महाभारतः
mahābhārataḥ
-
book-3, chapter-176
वैशंपायन उवाच ।
स भीमसेनस्तेजस्वी तथा सर्पवशं गतः ।
चिन्तयामास सर्पस्य वीर्यमत्यद्भुतं महत् ॥१॥
स भीमसेनस्तेजस्वी तथा सर्पवशं गतः ।
चिन्तयामास सर्पस्य वीर्यमत्यद्भुतं महत् ॥१॥
1. vaiśaṁpāyana uvāca ,
sa bhīmasenastejasvī tathā sarpavaśaṁ gataḥ ,
cintayāmāsa sarpasya vīryamatyadbhutaṁ mahat.
sa bhīmasenastejasvī tathā sarpavaśaṁ gataḥ ,
cintayāmāsa sarpasya vīryamatyadbhutaṁ mahat.
1.
vaiśaṃpāyana uvāca sa bhīmasenaḥ tejasvī tathā sarpavaśam
gataḥ cintayāmāsa sarpasya vīryam atyadbhutam mahat
gataḥ cintayāmāsa sarpasya vīryam atyadbhutam mahat
1.
Vaiśampāyana said: That energetic Bhīmasena, having thus fallen into the power of the serpent, pondered the serpent's extremely astonishing and great power.
उवाच च महासर्पं कामया ब्रूहि पन्नग ।
कस्त्वं भो भुजगश्रेष्ठ किं मया च करिष्यसि ॥२॥
कस्त्वं भो भुजगश्रेष्ठ किं मया च करिष्यसि ॥२॥
2. uvāca ca mahāsarpaṁ kāmayā brūhi pannaga ,
kastvaṁ bho bhujagaśreṣṭha kiṁ mayā ca kariṣyasi.
kastvaṁ bho bhujagaśreṣṭha kiṁ mayā ca kariṣyasi.
2.
uvāca ca mahāsarpam kāmayā brūhi pannaga kaḥ
tvam bho bhujagaśreṣṭha kim mayā ca kariṣyasi
tvam bho bhujagaśreṣṭha kim mayā ca kariṣyasi
2.
And he said to the great serpent: "Speak as you wish, O serpent (pannaga)! Who are you, O best of serpents (bhujagaśreṣṭha)? And what will you do with me?"
पाण्डवो भीमसेनोऽहं धर्मराजादनन्तरः ।
नागायुतसमप्राणस्त्वया नीतः कथं वशम् ॥३॥
नागायुतसमप्राणस्त्वया नीतः कथं वशम् ॥३॥
3. pāṇḍavo bhīmaseno'haṁ dharmarājādanantaraḥ ,
nāgāyutasamaprāṇastvayā nītaḥ kathaṁ vaśam.
nāgāyutasamaprāṇastvayā nītaḥ kathaṁ vaśam.
3.
pāṇḍavaḥ bhīmasenaḥ aham dharmarājāt anantaraḥ
nāgāyutasamaprāṇaḥ tvayā nītaḥ katham vaśam
nāgāyutasamaprāṇaḥ tvayā nītaḥ katham vaśam
3.
I am Bhīmasena, the Pāṇḍava, next after Yudhiṣṭhira, the King of Righteousness (dharma). How have I, possessing the strength of ten thousand elephants, been brought under your control?
सिंहाः केसरिणो व्याघ्रा महिषा वारणास्तथा ।
समागताश्च बहुशो निहताश्च मया मृधे ॥४॥
समागताश्च बहुशो निहताश्च मया मृधे ॥४॥
4. siṁhāḥ kesariṇo vyāghrā mahiṣā vāraṇāstathā ,
samāgatāśca bahuśo nihatāśca mayā mṛdhe.
samāgatāśca bahuśo nihatāśca mayā mṛdhe.
4.
siṃhāḥ kesariṇaḥ vyāghrāḥ mahiṣāḥ vāraṇāḥ tathā
samāgatāḥ ca bahuśaḥ nihatāḥ ca mayā mṛdhe
samāgatāḥ ca bahuśaḥ nihatāḥ ca mayā mṛdhe
4.
Lions, maned ones, tigers, buffaloes, and elephants—even when they gathered in great numbers, they were all slain by me in battle.
दानवाश्च पिशाचाश्च राक्षसाश्च महाबलाः ।
भुजवेगमशक्ता मे सोढुं पन्नगसत्तम ॥५॥
भुजवेगमशक्ता मे सोढुं पन्नगसत्तम ॥५॥
5. dānavāśca piśācāśca rākṣasāśca mahābalāḥ ,
bhujavegamaśaktā me soḍhuṁ pannagasattama.
bhujavegamaśaktā me soḍhuṁ pannagasattama.
5.
dānavāḥ ca piśācāḥ ca rākṣasāḥ ca mahābalāḥ
bhujavegam aśaktāḥ me soḍhum pannagasattama
bhujavegam aśaktāḥ me soḍhum pannagasattama
5.
Even the greatly powerful Dānavas, Piśācas, and Rākṣasas were unable to endure the force of my arms, O best of serpents.
किं नु विद्याबलं किं वा वरदानमथो तव ।
उद्योगमपि कुर्वाणो वशगोऽस्मि कृतस्त्वया ॥६॥
उद्योगमपि कुर्वाणो वशगोऽस्मि कृतस्त्वया ॥६॥
6. kiṁ nu vidyābalaṁ kiṁ vā varadānamatho tava ,
udyogamapi kurvāṇo vaśago'smi kṛtastvayā.
udyogamapi kurvāṇo vaśago'smi kṛtastvayā.
6.
kim nu vidyābalam kim vā varadānam atho tava
udyogam api kurvāṇaḥ vaśagaḥ asmi kṛtaḥ tvayā
udyogam api kurvāṇaḥ vaśagaḥ asmi kṛtaḥ tvayā
6.
Is it the power of your knowledge, or perhaps a boon that you possess? Even while exerting myself, I have been brought under your control by you.
असत्यो विक्रमो नॄणामिति मे निश्चिता मतिः ।
यथेदं मे त्वया नाग बलं प्रतिहतं महत् ॥७॥
यथेदं मे त्वया नाग बलं प्रतिहतं महत् ॥७॥
7. asatyo vikramo nṝṇāmiti me niścitā matiḥ ,
yathedaṁ me tvayā nāga balaṁ pratihataṁ mahat.
yathedaṁ me tvayā nāga balaṁ pratihataṁ mahat.
7.
asatyah vikramah nṛṇām iti me niścitā matiḥ
yathā idam me tvayā nāga balam pratihatam mahat
yathā idam me tvayā nāga balam pratihatam mahat
7.
My firm opinion is that the valor of men is unreliable, seeing how this great strength of mine has been thwarted by you, O serpent.
इत्येवंवादिनं वीरं भीममक्लिष्टकारिणम् ।
भोगेन महता सर्पः समन्तात्पर्यवेष्टयत् ॥८॥
भोगेन महता सर्पः समन्तात्पर्यवेष्टयत् ॥८॥
8. ityevaṁvādinaṁ vīraṁ bhīmamakliṣṭakāriṇam ,
bhogena mahatā sarpaḥ samantātparyaveṣṭayat.
bhogena mahatā sarpaḥ samantātparyaveṣṭayat.
8.
iti evam vādinam vīram bhīmam akliṣṭakāriṇam
bhogena mahatā sarpaḥ samantāt paryaveṣṭayat
bhogena mahatā sarpaḥ samantāt paryaveṣṭayat
8.
The serpent, using its great coils, completely encircled Bhīma, the hero who spoke in this manner and was accustomed to performing unwearied deeds.
निगृह्य तं महाबाहुं ततः स भुजगस्तदा ।
विमुच्यास्य भुजौ पीनाविदं वचनमब्रवीत् ॥९॥
विमुच्यास्य भुजौ पीनाविदं वचनमब्रवीत् ॥९॥
9. nigṛhya taṁ mahābāhuṁ tataḥ sa bhujagastadā ,
vimucyāsya bhujau pīnāvidaṁ vacanamabravīt.
vimucyāsya bhujau pīnāvidaṁ vacanamabravīt.
9.
nigṛhya tam mahābāhum tataḥ sa bhujagaḥ tadā
vimucya asya bhujau pīnau idam vacanam abravīt
vimucya asya bhujau pīnau idam vacanam abravīt
9.
Then, having seized that mighty-armed one, that serpent at that moment, after releasing his two stout arms, spoke these words.
दिष्ट्या त्वं क्षुधितस्याद्य देवैर्भक्षो महाभुज ।
दिष्ट्या कालस्य महतः प्रियाः प्राणा हि देहिनाम् ॥१०॥
दिष्ट्या कालस्य महतः प्रियाः प्राणा हि देहिनाम् ॥१०॥
10. diṣṭyā tvaṁ kṣudhitasyādya devairbhakṣo mahābhuja ,
diṣṭyā kālasya mahataḥ priyāḥ prāṇā hi dehinām.
diṣṭyā kālasya mahataḥ priyāḥ prāṇā hi dehinām.
10.
diṣṭyā tvam kṣudhitasya adya devaiḥ bhakṣaḥ mahābhuja
diṣṭyā kālasya mahataḥ priyāḥ prāṇāḥ hi dehinām
diṣṭyā kālasya mahataḥ priyāḥ prāṇāḥ hi dehinām
10.
Fortunately, O great-armed one, you are today food for me, the hungry one, appointed by the gods. Fortunately, the lives of embodied beings are indeed dear to great Time (kāla), which claims them.
यथा त्विदं मया प्राप्तं भुजंगत्वमरिंदम ।
तदवश्यं मया ख्याप्यं तवाद्य शृणु सत्तम ॥११॥
तदवश्यं मया ख्याप्यं तवाद्य शृणु सत्तम ॥११॥
11. yathā tvidaṁ mayā prāptaṁ bhujaṁgatvamariṁdama ,
tadavaśyaṁ mayā khyāpyaṁ tavādya śṛṇu sattama.
tadavaśyaṁ mayā khyāpyaṁ tavādya śṛṇu sattama.
11.
yathā tu idam mayā prāptam bhujamgatvam arindama
tat avaśyam mayā khyāpyam tava adya śṛṇu sattama
tat avaśyam mayā khyāpyam tava adya śṛṇu sattama
11.
O vanquisher of foes (arimdama), O best among men (sattama), listen today! I must certainly explain to you how this state of being a serpent was attained by me.
इमामवस्थां संप्राप्तो ह्यहं कोपान्मनीषिणाम् ।
शापस्यान्तं परिप्रेप्सुः सर्पस्य कथयामि तत् ॥१२॥
शापस्यान्तं परिप्रेप्सुः सर्पस्य कथयामि तत् ॥१२॥
12. imāmavasthāṁ saṁprāpto hyahaṁ kopānmanīṣiṇām ,
śāpasyāntaṁ pariprepsuḥ sarpasya kathayāmi tat.
śāpasyāntaṁ pariprepsuḥ sarpasya kathayāmi tat.
12.
imām avasthām samprāptaḥ hi aham kopāt manīṣiṇām
śāpasya antam pariprepsuḥ sarpasya kathayāmi tat
śāpasya antam pariprepsuḥ sarpasya kathayāmi tat
12.
Indeed, I attained this condition due to the wrath of the wise sages. As I desire to find an end to this serpent's curse, I will tell you that story.
नहुषो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः ।
तवैव पूर्वः पूर्वेषामायोर्वंशकरः सुतः ॥१३॥
तवैव पूर्वः पूर्वेषामायोर्वंशकरः सुतः ॥१३॥
13. nahuṣo nāma rājarṣirvyaktaṁ te śrotramāgataḥ ,
tavaiva pūrvaḥ pūrveṣāmāyorvaṁśakaraḥ sutaḥ.
tavaiva pūrvaḥ pūrveṣāmāyorvaṁśakaraḥ sutaḥ.
13.
nahuṣaḥ nāma rājarṣiḥ vyaktam te śrotram āgataḥ
tava eva pūrvaḥ pūrveṣām āyoḥ vaṃśakaraḥ sutaḥ
tava eva pūrvaḥ pūrveṣām āyoḥ vaṃśakaraḥ sutaḥ
13.
A royal sage (rājarṣi) named Nahuṣa is certainly known to you. He is your very own ancestor, a son who was the founder of the lineage of your predecessors, beginning from Ayus.
सोऽहं शापादगस्त्यस्य ब्राह्मणानवमन्य च ।
इमामवस्थामापन्नः पश्य दैवमिदं मम ॥१४॥
इमामवस्थामापन्नः पश्य दैवमिदं मम ॥१४॥
14. so'haṁ śāpādagastyasya brāhmaṇānavamanya ca ,
imāmavasthāmāpannaḥ paśya daivamidaṁ mama.
imāmavasthāmāpannaḥ paśya daivamidaṁ mama.
14.
saḥ aham śāpāt agastyasya brāhmaṇān avamanya ca
imām avasthām āpannaḥ paśya daivam idam mama
imām avasthām āpannaḥ paśya daivam idam mama
14.
I am that very Nahuṣa who, having insulted the Brahmins, incurred the curse of Agastya and attained this condition. Behold, this is my destiny (daivam)!
त्वां चेदवध्यमायान्तमतीव प्रियदर्शनम् ।
अहमद्योपयोक्ष्यामि विधानं पश्य यादृशम् ॥१५॥
अहमद्योपयोक्ष्यामि विधानं पश्य यादृशम् ॥१५॥
15. tvāṁ cedavadhyamāyāntamatīva priyadarśanam ,
ahamadyopayokṣyāmi vidhānaṁ paśya yādṛśam.
ahamadyopayokṣyāmi vidhānaṁ paśya yādṛśam.
15.
tvām cet avadhyam āyāntam atīva priyadarśanam
aham adya upayokṣyāmi vidhānam paśya yādṛśam
aham adya upayokṣyāmi vidhānam paśya yādṛśam
15.
Even if you come, unkillable and exceedingly handsome as you are, I will today employ a method such as you shall see.
न हि मे मुच्यते कश्चित्कथंचिद्ग्रहणं गतः ।
गजो वा महिषो वापि षष्ठे काले नरोत्तम ॥१६॥
गजो वा महिषो वापि षष्ठे काले नरोत्तम ॥१६॥
16. na hi me mucyate kaścitkathaṁcidgrahaṇaṁ gataḥ ,
gajo vā mahiṣo vāpi ṣaṣṭhe kāle narottama.
gajo vā mahiṣo vāpi ṣaṣṭhe kāle narottama.
16.
na hi me mucyate kaścit kathaṃcit grahaṇam gataḥ
gajaḥ vā mahiṣaḥ vā api ṣaṣṭhe kāle narottama
gajaḥ vā mahiṣaḥ vā api ṣaṣṭhe kāle narottama
16.
O best among men (narottama), indeed no one who has fallen into my grasp, be it an elephant or a buffalo, ever escapes me by any means, even at the sixth period.
नासि केवलसर्पेण तिर्यग्योनिषु वर्तता ।
गृहीतः कौरवश्रेष्ठ वरदानमिदं मम ॥१७॥
गृहीतः कौरवश्रेष्ठ वरदानमिदं मम ॥१७॥
17. nāsi kevalasarpeṇa tiryagyoniṣu vartatā ,
gṛhītaḥ kauravaśreṣṭha varadānamidaṁ mama.
gṛhītaḥ kauravaśreṣṭha varadānamidaṁ mama.
17.
na asi kevalasarpeṇa tiryagyoniṣu vartatā
gṛhītaḥ kauravaśreṣṭha varadānam idam mama
gṛhītaḥ kauravaśreṣṭha varadānam idam mama
17.
O best of the Kurus (kauravaśreṣṭha), you have not been seized by a mere serpent living among animal species. This is a boon granted to me.
पतता हि विमानाग्रान्मया शक्रासनाद्द्रुतम् ।
कुरु शापान्तमित्युक्तो भगवान्मुनिसत्तमः ॥१८॥
कुरु शापान्तमित्युक्तो भगवान्मुनिसत्तमः ॥१८॥
18. patatā hi vimānāgrānmayā śakrāsanāddrutam ,
kuru śāpāntamityukto bhagavānmunisattamaḥ.
kuru śāpāntamityukto bhagavānmunisattamaḥ.
18.
patatā hi vimānāgrāt mayā śakrāsānāt drutam
kuru śāpāntam iti uktaḥ bhagavān munisattamaḥ
kuru śāpāntam iti uktaḥ bhagavān munisattamaḥ
18.
Indeed, as I was quickly falling from the top of the aerial chariot and from Indra's throne, I said, 'End the curse (śāpānta)!' — thus was the revered best of sages addressed.
स मामुवाच तेजस्वी कृपयाभिपरिप्लुतः ।
मोक्षस्ते भविता राजन्कस्माच्चित्कालपर्ययात् ॥१९॥
मोक्षस्ते भविता राजन्कस्माच्चित्कालपर्ययात् ॥१९॥
19. sa māmuvāca tejasvī kṛpayābhipariplutaḥ ,
mokṣaste bhavitā rājankasmāccitkālaparyayāt.
mokṣaste bhavitā rājankasmāccitkālaparyayāt.
19.
saḥ mām uvāca tejasvī kṛpayā abhipariplutaḥ
mokṣaḥ te bhavitā rājan kasmāt cit kālaparyayāt
mokṣaḥ te bhavitā rājan kasmāt cit kālaparyayāt
19.
Radiant and overflowing with compassion, he said to me, "O King, your liberation (mokṣa) will come to pass after some period of time."
ततोऽस्मि पतितो भूमौ न च मामजहात्स्मृतिः ।
स्मार्तमस्ति पुराणं मे यथैवाधिगतं तथा ॥२०॥
स्मार्तमस्ति पुराणं मे यथैवाधिगतं तथा ॥२०॥
20. tato'smi patito bhūmau na ca māmajahātsmṛtiḥ ,
smārtamasti purāṇaṁ me yathaivādhigataṁ tathā.
smārtamasti purāṇaṁ me yathaivādhigataṁ tathā.
20.
tataḥ asmi patitaḥ bhūmau na ca mām ajahāt smṛtiḥ
smārtam asti purāṇam me yathā eva adhigatam tathā
smārtam asti purāṇam me yathā eva adhigatam tathā
20.
Then I fell to the ground, but my memory did not abandon me. My traditional knowledge, just as I acquired it, remains intact.
यस्तु ते व्याहृतान्प्रश्नान्प्रतिब्रूयाद्विशेषवित् ।
स त्वां मोक्षयिता शापादिति मामब्रवीदृषिः ॥२१॥
स त्वां मोक्षयिता शापादिति मामब्रवीदृषिः ॥२१॥
21. yastu te vyāhṛtānpraśnānpratibrūyādviśeṣavit ,
sa tvāṁ mokṣayitā śāpāditi māmabravīdṛṣiḥ.
sa tvāṁ mokṣayitā śāpāditi māmabravīdṛṣiḥ.
21.
yaḥ tu te vyāhṛtān praśnān pratibrūyāt viśeṣavit
saḥ tvām mokṣayitā śāpāt iti mām abravīt ṛṣiḥ
saḥ tvām mokṣayitā śāpāt iti mām abravīt ṛṣiḥ
21.
"But whoever, being particularly knowledgeable, answers your stated questions, he will free you from the curse," thus spoke the sage to me.
गृहीतस्य त्वया राजन्प्राणिनोऽपि बलीयसः ।
सत्त्वभ्रंशोऽधिकस्यापि सर्वस्याशु भविष्यति ॥२२॥
सत्त्वभ्रंशोऽधिकस्यापि सर्वस्याशु भविष्यति ॥२२॥
22. gṛhītasya tvayā rājanprāṇino'pi balīyasaḥ ,
sattvabhraṁśo'dhikasyāpi sarvasyāśu bhaviṣyati.
sattvabhraṁśo'dhikasyāpi sarvasyāśu bhaviṣyati.
22.
gṛhītasya tvayā rājan prāṇinaḥ api balīyasaḥ
sattvabhraṃśaḥ adhikasyā api sarvasya āśu bhaviṣyati
sattvabhraṃśaḥ adhikasyā api sarvasya āśu bhaviṣyati
22.
"O King, even for a very mighty creature captured by you, its loss of vitality and strength will quickly occur, even for one that is superior in every way."
इति चाप्यहमश्रौषं वचस्तेषां दयावताम् ।
मयि संजातहार्दानामथ तेऽन्तर्हिता द्विजाः ॥२३॥
मयि संजातहार्दानामथ तेऽन्तर्हिता द्विजाः ॥२३॥
23. iti cāpyahamaśrauṣaṁ vacasteṣāṁ dayāvatām ,
mayi saṁjātahārdānāmatha te'ntarhitā dvijāḥ.
mayi saṁjātahārdānāmatha te'ntarhitā dvijāḥ.
23.
iti ca api aham aśrauṣam vacaḥ teṣām dayāvatām
mayi saṃjātahārdānām atha te antarhitāḥ dvijāḥ
mayi saṃjātahārdānām atha te antarhitāḥ dvijāḥ
23.
Thus, I heard the words of those compassionate twice-born (dvija) ones who had developed affection for me. Then, they vanished.
सोऽहं परमदुष्कर्मा वसामि निरयेऽशुचौ ।
सर्पयोनिमिमां प्राप्य कालाकाङ्क्षी महाद्युते ॥२४॥
सर्पयोनिमिमां प्राप्य कालाकाङ्क्षी महाद्युते ॥२४॥
24. so'haṁ paramaduṣkarmā vasāmi niraye'śucau ,
sarpayonimimāṁ prāpya kālākāṅkṣī mahādyute.
sarpayonimimāṁ prāpya kālākāṅkṣī mahādyute.
24.
saḥ aham paramaduṣkarmā vasāmi niraye aśucau
sarpayonim imām prāpya kālākāṅkṣī mahādyute
sarpayonim imām prāpya kālākāṅkṣī mahādyute
24.
I, who performed extremely evil deeds (karma), now dwell in this unclean hell, having taken on this birth as a snake, and I am awaiting my time, O greatly resplendent one!
तमुवाच महाबाहुर्भीमसेनो भुजंगमम् ।
न ते कुप्ये महासर्प न चात्मानं विगर्हये ॥२५॥
न ते कुप्ये महासर्प न चात्मानं विगर्हये ॥२५॥
25. tamuvāca mahābāhurbhīmaseno bhujaṁgamam ,
na te kupye mahāsarpa na cātmānaṁ vigarhaye.
na te kupye mahāsarpa na cātmānaṁ vigarhaye.
25.
tam uvāca mahābāhuḥ bhīmasenaḥ bhujaṅgamam na
te kupye mahāsarpa na ca ātmānam vigarhaye
te kupye mahāsarpa na ca ātmānam vigarhaye
25.
Then Bhīmasena, the mighty-armed one, said to that serpent: 'I am not angry with you, O great serpent, nor do I censure my own self (ātman).'
यस्मादभावी भावी वा मनुष्यः सुखदुःखयोः ।
आगमे यदि वापाये न तत्र ग्लपयेन्मनः ॥२६॥
आगमे यदि वापाये न तत्र ग्लपयेन्मनः ॥२६॥
26. yasmādabhāvī bhāvī vā manuṣyaḥ sukhaduḥkhayoḥ ,
āgame yadi vāpāye na tatra glapayenmanaḥ.
āgame yadi vāpāye na tatra glapayenmanaḥ.
26.
yasmāt abhāvī bhāvī vā manuṣyaḥ sukhaduḥkhayoḥ
āgame yadi vā apāye na tatra glapayeta manaḥ
āgame yadi vā apāye na tatra glapayeta manaḥ
26.
Because a person is bound to experience happiness or sorrow, whether it comes or goes, one should not distress one's mind (manas) over it.
दैवं पुरुषकारेण को निवर्तितुमर्हति ।
दैवमेव परं मन्ये पुरुषार्थो निरर्थकः ॥२७॥
दैवमेव परं मन्ये पुरुषार्थो निरर्थकः ॥२७॥
27. daivaṁ puruṣakāreṇa ko nivartitumarhati ,
daivameva paraṁ manye puruṣārtho nirarthakaḥ.
daivameva paraṁ manye puruṣārtho nirarthakaḥ.
27.
daivam puruṣakāreṇa kaḥ nivartitum arhati |
daivam eva param manye puruṣārthaḥ nirarthakaḥ
daivam eva param manye puruṣārthaḥ nirarthakaḥ
27.
Who can avert fate (daiva) by means of human effort (puruṣakāra)? I believe that fate (daiva) alone is supreme, and human endeavor (puruṣārtha) is meaningless.
पश्य दैवोपघाताद्धि भुजवीर्यव्यपाश्रयम् ।
इमामवस्थां संप्राप्तमनिमित्तमिहाद्य माम् ॥२८॥
इमामवस्थां संप्राप्तमनिमित्तमिहाद्य माम् ॥२८॥
28. paśya daivopaghātāddhi bhujavīryavyapāśrayam ,
imāmavasthāṁ saṁprāptamanimittamihādya mām.
imāmavasthāṁ saṁprāptamanimittamihādya mām.
28.
paśya daivopaghātāt hi bhujavīryavyapāśrayam
imām avasthām samprāptam animittam iha adya mām
imām avasthām samprāptam animittam iha adya mām
28.
Behold, it is because of the damage inflicted by fate (daiva) that I, who relied on the strength of my arms, have today reached this state of helplessness here, for no apparent reason.
किं तु नाद्यानुशोचामि तथात्मानं विनाशितम् ।
यथा तु विपिने न्यस्तान्भ्रातॄन्राज्यपरिच्युतान् ॥२९॥
यथा तु विपिने न्यस्तान्भ्रातॄन्राज्यपरिच्युतान् ॥२९॥
29. kiṁ tu nādyānuśocāmi tathātmānaṁ vināśitam ,
yathā tu vipine nyastānbhrātṝnrājyaparicyutān.
yathā tu vipine nyastānbhrātṝnrājyaparicyutān.
29.
kim tu na adya anuśocāmi tathā ātmānam vināśitam
| yathā tu vipine nyastān bhrātṝn rājyaparicyutān
| yathā tu vipine nyastān bhrātṝn rājyaparicyutān
29.
However, I do not grieve for myself (ātman), who am thus ruined, as much as I grieve for my brothers, abandoned in the forest and stripped of their kingdom.
हिमवांश्च सुदुर्गोऽयं यक्षराक्षससंकुलः ।
मां च ते समुदीक्षन्तः प्रपतिष्यन्ति विह्वलाः ॥३०॥
मां च ते समुदीक्षन्तः प्रपतिष्यन्ति विह्वलाः ॥३०॥
30. himavāṁśca sudurgo'yaṁ yakṣarākṣasasaṁkulaḥ ,
māṁ ca te samudīkṣantaḥ prapatiṣyanti vihvalāḥ.
māṁ ca te samudīkṣantaḥ prapatiṣyanti vihvalāḥ.
30.
himavān ca sudurgaḥ ayam yakṣarākṣasasaṃkulaḥ |
mām ca te samudīkṣantaḥ prapatisyanti vihvalāḥ
mām ca te samudīkṣantaḥ prapatisyanti vihvalāḥ
30.
And this Himavat (Himalayas) is very difficult to access, teeming with yakṣas and rākṣasas. While looking for me, they will fall down in distress.
विनष्टमथ वा श्रुत्वा भविष्यन्ति निरुद्यमाः ।
धर्मशीला मया ते हि बाध्यन्ते राज्यगृद्धिना ॥३१॥
धर्मशीला मया ते हि बाध्यन्ते राज्यगृद्धिना ॥३१॥
31. vinaṣṭamatha vā śrutvā bhaviṣyanti nirudyamāḥ ,
dharmaśīlā mayā te hi bādhyante rājyagṛddhinā.
dharmaśīlā mayā te hi bādhyante rājyagṛddhinā.
31.
vinaṣṭam atha vā śrutvā bhaviṣyanti nirudyamāḥ
dharmaśīlāḥ mayā te hi bādhyante rājyagṛddhinā
dharmaśīlāḥ mayā te hi bādhyante rājyagṛddhinā
31.
Alternatively, having heard of his defeat, those who uphold their natural law (dharma) will become dispirited. Indeed, they are being oppressed by me, who is greedy for the kingdom.
अथ वा नार्जुनो धीमान्विषादमुपयास्यति ।
सर्वास्त्रविदनाधृष्यो देवगन्धर्वराक्षसैः ॥३२॥
सर्वास्त्रविदनाधृष्यो देवगन्धर्वराक्षसैः ॥३२॥
32. atha vā nārjuno dhīmānviṣādamupayāsyati ,
sarvāstravidanādhṛṣyo devagandharvarākṣasaiḥ.
sarvāstravidanādhṛṣyo devagandharvarākṣasaiḥ.
32.
atha vā na arjunaḥ dhīmān viṣādam upayāsyati
sarvāstravit anādhṛṣyaḥ devagandharvarākṣasaiḥ
sarvāstravit anādhṛṣyaḥ devagandharvarākṣasaiḥ
32.
Alternatively, the intelligent Arjuna will not experience dejection. He is indeed the knower of all weapons, unconquerable even by gods, gandharvas, and rākṣasas.
समर्थः स महाबाहुरेकाह्ना सुमहाबलः ।
देवराजमपि स्थानात्प्रच्यावयितुमोजसा ॥३३॥
देवराजमपि स्थानात्प्रच्यावयितुमोजसा ॥३३॥
33. samarthaḥ sa mahābāhurekāhnā sumahābalaḥ ,
devarājamapi sthānātpracyāvayitumojasā.
devarājamapi sthānātpracyāvayitumojasā.
33.
samarthaḥ saḥ mahābāhuḥ ekāhnā sumahābalaḥ
devarājam api sthānāt pracyāvayitum ojasā
devarājam api sthānāt pracyāvayitum ojasā
33.
That mighty-armed one, exceptionally powerful, is capable of dislodging even the king of gods, Indra, from his position in a single day by his sheer might.
किं पुनर्धृतराष्ट्रस्य पुत्रं दुर्द्यूतदेविनम् ।
विद्विष्टं सर्वलोकस्य दम्भलोभपरायणम् ॥३४॥
विद्विष्टं सर्वलोकस्य दम्भलोभपरायणम् ॥३४॥
34. kiṁ punardhṛtarāṣṭrasya putraṁ durdyūtadevinam ,
vidviṣṭaṁ sarvalokasya dambhalobhaparāyaṇam.
vidviṣṭaṁ sarvalokasya dambhalobhaparāyaṇam.
34.
kim punaḥ dhṛtarāṣṭrasya putram durdyūtadevinam
vidviṣṭam sarvalokasya dambhalobhaparāyaṇam
vidviṣṭam sarvalokasya dambhalobhaparāyaṇam
34.
What then of Dhṛtarāṣṭra's son (Duryodhana), the one addicted to evil gambling, who is detested by all people and entirely devoted to hypocrisy and greed?
मातरं चैव शोचामि कृपणां पुत्रगृद्धिनीम् ।
यास्माकं नित्यमाशास्ते महत्त्वमधिकं परैः ॥३५॥
यास्माकं नित्यमाशास्ते महत्त्वमधिकं परैः ॥३५॥
35. mātaraṁ caiva śocāmi kṛpaṇāṁ putragṛddhinīm ,
yāsmākaṁ nityamāśāste mahattvamadhikaṁ paraiḥ.
yāsmākaṁ nityamāśāste mahattvamadhikaṁ paraiḥ.
35.
mātaram ca eva śocāmi kṛpaṇām putragṛddhinīm yā
asmākam nityam āśāste mahattvam adhikam paraiḥ
asmākam nityam āśāste mahattvam adhikam paraiḥ
35.
I also grieve for my pitiable mother, who is intensely desirous of her sons, and who constantly hopes for our greater prominence compared to others.
कथं नु तस्यानाथाया मद्विनाशाद्भुजंगम ।
अफलास्ते भविष्यन्ति मयि सर्वे मनोरथाः ॥३६॥
अफलास्ते भविष्यन्ति मयि सर्वे मनोरथाः ॥३६॥
36. kathaṁ nu tasyānāthāyā madvināśādbhujaṁgama ,
aphalāste bhaviṣyanti mayi sarve manorathāḥ.
aphalāste bhaviṣyanti mayi sarve manorathāḥ.
36.
katham nu tasyāḥ anāthāyāḥ madvināśāt bhujaṅgama
aphalāḥ te bhaviṣyanti mayi sarve manorathāḥ
aphalāḥ te bhaviṣyanti mayi sarve manorathāḥ
36.
How then, O serpent, will all her hopes (manorathāḥ) for me become fruitless upon my destruction, leaving her helpless?
नकुलः सहदेवश्च यमजौ गुरुवर्तिनौ ।
मद्बाहुबलसंस्तब्धौ नित्यं पुरुषमानिनौ ॥३७॥
मद्बाहुबलसंस्तब्धौ नित्यं पुरुषमानिनौ ॥३७॥
37. nakulaḥ sahadevaśca yamajau guruvartinau ,
madbāhubalasaṁstabdhau nityaṁ puruṣamāninau.
madbāhubalasaṁstabdhau nityaṁ puruṣamāninau.
37.
nakulaḥ sahadevaḥ ca yamajau guruvartinau
madbāhubalasaṃstabdhau nityam puruṣamāninau
madbāhubalasaṃstabdhau nityam puruṣamāninau
37.
Nakula and Sahadeva, the twin brothers obedient to their preceptor (guru), who always take pride in their manhood (puruṣa) and are sustained by the strength of my arms—
निरुत्साहौ भविष्येते भ्रष्टवीर्यपराक्रमौ ।
मद्विनाशात्परिद्यूनाविति मे वर्तते मतिः ॥३८॥
मद्विनाशात्परिद्यूनाविति मे वर्तते मतिः ॥३८॥
38. nirutsāhau bhaviṣyete bhraṣṭavīryaparākramau ,
madvināśātparidyūnāviti me vartate matiḥ.
madvināśātparidyūnāviti me vartate matiḥ.
38.
niruttsāhau bhaviṣyete bhraṣṭavīryaparākramau
madvināśāt paridyūnau iti me vartate matiḥ
madvināśāt paridyūnau iti me vartate matiḥ
38.
—they will become devoid of enthusiasm, having lost their valor and prowess, and will be deeply distressed due to my destruction. This is my thought (mati).
एवंविधं बहु तदा विललाप वृकोदरः ।
भुजंगभोगसंरुद्धो नाशकच्च विचेष्टितुम् ॥३९॥
भुजंगभोगसंरुद्धो नाशकच्च विचेष्टितुम् ॥३९॥
39. evaṁvidhaṁ bahu tadā vilalāpa vṛkodaraḥ ,
bhujaṁgabhogasaṁruddho nāśakacca viceṣṭitum.
bhujaṁgabhogasaṁruddho nāśakacca viceṣṭitum.
39.
evaṃvidham bahu tadā vilalāpa vṛkodaraḥ |
bhujaṃgabhogasaṃruddhaḥ na aśakat ca viceṣṭitum
bhujaṃgabhogasaṃruddhaḥ na aśakat ca viceṣṭitum
39.
Bhīma (Vṛkodara) then lamented much in this manner, for he was bound by the coils of a snake and was unable to move or struggle.
युधिष्ठिरस्तु कौन्तेय बभूवास्वस्थचेतनः ।
अनिष्टदर्शनान्घोरानुत्पातान्परिचिन्तयन् ॥४०॥
अनिष्टदर्शनान्घोरानुत्पातान्परिचिन्तयन् ॥४०॥
40. yudhiṣṭhirastu kaunteya babhūvāsvasthacetanaḥ ,
aniṣṭadarśanānghorānutpātānparicintayan.
aniṣṭadarśanānghorānutpātānparicintayan.
40.
yudhiṣṭhiraḥ tu kaunteya babhūva asvasthacetanaḥ
| aniṣṭadarśanān ghorān utpātān paricintayan
| aniṣṭadarśanān ghorān utpātān paricintayan
40.
But Yudhishthira, O son of Kunti (Kaunteya), became troubled in mind, contemplating the dreadful omens indicating misfortune.
दारुणं ह्यशिवं नादं शिवा दक्षिणतः स्थिता ।
दीप्तायां दिशि वित्रस्ता रौति तस्याश्रमस्य ह ॥४१॥
दीप्तायां दिशि वित्रस्ता रौति तस्याश्रमस्य ह ॥४१॥
41. dāruṇaṁ hyaśivaṁ nādaṁ śivā dakṣiṇataḥ sthitā ,
dīptāyāṁ diśi vitrastā rauti tasyāśramasya ha.
dīptāyāṁ diśi vitrastā rauti tasyāśramasya ha.
41.
dāruṇam hi aśivam nādam śivā dakṣiṇataḥ sthitā |
dīptāyām diśi vitrastā rauti tasya āśramasya ha
dīptāyām diśi vitrastā rauti tasya āśramasya ha
41.
Indeed, an inauspicious jackal (śivā), positioned to the south, howled a dreadful, ominous cry, terrified in the blazing direction, near that hermitage (āśrama).
एकपक्षाक्षिचरणा वर्तिका घोरदर्शना ।
रुधिरं वमन्ती ददृशे प्रत्यादित्यमपस्वरा ॥४२॥
रुधिरं वमन्ती ददृशे प्रत्यादित्यमपस्वरा ॥४२॥
42. ekapakṣākṣicaraṇā vartikā ghoradarśanā ,
rudhiraṁ vamantī dadṛśe pratyādityamapasvarā.
rudhiraṁ vamantī dadṛśe pratyādityamapasvarā.
42.
ekapakṣākṣicaraṇā vartikā ghoradarśanā |
rudhiram vamantī dadṛśe prati ādityam apasvarā
rudhiram vamantī dadṛśe prati ādityam apasvarā
42.
A quail (vartikā) with only one wing, one eye, and one leg, dreadful to behold, was seen vomiting blood towards the sun (pratyādityam), making an inauspicious sound (apasvarā).
प्रववावनिलो रूक्षश्चण्डः शर्करकर्षणः ।
अपसव्यानि सर्वाणि मृगपक्षिरुतानि च ॥४३॥
अपसव्यानि सर्वाणि मृगपक्षिरुतानि च ॥४३॥
43. pravavāvanilo rūkṣaścaṇḍaḥ śarkarakarṣaṇaḥ ,
apasavyāni sarvāṇi mṛgapakṣirutāni ca.
apasavyāni sarvāṇi mṛgapakṣirutāni ca.
43.
pravavāva anilaḥ rūkṣaḥ caṇḍaḥ śarkarakarṣaṇaḥ
apasavyāni sarvāṇi mṛgapakṣirutāni ca
apasavyāni sarvāṇi mṛgapakṣirutāni ca
43.
The wind blew, harsh and fierce, dragging up gravel. And all the cries of animals and birds were inauspicious.
पृष्ठतो वायसः कृष्णो याहि याहीति वाशति ।
मुहुर्मुहुः प्रस्फुरति दक्षिणोऽस्य भुजस्तथा ॥४४॥
मुहुर्मुहुः प्रस्फुरति दक्षिणोऽस्य भुजस्तथा ॥४४॥
44. pṛṣṭhato vāyasaḥ kṛṣṇo yāhi yāhīti vāśati ,
muhurmuhuḥ prasphurati dakṣiṇo'sya bhujastathā.
muhurmuhuḥ prasphurati dakṣiṇo'sya bhujastathā.
44.
pṛṣṭhataḥ vāyasaḥ kṛṣṇaḥ yāhi yāhi iti vāśati
muhurmuhuḥ prasphurati dakṣiṇaḥ asya bhujaḥ tathā
muhurmuhuḥ prasphurati dakṣiṇaḥ asya bhujaḥ tathā
44.
From behind, a black crow cawed 'Go, go!' repeatedly. Similarly, his right arm twitched again and again.
हृदयं चरणश्चापि वामोऽस्य परिवर्तते ।
सव्यस्याक्ष्णो विकारश्चाप्यनिष्टः समपद्यत ॥४५॥
सव्यस्याक्ष्णो विकारश्चाप्यनिष्टः समपद्यत ॥४५॥
45. hṛdayaṁ caraṇaścāpi vāmo'sya parivartate ,
savyasyākṣṇo vikāraścāpyaniṣṭaḥ samapadyata.
savyasyākṣṇo vikāraścāpyaniṣṭaḥ samapadyata.
45.
hṛdayam caraṇaḥ ca api vāmaḥ asya parivartate
savyasya akṣṇaḥ vikāraḥ ca api aniṣṭaḥ samapadyata
savyasya akṣṇaḥ vikāraḥ ca api aniṣṭaḥ samapadyata
45.
His left heart area and foot also twitched. Furthermore, an undesirable symptom occurred in his right eye.
स धर्मराजो मेधावी शङ्कमानो महद्भयम् ।
द्रौपदीं परिपप्रच्छ क्व भीम इति भारत ॥४६॥
द्रौपदीं परिपप्रच्छ क्व भीम इति भारत ॥४६॥
46. sa dharmarājo medhāvī śaṅkamāno mahadbhayam ,
draupadīṁ paripapraccha kva bhīma iti bhārata.
draupadīṁ paripapraccha kva bhīma iti bhārata.
46.
saḥ dharmarājaḥ medhāvī śaṅkamānaḥ mahat bhayam
draupadīm paripaprach kva bhīmaḥ iti bhārata
draupadīm paripaprach kva bhīmaḥ iti bhārata
46.
That wise King of (natural law) Justice, Yudhiṣṭhira, apprehending a great danger, asked Draupadī, "Where is Bhīma?" O Bhārata.
शशंस तस्मै पाञ्चाली चिरयातं वृकोदरम् ।
स प्रतस्थे महाबाहुर्धौम्येन सहितो नृपः ॥४७॥
स प्रतस्थे महाबाहुर्धौम्येन सहितो नृपः ॥४७॥
47. śaśaṁsa tasmai pāñcālī cirayātaṁ vṛkodaram ,
sa pratasthe mahābāhurdhaumyena sahito nṛpaḥ.
sa pratasthe mahābāhurdhaumyena sahito nṛpaḥ.
47.
śaśaṃsa tasmai pāñcālī cirayātam vṛkodaram saḥ
pratasthe mahābāhuḥ dhaumyena sahitaḥ nṛpaḥ
pratasthe mahābāhuḥ dhaumyena sahitaḥ nṛpaḥ
47.
Draupadi (Pāñcālī) recounted to him the long absence of Bhīma (Vṛkodara). That mighty-armed king (Yudhiṣṭhira) then set out, accompanied by Dhaumya.
द्रौपद्या रक्षणं कार्यमित्युवाच धनंजयम् ।
नकुलं सहदेवं च व्यादिदेश द्विजान्प्रति ॥४८॥
नकुलं सहदेवं च व्यादिदेश द्विजान्प्रति ॥४८॥
48. draupadyā rakṣaṇaṁ kāryamityuvāca dhanaṁjayam ,
nakulaṁ sahadevaṁ ca vyādideśa dvijānprati.
nakulaṁ sahadevaṁ ca vyādideśa dvijānprati.
48.
draupadyāḥ rakṣaṇam kāryam iti uvāca dhanañjayam
nakulam sahadevam ca vyādideśa dvijān prati
nakulam sahadevam ca vyādideśa dvijān prati
48.
"The protection of Draupadi (Draupadī) must be undertaken," he said to Arjuna (Dhanañjaya). He also gave instructions to Nakula and Sahadeva concerning the Brahmins (dvijas).
स तस्य पदमुन्नीय तस्मादेवाश्रमात्प्रभुः ।
ददर्श पृथिवीं चिह्नैर्भीमस्य परिचिह्निताम् ॥४९॥
ददर्श पृथिवीं चिह्नैर्भीमस्य परिचिह्निताम् ॥४९॥
49. sa tasya padamunnīya tasmādevāśramātprabhuḥ ,
dadarśa pṛthivīṁ cihnairbhīmasya paricihnitām.
dadarśa pṛthivīṁ cihnairbhīmasya paricihnitām.
49.
saḥ tasya padam unnīya tasmāt eva āśramāt prabhuḥ
dadarśa pṛthivīm cihnaiḥ bhīmasya paricihnitām
dadarśa pṛthivīm cihnaiḥ bhīmasya paricihnitām
49.
The lord (Yudhiṣṭhira), having picked up his (Bhīma's) trail from that very hermitage (āśrama), saw the ground everywhere marked by Bhīma's (Bhīma) signs.
धावतस्तस्य वीरस्य मृगार्थे वातरंहसः ।
ऊरुवातविनिर्भग्नान्द्रुमान्व्यावर्जितान्पथि ॥५०॥
ऊरुवातविनिर्भग्नान्द्रुमान्व्यावर्जितान्पथि ॥५०॥
50. dhāvatastasya vīrasya mṛgārthe vātaraṁhasaḥ ,
ūruvātavinirbhagnāndrumānvyāvarjitānpathi.
ūruvātavinirbhagnāndrumānvyāvarjitānpathi.
50.
dhāvataḥ tasya vīrasya mṛgārthe vātarāṃhasaḥ
ūruvātavinirbhagnān drumān vyāvarjitān pathi
ūruvātavinirbhagnān drumān vyāvarjitān pathi
50.
(He saw) trees on the path that were overturned and broken by the powerful thigh-wind of that hero (Bhīma), who was swift as the wind (vātarāṃhasa) while running for the purpose of hunting.
स गत्वा तैस्तदा चिह्नैर्ददर्श गिरिगह्वरे ।
गृहीतं भुजगेन्द्रेण निश्चेष्टमनुजं तथा ॥५१॥
गृहीतं भुजगेन्द्रेण निश्चेष्टमनुजं तथा ॥५१॥
51. sa gatvā taistadā cihnairdadarśa girigahvare ,
gṛhītaṁ bhujagendreṇa niśceṣṭamanujaṁ tathā.
gṛhītaṁ bhujagendreṇa niśceṣṭamanujaṁ tathā.
51.
sa gatvā taiḥ tadā cihnaiḥ dadarśa girigahvare
gṛhītam bhujagendreṇa niśceṣṭam anujam tathā
gṛhītam bhujagendreṇa niśceṣṭam anujam tathā
51.
Following those signs, he then went and saw his younger brother in a mountain cave, seized by the king of serpents and lying motionless.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176 (current chapter)
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47