महाभारतः
mahābhārataḥ
-
book-14, chapter-82
अर्जुन उवाच ।
किमागमनकृत्यं ते कौरव्यकुलनन्दिनि ।
मणिपूरपतेर्मातुस्तथैव च रणाजिरे ॥१॥
किमागमनकृत्यं ते कौरव्यकुलनन्दिनि ।
मणिपूरपतेर्मातुस्तथैव च रणाजिरे ॥१॥
1. arjuna uvāca ,
kimāgamanakṛtyaṁ te kauravyakulanandini ,
maṇipūrapatermātustathaiva ca raṇājire.
kimāgamanakṛtyaṁ te kauravyakulanandini ,
maṇipūrapatermātustathaiva ca raṇājire.
1.
Arjuna uvāca kim āgamana-kṛtyam te Kauravyakulanandini
maṇipūrapateḥ mātuḥ tathā eva ca raṇājire
maṇipūrapateḥ mātuḥ tathā eva ca raṇājire
1.
Arjuna uvāca he Kauravyakulanandini te kim
āgamana-kṛtyam tathā eva ca maṇipūrapateḥ mātuḥ raṇājire
āgamana-kṛtyam tathā eva ca maṇipūrapateḥ mātuḥ raṇājire
1.
Arjuna said, 'What is the purpose of your arrival, O delight of the Kuru family? And likewise, what is the purpose of the mother of the lord of Maṇipūra on the battlefield?'
कच्चित्कुशलकामासि राज्ञोऽस्य भुजगात्मजे ।
मम वा चञ्चलापाङ्गे कच्चित्त्वं शुभमिच्छसि ॥२॥
मम वा चञ्चलापाङ्गे कच्चित्त्वं शुभमिच्छसि ॥२॥
2. kaccitkuśalakāmāsi rājño'sya bhujagātmaje ,
mama vā cañcalāpāṅge kaccittvaṁ śubhamicchasi.
mama vā cañcalāpāṅge kaccittvaṁ śubhamicchasi.
2.
kaccit kuśala-kāmā asi rājñaḥ asya Bhujagātmaje
mama vā cañcalāpāṅge kaccit tvam śubham icchasi
mama vā cañcalāpāṅge kaccit tvam śubham icchasi
2.
he Bhujagātmaje kaccit asya rājñaḥ kuśala-kāmā asi
vā he cañcalāpāṅge kaccit tvam mama śubham icchasi
vā he cañcalāpāṅge kaccit tvam mama śubham icchasi
2.
O daughter of the serpent (Bhujagātmajā), do you wish for the welfare of this king? Or, O you with restless glances, do you wish for my good?
कच्चित्ते पृथुलश्रोणि नाप्रियं शुभदर्शने ।
अकार्षमहमज्ञानादयं वा बभ्रुवाहनः ॥३॥
अकार्षमहमज्ञानादयं वा बभ्रुवाहनः ॥३॥
3. kaccitte pṛthulaśroṇi nāpriyaṁ śubhadarśane ,
akārṣamahamajñānādayaṁ vā babhruvāhanaḥ.
akārṣamahamajñānādayaṁ vā babhruvāhanaḥ.
3.
kaccit te pṛthulaśroṇi na apriyam śubhadarśane
akārṣam aham ajñānāt ayam vā babhruvāhanaḥ
akārṣam aham ajñānāt ayam vā babhruvāhanaḥ
3.
pṛthulaśroṇi śubhadarśane kaccit aham ajñānāt
te apriyam na akārṣam vā ayam babhruvāhanaḥ
te apriyam na akārṣam vā ayam babhruvāhanaḥ
3.
O lady with broad hips, O beautiful one, I hope that I have not, out of ignorance, done anything displeasing to you. Or perhaps it is this Babhruvahana who has?
कच्चिच्च राजपुत्री ते सपत्नी चैत्रवाहिनी ।
चित्राङ्गदा वरारोहा नापराध्यति किंचन ॥४॥
चित्राङ्गदा वरारोहा नापराध्यति किंचन ॥४॥
4. kaccicca rājaputrī te sapatnī caitravāhinī ,
citrāṅgadā varārohā nāparādhyati kiṁcana.
citrāṅgadā varārohā nāparādhyati kiṁcana.
4.
kaccit ca rājaputrī te sapatnī caitravāhinī
citrāṅgadā varārohā na aparādhyati kim cana
citrāṅgadā varārohā na aparādhyati kim cana
4.
kaccit ca te rājaputrī sapatnī caitravāhinī
varārohā citrāṅgadā kiṃcana na aparādhyati
varārohā citrāṅgadā kiṃcana na aparādhyati
4.
And I hope that your princess co-wife, Caitravahini, the fair-hipped Chitrangada, has not offended you in any way?
तमुवाचोरगपतेर्दुहिता प्रहसन्त्यथ ।
न मे त्वमपराद्धोऽसि न नृपो बभ्रुवाहनः ।
न जनित्री तथास्येयं मम या प्रेष्यवत्स्थिता ॥५॥
न मे त्वमपराद्धोऽसि न नृपो बभ्रुवाहनः ।
न जनित्री तथास्येयं मम या प्रेष्यवत्स्थिता ॥५॥
5. tamuvācoragapaterduhitā prahasantyatha ,
na me tvamaparāddho'si na nṛpo babhruvāhanaḥ ,
na janitrī tathāsyeyaṁ mama yā preṣyavatsthitā.
na me tvamaparāddho'si na nṛpo babhruvāhanaḥ ,
na janitrī tathāsyeyaṁ mama yā preṣyavatsthitā.
5.
tam uvāca uragapateḥ duhitā prahasantī
atha na me tvam aparāddhaḥ asi na
nṛpaḥ babhruvāhanaḥ na janitrī tathā
asya iyam mama yā preṣyavat sthitā
atha na me tvam aparāddhaḥ asi na
nṛpaḥ babhruvāhanaḥ na janitrī tathā
asya iyam mama yā preṣyavat sthitā
5.
atha prahasantī uragapateḥ duhitā tam
uvāca tvam me na aparāddhaḥ asi na
nṛpaḥ babhruvāhanaḥ na tathā iyam
asya janitrī yā mama preṣyavat sthitā
uvāca tvam me na aparāddhaḥ asi na
nṛpaḥ babhruvāhanaḥ na tathā iyam
asya janitrī yā mama preṣyavat sthitā
5.
Then the daughter of the lord of serpents (Uloopi), smiling, said to him: 'You have not offended me, nor has King Babhruvahana, nor has his mother, who acts like a servant to me.'
श्रूयतां यद्यथा चेदं मया सर्वं विचेष्टितम् ।
न मे कोपस्त्वया कार्यः शिरसा त्वां प्रसादये ॥६॥
न मे कोपस्त्वया कार्यः शिरसा त्वां प्रसादये ॥६॥
6. śrūyatāṁ yadyathā cedaṁ mayā sarvaṁ viceṣṭitam ,
na me kopastvayā kāryaḥ śirasā tvāṁ prasādaye.
na me kopastvayā kāryaḥ śirasā tvāṁ prasādaye.
6.
śrūyatām yat yathā ca idam mayā sarvam viceṣṭitam
na me kopaḥ tvayā kāryaḥ śirasā tvām prasādaye
na me kopaḥ tvayā kāryaḥ śirasā tvām prasādaye
6.
yat ca yathā idam sarvam mayā viceṣṭitam tat śrūyatām
tvayā me kopaḥ na kāryaḥ śirasā tvām prasādaye
tvayā me kopaḥ na kāryaḥ śirasā tvām prasādaye
6.
Listen to all this that has been done by me and how. You should not be angry with me; I appease you with my head.
त्वत्प्रीत्यर्थं हि कौरव्य कृतमेतन्मयानघ ।
यत्तच्छृणु महाबाहो निखिलेन धनंजय ॥७॥
यत्तच्छृणु महाबाहो निखिलेन धनंजय ॥७॥
7. tvatprītyarthaṁ hi kauravya kṛtametanmayānagha ,
yattacchṛṇu mahābāho nikhilena dhanaṁjaya.
yattacchṛṇu mahābāho nikhilena dhanaṁjaya.
7.
tvatprītyartham hi kauravya kṛtam etat mayā
anagha yat tat śṛṇu mahābāho nikhilena dhanañjaya
anagha yat tat śṛṇu mahābāho nikhilena dhanañjaya
7.
hi anagha kauravya tvatprītyartham etat mayā
kṛtam yat tat mahābāho dhanañjaya nikhilena śṛṇu
kṛtam yat tat mahābāho dhanañjaya nikhilena śṛṇu
7.
Indeed, O descendant of Kuru, this has been done by me for your satisfaction, O faultless one. Listen to that fully, O mighty-armed Dhanañjaya.
महाभारतयुद्धे यत्त्वया शांतनवो नृपः ।
अधर्मेण हतः पार्थ तस्यैषा निष्कृतिः कृता ॥८॥
अधर्मेण हतः पार्थ तस्यैषा निष्कृतिः कृता ॥८॥
8. mahābhāratayuddhe yattvayā śāṁtanavo nṛpaḥ ,
adharmeṇa hataḥ pārtha tasyaiṣā niṣkṛtiḥ kṛtā.
adharmeṇa hataḥ pārtha tasyaiṣā niṣkṛtiḥ kṛtā.
8.
mahābhārata-yuddhe yat tvayā śāntanavaḥ nṛpaḥ
adharmeṇa hataḥ pārtha tasya eṣā niṣkṛtiḥ kṛtā
adharmeṇa hataḥ pārtha tasya eṣā niṣkṛtiḥ kṛtā
8.
pārtha yat tvayā mahābhārata-yuddhe śāntanavaḥ nṛpaḥ adharmeṇa hataḥ,
tasya eṣā niṣkṛtiḥ kṛtā
tasya eṣā niṣkṛtiḥ kṛtā
8.
Because in the Mahābhārata war, O Pārtha, the king, son of Śāntanu (Bhīṣma), was killed by you through unrighteousness (adharma), this expiation has been made for him.
न हि भीष्मस्त्वया वीर युध्यमानो निपातितः ।
शिखण्डिना तु संसक्तस्तमाश्रित्य हतस्त्वया ॥९॥
शिखण्डिना तु संसक्तस्तमाश्रित्य हतस्त्वया ॥९॥
9. na hi bhīṣmastvayā vīra yudhyamāno nipātitaḥ ,
śikhaṇḍinā tu saṁsaktastamāśritya hatastvayā.
śikhaṇḍinā tu saṁsaktastamāśritya hatastvayā.
9.
na hi bhīṣmaḥ tvayā vīra yudhyamānaḥ nipātitaḥ
śikhaṇḍinā tu saṃsaktaḥ tam āśritya hataḥ tvayā
śikhaṇḍinā tu saṃsaktaḥ tam āśritya hataḥ tvayā
9.
hi vīra bhīṣmaḥ tvayā yudhyamānaḥ na nipātitaḥ
tu śikhaṇḍinā saṃsaktaḥ tam āśritya tvayā hataḥ
tu śikhaṇḍinā saṃsaktaḥ tam āśritya tvayā hataḥ
9.
Indeed, O hero, Bhīṣma was not felled by you while he was directly fighting. Rather, you killed him by relying on Shikhaṇḍī, who was engaged with him (Bhīṣma).
तस्य शान्तिमकृत्वा तु त्यजेस्त्वं यदि जीवितम् ।
कर्मणा तेन पापेन पतेथा निरये ध्रुवम् ॥१०॥
कर्मणा तेन पापेन पतेथा निरये ध्रुवम् ॥१०॥
10. tasya śāntimakṛtvā tu tyajestvaṁ yadi jīvitam ,
karmaṇā tena pāpena patethā niraye dhruvam.
karmaṇā tena pāpena patethā niraye dhruvam.
10.
tasya śāntim akṛtvā tu tyajet tvam yadi jīvitam
karmaṇā tena pāpena patethāḥ niraye dhruvam
karmaṇā tena pāpena patethāḥ niraye dhruvam
10.
yadi tvam tasya śāntim akṛtvā jīvitam tyajet
tu tena pāpena karmaṇā dhruvam niraye patethāḥ
tu tena pāpena karmaṇā dhruvam niraye patethāḥ
10.
If you abandon your life without having performed expiation for him (Bhīṣma), then by that sinful deed (karma) you would surely fall into hell.
एषा तु विहिता शान्तिः पुत्राद्यां प्राप्तवानसि ।
वसुभिर्वसुधापाल गङ्गया च महामते ॥११॥
वसुभिर्वसुधापाल गङ्गया च महामते ॥११॥
11. eṣā tu vihitā śāntiḥ putrādyāṁ prāptavānasi ,
vasubhirvasudhāpāla gaṅgayā ca mahāmate.
vasubhirvasudhāpāla gaṅgayā ca mahāmate.
11.
eṣā tu vihitā śāntiḥ putrādyām prāptavān
asi vasubhiḥ vasudhāpāla gaṅgayā ca mahāmate
asi vasubhiḥ vasudhāpāla gaṅgayā ca mahāmate
11.
vasudhāpāla mahāmate eṣā putrādyām vihitā
śāntiḥ vasubhiḥ ca gaṅgayā tu prāptavān asi
śāntiḥ vasubhiḥ ca gaṅgayā tu prāptavān asi
11.
O protector of the earth (vasudhāpāla), O great-minded one, you have indeed obtained this prescribed peace (śāntiḥ) concerning your sons and others, ordained by the Vasus and by Gaṅgā.
पुरा हि श्रुतमेतद्वै वसुभिः कथितं मया ।
गङ्गायास्तीरमागम्य हते शांतनवे नृपे ॥१२॥
गङ्गायास्तीरमागम्य हते शांतनवे नृपे ॥१२॥
12. purā hi śrutametadvai vasubhiḥ kathitaṁ mayā ,
gaṅgāyāstīramāgamya hate śāṁtanave nṛpe.
gaṅgāyāstīramāgamya hate śāṁtanave nṛpe.
12.
purā hi śrutam etad vai vasubhiḥ kathitam mayā
gaṅgāyāḥ tīram āgamya hate śāntanave nṛpe
gaṅgāyāḥ tīram āgamya hate śāntanave nṛpe
12.
śāntanave nṛpe hate gaṅgāyāḥ tīram āgamya
vasubhiḥ etad kathitam purā hi vai mayā śrutam
vasubhiḥ etad kathitam purā hi vai mayā śrutam
12.
Indeed, this was heard by me long ago, spoken by the Vasus when they came to the bank of the Gaṅgā, after the king, the son of Śāntanu (Bhīṣma), had been slain.
आप्लुत्य देवा वसवः समेत्य च महानदीम् ।
इदमूचुर्वचो घोरं भागीरथ्या मते तदा ॥१३॥
इदमूचुर्वचो घोरं भागीरथ्या मते तदा ॥१३॥
13. āplutya devā vasavaḥ sametya ca mahānadīm ,
idamūcurvaco ghoraṁ bhāgīrathyā mate tadā.
idamūcurvaco ghoraṁ bhāgīrathyā mate tadā.
13.
āplutya devāḥ vasavaḥ sametya ca mahānadīm
idam ūcuḥ vacaḥ ghoram bhāgīrathyāḥ mate tadā
idam ūcuḥ vacaḥ ghoram bhāgīrathyāḥ mate tadā
13.
tadā devāḥ vasavaḥ mahānadīm āplutya ca sametya
bhāgīrathyāḥ mate idam ghoram vacaḥ ūcuḥ
bhāgīrathyāḥ mate idam ghoram vacaḥ ūcuḥ
13.
Then, the gods, the Vasus, having bathed and gathered at the great river (Gaṅgā), spoke these dreadful words in the presence of Bhāgīrathī (Gaṅgā).
एष शांतनवो भीष्मो निहतः सव्यसाचिना ।
अयुध्यमानः संग्रामे संसक्तोऽन्येन भामिनि ॥१४॥
अयुध्यमानः संग्रामे संसक्तोऽन्येन भामिनि ॥१४॥
14. eṣa śāṁtanavo bhīṣmo nihataḥ savyasācinā ,
ayudhyamānaḥ saṁgrāme saṁsakto'nyena bhāmini.
ayudhyamānaḥ saṁgrāme saṁsakto'nyena bhāmini.
14.
eṣaḥ śāntanavaḥ bhīṣmaḥ nihataḥ savyasācinā
ayudhyamānaḥ saṅgrāme saṃsaktaḥ anyena bhāmini
ayudhyamānaḥ saṅgrāme saṃsaktaḥ anyena bhāmini
14.
bhāmini eṣaḥ śāntanavaḥ bhīṣmaḥ saṅgrāme
ayudhyamānaḥ anyena saṃsaktaḥ savyasācinā nihataḥ
ayudhyamānaḥ anyena saṃsaktaḥ savyasācinā nihataḥ
14.
O passionate one (bhāmini), this Bhīṣma, the son of Śāntanu, has been slain by Savyasācin (Arjuna) in battle, while he was not fighting, being engaged with another (Śikhaṇḍī).
तदनेनाभिषङ्गेण वयमप्यर्जुनं शुभे ।
शापेन योजयामेति तथास्त्विति च साब्रवीत् ॥१५॥
शापेन योजयामेति तथास्त्विति च साब्रवीत् ॥१५॥
15. tadanenābhiṣaṅgeṇa vayamapyarjunaṁ śubhe ,
śāpena yojayāmeti tathāstviti ca sābravīt.
śāpena yojayāmeti tathāstviti ca sābravīt.
15.
tat anena abhiṣaṅgeṇa vayam api arjunam śubhe
śāpena yojayāma iti tathā astu iti ca sā abravīt
śāpena yojayāma iti tathā astu iti ca sā abravīt
15.
tat anena abhiṣaṅgeṇa śubhe vayam api arjunam
śāpena yojayāma iti sā ca abravīt tathā astu iti
śāpena yojayāma iti sā ca abravīt tathā astu iti
15.
Therefore, because of this transgression, O auspicious one, we shall afflict Arjuna with a curse." She then said, "So be it."
तदहं पितुरावेद्य भृशं प्रव्यथितेन्द्रिया ।
अभवं स च तच्छ्रुत्वा विषादमगमत्परम् ॥१६॥
अभवं स च तच्छ्रुत्वा विषादमगमत्परम् ॥१६॥
16. tadahaṁ piturāvedya bhṛśaṁ pravyathitendriyā ,
abhavaṁ sa ca tacchrutvā viṣādamagamatparam.
abhavaṁ sa ca tacchrutvā viṣādamagamatparam.
16.
tat aham pituḥ āvedya bhṛśam pravyathitendriyā
abhavam saḥ ca tat śrutvā viṣādam agamat param
abhavam saḥ ca tat śrutvā viṣādam agamat param
16.
tat aham pituḥ āvedya bhṛśam pravyathitendriyā
abhavam ca saḥ tat śrutvā param viṣādam agamat
abhavam ca saḥ tat śrutvā param viṣādam agamat
16.
Therefore, after informing my father, my senses became greatly agitated. And upon hearing that, he (my father) fell into deep sorrow.
पिता तु मे वसून्गत्वा त्वदर्थं समयाचत ।
पुनः पुनः प्रसाद्यैनांस्त एनमिदमब्रुवन् ॥१७॥
पुनः पुनः प्रसाद्यैनांस्त एनमिदमब्रुवन् ॥१७॥
17. pitā tu me vasūngatvā tvadarthaṁ samayācata ,
punaḥ punaḥ prasādyaināṁsta enamidamabruvan.
punaḥ punaḥ prasādyaināṁsta enamidamabruvan.
17.
pitā tu me vasūn gatvā tvadartham samayācata
punaḥ punaḥ prasādya enān te enam idam abruvan
punaḥ punaḥ prasādya enān te enam idam abruvan
17.
tu me pitā vasūn gatvā tvadartham samayācata
punaḥ punaḥ enān prasādya te enam idam abruvan
punaḥ punaḥ enān prasādya te enam idam abruvan
17.
However, my father went to the Vasus and pleaded for your sake. After repeatedly propitiating them, they said this to him.
पुनस्तस्य महाभाग मणिपूरेश्वरो युवा ।
स एनं रणमध्यस्थं शरैः पातयिता भुवि ॥१८॥
स एनं रणमध्यस्थं शरैः पातयिता भुवि ॥१८॥
18. punastasya mahābhāga maṇipūreśvaro yuvā ,
sa enaṁ raṇamadhyasthaṁ śaraiḥ pātayitā bhuvi.
sa enaṁ raṇamadhyasthaṁ śaraiḥ pātayitā bhuvi.
18.
punaḥ tasya mahābhāga maṇipūreśvaraḥ yuvā saḥ
enam raṇamadhyastham śaraiḥ pātayitā bhuvi
enam raṇamadhyastham śaraiḥ pātayitā bhuvi
18.
punaḥ mahābhāga tasya saḥ yuvā maṇipūreśvaraḥ
raṇamadhyastham enam śaraiḥ bhuvi pātayitā
raṇamadhyastham enam śaraiḥ bhuvi pātayitā
18.
Furthermore, regarding him, O greatly blessed one, the young lord of Maṇipūra will cause him, who stands in the thick of battle, to fall to the ground with arrows.
एवं कृते स नागेन्द्र मुक्तशापो भविष्यति ।
गच्छेति वसुभिश्चोक्तो मम चेदं शशंस सः ॥१९॥
गच्छेति वसुभिश्चोक्तो मम चेदं शशंस सः ॥१९॥
19. evaṁ kṛte sa nāgendra muktaśāpo bhaviṣyati ,
gaccheti vasubhiścokto mama cedaṁ śaśaṁsa saḥ.
gaccheti vasubhiścokto mama cedaṁ śaśaṁsa saḥ.
19.
evam kṛte saḥ nāgendraḥ muktaśāpaḥ bhaviṣyati gaccha
iti vasubhiḥ ca uktaḥ mama ca idam śaśaṃsa saḥ
iti vasubhiḥ ca uktaḥ mama ca idam śaśaṃsa saḥ
19.
evam kṛte saḥ nāgendraḥ muktaśāpaḥ bhaviṣyati.
vasubhiḥ ca 'gaccha' iti uktaḥ saḥ mama ca idam śaśaṃsa.
vasubhiḥ ca 'gaccha' iti uktaḥ saḥ mama ca idam śaśaṃsa.
19.
When this is accomplished, that lord of serpents will be freed from the curse. Having been instructed 'Go!' by the Vasus, he then reported this to me.
तच्छ्रुत्वा त्वं मया तस्माच्छापादसि विमोक्षितः ।
न हि त्वां देवराजोऽपि समरेषु पराजयेत् ॥२०॥
न हि त्वां देवराजोऽपि समरेषु पराजयेत् ॥२०॥
20. tacchrutvā tvaṁ mayā tasmācchāpādasi vimokṣitaḥ ,
na hi tvāṁ devarājo'pi samareṣu parājayet.
na hi tvāṁ devarājo'pi samareṣu parājayet.
20.
tat śrutvā tvam mayā tasmāt śāpāt asi vimokṣitaḥ
na hi tvām devarājaḥ api samareṣu parājayet
na hi tvām devarājaḥ api samareṣu parājayet
20.
tat śrutvā tvam mayā tasmāt śāpāt vimokṣitaḥ asi.
hi devarājaḥ api tvām samareṣu na parājayet.
hi devarājaḥ api tvām samareṣu na parājayet.
20.
Having heard that, you have been liberated by me from that curse. Indeed, not even the king of gods can defeat you in battles.
आत्मा पुत्रः स्मृतस्तस्मात्तेनेहासि पराजितः ।
नात्र दोषो मम मतः कथं वा मन्यसे विभो ॥२१॥
नात्र दोषो मम मतः कथं वा मन्यसे विभो ॥२१॥
21. ātmā putraḥ smṛtastasmāttenehāsi parājitaḥ ,
nātra doṣo mama mataḥ kathaṁ vā manyase vibho.
nātra doṣo mama mataḥ kathaṁ vā manyase vibho.
21.
ātmā putraḥ smṛtaḥ tasmāt tena iha asi parājitaḥ
na atra doṣaḥ mama mataḥ katham vā manyase vibho
na atra doṣaḥ mama mataḥ katham vā manyase vibho
21.
ātmā putraḥ smṛtaḥ.
tasmāt tena iha parājitaḥ asi.
atra na mama doṣaḥ mataḥ.
vibho katham vā manyase?
tasmāt tena iha parājitaḥ asi.
atra na mama doṣaḥ mataḥ.
vibho katham vā manyase?
21.
The self (ātman) is regarded as a son; therefore, you have been conquered by this [son]. I do not consider this a fault here. How, O lord, do you perceive it?
इत्येवमुक्तो विजयः प्रसन्नात्माब्रवीदिदम् ।
सर्वं मे सुप्रियं देवि यदेतत्कृतवत्यसि ॥२२॥
सर्वं मे सुप्रियं देवि यदेतत्कृतवत्यसि ॥२२॥
22. ityevamukto vijayaḥ prasannātmābravīdidam ,
sarvaṁ me supriyaṁ devi yadetatkṛtavatyasi.
sarvaṁ me supriyaṁ devi yadetatkṛtavatyasi.
22.
iti evam uktaḥ vijayaḥ prasannātmā abravīt idam
sarvam me supriyam devi yat etat kṛtavatī asi
sarvam me supriyam devi yat etat kṛtavatī asi
22.
iti evam uktaḥ prasannātmā vijayaḥ idam abravīt.
devi,
yat etat kṛtavatī asi,
sarvam me supriyam.
devi,
yat etat kṛtavatī asi,
sarvam me supriyam.
22.
Thus addressed, Vijaya, with a joyful spirit, spoke this: 'O Goddess, everything that you have done is very dear to me.'
इत्युक्त्वाथाब्रवीत्पुत्रं मणिपूरेश्वरं जयः ।
चित्राङ्गदायाः शृण्वन्त्याः कौरव्यदुहितुस्तथा ॥२३॥
चित्राङ्गदायाः शृण्वन्त्याः कौरव्यदुहितुस्तथा ॥२३॥
23. ityuktvāthābravītputraṁ maṇipūreśvaraṁ jayaḥ ,
citrāṅgadāyāḥ śṛṇvantyāḥ kauravyaduhitustathā.
citrāṅgadāyāḥ śṛṇvantyāḥ kauravyaduhitustathā.
23.
iti uktvā atha abravīt putram maṇipūreśvaram jayaḥ
citrāṅgadāyāḥ śṛṇvantyāḥ kauravyaduhituḥ tathā
citrāṅgadāyāḥ śṛṇvantyāḥ kauravyaduhituḥ tathā
23.
jayaḥ iti uktvā atha abravīt maṇipūreśvaram putram
citrāṅgadāyāḥ śṛṇvantyāḥ tathā kauravyaduhituḥ
citrāṅgadāyāḥ śṛṇvantyāḥ tathā kauravyaduhituḥ
23.
Thus having spoken, Jayā (Arjuna) then addressed his son, the lord of Maṇipūra, while Citrāṅgadā was listening, and also a princess of the Kaurava lineage.
युधिष्ठिरस्याश्वमेधः परां चैत्रीं भविष्यति ।
तत्रागच्छेः सहामात्यो मातृभ्यां सहितो नृप ॥२४॥
तत्रागच्छेः सहामात्यो मातृभ्यां सहितो नृप ॥२४॥
24. yudhiṣṭhirasyāśvamedhaḥ parāṁ caitrīṁ bhaviṣyati ,
tatrāgaccheḥ sahāmātyo mātṛbhyāṁ sahito nṛpa.
tatrāgaccheḥ sahāmātyo mātṛbhyāṁ sahito nṛpa.
24.
yudhiṣṭhirasya aśvamedhaḥ parām caitrīm bhaviṣyati
tatra āgaccheḥ saha amātyaḥ mātṛbhyām sahitaḥ nṛpa
tatra āgaccheḥ saha amātyaḥ mātṛbhyām sahitaḥ nṛpa
24.
nṛpa yudhiṣṭhirasya aśvamedhaḥ parām caitrīm bhaviṣyati
tatra amātyaḥ saha mātṛbhyām sahitaḥ āgaccheḥ
tatra amātyaḥ saha mātṛbhyām sahitaḥ āgaccheḥ
24.
O king, Yudhiṣṭhira's horse-ritual (yajña) will take place in the coming Caitrī (full moon of the Caitra month). You should come there with your ministers, accompanied by your two mothers.
इत्येवमुक्तः पार्थेन स राजा बभ्रुवाहनः ।
उवाच पितरं धीमानिदमस्राविलेक्षणः ॥२५॥
उवाच पितरं धीमानिदमस्राविलेक्षणः ॥२५॥
25. ityevamuktaḥ pārthena sa rājā babhruvāhanaḥ ,
uvāca pitaraṁ dhīmānidamasrāvilekṣaṇaḥ.
uvāca pitaraṁ dhīmānidamasrāvilekṣaṇaḥ.
25.
iti evam uktaḥ pārthena sa rājā babhruvāhanaḥ
uvāca pitaram dhīmān idam asrāvilakṣaṇaḥ
uvāca pitaram dhīmān idam asrāvilakṣaṇaḥ
25.
pārthena iti evam uktaḥ sa dhīmān rājā
babhruvāhanaḥ asrāvilakṣaṇaḥ pitaram idam uvāca
babhruvāhanaḥ asrāvilakṣaṇaḥ pitaram idam uvāca
25.
The intelligent King Babhruvāhana, thus addressed by Pārtha (Arjuna), spoke this to his father with tearful eyes.
उपयास्यामि धर्मज्ञ भवतः शासनादहम् ।
अश्वमेधे महायज्ञे द्विजातिपरिवेषकः ॥२६॥
अश्वमेधे महायज्ञे द्विजातिपरिवेषकः ॥२६॥
26. upayāsyāmi dharmajña bhavataḥ śāsanādaham ,
aśvamedhe mahāyajñe dvijātipariveṣakaḥ.
aśvamedhe mahāyajñe dvijātipariveṣakaḥ.
26.
upayāsyāmi dharmajña bhavataḥ śāsanāt aham
aśvamedhe mahāyajñe dvijātipariveṣakaḥ
aśvamedhe mahāyajñe dvijātipariveṣakaḥ
26.
dharmajña aham bhavataḥ śāsanāt
dvijātipariveṣakaḥ aśvamedhe mahāyajñe upayāsyāmi
dvijātipariveṣakaḥ aśvamedhe mahāyajñe upayāsyāmi
26.
O knower of natural law (dharma), I shall attend the great horse-ritual (yajña) by your command, serving the twice-born.
मम त्वनुग्रहार्थाय प्रविशस्व पुरं स्वकम् ।
भार्याभ्यां सह शत्रुघ्न मा भूत्तेऽत्र विचारणा ॥२७॥
भार्याभ्यां सह शत्रुघ्न मा भूत्तेऽत्र विचारणा ॥२७॥
27. mama tvanugrahārthāya praviśasva puraṁ svakam ,
bhāryābhyāṁ saha śatrughna mā bhūtte'tra vicāraṇā.
bhāryābhyāṁ saha śatrughna mā bhūtte'tra vicāraṇā.
27.
mama tu anugraha arthāya praviśasva puram svakam
bhāryābhyām saha śatrughna mā bhūt te atra vicāraṇā
bhāryābhyām saha śatrughna mā bhūt te atra vicāraṇā
27.
śatrughna mama anugraha arthāya tu svakam puram
bhāryābhyām saha praviśasva te atra vicāraṇā mā bhūt
bhāryābhyām saha praviśasva te atra vicāraṇā mā bhūt
27.
O Shatrughna, for the sake of showing me favor, please enter your own city with your two wives. Let there be no hesitation on your part in this matter.
उषित्वेह विशल्यस्त्वं सुखं स्वे वेश्मनि प्रभो ।
पुनरश्वानुगमनं कर्तासि जयतां वर ॥२८॥
पुनरश्वानुगमनं कर्तासि जयतां वर ॥२८॥
28. uṣitveha viśalyastvaṁ sukhaṁ sve veśmani prabho ,
punaraśvānugamanaṁ kartāsi jayatāṁ vara.
punaraśvānugamanaṁ kartāsi jayatāṁ vara.
28.
uṣitvā iha viśalyaḥ tvam sukham sve veśmani prabho
punaḥ aśva anugamanam kartā asi jayatām vara
punaḥ aśva anugamanam kartā asi jayatām vara
28.
prabho jayatām vara tvam iha viśalyaḥ sve veśmani
sukham uṣitvā punaḥ aśva anugamanam kartā asi
sukham uṣitvā punaḥ aśva anugamanam kartā asi
28.
O Lord, O best among the victorious, having stayed here comfortably in your own home, relieved of your burdens, you will again follow the horse.
इत्युक्तः स तु पुत्रेण तदा वानरकेतनः ।
स्मयन्प्रोवाच कौन्तेयस्तदा चित्राङ्गदासुतम् ॥२९॥
स्मयन्प्रोवाच कौन्तेयस्तदा चित्राङ्गदासुतम् ॥२९॥
29. ityuktaḥ sa tu putreṇa tadā vānaraketanaḥ ,
smayanprovāca kaunteyastadā citrāṅgadāsutam.
smayanprovāca kaunteyastadā citrāṅgadāsutam.
29.
iti uktaḥ saḥ tu putreṇa tadā vānaraketanaḥ
smayan provāca kaunteyaḥ tadā citrāṅgadāsutam
smayan provāca kaunteyaḥ tadā citrāṅgadāsutam
29.
iti putreṇa uktaḥ saḥ vānaraketanaḥ kaunteyaḥ
tu tadā smayan tadā citrāṅgadāsutam provāca
tu tadā smayan tadā citrāṅgadāsutam provāca
29.
Thus addressed by his son, Arjuna (whose banner bears a monkey, the son of Kunti) then, smiling, spoke to the son of Citrāṅgadā.
विदितं ते महाबाहो यथा दीक्षां चराम्यहम् ।
न स तावत्प्रवेक्ष्यामि पुरं ते पृथुलोचन ॥३०॥
न स तावत्प्रवेक्ष्यामि पुरं ते पृथुलोचन ॥३०॥
30. viditaṁ te mahābāho yathā dīkṣāṁ carāmyaham ,
na sa tāvatpravekṣyāmi puraṁ te pṛthulocana.
na sa tāvatpravekṣyāmi puraṁ te pṛthulocana.
30.
viditam te mahābāho yathā dīkṣām carāmi aham
na saḥ tāvat pravekṣyāmi puram te pṛthulocana
na saḥ tāvat pravekṣyāmi puram te pṛthulocana
30.
mahābāho yathā aham dīkṣām carāmi te viditam
pṛthulocana saḥ aham tāvat te puram na pravekṣyāmi
pṛthulocana saḥ aham tāvat te puram na pravekṣyāmi
30.
O mighty-armed one, you know how I observe my solemn vow (dīkṣā). Therefore, I will not immediately enter your city, O broad-eyed one.
यथाकामं प्रयात्येष यज्ञियश्च तुरंगमः ।
स्वस्ति तेऽस्तु गमिष्यामि न स्थानं विद्यते मम ॥३१॥
स्वस्ति तेऽस्तु गमिष्यामि न स्थानं विद्यते मम ॥३१॥
31. yathākāmaṁ prayātyeṣa yajñiyaśca turaṁgamaḥ ,
svasti te'stu gamiṣyāmi na sthānaṁ vidyate mama.
svasti te'stu gamiṣyāmi na sthānaṁ vidyate mama.
31.
yathākāmam prayāti eṣaḥ yajñiyaḥ ca turaṅgamaḥ
svasti te astu gamiṣyāmi na sthānam vidyate mama
svasti te astu gamiṣyāmi na sthānam vidyate mama
31.
eṣaḥ yajñiyaḥ turaṅgamaḥ yathākāmam prayāti.
te svasti astu.
mama sthānam na vidyate; gamiṣyāmi.
te svasti astu.
mama sthānam na vidyate; gamiṣyāmi.
31.
This horse, suitable for the Vedic ritual (yajña), goes as it pleases. May well-being be upon you; I will go, as there is no place for me here.
स तत्र विधिवत्तेन पूजितः पाकशासनिः ।
भार्याभ्यामभ्यनुज्ञातः प्रायाद्भरतसत्तमः ॥३२॥
भार्याभ्यामभ्यनुज्ञातः प्रायाद्भरतसत्तमः ॥३२॥
32. sa tatra vidhivattena pūjitaḥ pākaśāsaniḥ ,
bhāryābhyāmabhyanujñātaḥ prāyādbharatasattamaḥ.
bhāryābhyāmabhyanujñātaḥ prāyādbharatasattamaḥ.
32.
saḥ tatra vidhivat tena pūjitaḥ pākaśāsaniḥ
bhāryābhyām abhyanujñātaḥ prāyāt bharatasattamaḥ
bhāryābhyām abhyanujñātaḥ prāyāt bharatasattamaḥ
32.
tatra tena vidhivat pūjitaḥ saḥ pākaśāsaniḥ bharatasattamaḥ bhāryābhyām abhyanujñātaḥ prāyāt.
32.
Then, that best of the Bhāratas (Arjuna), son of Indra, having been properly honored there by him and given leave by his two wives, departed.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82 (current chapter)
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47