महाभारतः
mahābhārataḥ
-
book-5, chapter-147
वासुदेव उवाच ।
एवमुक्ते तु गान्धार्या धृतराष्ट्रो जनेश्वरः ।
दुर्योधनमुवाचेदं नृपमध्ये जनाधिप ॥१॥
एवमुक्ते तु गान्धार्या धृतराष्ट्रो जनेश्वरः ।
दुर्योधनमुवाचेदं नृपमध्ये जनाधिप ॥१॥
1. vāsudeva uvāca ,
evamukte tu gāndhāryā dhṛtarāṣṭro janeśvaraḥ ,
duryodhanamuvācedaṁ nṛpamadhye janādhipa.
evamukte tu gāndhāryā dhṛtarāṣṭro janeśvaraḥ ,
duryodhanamuvācedaṁ nṛpamadhye janādhipa.
1.
vāsudeva uvāca | evam ukte tu gāndhāryā dhṛtarāṣṭraḥ
janeśvaraḥ duryodhanam uvāca idam nṛpamadhye janādhipa
janeśvaraḥ duryodhanam uvāca idam nṛpamadhye janādhipa
1.
vāsudeva uvāca: gāndhāryā evam ukte tu,
janeśvaraḥ janādhipaḥ dhṛtarāṣṭraḥ nṛpamadhye idam duryodhanam uvāca.
janeśvaraḥ janādhipaḥ dhṛtarāṣṭraḥ nṛpamadhye idam duryodhanam uvāca.
1.
Vasudeva said: When this had thus been spoken by Gandhari, Dhritarashtra, the lord of men and ruler of people, said this to Duryodhana in the midst of the kings.
दुर्योधन निबोधेदं यत्त्वां वक्ष्यामि पुत्रक ।
तथा तत्कुरु भद्रं ते यद्यस्ति पितृगौरवम् ॥२॥
तथा तत्कुरु भद्रं ते यद्यस्ति पितृगौरवम् ॥२॥
2. duryodhana nibodhedaṁ yattvāṁ vakṣyāmi putraka ,
tathā tatkuru bhadraṁ te yadyasti pitṛgauravam.
tathā tatkuru bhadraṁ te yadyasti pitṛgauravam.
2.
duryodhana nibodha idam yat tvām vakṣyāmi putrakā
tathā tat kuru bhadram te yadi asti pitṛgauravam
tathā tat kuru bhadram te yadi asti pitṛgauravam
2.
putrakā duryodhana yat tvām vakṣyāmi,
idam nibodha; yadi pitṛgauravam asti,
tathā tat kuru; te bhadram [bhaviṣyati].
idam nibodha; yadi pitṛgauravam asti,
tathā tat kuru; te bhadram [bhaviṣyati].
2.
Duryodhana, my son, listen to this that I am about to tell you. Do as I say, and it will be well for you, especially if you have respect for your father.
सोमः प्रजापतिः पूर्वं कुरूणां वंशवर्धनः ।
सोमाद्बभूव षष्ठो वै ययातिर्नहुषात्मजः ॥३॥
सोमाद्बभूव षष्ठो वै ययातिर्नहुषात्मजः ॥३॥
3. somaḥ prajāpatiḥ pūrvaṁ kurūṇāṁ vaṁśavardhanaḥ ,
somādbabhūva ṣaṣṭho vai yayātirnahuṣātmajaḥ.
somādbabhūva ṣaṣṭho vai yayātirnahuṣātmajaḥ.
3.
somaḥ prajāpatiḥ pūrvam kurūṇām vaṃśavardhanaḥ
somāt babhūva ṣaṣṭhaḥ vai yayātiḥ nahuṣātmajaḥ
somāt babhūva ṣaṣṭhaḥ vai yayātiḥ nahuṣātmajaḥ
3.
pūrvam somaḥ prajāpatiḥ kurūṇām vaṃśavardhanaḥ [āsīt].
somāt ṣaṣṭhaḥ nahuṣātmajaḥ yayātiḥ vai babhūva.
somāt ṣaṣṭhaḥ nahuṣātmajaḥ yayātiḥ vai babhūva.
3.
Formerly, Soma, the progenitor (prajāpati), was the increaser of the Kuru lineage. From Soma, the sixth in descent, was born Yayāti, the son of Nahuṣa.
तस्य पुत्रा बभूवुश्च पञ्च राजर्षिसत्तमाः ।
तेषां यदुर्महातेजा ज्येष्ठः समभवत्प्रभुः ॥४॥
तेषां यदुर्महातेजा ज्येष्ठः समभवत्प्रभुः ॥४॥
4. tasya putrā babhūvuśca pañca rājarṣisattamāḥ ,
teṣāṁ yadurmahātejā jyeṣṭhaḥ samabhavatprabhuḥ.
teṣāṁ yadurmahātejā jyeṣṭhaḥ samabhavatprabhuḥ.
4.
tasya putrāḥ babhūvuḥ ca pañca rājarṣisattamāḥ
teṣām yaduḥ mahātejāḥ jyeṣṭhaḥ samabhavat prabhuḥ
teṣām yaduḥ mahātejāḥ jyeṣṭhaḥ samabhavat prabhuḥ
4.
tasya pañca rājarṣisattamāḥ putrāḥ ca babhūvuḥ.
teṣām mahātejāḥ jyeṣṭhaḥ yaduḥ prabhuḥ samabhavat.
teṣām mahātejāḥ jyeṣṭhaḥ yaduḥ prabhuḥ samabhavat.
4.
He had five sons, who were the best among royal sages. Among them, the eldest, the greatly effulgent Yadu, became the lord.
पूरुर्यवीयांश्च ततो योऽस्माकं वंशवर्धनः ।
शर्मिष्ठायाः संप्रसूतो दुहितुर्वृषपर्वणः ॥५॥
शर्मिष्ठायाः संप्रसूतो दुहितुर्वृषपर्वणः ॥५॥
5. pūruryavīyāṁśca tato yo'smākaṁ vaṁśavardhanaḥ ,
śarmiṣṭhāyāḥ saṁprasūto duhiturvṛṣaparvaṇaḥ.
śarmiṣṭhāyāḥ saṁprasūto duhiturvṛṣaparvaṇaḥ.
5.
pūruḥ yavīyān ca tataḥ yaḥ asmākam vaṃśavardhanaḥ
śarmiṣṭhāyāḥ samprasūtaḥ duḥituḥ vṛṣaparvaṇaḥ
śarmiṣṭhāyāḥ samprasūtaḥ duḥituḥ vṛṣaparvaṇaḥ
5.
tataḥ ca yavīyān pūruḥ yaḥ asmākam vaṃśavardhanaḥ [saḥ] vṛṣaparvaṇaḥ duḥituḥ śarmiṣṭhāyāḥ samprasūtaḥ [āsīt].
5.
Then there was Pūru, the youngest, who became the increaser of our lineage. He was born from Śarmiṣṭhā, the daughter of Vṛṣaparvan.
यदुश्च भरतश्रेष्ठ देवयान्याः सुतोऽभवत् ।
दौहित्रस्तात शुक्रस्य काव्यस्यामिततेजसः ॥६॥
दौहित्रस्तात शुक्रस्य काव्यस्यामिततेजसः ॥६॥
6. yaduśca bharataśreṣṭha devayānyāḥ suto'bhavat ,
dauhitrastāta śukrasya kāvyasyāmitatejasaḥ.
dauhitrastāta śukrasya kāvyasyāmitatejasaḥ.
6.
yaduḥ ca bharataśreṣṭha devayānyāḥ sutaḥ abhavat
dauhitraḥ tāta śukrasya kāvyasya amitatejasaḥ
dauhitraḥ tāta śukrasya kāvyasya amitatejasaḥ
6.
bharataśreṣṭha tāta yaduḥ ca devayānyāḥ sutaḥ
abhavat amitatejasaḥ kāvyasya śukrasya dauhitraḥ
abhavat amitatejasaḥ kāvyasya śukrasya dauhitraḥ
6.
O best of Bharatas, Yadu was the son of Devayānī. My dear, he was the grandson of Śukra, the Kāvya, who possessed immeasurable splendor.
यादवानां कुलकरो बलवान्वीर्यसंमतः ।
अवमेने स तु क्षत्रं दर्पपूर्णः सुमन्दधीः ॥७॥
अवमेने स तु क्षत्रं दर्पपूर्णः सुमन्दधीः ॥७॥
7. yādavānāṁ kulakaro balavānvīryasaṁmataḥ ,
avamene sa tu kṣatraṁ darpapūrṇaḥ sumandadhīḥ.
avamene sa tu kṣatraṁ darpapūrṇaḥ sumandadhīḥ.
7.
yādavānām kulakaraḥ balavān vīryasaṃmataḥ
avamene saḥ tu kṣatram darpapūrṇaḥ sumandadhīḥ
avamene saḥ tu kṣatram darpapūrṇaḥ sumandadhīḥ
7.
yādavānām kulakaraḥ balavān vīryasaṃmataḥ saḥ
tu darpapūrṇaḥ sumandadhīḥ kṣatram avamene
tu darpapūrṇaḥ sumandadhīḥ kṣatram avamene
7.
He was the founder of the Yādava clan, powerful and highly esteemed for his valor. However, he, being utterly foolish and full of arrogance, scorned the warrior (kṣatra) class.
न चातिष्ठत्पितुः शास्त्रे बलदर्पविमोहितः ।
अवमेने च पितरं भ्रातॄंश्चाप्यपराजितः ॥८॥
अवमेने च पितरं भ्रातॄंश्चाप्यपराजितः ॥८॥
8. na cātiṣṭhatpituḥ śāstre baladarpavimohitaḥ ,
avamene ca pitaraṁ bhrātṝṁścāpyaparājitaḥ.
avamene ca pitaraṁ bhrātṝṁścāpyaparājitaḥ.
8.
na ca atiṣṭhat pituḥ śāstre baladarpavimohitaḥ
avamene ca pitaram bhrātṝn ca api aparājitaḥ
avamene ca pitaram bhrātṝn ca api aparājitaḥ
8.
baladarpavimohitaḥ (saḥ) na ca pituḥ śāstre atiṣṭhat
aparājitaḥ ca api pitaram bhrātṝn ca avamene
aparājitaḥ ca api pitaram bhrātṝn ca avamene
8.
Deluded by the arrogance of his own strength, he did not adhere to his father's instruction (śāstra). And, despite being unconquered, he even disrespected his father and brothers.
पृथिव्यां चतुरन्तायां यदुरेवाभवद्बली ।
वशे कृत्वा स नृपतीनवसन्नागसाह्वये ॥९॥
वशे कृत्वा स नृपतीनवसन्नागसाह्वये ॥९॥
9. pṛthivyāṁ caturantāyāṁ yadurevābhavadbalī ,
vaśe kṛtvā sa nṛpatīnavasannāgasāhvaye.
vaśe kṛtvā sa nṛpatīnavasannāgasāhvaye.
9.
pṛthivyām caturantāyām yaduḥ eva abhavat balī
vaśe kṛtvā saḥ nṛpatīn avasat nāgasāhvaye
vaśe kṛtvā saḥ nṛpatīn avasat nāgasāhvaye
9.
balī yaduḥ eva caturantāyām pṛthivyām abhavat
saḥ nṛpatīn vaśe kṛtvā nāgasāhvaye avasat
saḥ nṛpatīn vaśe kṛtvā nāgasāhvaye avasat
9.
Yadu, the powerful one, indeed became the sole ruler over the entire four-cornered earth. Having subdued the other kings, he resided in Nāgasāhvaya (city).
तं पिता परमक्रुद्धो ययातिर्नहुषात्मजः ।
शशाप पुत्रं गान्धारे राज्याच्च व्यपरोपयत् ॥१०॥
शशाप पुत्रं गान्धारे राज्याच्च व्यपरोपयत् ॥१०॥
10. taṁ pitā paramakruddho yayātirnahuṣātmajaḥ ,
śaśāpa putraṁ gāndhāre rājyācca vyaparopayat.
śaśāpa putraṁ gāndhāre rājyācca vyaparopayat.
10.
tam pitā paramakruddhaḥ yayātiḥ nahuṣātmajaḥ
śaśāpa putram gāndhāre rājyāt ca vyapropayat
śaśāpa putram gāndhāre rājyāt ca vyapropayat
10.
nahuṣātmajaḥ paramakruddhaḥ pitā yayātiḥ tam
putram gāndhāre śaśāpa ca rājyāt vyapropayat
putram gāndhāre śaśāpa ca rājyāt vyapropayat
10.
Yayati, the son of Nahusha and his extremely angry father, cursed his son in Gandhara and removed him from the kingdom (rājya).
य चैनमन्ववर्तन्त भ्रातरो बलदर्पितम् ।
शशाप तानपि क्रुद्धो ययातिस्तनयानथ ॥११॥
शशाप तानपि क्रुद्धो ययातिस्तनयानथ ॥११॥
11. ya cainamanvavartanta bhrātaro baladarpitam ,
śaśāpa tānapi kruddho yayātistanayānatha.
śaśāpa tānapi kruddho yayātistanayānatha.
11.
ya ca enam anvavartanta bhrātaraḥ baladarpitam
śaśāpa tān api kruddhaḥ yayātiḥ tanayān atha
śaśāpa tān api kruddhaḥ yayātiḥ tanayān atha
11.
atha kruddhaḥ yayātiḥ ca ye bhrātaraḥ baladarpitam
enam anvavartanta tān tanayān api śaśāpa
enam anvavartanta tān tanayān api śaśāpa
11.
And then, Yayati, still angry, cursed those sons (tanaya) as well who, arrogant with their power, had followed him (the first cursed son).
यवीयांसं ततः पूरुं पुत्रं स्ववशवर्तिनम् ।
राज्ये निवेशयामास विधेयं नृपसत्तमः ॥१२॥
राज्ये निवेशयामास विधेयं नृपसत्तमः ॥१२॥
12. yavīyāṁsaṁ tataḥ pūruṁ putraṁ svavaśavartinam ,
rājye niveśayāmāsa vidheyaṁ nṛpasattamaḥ.
rājye niveśayāmāsa vidheyaṁ nṛpasattamaḥ.
12.
yavīyāṃsam tataḥ pūrum putram svavaśavartinam
rājye niveśayāmāsa vidheyam nṛpasattamaḥ
rājye niveśayāmāsa vidheyam nṛpasattamaḥ
12.
tataḥ nṛpasattamaḥ vidheyam svavaśavartinam
yavīyāṃsam putram pūrum rājye niveśayāmāsa
yavīyāṃsam putram pūrum rājye niveśayāmāsa
12.
Then, that excellent king (nṛpasattama) installed his youngest son, Puru, who was obedient (svavaśavartin) and submissive (vidheya), in the kingdom (rājya).
एवं ज्येष्ठोऽप्यथोत्सिक्तो न राज्यमभिजायते ।
यवीयांसोऽभिजायन्ते राज्यं वृद्धोपसेवया ॥१३॥
यवीयांसोऽभिजायन्ते राज्यं वृद्धोपसेवया ॥१३॥
13. evaṁ jyeṣṭho'pyathotsikto na rājyamabhijāyate ,
yavīyāṁso'bhijāyante rājyaṁ vṛddhopasevayā.
yavīyāṁso'bhijāyante rājyaṁ vṛddhopasevayā.
13.
evam jyeṣṭhaḥ api atha utsiktaḥ na rājyam abhijāyate
yavīyāṃsaḥ abhijāyante rājyam vṛddhopasevayā
yavīyāṃsaḥ abhijāyante rājyam vṛddhopasevayā
13.
evam atha utsiktaḥ jyeṣṭhaḥ api rājyam na abhijāyate
yavīyāṃsaḥ vṛddhopasevayā rājyam abhijāyante
yavīyāṃsaḥ vṛddhopasevayā rājyam abhijāyante
13.
Thus, even an arrogant (utsikta) eldest son does not inherit the kingdom (rājya). Rather, the younger sons inherit the kingdom (rājya) through their service to the elders (vṛddha).
तथैव सर्वधर्मज्ञः पितुर्मम पितामहः ।
प्रतीपः पृथिवीपालस्त्रिषु लोकेषु विश्रुतः ॥१४॥
प्रतीपः पृथिवीपालस्त्रिषु लोकेषु विश्रुतः ॥१४॥
14. tathaiva sarvadharmajñaḥ piturmama pitāmahaḥ ,
pratīpaḥ pṛthivīpālastriṣu lokeṣu viśrutaḥ.
pratīpaḥ pṛthivīpālastriṣu lokeṣu viśrutaḥ.
14.
tathā eva sarva-dharma-jñaḥ pituḥ mama pitāmahaḥ
pratīpaḥ pṛthivī-pālaḥ triṣu lokeṣu viśrutaḥ
pratīpaḥ pṛthivī-pālaḥ triṣu lokeṣu viśrutaḥ
14.
tathā eva mama pituḥ pitāmahaḥ sarva-dharma-jñaḥ
pṛthivī-pālaḥ pratīpaḥ triṣu lokeṣu viśrutaḥ
pṛthivī-pālaḥ pratīpaḥ triṣu lokeṣu viśrutaḥ
14.
Similarly, my father's grandfather, Pratīpa, the protector of the earth, was renowned in the three worlds as one who knew all principles of natural law (dharma).
तस्य पार्थिवसिंहस्य राज्यं धर्मेण शासतः ।
त्रयः प्रजज्ञिरे पुत्रा देवकल्पा यशस्विनः ॥१५॥
त्रयः प्रजज्ञिरे पुत्रा देवकल्पा यशस्विनः ॥१५॥
15. tasya pārthivasiṁhasya rājyaṁ dharmeṇa śāsataḥ ,
trayaḥ prajajñire putrā devakalpā yaśasvinaḥ.
trayaḥ prajajñire putrā devakalpā yaśasvinaḥ.
15.
tasya pārthiva-siṃhasya rājyam dharmeṇa śāsataḥ
trayaḥ prajajñire putrāḥ deva-kalpāḥ yaśasvinaḥ
trayaḥ prajajñire putrāḥ deva-kalpāḥ yaśasvinaḥ
15.
dharmeṇa rājyam śāsataḥ tasya pārthiva-siṃhasya
trayaḥ deva-kalpāḥ yaśasvinaḥ putrāḥ prajajñire
trayaḥ deva-kalpāḥ yaśasvinaḥ putrāḥ prajajñire
15.
While that lion among kings (Pratīpa) ruled his kingdom in accordance with natural law (dharma), three glorious sons, resembling gods, were born to him.
देवापिरभवज्ज्येष्ठो बाह्लीकस्तदनन्तरम् ।
तृतीयः शंतनुस्तात धृतिमान्मे पितामहः ॥१६॥
तृतीयः शंतनुस्तात धृतिमान्मे पितामहः ॥१६॥
16. devāpirabhavajjyeṣṭho bāhlīkastadanantaram ,
tṛtīyaḥ śaṁtanustāta dhṛtimānme pitāmahaḥ.
tṛtīyaḥ śaṁtanustāta dhṛtimānme pitāmahaḥ.
16.
devāpiḥ abhavat jyeṣṭhaḥ bāhlīkaḥ tat anantaram
tṛtīyaḥ śaṃtanuḥ tāta dhṛtimān me pitāmahaḥ
tṛtīyaḥ śaṃtanuḥ tāta dhṛtimān me pitāmahaḥ
16.
devāpiḥ jyeṣṭhaḥ abhavat.
bāhlīkaḥ tat anantaram [abhavat].
tāta,
tṛtīyaḥ dhṛtimān me pitāmahaḥ śaṃtanuḥ [abhavat].
bāhlīkaḥ tat anantaram [abhavat].
tāta,
tṛtīyaḥ dhṛtimān me pitāmahaḥ śaṃtanuḥ [abhavat].
16.
Devāpi was the eldest, and Bāhlīka came next. The third, dear one (tāta), was Śaṃtanu, my grandfather, who was endowed with great resolve.
देवापिस्तु महातेजास्त्वग्दोषी राजसत्तमः ।
धार्मिकः सत्यवादी च पितुः शुश्रूषणे रतः ॥१७॥
धार्मिकः सत्यवादी च पितुः शुश्रूषणे रतः ॥१७॥
17. devāpistu mahātejāstvagdoṣī rājasattamaḥ ,
dhārmikaḥ satyavādī ca pituḥ śuśrūṣaṇe rataḥ.
dhārmikaḥ satyavādī ca pituḥ śuśrūṣaṇe rataḥ.
17.
devāpiḥ tu mahā-tejāḥ tvak-doṣī rāja-sattamaḥ
dhārmikaḥ satya-vādī ca pituḥ śuśrūṣaṇe rataḥ
dhārmikaḥ satya-vādī ca pituḥ śuśrūṣaṇe rataḥ
17.
devāpiḥ tu mahā-tejāḥ tvak-doṣī rāja-sattamaḥ,
dhārmikaḥ ca satya-vādī ca pituḥ śuśrūṣaṇe rataḥ
dhārmikaḥ ca satya-vādī ca pituḥ śuśrūṣaṇe rataḥ
17.
Devāpi, though afflicted with a skin disease, was greatly energetic and the best among kings. He was righteous (dhārmika), truthful, and devoted to serving his father.
पौरजानपदानां च संमतः साधुसत्कृतः ।
सर्वेषां बालवृद्धानां देवापिर्हृदयंगमः ॥१८॥
सर्वेषां बालवृद्धानां देवापिर्हृदयंगमः ॥१८॥
18. paurajānapadānāṁ ca saṁmataḥ sādhusatkṛtaḥ ,
sarveṣāṁ bālavṛddhānāṁ devāpirhṛdayaṁgamaḥ.
sarveṣāṁ bālavṛddhānāṁ devāpirhṛdayaṁgamaḥ.
18.
paurajānapadānām ca saṃmataḥ sādhusatkṛtaḥ
sarveṣām bālavṛddhānām devāpiḥ hṛdayaṃgamaḥ
sarveṣām bālavṛddhānām devāpiḥ hṛdayaṃgamaḥ
18.
devāpiḥ paurajānapadānām ca saṃmataḥ
sādhusatkṛtaḥ sarveṣām bālavṛddhānām hṛdayaṃgamaḥ
sādhusatkṛtaḥ sarveṣām bālavṛddhānām hṛdayaṃgamaḥ
18.
Devapi was esteemed by citizens and country folk alike, honored by the virtuous, and endeared himself to the hearts of all, both young and old.
प्राज्ञश्च सत्यसंधश्च सर्वभूतहिते रतः ।
वर्तमानः पितुः शास्त्रे ब्राह्मणानां तथैव च ॥१९॥
वर्तमानः पितुः शास्त्रे ब्राह्मणानां तथैव च ॥१९॥
19. prājñaśca satyasaṁdhaśca sarvabhūtahite rataḥ ,
vartamānaḥ pituḥ śāstre brāhmaṇānāṁ tathaiva ca.
vartamānaḥ pituḥ śāstre brāhmaṇānāṁ tathaiva ca.
19.
prājñaḥ ca satyasaṃdhaḥ ca sarvabhūtahite rataḥ
vartamānaḥ pituḥ śāstre brāhmaṇānām tathā eva ca
vartamānaḥ pituḥ śāstre brāhmaṇānām tathā eva ca
19.
saḥ prājñaḥ ca satyasaṃdhaḥ ca sarvabhūtahite rataḥ ca
tathā pituḥ brāhmaṇānām ca śāstre vartamānaḥ [āsīt]
tathā pituḥ brāhmaṇānām ca śāstre vartamānaḥ [āsīt]
19.
He was wise and truthful, dedicated to the well-being of all creatures, and conducted himself according to the directives of his father and similarly to those of the Brahmins.
बाह्लीकस्य प्रियो भ्राता शंतनोश्च महात्मनः ।
सौभ्रात्रं च परं तेषां सहितानां महात्मनाम् ॥२०॥
सौभ्रात्रं च परं तेषां सहितानां महात्मनाम् ॥२०॥
20. bāhlīkasya priyo bhrātā śaṁtanośca mahātmanaḥ ,
saubhrātraṁ ca paraṁ teṣāṁ sahitānāṁ mahātmanām.
saubhrātraṁ ca paraṁ teṣāṁ sahitānāṁ mahātmanām.
20.
bāhlīkasya priyaḥ bhrātā śaṃtanoḥ ca mahātmanaḥ
saubhrātraṃ ca paraṃ teṣām sahitānām mahātmanām
saubhrātraṃ ca paraṃ teṣām sahitānām mahātmanām
20.
saḥ bāhlīkasya ca mahātmanaḥ śaṃtanoḥ priyaḥ bhrātā [āsīt].
teṣām sahitānām mahātmanām ca paraṃ saubhrātraṃ [āsīt]
teṣām sahitānām mahātmanām ca paraṃ saubhrātraṃ [āsīt]
20.
He was the dear brother of Bahlika and of the great-souled Shantanu. A supreme fraternity existed among these great-souled and united individuals.
अथ कालस्य पर्याये वृद्धो नृपतिसत्तमः ।
संभारानभिषेकार्थं कारयामास शास्त्रतः ।
मङ्गलानि च सर्वाणि कारयामास चाभिभूः ॥२१॥
संभारानभिषेकार्थं कारयामास शास्त्रतः ।
मङ्गलानि च सर्वाणि कारयामास चाभिभूः ॥२१॥
21. atha kālasya paryāye vṛddho nṛpatisattamaḥ ,
saṁbhārānabhiṣekārthaṁ kārayāmāsa śāstrataḥ ,
maṅgalāni ca sarvāṇi kārayāmāsa cābhibhūḥ.
saṁbhārānabhiṣekārthaṁ kārayāmāsa śāstrataḥ ,
maṅgalāni ca sarvāṇi kārayāmāsa cābhibhūḥ.
21.
atha kālasya paryāye vṛddhaḥ
nṛpatisattamaḥ saṃbhārān abhiṣekārthaṃ
kārayāmāsa śāstrataḥ maṅgalāni
ca sarvāṇi kārayāmāsa ca abhibhūḥ
nṛpatisattamaḥ saṃbhārān abhiṣekārthaṃ
kārayāmāsa śāstrataḥ maṅgalāni
ca sarvāṇi kārayāmāsa ca abhibhūḥ
21.
atha kālasya paryāye vṛddhaḥ nṛpatisattamaḥ śāstrataḥ abhiṣekārthaṃ saṃbhārān kārayāmāsa.
ca abhibhūḥ sarvāṇi maṅgalāni ca kārayāmāsa
ca abhibhūḥ sarvāṇi maṅgalāni ca kārayāmāsa
21.
Then, in the course of time, the aged best of kings had the necessary provisions for the coronation prepared according to the sacred texts. And that powerful sovereign also arranged for all auspicious rites to be performed.
तं ब्राह्मणाश्च वृद्धाश्च पौरजानपदैः सह ।
सर्वे निवारयामासुर्देवापेरभिषेचनम् ॥२२॥
सर्वे निवारयामासुर्देवापेरभिषेचनम् ॥२२॥
22. taṁ brāhmaṇāśca vṛddhāśca paurajānapadaiḥ saha ,
sarve nivārayāmāsurdevāperabhiṣecanam.
sarve nivārayāmāsurdevāperabhiṣecanam.
22.
tam brāhmaṇāḥ ca vṛddhāḥ ca paurajānapadaiḥ
saha sarve nivārayāmāsuḥ devāpeḥ abhiṣecanam
saha sarve nivārayāmāsuḥ devāpeḥ abhiṣecanam
22.
brāhmaṇāḥ ca vṛddhāḥ ca paurajānapadaiḥ saha
sarve tam devāpeḥ abhiṣecanam nivārayāmāsuḥ
sarve tam devāpeḥ abhiṣecanam nivārayāmāsuḥ
22.
Brahmins, elders, and all the city and country dwellers together prevented his (Devāpi's) consecration (abhiṣecanam).
स तच्छ्रुत्वा तु नृपतिरभिषेकनिवारणम् ।
अश्रुकण्ठोऽभवद्राजा पर्यशोचत चात्मजम् ॥२३॥
अश्रुकण्ठोऽभवद्राजा पर्यशोचत चात्मजम् ॥२३॥
23. sa tacchrutvā tu nṛpatirabhiṣekanivāraṇam ,
aśrukaṇṭho'bhavadrājā paryaśocata cātmajam.
aśrukaṇṭho'bhavadrājā paryaśocata cātmajam.
23.
sa tat śrutvā tu nṛpatiḥ abhiṣekanivāraṇam
aśrukaṇṭhaḥ abhavat rājā paryaśocata ca ātmajam
aśrukaṇṭhaḥ abhavat rājā paryaśocata ca ātmajam
23.
sa nṛpatiḥ tu tat abhiṣekanivāraṇam śrutvā
aśrukaṇṭhaḥ rājā abhavat ca ātmajam paryaśocata
aśrukaṇṭhaḥ rājā abhavat ca ātmajam paryaśocata
23.
Having heard of that prevention of his consecration (abhiṣeka-nivāraṇa), the king became choked with tears and grieved for his son.
एवं वदान्यो धर्मज्ञः सत्यसंधश्च सोऽभवत् ।
प्रियः प्रजानामपि संस्त्वग्दोषेण प्रदूषितः ॥२४॥
प्रियः प्रजानामपि संस्त्वग्दोषेण प्रदूषितः ॥२४॥
24. evaṁ vadānyo dharmajñaḥ satyasaṁdhaśca so'bhavat ,
priyaḥ prajānāmapi saṁstvagdoṣeṇa pradūṣitaḥ.
priyaḥ prajānāmapi saṁstvagdoṣeṇa pradūṣitaḥ.
24.
evam vadānyaḥ dharmajñaḥ satyasaṃdhaḥ ca saḥ abhavat
priyaḥ prajānām api san tvagdoṣeṇa pradūṣitaḥ
priyaḥ prajānām api san tvagdoṣeṇa pradūṣitaḥ
24.
saḥ evam vadānyaḥ dharmajñaḥ ca satyasaṃdhaḥ abhavat
prajānām priyaḥ api san tvagdoṣeṇa pradūṣitaḥ
prajānām priyaḥ api san tvagdoṣeṇa pradūṣitaḥ
24.
Thus, he (Devāpi) was generous, knew (dharma), and was true to his word. Even though he was dear to the people, he was afflicted by a skin defect.
हीनाङ्गं पृथिवीपालं नाभिनन्दन्ति देवताः ।
इति कृत्वा नृपश्रेष्ठं प्रत्यषेधन्द्विजर्षभाः ॥२५॥
इति कृत्वा नृपश्रेष्ठं प्रत्यषेधन्द्विजर्षभाः ॥२५॥
25. hīnāṅgaṁ pṛthivīpālaṁ nābhinandanti devatāḥ ,
iti kṛtvā nṛpaśreṣṭhaṁ pratyaṣedhandvijarṣabhāḥ.
iti kṛtvā nṛpaśreṣṭhaṁ pratyaṣedhandvijarṣabhāḥ.
25.
hīnāṅgam pṛthivīpālam na abhinandanti devatāḥ
iti kṛtvā nṛpaśreṣṭham pratyaṣedhan dvijarṣabhāḥ
iti kṛtvā nṛpaśreṣṭham pratyaṣedhan dvijarṣabhāḥ
25.
devatāḥ hīnāṅgam pṛthivīpālam na abhinandanti
iti kṛtvā dvijarṣabhāḥ nṛpaśreṣṭham pratyaṣedhan
iti kṛtvā dvijarṣabhāḥ nṛpaśreṣṭham pratyaṣedhan
25.
"The deities do not approve of a physically deficient king (pṛthivīpāla)." Having stated this, the chief Brahmins (dvijarṣabhāḥ) prohibited the best of kings (Devāpi).
ततः प्रव्यथितात्मासौ पुत्रशोकसमन्वितः ।
ममार तं मृतं दृष्ट्वा देवापिः संश्रितो वनम् ॥२६॥
ममार तं मृतं दृष्ट्वा देवापिः संश्रितो वनम् ॥२६॥
26. tataḥ pravyathitātmāsau putraśokasamanvitaḥ ,
mamāra taṁ mṛtaṁ dṛṣṭvā devāpiḥ saṁśrito vanam.
mamāra taṁ mṛtaṁ dṛṣṭvā devāpiḥ saṁśrito vanam.
बाह्लीको मातुलकुले त्यक्त्वा राज्यं व्यवस्थितः ।
पितृभ्रातॄन्परित्यज्य प्राप्तवान्पुरमृद्धिमत् ॥२७॥
पितृभ्रातॄन्परित्यज्य प्राप्तवान्पुरमृद्धिमत् ॥२७॥
27. bāhlīko mātulakule tyaktvā rājyaṁ vyavasthitaḥ ,
pitṛbhrātṝnparityajya prāptavānpuramṛddhimat.
pitṛbhrātṝnparityajya prāptavānpuramṛddhimat.
बाह्लीकेन त्वनुज्ञातः शंतनुर्लोकविश्रुतः ।
पितर्युपरते राजन्राजा राज्यमकारयत् ॥२८॥
पितर्युपरते राजन्राजा राज्यमकारयत् ॥२८॥
28. bāhlīkena tvanujñātaḥ śaṁtanurlokaviśrutaḥ ,
pitaryuparate rājanrājā rājyamakārayat.
pitaryuparate rājanrājā rājyamakārayat.
तथैवाहं मतिमता परिचिन्त्येह पाण्डुना ।
ज्येष्ठः प्रभ्रंशितो राज्याद्धीनाङ्ग इति भारत ॥२९॥
ज्येष्ठः प्रभ्रंशितो राज्याद्धीनाङ्ग इति भारत ॥२९॥
29. tathaivāhaṁ matimatā paricintyeha pāṇḍunā ,
jyeṣṭhaḥ prabhraṁśito rājyāddhīnāṅga iti bhārata.
jyeṣṭhaḥ prabhraṁśito rājyāddhīnāṅga iti bhārata.
पाण्डुस्तु राज्यं संप्राप्तः कनीयानपि सन्नृपः ।
विनाशे तस्य पुत्राणामिदं राज्यमरिंदम ।
मय्यभागिनि राज्याय कथं त्वं राज्यमिच्छसि ॥३०॥
विनाशे तस्य पुत्राणामिदं राज्यमरिंदम ।
मय्यभागिनि राज्याय कथं त्वं राज्यमिच्छसि ॥३०॥
30. pāṇḍustu rājyaṁ saṁprāptaḥ kanīyānapi sannṛpaḥ ,
vināśe tasya putrāṇāmidaṁ rājyamariṁdama ,
mayyabhāgini rājyāya kathaṁ tvaṁ rājyamicchasi.
vināśe tasya putrāṇāmidaṁ rājyamariṁdama ,
mayyabhāgini rājyāya kathaṁ tvaṁ rājyamicchasi.
30.
Pāṇḍuḥ tu rājyam samprāptaḥ kanīyān
api san nṛpaḥ | vināśe tasya putrāṇām
idam rājyam arindama | mayi abhāgini
rājyāya katham tvam rājyam icchasi
api san nṛpaḥ | vināśe tasya putrāṇām
idam rājyam arindama | mayi abhāgini
rājyāya katham tvam rājyam icchasi
30.
arindama,
Pāṇḍuḥ tu kanīyān nṛpaḥ api san rājyam samprāptaḥ.
tasya putrāṇām vināśe idam rājyam (kim syāt)? mayi rājyāya abhāgini (sati),
tvam katham rājyam icchasi?
Pāṇḍuḥ tu kanīyān nṛpaḥ api san rājyam samprāptaḥ.
tasya putrāṇām vināśe idam rājyam (kim syāt)? mayi rājyāya abhāgini (sati),
tvam katham rājyam icchasi?
30.
Pāṇḍu, though the younger king, certainly obtained the kingdom. O vanquisher of foes, what about this kingdom upon the destruction of his sons? When I am myself not entitled to the kingdom, how can you desire the kingdom?
युधिष्ठिरो राजपुत्रो महात्मा न्यायागतं राज्यमिदं च तस्य ।
स कौरवस्यास्य जनस्य भर्ता प्रशासिता चैव महानुभावः ॥३१॥
स कौरवस्यास्य जनस्य भर्ता प्रशासिता चैव महानुभावः ॥३१॥
31. yudhiṣṭhiro rājaputro mahātmā; nyāyāgataṁ rājyamidaṁ ca tasya ,
sa kauravasyāsya janasya bhartā; praśāsitā caiva mahānubhāvaḥ.
sa kauravasyāsya janasya bhartā; praśāsitā caiva mahānubhāvaḥ.
31.
Yudhiṣṭhiraḥ rājaputraḥ mahātmā
nyāyāgatam rājyam idam ca tasya
| saḥ Kauravasya asya janasya
bhartā praśāsitā ca eva mahānubhāvaḥ
nyāyāgatam rājyam idam ca tasya
| saḥ Kauravasya asya janasya
bhartā praśāsitā ca eva mahānubhāvaḥ
31.
mahātmā rājaputraḥ Yudhiṣṭhiraḥ,
idam nyāyāgatam rājyam ca tasya.
saḥ asya Kauravasya janasya bhartā,
ca eva praśāsitā,
mahānubhāvaḥ.
idam nyāyāgatam rājyam ca tasya.
saḥ asya Kauravasya janasya bhartā,
ca eva praśāsitā,
mahānubhāvaḥ.
31.
Yudhiṣṭhira is the great-souled prince, and this kingdom, justly obtained, belongs to him. He is the protector and indeed the ruler of this Kuru people, a person of great influence.
स सत्यसंधः सतताप्रमत्तः शास्त्रे स्थितो बन्धुजनस्य साधुः ।
प्रियः प्रजानां सुहृदानुकम्पी जितेन्द्रियः साधुजनस्य भर्ता ॥३२॥
प्रियः प्रजानां सुहृदानुकम्पी जितेन्द्रियः साधुजनस्य भर्ता ॥३२॥
32. sa satyasaṁdhaḥ satatāpramattaḥ; śāstre sthito bandhujanasya sādhuḥ ,
priyaḥ prajānāṁ suhṛdānukampī; jitendriyaḥ sādhujanasya bhartā.
priyaḥ prajānāṁ suhṛdānukampī; jitendriyaḥ sādhujanasya bhartā.
32.
saḥ satyasandhaḥ satatāpramattaḥ
śāstre sthitaḥ bandhujanasya sādhuḥ
| priyaḥ prajānām suhṛdānukampī
jitendriyaḥ sādhujanasya bhartā
śāstre sthitaḥ bandhujanasya sādhuḥ
| priyaḥ prajānām suhṛdānukampī
jitendriyaḥ sādhujanasya bhartā
32.
saḥ satyasandhaḥ,
satatāpramattaḥ,
śāstre sthitaḥ,
bandhujanasya sādhuḥ (ca asti).
prajānām priyaḥ,
suhṛdānukampī,
jitendriyaḥ,
(ca) sādhujanasya bhartā (asti).
satatāpramattaḥ,
śāstre sthitaḥ,
bandhujanasya sādhuḥ (ca asti).
prajānām priyaḥ,
suhṛdānukampī,
jitendriyaḥ,
(ca) sādhujanasya bhartā (asti).
32.
He (Yudhiṣṭhira) is truthful in his vows, always vigilant, firm in the scriptures, and virtuous towards his kinsmen. He is dear to his subjects, compassionate towards his friends, self-controlled (jitendriyaḥ), and the protector of righteous people.
क्षमा तितिक्षा दम आर्जवं च सत्यव्रतत्वं श्रुतमप्रमादः ।
भूतानुकम्पा ह्यनुशासनं च युधिष्ठिरे राजगुणाः समस्ताः ॥३३॥
भूतानुकम्पा ह्यनुशासनं च युधिष्ठिरे राजगुणाः समस्ताः ॥३३॥
33. kṣamā titikṣā dama ārjavaṁ ca; satyavratatvaṁ śrutamapramādaḥ ,
bhūtānukampā hyanuśāsanaṁ ca; yudhiṣṭhire rājaguṇāḥ samastāḥ.
bhūtānukampā hyanuśāsanaṁ ca; yudhiṣṭhire rājaguṇāḥ samastāḥ.
33.
kṣamā titikṣā dama ārjavam ca
satyavratatvam śrutam apramādaḥ
| bhūtānukampā hi anuśāsanam ca
Yudhiṣṭhire rājaguṇāḥ samastāḥ
satyavratatvam śrutam apramādaḥ
| bhūtānukampā hi anuśāsanam ca
Yudhiṣṭhire rājaguṇāḥ samastāḥ
33.
kṣamā,
titikṣā,
dama,
ārjavam ca,
satyavratatvam,
śrutam,
apramādaḥ,
bhūtānukampā,
hi anuśāsanam ca— (ete) samastāḥ rājaguṇāḥ Yudhiṣṭhire (santi).
titikṣā,
dama,
ārjavam ca,
satyavratatvam,
śrutam,
apramādaḥ,
bhūtānukampā,
hi anuśāsanam ca— (ete) samastāḥ rājaguṇāḥ Yudhiṣṭhire (santi).
33.
Forgiveness, endurance, self-control (dama), integrity, adherence to truth (satyavratatva), sacred knowledge (śruta), vigilance, compassion for all beings, and indeed discipline— all these kingly qualities are present in Yudhiṣṭhira.
अराजपुत्रस्त्वमनार्यवृत्तो लुब्धस्तथा बन्धुषु पापबुद्धिः ।
क्रमागतं राज्यमिदं परेषां हर्तुं कथं शक्ष्यसि दुर्विनीतः ॥३४॥
क्रमागतं राज्यमिदं परेषां हर्तुं कथं शक्ष्यसि दुर्विनीतः ॥३४॥
34. arājaputrastvamanāryavṛtto; lubdhastathā bandhuṣu pāpabuddhiḥ ,
kramāgataṁ rājyamidaṁ pareṣāṁ; hartuṁ kathaṁ śakṣyasi durvinītaḥ.
kramāgataṁ rājyamidaṁ pareṣāṁ; hartuṁ kathaṁ śakṣyasi durvinītaḥ.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147 (current chapter)
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47