battle that had commenced at night, remained on the field, awaiting victory, until he was indeed not killed by Drona.
स संशयं गमितः पाण्डवाग्र्यः संख्येऽद्य कर्णेन महानुभावः ।
ज्ञातुं प्रयाह्याशु तमद्य भीम स्थास्याम्यहं शत्रुगणान्निरुध्य ॥६१॥
ज्ञातुं प्रयाह्याशु तमद्य भीम स्थास्याम्यहं शत्रुगणान्निरुध्य ॥६१॥
61. sa saṁśayaṁ gamitaḥ pāṇḍavāgryaḥ; saṁkhye'dya karṇena mahānubhāvaḥ ,
jñātuṁ prayāhyāśu tamadya bhīma; sthāsyāmyahaṁ śatrugaṇānnirudhya.
jñātuṁ prayāhyāśu tamadya bhīma; sthāsyāmyahaṁ śatrugaṇānnirudhya.
61.
sa saṃśayaṃ gamitaḥ pāṇḍavāgryaḥ
saṃkhye adya karṇena mahānubhāvaḥ |
jñātuṃ prayāhi āśu tam adya bhīma
sthāsyāmi ahaṃ śatrugaṇān nirudhya
saṃkhye adya karṇena mahānubhāvaḥ |
jñātuṃ prayāhi āśu tam adya bhīma
sthāsyāmi ahaṃ śatrugaṇān nirudhya
61.
saḥ mahānubhāvaḥ pāṇḍavāgryaḥ adya
saṃkhye karṇena saṃśayaṃ gamitaḥ he
bhīma! adya āśu taṃ jñātuṃ prayāhi
ahaṃ śatrugaṇān nirudhya sthāsyāmi
saṃkhye karṇena saṃśayaṃ gamitaḥ he
bhīma! adya āśu taṃ jñātuṃ prayāhi
ahaṃ śatrugaṇān nirudhya sthāsyāmi
61.
That great-souled (mahānubhāva), foremost of the Pandavas (Yudhishthira), has been brought into a state of peril (saṃśaya) today in battle by Karna. O Bhima, quickly go today to find out about him. I will remain here, restraining the hordes of enemies.
भीम उवाच ।
त्वमेव जानीहि महानुभाव राज्ञः प्रवृत्तिं भरतर्षभस्य ।
अहं हि यद्यर्जुन यामि तत्र वक्ष्यन्ति मां भीत इति प्रवीराः ॥६२॥
त्वमेव जानीहि महानुभाव राज्ञः प्रवृत्तिं भरतर्षभस्य ।
अहं हि यद्यर्जुन यामि तत्र वक्ष्यन्ति मां भीत इति प्रवीराः ॥६२॥
62. bhīma uvāca ,
tvameva jānīhi mahānubhāva; rājñaḥ pravṛttiṁ bharatarṣabhasya ,
ahaṁ hi yadyarjuna yāmi tatra; vakṣyanti māṁ bhīta iti pravīrāḥ.
tvameva jānīhi mahānubhāva; rājñaḥ pravṛttiṁ bharatarṣabhasya ,
ahaṁ hi yadyarjuna yāmi tatra; vakṣyanti māṁ bhīta iti pravīrāḥ.
62.
bhīma uvāca | tvam eva jānīhi
mahānubhāva rājñaḥ pravṛttiṃ bharatarṣabhasya
| ahaṃ hi yadi arjuna yāmi
tatra vakṣyanti māṃ bhītaḥ iti pravīrāḥ
mahānubhāva rājñaḥ pravṛttiṃ bharatarṣabhasya
| ahaṃ hi yadi arjuna yāmi
tatra vakṣyanti māṃ bhītaḥ iti pravīrāḥ
62.
bhīma uvāca he mahānubhāva! tvam eva bharatarṣabhasya rājñaḥ pravṛttiṃ jānīhi hi he arjuna! yadi ahaṃ tatra yāmi,
(tarhi) pravīrāḥ māṃ bhītaḥ iti vakṣyanti
(tarhi) pravīrāḥ māṃ bhītaḥ iti vakṣyanti
62.
Bhima said: O noble (mahānubhāva) one, you yourself should ascertain the condition of the king, the best of the Bharatas. For, O Arjuna, if I go there, the great warriors will indeed say that I am afraid.
ततोऽब्रवीदर्जुनो भीमसेनं संशप्तकाः प्रत्यनीकं स्थिता मे ।
एतानहत्वा न मया तु शक्यमितोऽपयातुं रिपुसंघगोष्ठात् ॥६३॥
एतानहत्वा न मया तु शक्यमितोऽपयातुं रिपुसंघगोष्ठात् ॥६३॥
63. tato'bravīdarjuno bhīmasenaṁ; saṁśaptakāḥ pratyanīkaṁ sthitā me ,
etānahatvā na mayā tu śakya;mito'payātuṁ ripusaṁghagoṣṭhāt.
etānahatvā na mayā tu śakya;mito'payātuṁ ripusaṁghagoṣṭhāt.
63.
tataḥ abravīt arjunaḥ bhīmasenam
saṃśaptakāḥ pratyanīkam sthitāḥ
me etān ahatvā na mayā tu śakyam
itaḥ apayātum ripu-saṅgha-goṣṭhāt
saṃśaptakāḥ pratyanīkam sthitāḥ
me etān ahatvā na mayā tu śakyam
itaḥ apayātum ripu-saṅgha-goṣṭhāt
63.
tataḥ arjunaḥ bhīmasenam abravīt
me saṃśaptakāḥ pratyanīkam sthitāḥ
etān ahatvā mayā ripu-saṅgha-goṣṭhāt
itaḥ apayātum tu na śakyam
me saṃśaptakāḥ pratyanīkam sthitāḥ
etān ahatvā mayā ripu-saṅgha-goṣṭhāt
itaḥ apayātum tu na śakyam
63.
Then Arjuna said to Bhimasena, "The Samsaptakas stand directly opposite me. It is not possible for me to leave this assembly of enemies without having killed them."
अथाब्रवीदर्जुनं भीमसेनः स्ववीर्यमाश्रित्य कुरुप्रवीर ।
संशप्तकान्प्रतियोत्स्यामि संख्ये सर्वानहं याहि धनंजयेति ॥६४॥
संशप्तकान्प्रतियोत्स्यामि संख्ये सर्वानहं याहि धनंजयेति ॥६४॥
64. athābravīdarjunaṁ bhīmasenaḥ; svavīryamāśritya kurupravīra ,
saṁśaptakānpratiyotsyāmi saṁkhye; sarvānahaṁ yāhi dhanaṁjayeti.
saṁśaptakānpratiyotsyāmi saṁkhye; sarvānahaṁ yāhi dhanaṁjayeti.
64.
atha abravīt arjunam bhīmasenaḥ
sva-vīryam āśritya kuru-pravīra
saṃśaptakān pratiyotsyāmi saṅkhye
sarvān aham yāhi dhanañjaya iti
sva-vīryam āśritya kuru-pravīra
saṃśaptakān pratiyotsyāmi saṅkhye
sarvān aham yāhi dhanañjaya iti
64.
atha bhīmasenaḥ arjunam abravīt kuru-pravīra,
sva-vīryam āśritya,
aham saṅkhye sarvān saṃśaptakān pratiyotsyāmi dhanañjaya,
yāhi iti
sva-vīryam āśritya,
aham saṅkhye sarvān saṃśaptakān pratiyotsyāmi dhanañjaya,
yāhi iti
64.
Then Bhimasena said to Arjuna, "O chief of the Kurus, relying on my own strength, I will fight against all the Samsaptakas in battle. You go, O Dhananjaya!"
तद्भीमसेनस्य वचो निशम्य सुदुर्वचं भ्रातुरमित्रमध्ये ।
द्रष्टुं कुरुश्रेष्ठमभिप्रयातुं प्रोवाच वृष्णिप्रवरं तदानीम् ॥६५॥
द्रष्टुं कुरुश्रेष्ठमभिप्रयातुं प्रोवाच वृष्णिप्रवरं तदानीम् ॥६५॥
65. tadbhīmasenasya vaco niśamya; sudurvacaṁ bhrāturamitramadhye ,
draṣṭuṁ kuruśreṣṭhamabhiprayātuṁ; provāca vṛṣṇipravaraṁ tadānīm.
draṣṭuṁ kuruśreṣṭhamabhiprayātuṁ; provāca vṛṣṇipravaraṁ tadānīm.
65.
tat bhīmasenasya vacaḥ niśamya
su-durvacam bhrātuḥ amitra-madhye
draṣṭum kuru-śreṣṭham abhiprayātum
provāca vṛṣṇi-pravaram tadānīm
su-durvacam bhrātuḥ amitra-madhye
draṣṭum kuru-śreṣṭham abhiprayātum
provāca vṛṣṇi-pravaram tadānīm
65.
bhīmasenasya amitra-madhye bhrātuḥ su-durvacam tat vacaḥ niśamya,
kuru-śreṣṭham draṣṭum abhiprayātum [icchann arjunaḥ] tadānīm vṛṣṇi-pravaram provāca
kuru-śreṣṭham draṣṭum abhiprayātum [icchann arjunaḥ] tadānīm vṛṣṇi-pravaram provāca
65.
Having heard that statement of Bhimasena – his brother's words, so difficult to utter amidst enemies – Arjuna, desiring to see the chief of the Kurus (Yudhishthira) and go towards him, then spoke to the foremost of the Vrishnis (Krishna).
चोदयाश्वान्हृषीकेश विगाह्यैतं रथार्णवम् ।
अजातशत्रुं राजानं द्रष्टुमिच्छामि केशव ॥६६॥
अजातशत्रुं राजानं द्रष्टुमिच्छामि केशव ॥६६॥
66. codayāśvānhṛṣīkeśa vigāhyaitaṁ rathārṇavam ,
ajātaśatruṁ rājānaṁ draṣṭumicchāmi keśava.
ajātaśatruṁ rājānaṁ draṣṭumicchāmi keśava.
66.
codaya aśvān hṛṣīkeśa vigāhya etam ratha-arṇavam
ajātaśatrum rājānam draṣṭum icchāmi keśava
ajātaśatrum rājānam draṣṭum icchāmi keśava
66.
hṛṣīkeśa,
aśvān codaya etam ratha-arṇavam vigāhya,
keśava,
rājānam ajātaśatrum draṣṭum icchāmi
aśvān codaya etam ratha-arṇavam vigāhya,
keśava,
rājānam ajātaśatrum draṣṭum icchāmi
66.
“O Hrishikesha, drive the horses! Having penetrated this ocean of chariots, I wish to see King Ajatashatru (Yudhishthira), O Keshava.”
ततो हयान्सर्वदाशार्हमुख्यः प्राचोदयद्भीममुवाच चेदम् ।
नैतच्चित्रं तव कर्माद्य वीर यास्यामहे जहि भीमारिसंघान् ॥६७॥
नैतच्चित्रं तव कर्माद्य वीर यास्यामहे जहि भीमारिसंघान् ॥६७॥
67. tato hayānsarvadāśārhamukhyaḥ; prācodayadbhīmamuvāca cedam ,
naitaccitraṁ tava karmādya vīra; yāsyāmahe jahi bhīmārisaṁghān.
naitaccitraṁ tava karmādya vīra; yāsyāmahe jahi bhīmārisaṁghān.
67.
tataḥ hayān sarvadāśārhāmukhyaḥ
prācodayat bhīmam uvāca ca idam
na etat citram tava karma adya
vīra yāsyāmahe jahi bhīmārisamghān
prācodayat bhīmam uvāca ca idam
na etat citram tava karma adya
vīra yāsyāmahe jahi bhīmārisamghān
67.
tataḥ sarvadāśārhāmukhyaḥ hayān
prācodayat ca idam bhīmam uvāca
vīra adya tava etat karma citram
na yāsyāmahe bhīmārisamghān jahi
prācodayat ca idam bhīmam uvāca
vīra adya tava etat karma citram
na yāsyāmahe bhīmārisamghān jahi
67.
Then, the chief of all Dāśārhas (Krishna) urged the horses and said this to Bhīma: 'O hero, this action (karma) of yours today is not surprising. Let us go; destroy the formidable hosts of enemies!'
ततो ययौ हृषीकेशो यत्र राजा युधिष्ठिरः ।
शीघ्राच्छीघ्रतरं राजन्वाजिभिर्गरुडोपमैः ॥६८॥
शीघ्राच्छीघ्रतरं राजन्वाजिभिर्गरुडोपमैः ॥६८॥
68. tato yayau hṛṣīkeśo yatra rājā yudhiṣṭhiraḥ ,
śīghrācchīghrataraṁ rājanvājibhirgaruḍopamaiḥ.
śīghrācchīghrataraṁ rājanvājibhirgaruḍopamaiḥ.
68.
tataḥ yayau hṛṣīkeśaḥ yatra rājā yudhiṣṭhiraḥ
śīghrāt śīghrataram rājan vājibhiḥ garuḍopamaiḥ
śīghrāt śīghrataram rājan vājibhiḥ garuḍopamaiḥ
68.
rājan tataḥ hṛṣīkeśaḥ yatra rājā yudhiṣṭhiraḥ
yayau garuḍopamaiḥ vājibhiḥ śīghrāt śīghrataram
yayau garuḍopamaiḥ vājibhiḥ śīghrāt śīghrataram
68.
O king, then Hṛṣīkeśa (Krishna) went to where King Yudhiṣṭhira was, more swiftly than swift, with horses resembling Garuḍa.
प्रत्यनीके व्यवस्थाप्य भीमसेनमरिंदमम् ।
संदिश्य चैव राजेन्द्र युद्धं प्रति वृकोदरम् ॥६९॥
संदिश्य चैव राजेन्द्र युद्धं प्रति वृकोदरम् ॥६९॥
69. pratyanīke vyavasthāpya bhīmasenamariṁdamam ,
saṁdiśya caiva rājendra yuddhaṁ prati vṛkodaram.
saṁdiśya caiva rājendra yuddhaṁ prati vṛkodaram.
69.
pratyanīke vyavasthāpya bhīmasenam arimdamam
samdisya ca eva rājendra yuddham prati vṛkodaram
samdisya ca eva rājendra yuddham prati vṛkodaram
69.
rājendra arimdamam bhīmasenam pratyanīke
vyavasthāpya ca eva vṛkodaram yuddham prati samdisya
vyavasthāpya ca eva vṛkodaram yuddham prati samdisya
69.
O chief of kings (Dhritarashtra), having stationed Bhīmasena, the subduer of enemies, facing the opposing army, and indeed having given instructions to Vṛkodara (Bhīma) concerning the battle...
ततस्तु गत्वा पुरुषप्रवीरौ राजानमासाद्य शयानमेकम् ।
रथादुभौ प्रत्यवरुह्य तस्माद्ववन्दतुर्धर्मराजस्य पादौ ॥७०॥
रथादुभौ प्रत्यवरुह्य तस्माद्ववन्दतुर्धर्मराजस्य पादौ ॥७०॥
70. tatastu gatvā puruṣapravīrau; rājānamāsādya śayānamekam ,
rathādubhau pratyavaruhya tasmā;dvavandaturdharmarājasya pādau.
rathādubhau pratyavaruhya tasmā;dvavandaturdharmarājasya pādau.
70.
tataḥ tu gatvā puruṣapravīrau
rājānam āsaadya śayānam ekam
rathāt ubhau pratyavaruhya tasmāt
vavandatuḥ dharmarājasya pādau
rājānam āsaadya śayānam ekam
rathāt ubhau pratyavaruhya tasmāt
vavandatuḥ dharmarājasya pādau
70.
tataḥ tu puruṣapravīrau ekam
śayānam rājānam āsaadya gatvā
ubhau tasmāt rathāt pratyavaruhya
dharmarājasya pādau vavandatuḥ
śayānam rājānam āsaadya gatvā
ubhau tasmāt rathāt pratyavaruhya
dharmarājasya pādau vavandatuḥ
70.
Then, having gone and approached the king (Yudhiṣṭhira), who was lying down alone, the two foremost among men (Krishna and Bhīma) both dismounted from that chariot and bowed down to the feet of the King of Righteousness (Dharmarāja).
तौ दृष्ट्वा पुरुषव्याघ्रौ क्षेमिणौ पुरुषर्षभ ।
मुदाभ्युपगतौ कृष्णावश्विनाविव वासवम् ॥७१॥
मुदाभ्युपगतौ कृष्णावश्विनाविव वासवम् ॥७१॥
71. tau dṛṣṭvā puruṣavyāghrau kṣemiṇau puruṣarṣabha ,
mudābhyupagatau kṛṣṇāvaśvināviva vāsavam.
mudābhyupagatau kṛṣṇāvaśvināviva vāsavam.
71.
tau dṛṣṭvā puruṣavyāghrau kṣemiṇau puruṣarṣabha
mudā abhyupagatau kṛṣṇau aśvinau iva vāsavam
mudā abhyupagatau kṛṣṇau aśvinau iva vāsavam
71.
puruṣarṣabha tau puruṣavyāghrau kṣemiṇau dṛṣṭvā
kṛṣṇau mudā abhyupagatau aśvinau iva vāsavam (yathā)
kṛṣṇau mudā abhyupagatau aśvinau iva vāsavam (yathā)
71.
O bull among men (puruṣarṣabha), seeing those two, Kṛṣṇa and Arjuna (the two Kṛṣṇas), who are like tigers among men (puruṣavyāghrau) and safe, they joyfully reunited, just as the Aśvin twins approached Indra (Vāsava).
तावभ्यनन्दद्राजा हि विवस्वानश्विनाविव ।
हते महासुरे जम्भे शक्रविष्णू यथा गुरुः ॥७२॥
हते महासुरे जम्भे शक्रविष्णू यथा गुरुः ॥७२॥
72. tāvabhyanandadrājā hi vivasvānaśvināviva ,
hate mahāsure jambhe śakraviṣṇū yathā guruḥ.
hate mahāsure jambhe śakraviṣṇū yathā guruḥ.
72.
tau abhyanandat rājā hi vivasvān aśvinau iva
hate mahāsure jambhe śakraviṣṇū yathā guruḥ
hate mahāsure jambhe śakraviṣṇū yathā guruḥ
72.
rājā hi tau abhyanandat vivasvān aśvinau iva (yathā) guruḥ
śakraviṣṇū yathā (abhyanandat) mahāsure jambhe hate (sati)
śakraviṣṇū yathā (abhyanandat) mahāsure jambhe hate (sati)
72.
The king indeed welcomed those two, just as Vivasvān welcomed the Aśvin twins, or as Guru (Bṛhaspati) welcomed Indra (Śakra) and Viṣṇu after the great asura Jambha was slain.
मन्यमानो हतं कर्णं धर्मराजो युधिष्ठिरः ।
हर्षगद्गदया वाचा प्रीतः प्राह परंतपौ ॥७३॥
हर्षगद्गदया वाचा प्रीतः प्राह परंतपौ ॥७३॥
73. manyamāno hataṁ karṇaṁ dharmarājo yudhiṣṭhiraḥ ,
harṣagadgadayā vācā prītaḥ prāha paraṁtapau.
harṣagadgadayā vācā prītaḥ prāha paraṁtapau.
73.
manyamānaḥ hatam karṇam dharmarājaḥ yudhiṣṭhiraḥ
harṣagadgadayā vācā prītaḥ prāha parantapau
harṣagadgadayā vācā prītaḥ prāha parantapau
73.
karṇam hatam manyamānaḥ dharmarājaḥ yudhiṣṭhiraḥ
harṣagadgadayā vācā prītaḥ parantapau prāha
harṣagadgadayā vācā prītaḥ parantapau prāha
73.
Yudhiṣṭhira, the king of righteousness (dharma), considering Karṇa slain, was delighted and spoke with a voice choked with joy to those two tormentors of foes (parantapau).
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45 (current chapter)
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47