महाभारतः
mahābhārataḥ
-
book-9, chapter-32
संजय उवाच ।
एवं दुर्योधने राजन्गर्जमाने मुहुर्मुहुः ।
युधिष्ठिरस्य संक्रुद्धो वासुदेवोऽब्रवीदिदम् ॥१॥
एवं दुर्योधने राजन्गर्जमाने मुहुर्मुहुः ।
युधिष्ठिरस्य संक्रुद्धो वासुदेवोऽब्रवीदिदम् ॥१॥
1. saṁjaya uvāca ,
evaṁ duryodhane rājangarjamāne muhurmuhuḥ ,
yudhiṣṭhirasya saṁkruddho vāsudevo'bravīdidam.
evaṁ duryodhane rājangarjamāne muhurmuhuḥ ,
yudhiṣṭhirasya saṁkruddho vāsudevo'bravīdidam.
1.
sañjaya uvāca evam duryodhane rājan garjamāne muhurmuhuḥ
yudhiṣṭhirasya saṃkruddhaḥ vāsudevaḥ abravīt idam
yudhiṣṭhirasya saṃkruddhaḥ vāsudevaḥ abravīt idam
1.
sañjaya uvāca: rājan,
evam duryodhane muhurmuhuḥ garjamāne (sati),
saṃkruddhaḥ vāsudevaḥ idam yudhiṣṭhirasya abravīt.
evam duryodhane muhurmuhuḥ garjamāne (sati),
saṃkruddhaḥ vāsudevaḥ idam yudhiṣṭhirasya abravīt.
1.
Sañjaya said: O King, while Duryodhana was roaring repeatedly in this manner, Vāsudeva (Krishna), enraged, spoke the following to Yudhiṣṭhira.
यदि नाम ह्ययं युद्धे वरयेत्त्वां युधिष्ठिर ।
अर्जुनं नकुलं वापि सहदेवमथापि वा ॥२॥
अर्जुनं नकुलं वापि सहदेवमथापि वा ॥२॥
2. yadi nāma hyayaṁ yuddhe varayettvāṁ yudhiṣṭhira ,
arjunaṁ nakulaṁ vāpi sahadevamathāpi vā.
arjunaṁ nakulaṁ vāpi sahadevamathāpi vā.
2.
yadi nāma hi ayam yuddhe varayet tvām yudhiṣṭhira
arjunam nakulam vā api sahadevam atha api vā
arjunam nakulam vā api sahadevam atha api vā
2.
yudhiṣṭhira,
yadi nāma hi ayam yuddhe tvām varayet,
vā api arjunam,
vā nakulam,
atha api sahadevam (varayet).
yadi nāma hi ayam yuddhe tvām varayet,
vā api arjunam,
vā nakulam,
atha api sahadevam (varayet).
2.
O Yudhiṣṭhira, if indeed he (Duryodhana) should choose you in battle, or even Arjuna, or Nakula, or Sahadeva...
किमिदं साहसं राजंस्त्वया व्याहृतमीदृशम् ।
एकमेव निहत्याजौ भव राजा कुरुष्विति ॥३॥
एकमेव निहत्याजौ भव राजा कुरुष्विति ॥३॥
3. kimidaṁ sāhasaṁ rājaṁstvayā vyāhṛtamīdṛśam ,
ekameva nihatyājau bhava rājā kuruṣviti.
ekameva nihatyājau bhava rājā kuruṣviti.
3.
kim idam sāhasam rājan tvayā vyāhṛtam īdṛśam
ekam eva nihatya ājau bhava rājā kuruṣva iti
ekam eva nihatya ājau bhava rājā kuruṣva iti
3.
rājan tvayā īdṛśam idam sāhasam kim vyāhṛtam
ekam eva ājau nihatya rājā bhava iti kuruṣva
ekam eva ājau nihatya rājā bhava iti kuruṣva
3.
O King, what is this audacity, this kind of statement made by you? 'Kill just one (of them) in battle, and become king!' — so you proclaim.
एतेन हि कृता योग्या वर्षाणीह त्रयोदश ।
आयसे पुरुषे राजन्भीमसेनजिघांसया ॥४॥
आयसे पुरुषे राजन्भीमसेनजिघांसया ॥४॥
4. etena hi kṛtā yogyā varṣāṇīha trayodaśa ,
āyase puruṣe rājanbhīmasenajighāṁsayā.
āyase puruṣe rājanbhīmasenajighāṁsayā.
4.
etena hi kṛtā yogyā varṣāṇi iha trayodaśa
āyase puruṣe rājan bhīmasenajighāṃsayā
āyase puruṣe rājan bhīmasenajighāṃsayā
4.
rājan hi etena bhīmasenajighāṃsayā iha
āyase puruṣe trayodaśa yogyā varṣāṇi kṛtā
āyase puruṣe trayodaśa yogyā varṣāṇi kṛtā
4.
Indeed, by him (Duryodhana) thirteen years of fitting practice have been accomplished here, O King, (using) an iron effigy, with the desire to kill Bhīmasena.
कथं नाम भवेत्कार्यमस्माभिर्भरतर्षभ ।
साहसं कृतवांस्त्वं तु ह्यनुक्रोशान्नृपोत्तम ॥५॥
साहसं कृतवांस्त्वं तु ह्यनुक्रोशान्नृपोत्तम ॥५॥
5. kathaṁ nāma bhavetkāryamasmābhirbharatarṣabha ,
sāhasaṁ kṛtavāṁstvaṁ tu hyanukrośānnṛpottama.
sāhasaṁ kṛtavāṁstvaṁ tu hyanukrośānnṛpottama.
5.
katham nāma bhavet kāryam asmābhiḥ bharatarṣabha
sāhasam kṛtavān tvam tu hi anukrośāt nṛpa uttama
sāhasam kṛtavān tvam tu hi anukrośāt nṛpa uttama
5.
bharatarṣabha asmābhiḥ kāryam katham nāma bhavet
tu hi nṛpottama tvam anukrośāt sāhasam kṛtavān
tu hi nṛpottama tvam anukrośāt sāhasam kṛtavān
5.
O best of Bhāratas (bharatarṣabha), how indeed could the task (be accomplished) by us? For you, O best of kings (nṛpottama), have performed this audacious act out of compassion.
नान्यमस्यानुपश्यामि प्रतियोद्धारमाहवे ।
ऋते वृकोदरात्पार्थात्स च नातिकृतश्रमः ॥६॥
ऋते वृकोदरात्पार्थात्स च नातिकृतश्रमः ॥६॥
6. nānyamasyānupaśyāmi pratiyoddhāramāhave ,
ṛte vṛkodarātpārthātsa ca nātikṛtaśramaḥ.
ṛte vṛkodarātpārthātsa ca nātikṛtaśramaḥ.
6.
na anyam asya anupaśyāmi pratiyoddhāram āhave
ṛte vṛkodarāt pārthāt sa ca na atikṛtaśramaḥ
ṛte vṛkodarāt pārthāt sa ca na atikṛtaśramaḥ
6.
asya pratiyoddhāram anyam āhave na anupaśyāmi
ṛte vṛkodarāt pārthāt ca sa na atikṛtaśramaḥ
ṛte vṛkodarāt pārthāt ca sa na atikṛtaśramaḥ
6.
I do not see any other challenger (pratiyoddhāra) for him in battle, except for Vṛkodara, son of Pṛthā (Pārtha). And he (Vṛkodara) is not very well-practiced/trained.
तदिदं द्यूतमारब्धं पुनरेव यथा पुरा ।
विषमं शकुनेश्चैव तव चैव विशां पते ॥७॥
विषमं शकुनेश्चैव तव चैव विशां पते ॥७॥
7. tadidaṁ dyūtamārabdhaṁ punareva yathā purā ,
viṣamaṁ śakuneścaiva tava caiva viśāṁ pate.
viṣamaṁ śakuneścaiva tava caiva viśāṁ pate.
7.
tat idam dyūtam ārabdham punar eva yathā purā
viṣamam śakuneḥ ca eva tava ca eva viśām pate
viṣamam śakuneḥ ca eva tava ca eva viśām pate
7.
viśām pate,
tat idam dyūtam yathā purā punaḥ eva ārabdham.
(tat) śakuneḥ ca eva,
tava ca eva viṣamam (asti).
tat idam dyūtam yathā purā punaḥ eva ārabdham.
(tat) śakuneḥ ca eva,
tava ca eva viṣamam (asti).
7.
O lord of the people, this gambling match has been started again, just as it was before. It is dangerous both for Śakuni and for you.
बली भीमः समर्थश्च कृती राजा सुयोधनः ।
बलवान्वा कृती वेति कृती राजन्विशिष्यते ॥८॥
बलवान्वा कृती वेति कृती राजन्विशिष्यते ॥८॥
8. balī bhīmaḥ samarthaśca kṛtī rājā suyodhanaḥ ,
balavānvā kṛtī veti kṛtī rājanviśiṣyate.
balavānvā kṛtī veti kṛtī rājanviśiṣyate.
8.
balī bhīmaḥ samarthaḥ ca kṛtī rājā suyodhanaḥ
balavān vā kṛtī vā iti kṛtī rājan viśiṣyate
balavān vā kṛtī vā iti kṛtī rājan viśiṣyate
8.
bhīmaḥ balī ca samarthaḥ (asti).
rājā suyodhanaḥ kṛtī (asti).
rājan,
balavān vā kṛtī vā iti (praśne),
kṛtī (eva) viśiṣyate.
rājā suyodhanaḥ kṛtī (asti).
rājan,
balavān vā kṛtī vā iti (praśne),
kṛtī (eva) viśiṣyate.
8.
Bhima is strong and capable. King Suyodhana (Duryodhana) is skilled. O king, whether one is strong or skilled, the skilled one always excels.
सोऽयं राजंस्त्वया शत्रुः समे पथि निवेशितः ।
न्यस्तश्चात्मा सुविषमे कृच्छ्रमापादिता वयम् ॥९॥
न्यस्तश्चात्मा सुविषमे कृच्छ्रमापादिता वयम् ॥९॥
9. so'yaṁ rājaṁstvayā śatruḥ same pathi niveśitaḥ ,
nyastaścātmā suviṣame kṛcchramāpāditā vayam.
nyastaścātmā suviṣame kṛcchramāpāditā vayam.
9.
saḥ ayam rājan tvayā śatruḥ same pathi niveśitaḥ
nyastaḥ ca ātmā suviṣame kṛcchram āpāditā vayam
nyastaḥ ca ātmā suviṣame kṛcchram āpāditā vayam
9.
rājan,
tvayā saḥ ayam śatruḥ same pathi niveśitaḥ.
ātmā ca suviṣame nyastaḥ.
vayam kṛcchram āpāditā (jātāḥ).
tvayā saḥ ayam śatruḥ same pathi niveśitaḥ.
ātmā ca suviṣame nyastaḥ.
vayam kṛcchram āpāditā (jātāḥ).
9.
O king, by you, this enemy has been placed on a favorable path, while our self (ātman) has been placed in an extremely difficult situation. We have been brought into hardship.
को नु सर्वान्विनिर्जित्य शत्रूनेकेन वैरिणा ।
पणित्वा चैकपाणेन रोचयेदेवमाहवम् ॥१०॥
पणित्वा चैकपाणेन रोचयेदेवमाहवम् ॥१०॥
10. ko nu sarvānvinirjitya śatrūnekena vairiṇā ,
paṇitvā caikapāṇena rocayedevamāhavam.
paṇitvā caikapāṇena rocayedevamāhavam.
10.
kaḥ nu sarvān vinirjitya śatrūn ekena vairiṇā
paṇitvā ca ekapāṇena rocayet evam āhavam
paṇitvā ca ekapāṇena rocayet evam āhavam
10.
kaḥ nu sarvān śatrūn vinirjitya,
ekena vairiṇā ekapāṇena (saha) paṇitvā ca,
evam āhavam rocayet?
ekena vairiṇā ekapāṇena (saha) paṇitvā ca,
evam āhavam rocayet?
10.
Who indeed, after defeating all enemies, would then, by gambling with a single foe (Śakuni) with a single throw of dice, approve of such a conflict?
न हि पश्यामि तं लोके गदाहस्तं नरोत्तमम् ।
युध्येद्दुर्योधनं संख्ये कृतित्वाद्धि विशेषयेत् ॥११॥
युध्येद्दुर्योधनं संख्ये कृतित्वाद्धि विशेषयेत् ॥११॥
11. na hi paśyāmi taṁ loke gadāhastaṁ narottamam ,
yudhyedduryodhanaṁ saṁkhye kṛtitvāddhi viśeṣayet.
yudhyedduryodhanaṁ saṁkhye kṛtitvāddhi viśeṣayet.
11.
na hi paśyāmi tam loke gadāhastam narottamam
yudhyet duryodhanam saṅkhye kṛtitvāt hi viśeṣayet
yudhyet duryodhanam saṅkhye kṛtitvāt hi viśeṣayet
11.
na hi loke tam gadāhastam narottamam paśyāmi yaḥ
saṅkhye duryodhanam yudhyet kṛtitvāt hi viśeṣayet
saṅkhye duryodhanam yudhyet kṛtitvāt hi viśeṣayet
11.
Indeed, I do not see anyone in this world, among the best of men, who, wielding a mace, could fight Duryodhana in battle and truly surpass him due to his skill.
फल्गुनं वा भवन्तं वा माद्रीपुत्रावथापि वा ।
न समर्थानहं मन्ये गदाहस्तस्य संयुगे ॥१२॥
न समर्थानहं मन्ये गदाहस्तस्य संयुगे ॥१२॥
12. phalgunaṁ vā bhavantaṁ vā mādrīputrāvathāpi vā ,
na samarthānahaṁ manye gadāhastasya saṁyuge.
na samarthānahaṁ manye gadāhastasya saṁyuge.
12.
phalgunam vā bhavantam vā mādrīputrau athavā api
vā na samarthān aham manye gadāhastasya saṃyuge
vā na samarthān aham manye gadāhastasya saṃyuge
12.
aham phalgunam vā bhavantam vā athavā api vā
mādrīputrau saṃyuge gadāhastasya samarthān na manye
mādrīputrau saṃyuge gadāhastasya samarthān na manye
12.
I do not consider Arjuna, or yourself, or even the sons of Madri, capable against the mace-wielder in combat.
स कथं वदसे शत्रुं युध्यस्व गदयेति ह ।
एकं च नो निहत्याजौ भव राजेति भारत ॥१३॥
एकं च नो निहत्याजौ भव राजेति भारत ॥१३॥
13. sa kathaṁ vadase śatruṁ yudhyasva gadayeti ha ,
ekaṁ ca no nihatyājau bhava rājeti bhārata.
ekaṁ ca no nihatyājau bhava rājeti bhārata.
13.
sa katham vadase śatrum yudhyasva gadayā iti ha
ekam ca naḥ nihatya ājau bhava rājā iti bhārata
ekam ca naḥ nihatya ājau bhava rājā iti bhārata
13.
bhārata sa katham śatrum yudhyasva gadayā iti ha
ekam ca naḥ ājau nihatya rājā bhava iti vadase
ekam ca naḥ ājau nihatya rājā bhava iti vadase
13.
O Bhārata, why do you say to the enemy, 'Fight with a mace!' and 'Having slain one of us in battle, become king!'?
वृकोदरं समासाद्य संशयो विजये हि नः ।
न्यायतो युध्यमानानां कृती ह्येष महाबलः ॥१४॥
न्यायतो युध्यमानानां कृती ह्येष महाबलः ॥१४॥
14. vṛkodaraṁ samāsādya saṁśayo vijaye hi naḥ ,
nyāyato yudhyamānānāṁ kṛtī hyeṣa mahābalaḥ.
nyāyato yudhyamānānāṁ kṛtī hyeṣa mahābalaḥ.
14.
vṛkodaram samāsādya saṃśayaḥ vijaye hi naḥ
nyāyataḥ yudhyamānānām kṛtī hi eṣaḥ mahābalaḥ
nyāyataḥ yudhyamānānām kṛtī hi eṣaḥ mahābalaḥ
14.
vṛkodaram samāsādya naḥ vijaye saṃśayaḥ hi
nyāyataḥ yudhyamānānām hi eṣaḥ mahābalaḥ kṛtī
nyāyataḥ yudhyamānānām hi eṣaḥ mahābalaḥ kṛtī
14.
Indeed, if we have to face Vṛkodara, there is doubt about our victory, even among those who fight fairly, for this immensely powerful one is truly skilled.
भीम उवाच ।
मधुसूदन मा कार्षीर्विषादं यदुनन्दन ।
अद्य पारं गमिष्यामि वैरस्य भृशदुर्गमम् ॥१५॥
मधुसूदन मा कार्षीर्विषादं यदुनन्दन ।
अद्य पारं गमिष्यामि वैरस्य भृशदुर्गमम् ॥१५॥
15. bhīma uvāca ,
madhusūdana mā kārṣīrviṣādaṁ yadunandana ,
adya pāraṁ gamiṣyāmi vairasya bhṛśadurgamam.
madhusūdana mā kārṣīrviṣādaṁ yadunandana ,
adya pāraṁ gamiṣyāmi vairasya bhṛśadurgamam.
15.
bhīma uvāca madhusūdana mā kārṣīḥ viṣādam yadunandana
adya pāram gamiṣyāmi vairasya bhṛśadurgamam
adya pāram gamiṣyāmi vairasya bhṛśadurgamam
15.
bhīma uvāca madhusūdana yadunandana mā viṣādam
kārṣīḥ adya vairasya bhṛśadurgamam pāram gamiṣyāmi
kārṣīḥ adya vairasya bhṛśadurgamam pāram gamiṣyāmi
15.
Bhima said, "O Madhusudana, delight of the Yadus, do not be disheartened! Today I shall reach the end of this exceedingly difficult hostility."
अहं सुयोधनं संख्ये हनिष्यामि न संशयः ।
विजयो वै ध्रुवं कृष्ण धर्मराजस्य दृश्यते ॥१६॥
विजयो वै ध्रुवं कृष्ण धर्मराजस्य दृश्यते ॥१६॥
16. ahaṁ suyodhanaṁ saṁkhye haniṣyāmi na saṁśayaḥ ,
vijayo vai dhruvaṁ kṛṣṇa dharmarājasya dṛśyate.
vijayo vai dhruvaṁ kṛṣṇa dharmarājasya dṛśyate.
16.
aham suyodhanam saṃkhye haniṣyāmi na saṃśayaḥ
vijayaḥ vai dhruvam kṛṣṇa dharmarājasya dṛśyate
vijayaḥ vai dhruvam kṛṣṇa dharmarājasya dṛśyate
16.
aham saṃkhye suyodhanam haniṣyāmi na saṃśayaḥ
kṛṣṇa dharmarājasya vijayaḥ vai dhruvam dṛśyate
kṛṣṇa dharmarājasya vijayaḥ vai dhruvam dṛśyate
16.
I will surely kill Suyodhana in battle; there is no doubt about it. O Krishna, the victory of the king who upholds natural law (dharmarāja) is indeed certain.
अध्यर्धेन गुणेनेयं गदा गुरुतरी मम ।
न तथा धार्तराष्ट्रस्य मा कार्षीर्माधव व्यथाम् ॥१७॥
न तथा धार्तराष्ट्रस्य मा कार्षीर्माधव व्यथाम् ॥१७॥
17. adhyardhena guṇeneyaṁ gadā gurutarī mama ,
na tathā dhārtarāṣṭrasya mā kārṣīrmādhava vyathām.
na tathā dhārtarāṣṭrasya mā kārṣīrmādhava vyathām.
17.
adhyardhena guṇena iyam gadā gurutari mama na
tathā dhārtarāṣṭrasya mā kārṣīḥ mādhava vyathām
tathā dhārtarāṣṭrasya mā kārṣīḥ mādhava vyathām
17.
adhyardhena guṇena iyam mama gadā gurutari
dhārtarāṣṭrasya tathā na mādhava vyathām mā kārṣīḥ
dhārtarāṣṭrasya tathā na mādhava vyathām mā kārṣīḥ
17.
This mace of mine is one and a half times more potent; Dhritarashtra's son's (Duryodhana's) is not so. O Madhava, do not feel distress.
सामरानपि लोकांस्त्रीन्नानाशस्त्रधरान्युधि ।
योधयेयं रणे हृष्टः किमुताद्य सुयोधनम् ॥१८॥
योधयेयं रणे हृष्टः किमुताद्य सुयोधनम् ॥१८॥
18. sāmarānapi lokāṁstrīnnānāśastradharānyudhi ,
yodhayeyaṁ raṇe hṛṣṭaḥ kimutādya suyodhanam.
yodhayeyaṁ raṇe hṛṣṭaḥ kimutādya suyodhanam.
18.
sāmarān api lokān trīn nānāśastradharān yudhi
yodhayeyam raṇe hṛṣṭaḥ kim uta adya suyodhanam
yodhayeyam raṇe hṛṣṭaḥ kim uta adya suyodhanam
18.
hṛṣṭaḥ raṇe yudhi sāmarān api trīn lokān
nānāśastradharān yodhayeyam adya kim uta suyodhanam
nānāśastradharān yodhayeyam adya kim uta suyodhanam
18.
Joyful in combat, I would fight even the three worlds along with the Maruts (deities), all bearing various weapons. How much more easily then can I fight Suyodhana today!
संजय उवाच ।
तथा संभाषमाणं तु वासुदेवो वृकोदरम् ।
हृष्टः संपूजयामास वचनं चेदमब्रवीत् ॥१९॥
तथा संभाषमाणं तु वासुदेवो वृकोदरम् ।
हृष्टः संपूजयामास वचनं चेदमब्रवीत् ॥१९॥
19. saṁjaya uvāca ,
tathā saṁbhāṣamāṇaṁ tu vāsudevo vṛkodaram ,
hṛṣṭaḥ saṁpūjayāmāsa vacanaṁ cedamabravīt.
tathā saṁbhāṣamāṇaṁ tu vāsudevo vṛkodaram ,
hṛṣṭaḥ saṁpūjayāmāsa vacanaṁ cedamabravīt.
19.
sañjaya uvāca tathā saṃbhāṣamāṇam tu vāsudevaḥ
vṛkodaram hṛṣṭaḥ sampūjayāmāsa vacanam ca idam abravīt
vṛkodaram hṛṣṭaḥ sampūjayāmāsa vacanam ca idam abravīt
19.
sañjaya uvāca vāsudevaḥ hṛṣṭaḥ tathā saṃbhāṣamāṇam
tu vṛkodaram sampūjayāmāsa ca idam vacanam abravīt
tu vṛkodaram sampūjayāmāsa ca idam vacanam abravīt
19.
Sañjaya said: As Vṛkodara (Bhīma) was speaking thus, Vāsudeva (Krishna), delighted, showed him respect and spoke these words.
त्वामाश्रित्य महाबाहो धर्मराजो युधिष्ठिरः ।
निहतारिः स्वकां दीप्तां श्रियं प्राप्तो न संशयः ॥२०॥
निहतारिः स्वकां दीप्तां श्रियं प्राप्तो न संशयः ॥२०॥
20. tvāmāśritya mahābāho dharmarājo yudhiṣṭhiraḥ ,
nihatāriḥ svakāṁ dīptāṁ śriyaṁ prāpto na saṁśayaḥ.
nihatāriḥ svakāṁ dīptāṁ śriyaṁ prāpto na saṁśayaḥ.
20.
tvām āśritya mahābāho dharmarājaḥ yudhiṣṭhiraḥ
nihatāriḥ svakām dīptām śriyam prāptaḥ na saṃśayaḥ
nihatāriḥ svakām dīptām śriyam prāptaḥ na saṃśayaḥ
20.
mahābāho tvām āśritya nihatāriḥ dharmarājaḥ
yudhiṣṭhiraḥ svakām dīptām śriyam prāptaḥ na saṃśayaḥ
yudhiṣṭhiraḥ svakām dīptām śriyam prāptaḥ na saṃśayaḥ
20.
O mighty-armed one, there is no doubt that King Yudhiṣṭhira, the king of natural law (dharma), relying on you and having vanquished his enemies, has regained his brilliant prosperity.
त्वया विनिहताः सर्वे धृतराष्ट्रसुता रणे ।
राजानो राजपुत्राश्च नागाश्च विनिपातिताः ॥२१॥
राजानो राजपुत्राश्च नागाश्च विनिपातिताः ॥२१॥
21. tvayā vinihatāḥ sarve dhṛtarāṣṭrasutā raṇe ,
rājāno rājaputrāśca nāgāśca vinipātitāḥ.
rājāno rājaputrāśca nāgāśca vinipātitāḥ.
21.
tvayā vinihatāḥ sarve dhṛtarāṣṭrasutāḥ raṇe
rājānaḥ rājaputrāḥ ca nāgāḥ ca vinipātitāḥ
rājānaḥ rājaputrāḥ ca nāgāḥ ca vinipātitāḥ
21.
raṇe tvayā sarve dhṛtarāṣṭrasutāḥ vinihatāḥ
ca rājānaḥ ca rājaputrāḥ ca nāgāḥ vinipātitāḥ
ca rājānaḥ ca rājaputrāḥ ca nāgāḥ vinipātitāḥ
21.
In battle, all the sons of Dhṛtarāṣṭra were slain by you. Kings, princes, and elephants were also felled.
कलिङ्गा मागधाः प्राच्या गान्धाराः कुरवस्तथा ।
त्वामासाद्य महायुद्धे निहताः पाण्डुनन्दन ॥२२॥
त्वामासाद्य महायुद्धे निहताः पाण्डुनन्दन ॥२२॥
22. kaliṅgā māgadhāḥ prācyā gāndhārāḥ kuravastathā ,
tvāmāsādya mahāyuddhe nihatāḥ pāṇḍunandana.
tvāmāsādya mahāyuddhe nihatāḥ pāṇḍunandana.
22.
kaliṅgāḥ māgadhāḥ prācyāḥ gāndhārāḥ kuravaḥ
tathā tvām āsādya mahāyuddhe nihatāḥ pāṇḍunandana
tathā tvām āsādya mahāyuddhe nihatāḥ pāṇḍunandana
22.
pāṇḍunandana tathā kaliṅgāḥ māgadhāḥ prācyāḥ
gāndhārāḥ kuravaḥ tvām āsādya mahāyuddhe nihatāḥ
gāndhārāḥ kuravaḥ tvām āsādya mahāyuddhe nihatāḥ
22.
O son of Pāṇḍu, the Kaliṅgas, Magadhas, Prācyas, Gandhāras, and also the Kurus, were all slain in the great war after encountering you.
हत्वा दुर्योधनं चापि प्रयच्छोर्वीं ससागराम् ।
धर्मराजाय कौन्तेय यथा विष्णुः शचीपतेः ॥२३॥
धर्मराजाय कौन्तेय यथा विष्णुः शचीपतेः ॥२३॥
23. hatvā duryodhanaṁ cāpi prayacchorvīṁ sasāgarām ,
dharmarājāya kaunteya yathā viṣṇuḥ śacīpateḥ.
dharmarājāya kaunteya yathā viṣṇuḥ śacīpateḥ.
23.
hatvā duryodhanaṃ ca api prayaccha urvīṃ sasāgarām
dharma-rājāya kaunteya yathā viṣṇuḥ śacī-pateḥ
dharma-rājāya kaunteya yathā viṣṇuḥ śacī-pateḥ
23.
kaunteya duryodhanaṃ hatvā ca api sasāgarām urvīṃ
dharma-rājāya prayaccha yathā viṣṇuḥ śacī-pateḥ
dharma-rājāya prayaccha yathā viṣṇuḥ śacī-pateḥ
23.
O son of Kunti, after killing Duryodhana, you should give the earth with its oceans to Yudhiṣṭhira, the king of righteousness (dharma-rāja), just as Vishnu gave [the worlds back] to Indra, the husband of Śacī.
त्वां च प्राप्य रणे पापो धार्तराष्ट्रो विनङ्क्ष्यति ।
त्वमस्य सक्थिनी भङ्क्त्वा प्रतिज्ञां पारयिष्यसि ॥२४॥
त्वमस्य सक्थिनी भङ्क्त्वा प्रतिज्ञां पारयिष्यसि ॥२४॥
24. tvāṁ ca prāpya raṇe pāpo dhārtarāṣṭro vinaṅkṣyati ,
tvamasya sakthinī bhaṅktvā pratijñāṁ pārayiṣyasi.
tvamasya sakthinī bhaṅktvā pratijñāṁ pārayiṣyasi.
24.
tvām ca prāpya raṇe pāpaḥ dhārtarāṣṭraḥ vinaṅkṣyati
tvam asya sakthinī bhaṅktvā pratijñām pārayiṣyasi
tvam asya sakthinī bhaṅktvā pratijñām pārayiṣyasi
24.
ca raṇe tvām prāpya pāpaḥ dhārtarāṣṭraḥ vinaṅkṣyati
tvam asya sakthinī bhaṅktvā pratijñām pārayiṣyasi
tvam asya sakthinī bhaṅktvā pratijñām pārayiṣyasi
24.
When the wicked son of Dhṛtarāṣṭra (Duryodhana) encounters you in battle, he will be destroyed. You will fulfill your solemn vow by breaking his two thighs.
यत्नेन तु सदा पार्थ योद्धव्यो धृतराष्ट्रजः ।
कृती च बलवांश्चैव युद्धशौण्डश्च नित्यदा ॥२५॥
कृती च बलवांश्चैव युद्धशौण्डश्च नित्यदा ॥२५॥
25. yatnena tu sadā pārtha yoddhavyo dhṛtarāṣṭrajaḥ ,
kṛtī ca balavāṁścaiva yuddhaśauṇḍaśca nityadā.
kṛtī ca balavāṁścaiva yuddhaśauṇḍaśca nityadā.
25.
yatnena tu sadā pārtha yoddhavyaḥ dhṛtarāṣṭrajaḥ
kṛtī ca balavān ca eva yuddha-śauṇḍaḥ ca nityadā
kṛtī ca balavān ca eva yuddha-śauṇḍaḥ ca nityadā
25.
pārtha tu sadā yatnena dhṛtarāṣṭrajaḥ yoddhavyaḥ
ca kṛtī ca balavān eva ca yuddha-śauṇḍaḥ nityadā
ca kṛtī ca balavān eva ca yuddha-śauṇḍaḥ nityadā
25.
But, O son of Pṛthā (Arjuna), the son of Dhṛtarāṣṭra (Duryodhana) must always be fought with great effort, for he is skilled, mighty, and perpetually devoted to battle.
ततस्तु सात्यकी राजन्पूजयामास पाण्डवम् ।
विविधाभिश्च तां वाग्भिः पूजयामास माधवः ॥२६॥
विविधाभिश्च तां वाग्भिः पूजयामास माधवः ॥२६॥
26. tatastu sātyakī rājanpūjayāmāsa pāṇḍavam ,
vividhābhiśca tāṁ vāgbhiḥ pūjayāmāsa mādhavaḥ.
vividhābhiśca tāṁ vāgbhiḥ pūjayāmāsa mādhavaḥ.
26.
tatas tu sātyakī rājan pūjayām āsa pāṇḍavam
vividhābhiḥ ca tam vāgbhiḥ pūjayām āsa mādhavaḥ
vividhābhiḥ ca tam vāgbhiḥ pūjayām āsa mādhavaḥ
26.
rājan tatas tu sātyakī pāṇḍavam pūjayām āsa ca
mādhavaḥ vividhābhiḥ vāgbhiḥ tam pūjayām āsa
mādhavaḥ vividhābhiḥ vāgbhiḥ tam pūjayām āsa
26.
Then, O King, Satyaki indeed honored the son of Pāṇḍu (Arjuna). And Madhava (Krishna) also honored him with various words.
पाञ्चालाः पाण्डवेयाश्च धर्मराजपुरोगमाः ।
तद्वचो भीमसेनस्य सर्व एवाभ्यपूजयन् ॥२७॥
तद्वचो भीमसेनस्य सर्व एवाभ्यपूजयन् ॥२७॥
27. pāñcālāḥ pāṇḍaveyāśca dharmarājapurogamāḥ ,
tadvaco bhīmasenasya sarva evābhyapūjayan.
tadvaco bhīmasenasya sarva evābhyapūjayan.
27.
pāñcālāḥ pāṇḍaveyāḥ ca dharmarājapurogamāḥ
tat vacaḥ bhīmasenasya sarve eva abhyapūjayan
tat vacaḥ bhīmasenasya sarve eva abhyapūjayan
27.
pāñcālāḥ ca pāṇḍaveyāḥ dharmarājapurogamāḥ
sarve eva bhīmasenasya tat vacaḥ abhyapūjayan
sarve eva bhīmasenasya tat vacaḥ abhyapūjayan
27.
The Pāñcālas and the Pāṇḍavas, with King Yudhiṣṭhira (dharma-rāja) at their forefront, all heartily approved of Bhīmasena's speech.
ततो भीमबलो भीमो युधिष्ठिरमथाब्रवीत् ।
सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम् ॥२८॥
सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम् ॥२८॥
28. tato bhīmabalo bhīmo yudhiṣṭhiramathābravīt ,
sṛñjayaiḥ saha tiṣṭhantaṁ tapantamiva bhāskaram.
sṛñjayaiḥ saha tiṣṭhantaṁ tapantamiva bhāskaram.
28.
tataḥ bhīmabalaḥ bhīmaḥ yudhiṣṭhiram atha abravīt
sṛñjayaiḥ saha tiṣṭhantam tapantam iva bhāskaram
sṛñjayaiḥ saha tiṣṭhantam tapantam iva bhāskaram
28.
tataḥ bhīmabalaḥ bhīmaḥ sṛñjayaiḥ saha tiṣṭhantam
tapantam iva bhāskaram yudhiṣṭhiram atha abravīt
tapantam iva bhāskaram yudhiṣṭhiram atha abravīt
28.
Then, Bhīma, mighty in strength, addressed Yudhiṣṭhira, who stood with the Sṛñjayas, radiant like the sun.
अहमेतेन संगम्य संयुगे योद्धुमुत्सहे ।
न हि शक्तो रणे जेतुं मामेष पुरुषाधमः ॥२९॥
न हि शक्तो रणे जेतुं मामेष पुरुषाधमः ॥२९॥
29. ahametena saṁgamya saṁyuge yoddhumutsahe ,
na hi śakto raṇe jetuṁ māmeṣa puruṣādhamaḥ.
na hi śakto raṇe jetuṁ māmeṣa puruṣādhamaḥ.
29.
aham etena saṅgamya saṃyuge yoddhum utsahe na
hi śaktaḥ raṇe jetum mām eṣaḥ puruṣādhamaḥ
hi śaktaḥ raṇe jetum mām eṣaḥ puruṣādhamaḥ
29.
aham etena saṃyuge saṅgamya yoddhum utsahe
eṣaḥ puruṣādhamaḥ hi mām raṇe jetum na śaktaḥ
eṣaḥ puruṣādhamaḥ hi mām raṇe jetum na śaktaḥ
29.
I am eager to engage him in battle. Indeed, this lowest of men (puruṣādhama) is certainly not capable of defeating me in combat.
अद्य क्रोधं विमोक्ष्यामि निहितं हृदये भृशम् ।
सुयोधने धार्तराष्ट्रे खाण्डवेऽग्निमिवार्जुनः ॥३०॥
सुयोधने धार्तराष्ट्रे खाण्डवेऽग्निमिवार्जुनः ॥३०॥
30. adya krodhaṁ vimokṣyāmi nihitaṁ hṛdaye bhṛśam ,
suyodhane dhārtarāṣṭre khāṇḍave'gnimivārjunaḥ.
suyodhane dhārtarāṣṭre khāṇḍave'gnimivārjunaḥ.
30.
adya krodham vimokṣyāmi nihitam hṛdaye bhṛśam
suyodhane dhārtarāṣṭre khāṇḍave agnim iva arjunaḥ
suyodhane dhārtarāṣṭre khāṇḍave agnim iva arjunaḥ
30.
adya aham hṛdaye bhṛśam nihitam krodham suyodhane dhārtarāṣṭre
vimokṣyāmi arjunaḥ khāṇḍave agnim iva (vimokṣyāmi)
vimokṣyāmi arjunaḥ khāṇḍave agnim iva (vimokṣyāmi)
30.
Today, I shall release the immense anger (krodha) that has been deeply harbored in my heart, directing it at Suyodhana, son of Dhṛtarāṣṭra, just as Arjuna unleashed fire upon the Khāṇḍava forest.
शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम् ।
निहत्य गदया पापमद्य राजन्सुखी भव ॥३१॥
निहत्य गदया पापमद्य राजन्सुखी भव ॥३१॥
31. śalyamadyoddhariṣyāmi tava pāṇḍava hṛcchayam ,
nihatya gadayā pāpamadya rājansukhī bhava.
nihatya gadayā pāpamadya rājansukhī bhava.
31.
śalyam adya uddhariṣyāmi tava pāṇḍava hṛcchayam
nihitya gadayā pāpam adya rājan sukhī bhava
nihitya gadayā pāpam adya rājan sukhī bhava
31.
pāṇḍava rājan adya tava hṛcchayam śalyam
uddhariṣyāmi adya pāpam gadayā nihitya sukhī bhava
uddhariṣyāmi adya pāpam gadayā nihitya sukhī bhava
31.
O son of Pāṇḍu, today I will extract this dart that lies within your heart. Having struck down the wicked one with my mace today, O King, be happy.
अद्य कीर्तिमयीं मालां प्रतिमोक्ष्ये तवानघ ।
प्राणाञ्श्रियं च राज्यं च मोक्ष्यतेऽद्य सुयोधनः ॥३२॥
प्राणाञ्श्रियं च राज्यं च मोक्ष्यतेऽद्य सुयोधनः ॥३२॥
32. adya kīrtimayīṁ mālāṁ pratimokṣye tavānagha ,
prāṇāñśriyaṁ ca rājyaṁ ca mokṣyate'dya suyodhanaḥ.
prāṇāñśriyaṁ ca rājyaṁ ca mokṣyate'dya suyodhanaḥ.
32.
adya kīrtimayīm mālām pratimokṣye tava anagha
prāṇān śriyam ca rājyam ca mokṣyate adya suyodhanaḥ
prāṇān śriyam ca rājyam ca mokṣyate adya suyodhanaḥ
32.
anagha adya tava kīrtimayīm mālām pratimokṣye adya
suyodhanaḥ prāṇān ca śriyam ca rājyam ca mokṣyate
suyodhanaḥ prāṇān ca śriyam ca rājyam ca mokṣyate
32.
O sinless one, today I will present to you a glorious garland of fame. Today, Duryodhana will abandon his life, prosperity, and kingdom.
राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं मया हतम् ।
स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम् ॥३३॥
स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम् ॥३३॥
33. rājā ca dhṛtarāṣṭro'dya śrutvā putraṁ mayā hatam ,
smariṣyatyaśubhaṁ karma yattacchakunibuddhijam.
smariṣyatyaśubhaṁ karma yattacchakunibuddhijam.
33.
rājā ca dhṛtarāṣṭraḥ adya śrutvā putram mayā hatam
smariṣyati aśubham karma yat tat śakunibuddhijam
smariṣyati aśubham karma yat tat śakunibuddhijam
33.
ca adya rājā dhṛtarāṣṭraḥ mayā putram hatam śrutvā
yat śakunibuddhijam aśubham karma tat smariṣyati
yat śakunibuddhijam aśubham karma tat smariṣyati
33.
And today, King Dhritarashtra, upon hearing that his son has been killed by me, will recall that inauspicious action (karma) which arose from Shakuni's intellect.
इत्युक्त्वा भरतश्रेष्ठो गदामुद्यम्य वीर्यवान् ।
उदतिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन् ॥३४॥
उदतिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन् ॥३४॥
34. ityuktvā bharataśreṣṭho gadāmudyamya vīryavān ,
udatiṣṭhata yuddhāya śakro vṛtramivāhvayan.
udatiṣṭhata yuddhāya śakro vṛtramivāhvayan.
34.
iti uktvā bharataśreṣṭhaḥ gadām udyamya vīryavān
udatiṣṭhata yuddhāya śakraḥ vṛtram iva āhvayan
udatiṣṭhata yuddhāya śakraḥ vṛtram iva āhvayan
34.
iti uktvā gadām udyamya vīryavān bharataśreṣṭhaḥ
yuddhāya udatiṣṭhata śakraḥ vṛtram āhvayan iva
yuddhāya udatiṣṭhata śakraḥ vṛtram āhvayan iva
34.
Having spoken thus, the valiant best of the Bharatas (Bhima), raising his mace, rose up for battle, just as Indra challenges Vritra.
तमेकाकिनमासाद्य धार्तराष्ट्रं महाबलम् ।
निर्यूथमिव मातङ्गं समहृष्यन्त पाण्डवाः ॥३५॥
निर्यूथमिव मातङ्गं समहृष्यन्त पाण्डवाः ॥३५॥
35. tamekākinamāsādya dhārtarāṣṭraṁ mahābalam ,
niryūthamiva mātaṅgaṁ samahṛṣyanta pāṇḍavāḥ.
niryūthamiva mātaṅgaṁ samahṛṣyanta pāṇḍavāḥ.
35.
tam ekākinam āsādya dhārtarāṣṭram mahābalam
niryūtham iva mātaṅgam samahṛṣyanta pāṇḍavāḥ
niryūtham iva mātaṅgam samahṛṣyanta pāṇḍavāḥ
35.
pāṇḍavāḥ ekākinam mahābalam dhārtarāṣṭram tam
niryūtham mātaṅgam iva āsādya samahṛṣyanta
niryūtham mātaṅgam iva āsādya samahṛṣyanta
35.
When they found that very powerful son of Dhṛtarāṣṭra (Duryodhana) alone, like an elephant separated from its herd, the Pāṇḍavas greatly rejoiced.
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् ।
भीमसेनस्तदा राजन्दुर्योधनमथाब्रवीत् ॥३६॥
भीमसेनस्तदा राजन्दुर्योधनमथाब्रवीत् ॥३६॥
36. tamudyatagadaṁ dṛṣṭvā kailāsamiva śṛṅgiṇam ,
bhīmasenastadā rājanduryodhanamathābravīt.
bhīmasenastadā rājanduryodhanamathābravīt.
36.
tam udyatagadam dṛṣṭvā kailāsam iva śṛṅgiṇam
bhīmasenaḥ tadā rājan duryodhanam atha abravīt
bhīmasenaḥ tadā rājan duryodhanam atha abravīt
36.
rājan tadā bhīmasenaḥ udyatagadam śṛṅgiṇam
kailāsam iva tam duryodhanam dṛṣṭvā atha abravīt
kailāsam iva tam duryodhanam dṛṣṭvā atha abravīt
36.
O King, when Bhīmasena saw Duryodhana with his mace raised, appearing like a peaked Mount Kailāsa, he then addressed him.
राज्ञापि धृतराष्ट्रेण त्वया चास्मासु यत्कृतम् ।
स्मर तद्दुष्कृतं कर्म यद्वृत्तं वारणावते ॥३७॥
स्मर तद्दुष्कृतं कर्म यद्वृत्तं वारणावते ॥३७॥
37. rājñāpi dhṛtarāṣṭreṇa tvayā cāsmāsu yatkṛtam ,
smara tadduṣkṛtaṁ karma yadvṛttaṁ vāraṇāvate.
smara tadduṣkṛtaṁ karma yadvṛttaṁ vāraṇāvate.
37.
rājñā api dhṛtarāṣṭreṇa tvayā ca asmāsu yat kṛtam
smara tat duṣkṛtam karma yat vṛttam vāraṇāvate
smara tat duṣkṛtam karma yat vṛttam vāraṇāvate
37.
(tvam) rājñā dhṛtarāṣṭreṇa api ca tvayā asmāsu yat kṛtam
(tat) tat duṣkṛtam karma yat vāraṇāvate vṛttam (tat) smara
(tat) tat duṣkṛtam karma yat vāraṇāvate vṛttam (tat) smara
37.
Remember that wicked deed (karma) which was perpetrated against us by King Dhṛtarāṣṭra and by you, specifically what happened in Vāraṇāvata.
द्रौपदी च परिक्लिष्टा सभामध्ये रजस्वला ।
द्यूते यद्विजितो राजा शकुनेर्बुद्धिनिश्चयात् ॥३८॥
द्यूते यद्विजितो राजा शकुनेर्बुद्धिनिश्चयात् ॥३८॥
38. draupadī ca parikliṣṭā sabhāmadhye rajasvalā ,
dyūte yadvijito rājā śakunerbuddhiniścayāt.
dyūte yadvijito rājā śakunerbuddhiniścayāt.
38.
draupadī ca parikliṣṭā sabhāmadhye rajasvalā
dyūte yat vijitaḥ rājā śakuneḥ buddhiniscayāt
dyūte yat vijitaḥ rājā śakuneḥ buddhiniscayāt
38.
ca rajasvalā draupadī sabhāmadhye parikliṣṭā (ca
smara) dyūte yat rājā śakuneḥ buddhiniscayāt vijitaḥ
smara) dyūte yat rājā śakuneḥ buddhiniscayāt vijitaḥ
38.
And (remember also) Draupadī, who was humiliated in the midst of the assembly while menstruating, and how the king (Yudhiṣṭhira) was defeated in the dice game due to Śakuni's clever plotting.
यानि चान्यानि दुष्टात्मन्पापानि कृतवानसि ।
अनागःसु च पार्थेषु तस्य पश्य महत्फलम् ॥३९॥
अनागःसु च पार्थेषु तस्य पश्य महत्फलम् ॥३९॥
39. yāni cānyāni duṣṭātmanpāpāni kṛtavānasi ,
anāgaḥsu ca pārtheṣu tasya paśya mahatphalam.
anāgaḥsu ca pārtheṣu tasya paśya mahatphalam.
39.
yāni ca anyāni duṣṭātman pāpāni kṛtavān asi
anāgassu ca pārtheṣu tasya paśya mahat phalam
anāgassu ca pārtheṣu tasya paśya mahat phalam
39.
duṣṭātman yāni ca anyāni pāpāni anāgassu
pārtheṣu kṛtavān asi tasya mahat phalam paśya
pārtheṣu kṛtavān asi tasya mahat phalam paśya
39.
O wicked-minded one, behold the great consequence of all those other sins that you have committed against the innocent sons of Pṛthā.
त्वत्कृते निहतः शेते शरतल्पे महायशाः ।
गाङ्गेयो भरतश्रेष्ठः सर्वेषां नः पितामहः ॥४०॥
गाङ्गेयो भरतश्रेष्ठः सर्वेषां नः पितामहः ॥४०॥
40. tvatkṛte nihataḥ śete śaratalpe mahāyaśāḥ ,
gāṅgeyo bharataśreṣṭhaḥ sarveṣāṁ naḥ pitāmahaḥ.
gāṅgeyo bharataśreṣṭhaḥ sarveṣāṁ naḥ pitāmahaḥ.
40.
tvatkṛte nihataḥ śete śaratālpe mahāyaśāḥ
gāṅgeyaḥ bharataśreṣṭhaḥ sarveṣām naḥ pitāmahaḥ
gāṅgeyaḥ bharataśreṣṭhaḥ sarveṣām naḥ pitāmahaḥ
40.
tvatkṛte mahāyaśāḥ gāṅgeyaḥ bharataśreṣṭhaḥ
naḥ sarveṣām pitāmahaḥ nihataḥ śaratālpe śete
naḥ sarveṣām pitāmahaḥ nihataḥ śaratālpe śete
40.
For your sake, the highly renowned Gaṅgeya, the best among the Bharatas and the grandfather of all of us, lies slain on a bed of arrows.
हतो द्रोणश्च कर्णश्च हतः शल्यः प्रतापवान् ।
वैरस्य चादिकर्तासौ शकुनिर्निहतो युधि ॥४१॥
वैरस्य चादिकर्तासौ शकुनिर्निहतो युधि ॥४१॥
41. hato droṇaśca karṇaśca hataḥ śalyaḥ pratāpavān ,
vairasya cādikartāsau śakunirnihato yudhi.
vairasya cādikartāsau śakunirnihato yudhi.
41.
hataḥ droṇaḥ ca karṇaḥ ca hataḥ śalyaḥ pratāpavān
vairasya ca ādikartā asau śakuniḥ nihataḥ yudhi
vairasya ca ādikartā asau śakuniḥ nihataḥ yudhi
41.
droṇaḥ ca hataḥ karṇaḥ ca hataḥ pratāpavān śalyaḥ
hataḥ ca asau śakuniḥ vairasya ādikartā yudhi nihataḥ
hataḥ ca asau śakuniḥ vairasya ādikartā yudhi nihataḥ
41.
Droṇa and Karṇa have been killed; the mighty Śalya has been killed. And that Śakuni, the instigator of the enmity, has been slain in battle.
भ्रातरस्ते हताः शूराः पुत्राश्च सहसैनिकाः ।
राजानश्च हताः शूराः समरेष्वनिवर्तिनः ॥४२॥
राजानश्च हताः शूराः समरेष्वनिवर्तिनः ॥४२॥
42. bhrātaraste hatāḥ śūrāḥ putrāśca sahasainikāḥ ,
rājānaśca hatāḥ śūrāḥ samareṣvanivartinaḥ.
rājānaśca hatāḥ śūrāḥ samareṣvanivartinaḥ.
42.
bhrātaraḥ te hatāḥ śūrāḥ putrāḥ ca sahasainikāḥ
rājānaḥ ca hatāḥ śūrāḥ samareṣu anivartinaḥ
rājānaḥ ca hatāḥ śūrāḥ samareṣu anivartinaḥ
42.
te śūrāḥ bhrātaraḥ hatāḥ ca putrāḥ sahasainikāḥ
ca śūrāḥ anivartinaḥ rājānaḥ samareṣu hatāḥ
ca śūrāḥ anivartinaḥ rājānaḥ samareṣu hatāḥ
42.
Your brave brothers have been killed, and your sons, along with their soldiers. Also slain are your brave kings, who never retreated in battles.
एते चान्ये च निहता बहवः क्षत्रियर्षभाः ।
प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः ॥४३॥
प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः ॥४३॥
43. ete cānye ca nihatā bahavaḥ kṣatriyarṣabhāḥ ,
prātikāmī tathā pāpo draupadyāḥ kleśakṛddhataḥ.
prātikāmī tathā pāpo draupadyāḥ kleśakṛddhataḥ.
43.
ete ca anye ca nihatāḥ bahavaḥ kṣatriyarṣabhāḥ
prātikāmī tathā pāpaḥ draupadyāḥ kleśakṛt hataḥ
prātikāmī tathā pāpaḥ draupadyāḥ kleśakṛt hataḥ
43.
ete ca anye ca bahavaḥ kṣatriyarṣabhāḥ nihatāḥ
tathā pāpaḥ draupadyāḥ kleśakṛt prātikāmī hataḥ
tathā pāpaḥ draupadyāḥ kleśakṛt prātikāmī hataḥ
43.
These and many other foremost warriors (kṣatriya) have been slain. And the sinful Prātikāmī, who caused distress to Draupadī, has also been killed.
अवशिष्टस्त्वमेवैकः कुलघ्नोऽधमपूरुषः ।
त्वामप्यद्य हनिष्यामि गदया नात्र संशयः ॥४४॥
त्वामप्यद्य हनिष्यामि गदया नात्र संशयः ॥४४॥
44. avaśiṣṭastvamevaikaḥ kulaghno'dhamapūruṣaḥ ,
tvāmapyadya haniṣyāmi gadayā nātra saṁśayaḥ.
tvāmapyadya haniṣyāmi gadayā nātra saṁśayaḥ.
44.
avaśiṣṭaḥ tvam eva ekaḥ kulaghnaḥ adhamapuruṣaḥ
tvām api adya haniṣyāmi gadayā na atra saṃśayaḥ
tvām api adya haniṣyāmi gadayā na atra saṃśayaḥ
44.
ekaḥ kulaghnaḥ adhamapuruṣaḥ tvam eva avaśiṣṭaḥ
adya tvām api gadayā haniṣyāmi atra saṃśayaḥ na
adya tvām api gadayā haniṣyāmi atra saṃśayaḥ na
44.
You alone remain, the destroyer of your family (kula), an ignoble person (puruṣa). Today I will also kill you with a mace; there is no doubt about this.
अद्य तेऽहं रणे दर्पं सर्वं नाशयिता नृप ।
राज्याशां विपुलां राजन्पाण्डवेषु च दुष्कृतम् ॥४५॥
राज्याशां विपुलां राजन्पाण्डवेषु च दुष्कृतम् ॥४५॥
45. adya te'haṁ raṇe darpaṁ sarvaṁ nāśayitā nṛpa ,
rājyāśāṁ vipulāṁ rājanpāṇḍaveṣu ca duṣkṛtam.
rājyāśāṁ vipulāṁ rājanpāṇḍaveṣu ca duṣkṛtam.
45.
adya te aham raṇe darpam sarvam nāśayitā nṛpa
rājyāśām vipulām rājan pāṇḍaveṣu ca duṣkṛtam
rājyāśām vipulām rājan pāṇḍaveṣu ca duṣkṛtam
45.
nṛpa adya aham raṇe te sarvam darpam nāśayitā
rājan vipulām rājyāśām ca pāṇḍaveṣu duṣkṛtam
rājan vipulām rājyāśām ca pāṇḍaveṣu duṣkṛtam
45.
O king (nṛpa), today in battle I will destroy all your pride (darpa). O king (rājan), (I will destroy) your immense hope for a kingdom, and the wrongdoing you inflicted upon the Pāṇḍavas.
दुर्योधन उवाच ।
किं कत्थितेन बहुधा युध्यस्वाद्य मया सह ।
अद्य तेऽहं विनेष्यामि युद्धश्रद्धां वृकोदर ॥४६॥
किं कत्थितेन बहुधा युध्यस्वाद्य मया सह ।
अद्य तेऽहं विनेष्यामि युद्धश्रद्धां वृकोदर ॥४६॥
46. duryodhana uvāca ,
kiṁ katthitena bahudhā yudhyasvādya mayā saha ,
adya te'haṁ vineṣyāmi yuddhaśraddhāṁ vṛkodara.
kiṁ katthitena bahudhā yudhyasvādya mayā saha ,
adya te'haṁ vineṣyāmi yuddhaśraddhāṁ vṛkodara.
46.
duryodhana uvāca kim katthitena bahudhā yudhyasva adya
mayā saha adya te aham vineṣyāmi yuddhaśraddhām vṛkodara
mayā saha adya te aham vineṣyāmi yuddhaśraddhām vṛkodara
46.
duryodhana uvāca bahudhā katthitena kim adya mayā saha
yudhyasva vṛkodara adya aham te yuddhaśraddhām vineṣyāmi
yudhyasva vṛkodara adya aham te yuddhaśraddhām vineṣyāmi
46.
Duryodhana said: What is the point of so much boasting? Fight with me today! Today, O Vṛkodara, I will remove your eagerness for battle (yuddha-śraddhā).
किं न पश्यसि मां पाप गदायुद्धे व्यवस्थितम् ।
हिमवच्छिखराकारां प्रगृह्य महतीं गदाम् ॥४७॥
हिमवच्छिखराकारां प्रगृह्य महतीं गदाम् ॥४७॥
47. kiṁ na paśyasi māṁ pāpa gadāyuddhe vyavasthitam ,
himavacchikharākārāṁ pragṛhya mahatīṁ gadām.
himavacchikharākārāṁ pragṛhya mahatīṁ gadām.
47.
kim na paśyasi mām pāpa gadāyuddhe vyavasthitam
himavacchikharākārām pragṛhya mahatīm gadām
himavacchikharākārām pragṛhya mahatīm gadām
47.
pāpa kim mām gadāyuddhe vyavasthitam
himavacchikharākārām mahatīm gadām pragṛhya na paśyasi
himavacchikharākārām mahatīm gadām pragṛhya na paśyasi
47.
O wicked one, why do you not see me, standing ready for a mace-fight, holding a mighty mace that resembles the peak of the Himalayas?
गदिनं कोऽद्य मां पाप जेतुमुत्सहते रिपुः ।
न्यायतो युध्यमानस्य देवेष्वपि पुरंदरः ॥४८॥
न्यायतो युध्यमानस्य देवेष्वपि पुरंदरः ॥४८॥
48. gadinaṁ ko'dya māṁ pāpa jetumutsahate ripuḥ ,
nyāyato yudhyamānasya deveṣvapi puraṁdaraḥ.
nyāyato yudhyamānasya deveṣvapi puraṁdaraḥ.
48.
gadinam kaḥ adya mām pāpa jetum utsahate ripuḥ
nyāyataḥ yudhyamānasya deveṣu api purandaraḥ
nyāyataḥ yudhyamānasya deveṣu api purandaraḥ
48.
pāpa adya mām gadinam jetum kaḥ ripuḥ utsahate
nyāyataḥ yudhyamānasya deveṣu api purandaraḥ
nyāyataḥ yudhyamānasya deveṣu api purandaraḥ
48.
O wicked one, what enemy today dares to conquer me, who wield a mace? Not even Purandara [Indra] among the gods dares to, if I fight justly.
मा वृथा गर्ज कौन्तेय शारदाभ्रमिवाजलम् ।
दर्शयस्व बलं युद्धे यावत्तत्तेऽद्य विद्यते ॥४९॥
दर्शयस्व बलं युद्धे यावत्तत्तेऽद्य विद्यते ॥४९॥
49. mā vṛthā garja kaunteya śāradābhramivājalam ,
darśayasva balaṁ yuddhe yāvattatte'dya vidyate.
darśayasva balaṁ yuddhe yāvattatte'dya vidyate.
49.
mā vṛthā garja kaunteya śāradābhram iva ajalam
darśayasva balam yuddhe yāvat tat te adya vidyate
darśayasva balam yuddhe yāvat tat te adya vidyate
49.
kaunteya ajalam śāradābhram iva vṛthā mā garja
yuddhe te adya yāvat tat balam vidyate darśayasva
yuddhe te adya yāvat tat balam vidyate darśayasva
49.
O son of Kunti, do not roar in vain like a waterless autumn cloud. Show your strength in battle, whatever you possess today.
तस्य तद्वचनं श्रुत्वा पाञ्चालाः सहसृञ्जयाः ।
सर्वे संपूजयामासुस्तद्वचो विजिगीषवः ॥५०॥
सर्वे संपूजयामासुस्तद्वचो विजिगीषवः ॥५०॥
50. tasya tadvacanaṁ śrutvā pāñcālāḥ sahasṛñjayāḥ ,
sarve saṁpūjayāmāsustadvaco vijigīṣavaḥ.
sarve saṁpūjayāmāsustadvaco vijigīṣavaḥ.
50.
tasya tat vacanam śrutvā pāñcālāḥ saha-sṛñjayāḥ
sarve saṁpūjayāmāsuḥ tat vacaḥ vijigīṣavaḥ
sarve saṁpūjayāmāsuḥ tat vacaḥ vijigīṣavaḥ
50.
tasya tat vacanam śrutvā vijigīṣavaḥ saha-sṛñjayāḥ
sarve pāñcālāḥ tat vacaḥ saṁpūjayāmāsuḥ
sarve pāñcālāḥ tat vacaḥ saṁpūjayāmāsuḥ
50.
Hearing those words of his, all the Pañcālas, along with the Sṛñjayas, desiring victory, thoroughly honored those words.
तं मत्तमिव मातङ्गं तलशब्देन मानवाः ।
भूयः संहर्षयामासू राजन्दुर्योधनं नृपम् ॥५१॥
भूयः संहर्षयामासू राजन्दुर्योधनं नृपम् ॥५१॥
51. taṁ mattamiva mātaṅgaṁ talaśabdena mānavāḥ ,
bhūyaḥ saṁharṣayāmāsū rājanduryodhanaṁ nṛpam.
bhūyaḥ saṁharṣayāmāsū rājanduryodhanaṁ nṛpam.
51.
tam mattam iva mātaṅgam talaśabdena mānavāḥ
bhūyaḥ saṃharṣayāmāsū rājan duryodhanam nṛpam
bhūyaḥ saṃharṣayāmāsū rājan duryodhanam nṛpam
51.
rājan mānavāḥ talaśabdena mattam iva mātaṅgam
tam nṛpam duryodhanam bhūyaḥ saṃharṣayāmāsū
tam nṛpam duryodhanam bhūyaḥ saṃharṣayāmāsū
51.
O King, the men further cheered King Duryodhana, who was like an intoxicated elephant, with the sound of their palms.
बृंहन्ति कुञ्जरास्तत्र हया हेषन्ति चासकृत् ।
शस्त्राणि संप्रदीप्यन्ते पाण्डवानां जयैषिणाम् ॥५२॥
शस्त्राणि संप्रदीप्यन्ते पाण्डवानां जयैषिणाम् ॥५२॥
52. bṛṁhanti kuñjarāstatra hayā heṣanti cāsakṛt ,
śastrāṇi saṁpradīpyante pāṇḍavānāṁ jayaiṣiṇām.
śastrāṇi saṁpradīpyante pāṇḍavānāṁ jayaiṣiṇām.
52.
bṛṃhanti kuñjarāḥ tatra hayāḥ heṣanti ca asakṛt
śastrāṇi saṃpradīpyante pāṇḍavānām jayaiṣiṇām
śastrāṇi saṃpradīpyante pāṇḍavānām jayaiṣiṇām
52.
tatra kuñjarāḥ bṛṃhanti ca hayāḥ asakṛt heṣanti
pāṇḍavānām jayaiṣiṇām śastrāṇi saṃpradīpyante
pāṇḍavānām jayaiṣiṇām śastrāṇi saṃpradīpyante
52.
There, elephants trumpeted, and horses neighed repeatedly. The weapons of the Pandavas, who desired victory, shone brightly.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32 (current chapter)
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47