Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-5, chapter-147

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वासुदेव उवाच ।
एवमुक्ते तु गान्धार्या धृतराष्ट्रो जनेश्वरः ।
दुर्योधनमुवाचेदं नृपमध्ये जनाधिप ॥१॥
1. vāsudeva uvāca ,
evamukte tu gāndhāryā dhṛtarāṣṭro janeśvaraḥ ,
duryodhanamuvācedaṁ nṛpamadhye janādhipa.
1. vāsudeva uvāca | evam ukte tu gāndhāryā dhṛtarāṣṭraḥ
janeśvaraḥ duryodhanam uvāca idam nṛpamadhye janādhipa
1. vāsudeva uvāca: gāndhāryā evam ukte tu,
janeśvaraḥ janādhipaḥ dhṛtarāṣṭraḥ nṛpamadhye idam duryodhanam uvāca.
1. Vasudeva said: When this had thus been spoken by Gandhari, Dhritarashtra, the lord of men and ruler of people, said this to Duryodhana in the midst of the kings.
दुर्योधन निबोधेदं यत्त्वां वक्ष्यामि पुत्रक ।
तथा तत्कुरु भद्रं ते यद्यस्ति पितृगौरवम् ॥२॥
2. duryodhana nibodhedaṁ yattvāṁ vakṣyāmi putraka ,
tathā tatkuru bhadraṁ te yadyasti pitṛgauravam.
2. duryodhana nibodha idam yat tvām vakṣyāmi putrakā
tathā tat kuru bhadram te yadi asti pitṛgauravam
2. putrakā duryodhana yat tvām vakṣyāmi,
idam nibodha; yadi pitṛgauravam asti,
tathā tat kuru; te bhadram [bhaviṣyati].
2. Duryodhana, my son, listen to this that I am about to tell you. Do as I say, and it will be well for you, especially if you have respect for your father.
सोमः प्रजापतिः पूर्वं कुरूणां वंशवर्धनः ।
सोमाद्बभूव षष्ठो वै ययातिर्नहुषात्मजः ॥३॥
3. somaḥ prajāpatiḥ pūrvaṁ kurūṇāṁ vaṁśavardhanaḥ ,
somādbabhūva ṣaṣṭho vai yayātirnahuṣātmajaḥ.
3. somaḥ prajāpatiḥ pūrvam kurūṇām vaṃśavardhanaḥ
somāt babhūva ṣaṣṭhaḥ vai yayātiḥ nahuṣātmajaḥ
3. pūrvam somaḥ prajāpatiḥ kurūṇām vaṃśavardhanaḥ [āsīt].
somāt ṣaṣṭhaḥ nahuṣātmajaḥ yayātiḥ vai babhūva.
3. Formerly, Soma, the progenitor (prajāpati), was the increaser of the Kuru lineage. From Soma, the sixth in descent, was born Yayāti, the son of Nahuṣa.
तस्य पुत्रा बभूवुश्च पञ्च राजर्षिसत्तमाः ।
तेषां यदुर्महातेजा ज्येष्ठः समभवत्प्रभुः ॥४॥
4. tasya putrā babhūvuśca pañca rājarṣisattamāḥ ,
teṣāṁ yadurmahātejā jyeṣṭhaḥ samabhavatprabhuḥ.
4. tasya putrāḥ babhūvuḥ ca pañca rājarṣisattamāḥ
teṣām yaduḥ mahātejāḥ jyeṣṭhaḥ samabhavat prabhuḥ
4. tasya pañca rājarṣisattamāḥ putrāḥ ca babhūvuḥ.
teṣām mahātejāḥ jyeṣṭhaḥ yaduḥ prabhuḥ samabhavat.
4. He had five sons, who were the best among royal sages. Among them, the eldest, the greatly effulgent Yadu, became the lord.
पूरुर्यवीयांश्च ततो योऽस्माकं वंशवर्धनः ।
शर्मिष्ठायाः संप्रसूतो दुहितुर्वृषपर्वणः ॥५॥
5. pūruryavīyāṁśca tato yo'smākaṁ vaṁśavardhanaḥ ,
śarmiṣṭhāyāḥ saṁprasūto duhiturvṛṣaparvaṇaḥ.
5. pūruḥ yavīyān ca tataḥ yaḥ asmākam vaṃśavardhanaḥ
śarmiṣṭhāyāḥ samprasūtaḥ duḥituḥ vṛṣaparvaṇaḥ
5. tataḥ ca yavīyān pūruḥ yaḥ asmākam vaṃśavardhanaḥ [saḥ] vṛṣaparvaṇaḥ duḥituḥ śarmiṣṭhāyāḥ samprasūtaḥ [āsīt].
5. Then there was Pūru, the youngest, who became the increaser of our lineage. He was born from Śarmiṣṭhā, the daughter of Vṛṣaparvan.
यदुश्च भरतश्रेष्ठ देवयान्याः सुतोऽभवत् ।
दौहित्रस्तात शुक्रस्य काव्यस्यामिततेजसः ॥६॥
6. yaduśca bharataśreṣṭha devayānyāḥ suto'bhavat ,
dauhitrastāta śukrasya kāvyasyāmitatejasaḥ.
6. yaduḥ ca bharataśreṣṭha devayānyāḥ sutaḥ abhavat
dauhitraḥ tāta śukrasya kāvyasya amitatejasaḥ
6. bharataśreṣṭha tāta yaduḥ ca devayānyāḥ sutaḥ
abhavat amitatejasaḥ kāvyasya śukrasya dauhitraḥ
6. O best of Bharatas, Yadu was the son of Devayānī. My dear, he was the grandson of Śukra, the Kāvya, who possessed immeasurable splendor.
यादवानां कुलकरो बलवान्वीर्यसंमतः ।
अवमेने स तु क्षत्रं दर्पपूर्णः सुमन्दधीः ॥७॥
7. yādavānāṁ kulakaro balavānvīryasaṁmataḥ ,
avamene sa tu kṣatraṁ darpapūrṇaḥ sumandadhīḥ.
7. yādavānām kulakaraḥ balavān vīryasaṃmataḥ
avamene saḥ tu kṣatram darpapūrṇaḥ sumandadhīḥ
7. yādavānām kulakaraḥ balavān vīryasaṃmataḥ saḥ
tu darpapūrṇaḥ sumandadhīḥ kṣatram avamene
7. He was the founder of the Yādava clan, powerful and highly esteemed for his valor. However, he, being utterly foolish and full of arrogance, scorned the warrior (kṣatra) class.
न चातिष्ठत्पितुः शास्त्रे बलदर्पविमोहितः ।
अवमेने च पितरं भ्रातॄंश्चाप्यपराजितः ॥८॥
8. na cātiṣṭhatpituḥ śāstre baladarpavimohitaḥ ,
avamene ca pitaraṁ bhrātṝṁścāpyaparājitaḥ.
8. na ca atiṣṭhat pituḥ śāstre baladarpavimohitaḥ
avamene ca pitaram bhrātṝn ca api aparājitaḥ
8. baladarpavimohitaḥ (saḥ) na ca pituḥ śāstre atiṣṭhat
aparājitaḥ ca api pitaram bhrātṝn ca avamene
8. Deluded by the arrogance of his own strength, he did not adhere to his father's instruction (śāstra). And, despite being unconquered, he even disrespected his father and brothers.
पृथिव्यां चतुरन्तायां यदुरेवाभवद्बली ।
वशे कृत्वा स नृपतीनवसन्नागसाह्वये ॥९॥
9. pṛthivyāṁ caturantāyāṁ yadurevābhavadbalī ,
vaśe kṛtvā sa nṛpatīnavasannāgasāhvaye.
9. pṛthivyām caturantāyām yaduḥ eva abhavat balī
vaśe kṛtvā saḥ nṛpatīn avasat nāgasāhvaye
9. balī yaduḥ eva caturantāyām pṛthivyām abhavat
saḥ nṛpatīn vaśe kṛtvā nāgasāhvaye avasat
9. Yadu, the powerful one, indeed became the sole ruler over the entire four-cornered earth. Having subdued the other kings, he resided in Nāgasāhvaya (city).
तं पिता परमक्रुद्धो ययातिर्नहुषात्मजः ।
शशाप पुत्रं गान्धारे राज्याच्च व्यपरोपयत् ॥१०॥
10. taṁ pitā paramakruddho yayātirnahuṣātmajaḥ ,
śaśāpa putraṁ gāndhāre rājyācca vyaparopayat.
10. tam pitā paramakruddhaḥ yayātiḥ nahuṣātmajaḥ
śaśāpa putram gāndhāre rājyāt ca vyapropayat
10. nahuṣātmajaḥ paramakruddhaḥ pitā yayātiḥ tam
putram gāndhāre śaśāpa ca rājyāt vyapropayat
10. Yayati, the son of Nahusha and his extremely angry father, cursed his son in Gandhara and removed him from the kingdom (rājya).
य चैनमन्ववर्तन्त भ्रातरो बलदर्पितम् ।
शशाप तानपि क्रुद्धो ययातिस्तनयानथ ॥११॥
11. ya cainamanvavartanta bhrātaro baladarpitam ,
śaśāpa tānapi kruddho yayātistanayānatha.
11. ya ca enam anvavartanta bhrātaraḥ baladarpitam
śaśāpa tān api kruddhaḥ yayātiḥ tanayān atha
11. atha kruddhaḥ yayātiḥ ca ye bhrātaraḥ baladarpitam
enam anvavartanta tān tanayān api śaśāpa
11. And then, Yayati, still angry, cursed those sons (tanaya) as well who, arrogant with their power, had followed him (the first cursed son).
यवीयांसं ततः पूरुं पुत्रं स्ववशवर्तिनम् ।
राज्ये निवेशयामास विधेयं नृपसत्तमः ॥१२॥
12. yavīyāṁsaṁ tataḥ pūruṁ putraṁ svavaśavartinam ,
rājye niveśayāmāsa vidheyaṁ nṛpasattamaḥ.
12. yavīyāṃsam tataḥ pūrum putram svavaśavartinam
rājye niveśayāmāsa vidheyam nṛpasattamaḥ
12. tataḥ nṛpasattamaḥ vidheyam svavaśavartinam
yavīyāṃsam putram pūrum rājye niveśayāmāsa
12. Then, that excellent king (nṛpasattama) installed his youngest son, Puru, who was obedient (svavaśavartin) and submissive (vidheya), in the kingdom (rājya).
एवं ज्येष्ठोऽप्यथोत्सिक्तो न राज्यमभिजायते ।
यवीयांसोऽभिजायन्ते राज्यं वृद्धोपसेवया ॥१३॥
13. evaṁ jyeṣṭho'pyathotsikto na rājyamabhijāyate ,
yavīyāṁso'bhijāyante rājyaṁ vṛddhopasevayā.
13. evam jyeṣṭhaḥ api atha utsiktaḥ na rājyam abhijāyate
yavīyāṃsaḥ abhijāyante rājyam vṛddhopasevayā
13. evam atha utsiktaḥ jyeṣṭhaḥ api rājyam na abhijāyate
yavīyāṃsaḥ vṛddhopasevayā rājyam abhijāyante
13. Thus, even an arrogant (utsikta) eldest son does not inherit the kingdom (rājya). Rather, the younger sons inherit the kingdom (rājya) through their service to the elders (vṛddha).
तथैव सर्वधर्मज्ञः पितुर्मम पितामहः ।
प्रतीपः पृथिवीपालस्त्रिषु लोकेषु विश्रुतः ॥१४॥
14. tathaiva sarvadharmajñaḥ piturmama pitāmahaḥ ,
pratīpaḥ pṛthivīpālastriṣu lokeṣu viśrutaḥ.
14. tathā eva sarva-dharma-jñaḥ pituḥ mama pitāmahaḥ
pratīpaḥ pṛthivī-pālaḥ triṣu lokeṣu viśrutaḥ
14. tathā eva mama pituḥ pitāmahaḥ sarva-dharma-jñaḥ
pṛthivī-pālaḥ pratīpaḥ triṣu lokeṣu viśrutaḥ
14. Similarly, my father's grandfather, Pratīpa, the protector of the earth, was renowned in the three worlds as one who knew all principles of natural law (dharma).
तस्य पार्थिवसिंहस्य राज्यं धर्मेण शासतः ।
त्रयः प्रजज्ञिरे पुत्रा देवकल्पा यशस्विनः ॥१५॥
15. tasya pārthivasiṁhasya rājyaṁ dharmeṇa śāsataḥ ,
trayaḥ prajajñire putrā devakalpā yaśasvinaḥ.
15. tasya pārthiva-siṃhasya rājyam dharmeṇa śāsataḥ
trayaḥ prajajñire putrāḥ deva-kalpāḥ yaśasvinaḥ
15. dharmeṇa rājyam śāsataḥ tasya pārthiva-siṃhasya
trayaḥ deva-kalpāḥ yaśasvinaḥ putrāḥ prajajñire
15. While that lion among kings (Pratīpa) ruled his kingdom in accordance with natural law (dharma), three glorious sons, resembling gods, were born to him.
देवापिरभवज्ज्येष्ठो बाह्लीकस्तदनन्तरम् ।
तृतीयः शंतनुस्तात धृतिमान्मे पितामहः ॥१६॥
16. devāpirabhavajjyeṣṭho bāhlīkastadanantaram ,
tṛtīyaḥ śaṁtanustāta dhṛtimānme pitāmahaḥ.
16. devāpiḥ abhavat jyeṣṭhaḥ bāhlīkaḥ tat anantaram
tṛtīyaḥ śaṃtanuḥ tāta dhṛtimān me pitāmahaḥ
16. devāpiḥ jyeṣṭhaḥ abhavat.
bāhlīkaḥ tat anantaram [abhavat].
tāta,
tṛtīyaḥ dhṛtimān me pitāmahaḥ śaṃtanuḥ [abhavat].
16. Devāpi was the eldest, and Bāhlīka came next. The third, dear one (tāta), was Śaṃtanu, my grandfather, who was endowed with great resolve.
देवापिस्तु महातेजास्त्वग्दोषी राजसत्तमः ।
धार्मिकः सत्यवादी च पितुः शुश्रूषणे रतः ॥१७॥
17. devāpistu mahātejāstvagdoṣī rājasattamaḥ ,
dhārmikaḥ satyavādī ca pituḥ śuśrūṣaṇe rataḥ.
17. devāpiḥ tu mahā-tejāḥ tvak-doṣī rāja-sattamaḥ
dhārmikaḥ satya-vādī ca pituḥ śuśrūṣaṇe rataḥ
17. devāpiḥ tu mahā-tejāḥ tvak-doṣī rāja-sattamaḥ,
dhārmikaḥ ca satya-vādī ca pituḥ śuśrūṣaṇe rataḥ
17. Devāpi, though afflicted with a skin disease, was greatly energetic and the best among kings. He was righteous (dhārmika), truthful, and devoted to serving his father.
पौरजानपदानां च संमतः साधुसत्कृतः ।
सर्वेषां बालवृद्धानां देवापिर्हृदयंगमः ॥१८॥
18. paurajānapadānāṁ ca saṁmataḥ sādhusatkṛtaḥ ,
sarveṣāṁ bālavṛddhānāṁ devāpirhṛdayaṁgamaḥ.
18. paurajānapadānām ca saṃmataḥ sādhusatkṛtaḥ
sarveṣām bālavṛddhānām devāpiḥ hṛdayaṃgamaḥ
18. devāpiḥ paurajānapadānām ca saṃmataḥ
sādhusatkṛtaḥ sarveṣām bālavṛddhānām hṛdayaṃgamaḥ
18. Devapi was esteemed by citizens and country folk alike, honored by the virtuous, and endeared himself to the hearts of all, both young and old.
प्राज्ञश्च सत्यसंधश्च सर्वभूतहिते रतः ।
वर्तमानः पितुः शास्त्रे ब्राह्मणानां तथैव च ॥१९॥
19. prājñaśca satyasaṁdhaśca sarvabhūtahite rataḥ ,
vartamānaḥ pituḥ śāstre brāhmaṇānāṁ tathaiva ca.
19. prājñaḥ ca satyasaṃdhaḥ ca sarvabhūtahite rataḥ
vartamānaḥ pituḥ śāstre brāhmaṇānām tathā eva ca
19. saḥ prājñaḥ ca satyasaṃdhaḥ ca sarvabhūtahite rataḥ ca
tathā pituḥ brāhmaṇānām ca śāstre vartamānaḥ [āsīt]
19. He was wise and truthful, dedicated to the well-being of all creatures, and conducted himself according to the directives of his father and similarly to those of the Brahmins.
बाह्लीकस्य प्रियो भ्राता शंतनोश्च महात्मनः ।
सौभ्रात्रं च परं तेषां सहितानां महात्मनाम् ॥२०॥
20. bāhlīkasya priyo bhrātā śaṁtanośca mahātmanaḥ ,
saubhrātraṁ ca paraṁ teṣāṁ sahitānāṁ mahātmanām.
20. bāhlīkasya priyaḥ bhrātā śaṃtanoḥ ca mahātmanaḥ
saubhrātraṃ ca paraṃ teṣām sahitānām mahātmanām
20. saḥ bāhlīkasya ca mahātmanaḥ śaṃtanoḥ priyaḥ bhrātā [āsīt].
teṣām sahitānām mahātmanām ca paraṃ saubhrātraṃ [āsīt]
20. He was the dear brother of Bahlika and of the great-souled Shantanu. A supreme fraternity existed among these great-souled and united individuals.
अथ कालस्य पर्याये वृद्धो नृपतिसत्तमः ।
संभारानभिषेकार्थं कारयामास शास्त्रतः ।
मङ्गलानि च सर्वाणि कारयामास चाभिभूः ॥२१॥
21. atha kālasya paryāye vṛddho nṛpatisattamaḥ ,
saṁbhārānabhiṣekārthaṁ kārayāmāsa śāstrataḥ ,
maṅgalāni ca sarvāṇi kārayāmāsa cābhibhūḥ.
21. atha kālasya paryāye vṛddhaḥ
nṛpatisattamaḥ saṃbhārān abhiṣekārthaṃ
kārayāmāsa śāstrataḥ maṅgalāni
ca sarvāṇi kārayāmāsa ca abhibhūḥ
21. atha kālasya paryāye vṛddhaḥ nṛpatisattamaḥ śāstrataḥ abhiṣekārthaṃ saṃbhārān kārayāmāsa.
ca abhibhūḥ sarvāṇi maṅgalāni ca kārayāmāsa
21. Then, in the course of time, the aged best of kings had the necessary provisions for the coronation prepared according to the sacred texts. And that powerful sovereign also arranged for all auspicious rites to be performed.
तं ब्राह्मणाश्च वृद्धाश्च पौरजानपदैः सह ।
सर्वे निवारयामासुर्देवापेरभिषेचनम् ॥२२॥
22. taṁ brāhmaṇāśca vṛddhāśca paurajānapadaiḥ saha ,
sarve nivārayāmāsurdevāperabhiṣecanam.
22. tam brāhmaṇāḥ ca vṛddhāḥ ca paurajānapadaiḥ
saha sarve nivārayāmāsuḥ devāpeḥ abhiṣecanam
22. brāhmaṇāḥ ca vṛddhāḥ ca paurajānapadaiḥ saha
sarve tam devāpeḥ abhiṣecanam nivārayāmāsuḥ
22. Brahmins, elders, and all the city and country dwellers together prevented his (Devāpi's) consecration (abhiṣecanam).
स तच्छ्रुत्वा तु नृपतिरभिषेकनिवारणम् ।
अश्रुकण्ठोऽभवद्राजा पर्यशोचत चात्मजम् ॥२३॥
23. sa tacchrutvā tu nṛpatirabhiṣekanivāraṇam ,
aśrukaṇṭho'bhavadrājā paryaśocata cātmajam.
23. sa tat śrutvā tu nṛpatiḥ abhiṣekanivāraṇam
aśrukaṇṭhaḥ abhavat rājā paryaśocata ca ātmajam
23. sa nṛpatiḥ tu tat abhiṣekanivāraṇam śrutvā
aśrukaṇṭhaḥ rājā abhavat ca ātmajam paryaśocata
23. Having heard of that prevention of his consecration (abhiṣeka-nivāraṇa), the king became choked with tears and grieved for his son.
एवं वदान्यो धर्मज्ञः सत्यसंधश्च सोऽभवत् ।
प्रियः प्रजानामपि संस्त्वग्दोषेण प्रदूषितः ॥२४॥
24. evaṁ vadānyo dharmajñaḥ satyasaṁdhaśca so'bhavat ,
priyaḥ prajānāmapi saṁstvagdoṣeṇa pradūṣitaḥ.
24. evam vadānyaḥ dharmajñaḥ satyasaṃdhaḥ ca saḥ abhavat
priyaḥ prajānām api san tvagdoṣeṇa pradūṣitaḥ
24. saḥ evam vadānyaḥ dharmajñaḥ ca satyasaṃdhaḥ abhavat
prajānām priyaḥ api san tvagdoṣeṇa pradūṣitaḥ
24. Thus, he (Devāpi) was generous, knew (dharma), and was true to his word. Even though he was dear to the people, he was afflicted by a skin defect.
हीनाङ्गं पृथिवीपालं नाभिनन्दन्ति देवताः ।
इति कृत्वा नृपश्रेष्ठं प्रत्यषेधन्द्विजर्षभाः ॥२५॥
25. hīnāṅgaṁ pṛthivīpālaṁ nābhinandanti devatāḥ ,
iti kṛtvā nṛpaśreṣṭhaṁ pratyaṣedhandvijarṣabhāḥ.
25. hīnāṅgam pṛthivīpālam na abhinandanti devatāḥ
iti kṛtvā nṛpaśreṣṭham pratyaṣedhan dvijarṣabhāḥ
25. devatāḥ hīnāṅgam pṛthivīpālam na abhinandanti
iti kṛtvā dvijarṣabhāḥ nṛpaśreṣṭham pratyaṣedhan
25. "The deities do not approve of a physically deficient king (pṛthivīpāla)." Having stated this, the chief Brahmins (dvijarṣabhāḥ) prohibited the best of kings (Devāpi).
ततः प्रव्यथितात्मासौ पुत्रशोकसमन्वितः ।
ममार तं मृतं दृष्ट्वा देवापिः संश्रितो वनम् ॥२६॥
26. tataḥ pravyathitātmāsau putraśokasamanvitaḥ ,
mamāra taṁ mṛtaṁ dṛṣṭvā devāpiḥ saṁśrito vanam.
बाह्लीको मातुलकुले त्यक्त्वा राज्यं व्यवस्थितः ।
पितृभ्रातॄन्परित्यज्य प्राप्तवान्पुरमृद्धिमत् ॥२७॥
27. bāhlīko mātulakule tyaktvā rājyaṁ vyavasthitaḥ ,
pitṛbhrātṝnparityajya prāptavānpuramṛddhimat.
बाह्लीकेन त्वनुज्ञातः शंतनुर्लोकविश्रुतः ।
पितर्युपरते राजन्राजा राज्यमकारयत् ॥२८॥
28. bāhlīkena tvanujñātaḥ śaṁtanurlokaviśrutaḥ ,
pitaryuparate rājanrājā rājyamakārayat.
तथैवाहं मतिमता परिचिन्त्येह पाण्डुना ।
ज्येष्ठः प्रभ्रंशितो राज्याद्धीनाङ्ग इति भारत ॥२९॥
29. tathaivāhaṁ matimatā paricintyeha pāṇḍunā ,
jyeṣṭhaḥ prabhraṁśito rājyāddhīnāṅga iti bhārata.
पाण्डुस्तु राज्यं संप्राप्तः कनीयानपि सन्नृपः ।
विनाशे तस्य पुत्राणामिदं राज्यमरिंदम ।
मय्यभागिनि राज्याय कथं त्वं राज्यमिच्छसि ॥३०॥
30. pāṇḍustu rājyaṁ saṁprāptaḥ kanīyānapi sannṛpaḥ ,
vināśe tasya putrāṇāmidaṁ rājyamariṁdama ,
mayyabhāgini rājyāya kathaṁ tvaṁ rājyamicchasi.
30. Pāṇḍuḥ tu rājyam samprāptaḥ kanīyān
api san nṛpaḥ | vināśe tasya putrāṇām
idam rājyam arindama | mayi abhāgini
rājyāya katham tvam rājyam icchasi
30. arindama,
Pāṇḍuḥ tu kanīyān nṛpaḥ api san rājyam samprāptaḥ.
tasya putrāṇām vināśe idam rājyam (kim syāt)? mayi rājyāya abhāgini (sati),
tvam katham rājyam icchasi?
30. Pāṇḍu, though the younger king, certainly obtained the kingdom. O vanquisher of foes, what about this kingdom upon the destruction of his sons? When I am myself not entitled to the kingdom, how can you desire the kingdom?
युधिष्ठिरो राजपुत्रो महात्मा न्यायागतं राज्यमिदं च तस्य ।
स कौरवस्यास्य जनस्य भर्ता प्रशासिता चैव महानुभावः ॥३१॥
31. yudhiṣṭhiro rājaputro mahātmā; nyāyāgataṁ rājyamidaṁ ca tasya ,
sa kauravasyāsya janasya bhartā; praśāsitā caiva mahānubhāvaḥ.
31. Yudhiṣṭhiraḥ rājaputraḥ mahātmā
nyāyāgatam rājyam idam ca tasya
| saḥ Kauravasya asya janasya
bhartā praśāsitā ca eva mahānubhāvaḥ
31. mahātmā rājaputraḥ Yudhiṣṭhiraḥ,
idam nyāyāgatam rājyam ca tasya.
saḥ asya Kauravasya janasya bhartā,
ca eva praśāsitā,
mahānubhāvaḥ.
31. Yudhiṣṭhira is the great-souled prince, and this kingdom, justly obtained, belongs to him. He is the protector and indeed the ruler of this Kuru people, a person of great influence.
स सत्यसंधः सतताप्रमत्तः शास्त्रे स्थितो बन्धुजनस्य साधुः ।
प्रियः प्रजानां सुहृदानुकम्पी जितेन्द्रियः साधुजनस्य भर्ता ॥३२॥
32. sa satyasaṁdhaḥ satatāpramattaḥ; śāstre sthito bandhujanasya sādhuḥ ,
priyaḥ prajānāṁ suhṛdānukampī; jitendriyaḥ sādhujanasya bhartā.
32. saḥ satyasandhaḥ satatāpramattaḥ
śāstre sthitaḥ bandhujanasya sādhuḥ
| priyaḥ prajānām suhṛdānukampī
jitendriyaḥ sādhujanasya bhartā
32. saḥ satyasandhaḥ,
satatāpramattaḥ,
śāstre sthitaḥ,
bandhujanasya sādhuḥ (ca asti).
prajānām priyaḥ,
suhṛdānukampī,
jitendriyaḥ,
(ca) sādhujanasya bhartā (asti).
32. He (Yudhiṣṭhira) is truthful in his vows, always vigilant, firm in the scriptures, and virtuous towards his kinsmen. He is dear to his subjects, compassionate towards his friends, self-controlled (jitendriyaḥ), and the protector of righteous people.
क्षमा तितिक्षा दम आर्जवं च सत्यव्रतत्वं श्रुतमप्रमादः ।
भूतानुकम्पा ह्यनुशासनं च युधिष्ठिरे राजगुणाः समस्ताः ॥३३॥
33. kṣamā titikṣā dama ārjavaṁ ca; satyavratatvaṁ śrutamapramādaḥ ,
bhūtānukampā hyanuśāsanaṁ ca; yudhiṣṭhire rājaguṇāḥ samastāḥ.
33. kṣamā titikṣā dama ārjavam ca
satyavratatvam śrutam apramādaḥ
| bhūtānukampā hi anuśāsanam ca
Yudhiṣṭhire rājaguṇāḥ samastāḥ
33. kṣamā,
titikṣā,
dama,
ārjavam ca,
satyavratatvam,
śrutam,
apramādaḥ,
bhūtānukampā,
hi anuśāsanam ca— (ete) samastāḥ rājaguṇāḥ Yudhiṣṭhire (santi).
33. Forgiveness, endurance, self-control (dama), integrity, adherence to truth (satyavratatva), sacred knowledge (śruta), vigilance, compassion for all beings, and indeed discipline— all these kingly qualities are present in Yudhiṣṭhira.
अराजपुत्रस्त्वमनार्यवृत्तो लुब्धस्तथा बन्धुषु पापबुद्धिः ।
क्रमागतं राज्यमिदं परेषां हर्तुं कथं शक्ष्यसि दुर्विनीतः ॥३४॥
34. arājaputrastvamanāryavṛtto; lubdhastathā bandhuṣu pāpabuddhiḥ ,
kramāgataṁ rājyamidaṁ pareṣāṁ; hartuṁ kathaṁ śakṣyasi durvinītaḥ.
प्रयच्छ राज्यार्धमपेतमोहः सवाहनं त्वं सपरिच्छदं च ।
ततोऽवशेषं तव जीवितस्य सहानुजस्यैव भवेन्नरेन्द्र ॥३५॥
35. prayaccha rājyārdhamapetamohaḥ; savāhanaṁ tvaṁ saparicchadaṁ ca ,
tato'vaśeṣaṁ tava jīvitasya; sahānujasyaiva bhavennarendra.