Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-321

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथ भिक्षुकः ।
य इच्छेत्सिद्धिमास्थातुं देवतां कां यजेत सः ॥१॥
1. yudhiṣṭhira uvāca ,
gṛhastho brahmacārī vā vānaprastho'tha bhikṣukaḥ ,
ya icchetsiddhimāsthātuṁ devatāṁ kāṁ yajeta saḥ.
कुतो ह्यस्य ध्रुवः स्वर्गः कुतो निःश्रेयसं परम् ।
विधिना केन जुहुयाद्दैवं पित्र्यं तथैव च ॥२॥
2. kuto hyasya dhruvaḥ svargaḥ kuto niḥśreyasaṁ param ,
vidhinā kena juhuyāddaivaṁ pitryaṁ tathaiva ca.
मुक्तश्च कां गतिं गच्छेन्मोक्षश्चैव किमात्मकः ।
स्वर्गतश्चैव किं कुर्याद्येन न च्यवते दिवः ॥३॥
3. muktaśca kāṁ gatiṁ gacchenmokṣaścaiva kimātmakaḥ ,
svargataścaiva kiṁ kuryādyena na cyavate divaḥ.
देवतानां च को देवः पितॄणां च तथा पिता ।
तस्मात्परतरं यच्च तन्मे ब्रूहि पितामह ॥४॥
4. devatānāṁ ca ko devaḥ pitṝṇāṁ ca tathā pitā ,
tasmātparataraṁ yacca tanme brūhi pitāmaha.
भीष्म उवाच ।
गूढं मां प्रश्नवित्प्रश्नं पृच्छसे त्वमिहानघ ।
न ह्येष तर्कया शक्यो वक्तुं वर्षशतैरपि ॥५॥
5. bhīṣma uvāca ,
gūḍhaṁ māṁ praśnavitpraśnaṁ pṛcchase tvamihānagha ,
na hyeṣa tarkayā śakyo vaktuṁ varṣaśatairapi.
ऋते देवप्रसादाद्वा राजञ्ज्ञानागमेन वा ।
गहनं ह्येतदाख्यानं व्याख्यातव्यं तवारिहन् ॥६॥
6. ṛte devaprasādādvā rājañjñānāgamena vā ,
gahanaṁ hyetadākhyānaṁ vyākhyātavyaṁ tavārihan.
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
नारदस्य च संवादमृषेर्नारायणस्य च ॥७॥
7. atrāpyudāharantīmamitihāsaṁ purātanam ,
nāradasya ca saṁvādamṛṣernārāyaṇasya ca.
नारायणो हि विश्वात्मा चतुर्मूर्तिः सनातनः ।
धर्मात्मजः संबभूव पितैवं मेऽभ्यभाषत ॥८॥
8. nārāyaṇo hi viśvātmā caturmūrtiḥ sanātanaḥ ,
dharmātmajaḥ saṁbabhūva pitaivaṁ me'bhyabhāṣata.
कृते युगे महाराज पुरा स्वायंभुवेऽन्तरे ।
नरो नारायणश्चैव हरिः कृष्णस्तथैव च ॥९॥
9. kṛte yuge mahārāja purā svāyaṁbhuve'ntare ,
naro nārāyaṇaścaiva hariḥ kṛṣṇastathaiva ca.
तेभ्यो नारायणनरौ तपस्तेपतुरव्ययौ ।
बदर्याश्रममासाद्य शकटे कनकामये ॥१०॥
10. tebhyo nārāyaṇanarau tapastepaturavyayau ,
badaryāśramamāsādya śakaṭe kanakāmaye.
अष्टचक्रं हि तद्यानं भूतयुक्तं मनोरमम् ।
तत्राद्यौ लोकनाथौ तौ कृशौ धमनिसंततौ ॥११॥
11. aṣṭacakraṁ hi tadyānaṁ bhūtayuktaṁ manoramam ,
tatrādyau lokanāthau tau kṛśau dhamanisaṁtatau.
तपसा तेजसा चैव दुर्निरीक्षौ सुरैरपि ।
यस्य प्रसादं कुर्वाते स देवौ द्रष्टुमर्हति ॥१२॥
12. tapasā tejasā caiva durnirīkṣau surairapi ,
yasya prasādaṁ kurvāte sa devau draṣṭumarhati.
नूनं तयोरनुमते हृदि हृच्छयचोदितः ।
महामेरोर्गिरेः शृङ्गात्प्रच्युतो गन्धमादनम् ॥१३॥
13. nūnaṁ tayoranumate hṛdi hṛcchayacoditaḥ ,
mahāmerorgireḥ śṛṅgātpracyuto gandhamādanam.
नारदः सुमहद्भूतं लोकान्सर्वानचीचरत् ।
तं देशमगमद्राजन्बदर्याश्रममाशुगः ॥१४॥
14. nāradaḥ sumahadbhūtaṁ lokānsarvānacīcarat ,
taṁ deśamagamadrājanbadaryāśramamāśugaḥ.
तयोराह्निकवेलायां तस्य कौतूहलं त्वभूत् ।
इदं तदास्पदं कृत्स्नं यस्मिँल्लोकाः प्रतिष्ठिताः ॥१५॥
15. tayorāhnikavelāyāṁ tasya kautūhalaṁ tvabhūt ,
idaṁ tadāspadaṁ kṛtsnaṁ yasmiँllokāḥ pratiṣṭhitāḥ.
सदेवासुरगन्धर्वाः सर्षिकिंनरलेलिहाः ।
एका मूर्तिरियं पूर्वं जाता भूयश्चतुर्विधा ॥१६॥
16. sadevāsuragandharvāḥ sarṣikiṁnaralelihāḥ ,
ekā mūrtiriyaṁ pūrvaṁ jātā bhūyaścaturvidhā.
धर्मस्य कुलसंतानो महानेभिर्विवर्धितः ।
अहो ह्यनुगृहीतोऽद्य धर्म एभिः सुरैरिह ।
नरनारायणाभ्यां च कृष्णेन हरिणा तथा ॥१७॥
17. dharmasya kulasaṁtāno mahānebhirvivardhitaḥ ,
aho hyanugṛhīto'dya dharma ebhiḥ surairiha ,
naranārāyaṇābhyāṁ ca kṛṣṇena hariṇā tathā.
तत्र कृष्णो हरिश्चैव कस्मिंश्चित्कारणान्तरे ।
स्थितौ धर्मोत्तरौ ह्येतौ तथा तपसि धिष्ठितौ ॥१८॥
18. tatra kṛṣṇo hariścaiva kasmiṁścitkāraṇāntare ,
sthitau dharmottarau hyetau tathā tapasi dhiṣṭhitau.
एतौ हि परमं धाम कानयोराह्निकक्रिया ।
पितरौ सर्वभूतानां दैवतं च यशस्विनौ ।
कां देवतां नु यजतः पितॄन्वा कान्महामती ॥१९॥
19. etau hi paramaṁ dhāma kānayorāhnikakriyā ,
pitarau sarvabhūtānāṁ daivataṁ ca yaśasvinau ,
kāṁ devatāṁ nu yajataḥ pitṝnvā kānmahāmatī.
इति संचिन्त्य मनसा भक्त्या नारायणस्य ह ।
सहसा प्रादुरभवत्समीपे देवयोस्तदा ॥२०॥
20. iti saṁcintya manasā bhaktyā nārāyaṇasya ha ,
sahasā prādurabhavatsamīpe devayostadā.
कृते दैवे च पित्र्ये च ततस्ताभ्यां निरीक्षितः ।
पूजितश्चैव विधिना यथाप्रोक्तेन शास्त्रतः ॥२१॥
21. kṛte daive ca pitrye ca tatastābhyāṁ nirīkṣitaḥ ,
pūjitaścaiva vidhinā yathāproktena śāstrataḥ.
तं दृष्ट्वा महदाश्चर्यमपूर्वं विधिविस्तरम् ।
उपोपविष्टः सुप्रीतो नारदो भगवानृषिः ॥२२॥
22. taṁ dṛṣṭvā mahadāścaryamapūrvaṁ vidhivistaram ,
upopaviṣṭaḥ suprīto nārado bhagavānṛṣiḥ.
नारायणं संनिरीक्ष्य प्रसन्नेनान्तरात्मना ।
नमस्कृत्वा महादेवमिदं वचनमब्रवीत् ॥२३॥
23. nārāyaṇaṁ saṁnirīkṣya prasannenāntarātmanā ,
namaskṛtvā mahādevamidaṁ vacanamabravīt.
वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे ।
त्वमजः शाश्वतो धाता मतोऽमृतमनुत्तमम् ।
प्रतिष्ठितं भूतभव्यं त्वयि सर्वमिदं जगत् ॥२४॥
24. vedeṣu sapurāṇeṣu sāṅgopāṅgeṣu gīyase ,
tvamajaḥ śāśvato dhātā mato'mṛtamanuttamam ,
pratiṣṭhitaṁ bhūtabhavyaṁ tvayi sarvamidaṁ jagat.
चत्वारो ह्याश्रमा देव सर्वे गार्हस्थ्यमूलकाः ।
यजन्ते त्वामहरहर्नानामूर्तिसमास्थितम् ॥२५॥
25. catvāro hyāśramā deva sarve gārhasthyamūlakāḥ ,
yajante tvāmaharaharnānāmūrtisamāsthitam.
पिता माता च सर्वस्य जगतः शाश्वतो गुरुः ।
कं त्वद्य यजसे देवं पितरं कं न विद्महे ॥२६॥
26. pitā mātā ca sarvasya jagataḥ śāśvato guruḥ ,
kaṁ tvadya yajase devaṁ pitaraṁ kaṁ na vidmahe.
श्रीभगवानुवाच ।
अवाच्यमेतद्वक्तव्यमात्मगुह्यं सनातनम् ।
तव भक्तिमतो ब्रह्मन्वक्ष्यामि तु यथातथम् ॥२७॥
27. śrībhagavānuvāca ,
avācyametadvaktavyamātmaguhyaṁ sanātanam ,
tava bhaktimato brahmanvakṣyāmi tu yathātatham.
यत्तत्सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम् ।
इन्द्रियैरिन्द्रियार्थैश्च सर्वभूतैश्च वर्जितम् ॥२८॥
28. yattatsūkṣmamavijñeyamavyaktamacalaṁ dhruvam ,
indriyairindriyārthaiśca sarvabhūtaiśca varjitam.
स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते ।
त्रिगुणव्यतिरिक्तोऽसौ पुरुषश्चेति कल्पितः ।
तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम ॥२९॥
29. sa hyantarātmā bhūtānāṁ kṣetrajñaśceti kathyate ,
triguṇavyatirikto'sau puruṣaśceti kalpitaḥ ,
tasmādavyaktamutpannaṁ triguṇaṁ dvijasattama.
अव्यक्ता व्यक्तभावस्था या सा प्रकृतिरव्यया ।
तां योनिमावयोर्विद्धि योऽसौ सदसदात्मकः ।
आवाभ्यां पूज्यतेऽसौ हि दैवे पित्र्ये च कल्पिते ॥३०॥
30. avyaktā vyaktabhāvasthā yā sā prakṛtiravyayā ,
tāṁ yonimāvayorviddhi yo'sau sadasadātmakaḥ ,
āvābhyāṁ pūjyate'sau hi daive pitrye ca kalpite.
नास्ति तस्मात्परोऽन्यो हि पिता देवोऽथ वा द्विजः ।
आत्मा हि नौ स विज्ञेयस्ततस्तं पूजयावहे ॥३१॥
31. nāsti tasmātparo'nyo hi pitā devo'tha vā dvijaḥ ,
ātmā hi nau sa vijñeyastatastaṁ pūjayāvahe.
तेनैषा प्रथिता ब्रह्मन्मर्यादा लोकभाविनी ।
दैवं पित्र्यं च कर्तव्यमिति तस्यानुशासनम् ॥३२॥
32. tenaiṣā prathitā brahmanmaryādā lokabhāvinī ,
daivaṁ pitryaṁ ca kartavyamiti tasyānuśāsanam.
ब्रह्मा स्थाणुर्मनुर्दक्षो भृगुर्धर्मस्तपो दमः ।
मरीचिरङ्गिरात्रिश्च पुलस्त्यः पुलहः क्रतुः ॥३३॥
33. brahmā sthāṇurmanurdakṣo bhṛgurdharmastapo damaḥ ,
marīciraṅgirātriśca pulastyaḥ pulahaḥ kratuḥ.
वसिष्ठः परमेष्ठी च विवस्वान्सोम एव च ।
कर्दमश्चापि यः प्रोक्तः क्रोधो विक्रीत एव च ॥३४॥
34. vasiṣṭhaḥ parameṣṭhī ca vivasvānsoma eva ca ,
kardamaścāpi yaḥ proktaḥ krodho vikrīta eva ca.
एकविंशतिरुत्पन्नास्ते प्रजापतयः स्मृताः ।
तस्य देवस्य मर्यादां पूजयन्ति सनातनीम् ॥३५॥
35. ekaviṁśatirutpannāste prajāpatayaḥ smṛtāḥ ,
tasya devasya maryādāṁ pūjayanti sanātanīm.
दैवं पित्र्यं च सततं तस्य विज्ञाय तत्त्वतः ।
आत्मप्राप्तानि च ततो जानन्ति द्विजसत्तमाः ॥३६॥
36. daivaṁ pitryaṁ ca satataṁ tasya vijñāya tattvataḥ ,
ātmaprāptāni ca tato jānanti dvijasattamāḥ.
स्वर्गस्था अपि ये केचित्तं नमस्यन्ति देहिनः ।
ते तत्प्रसादाद्गच्छन्ति तेनादिष्टफलां गतिम् ॥३७॥
37. svargasthā api ye kecittaṁ namasyanti dehinaḥ ,
te tatprasādādgacchanti tenādiṣṭaphalāṁ gatim.
ये हीनाः सप्तदशभिर्गुणैः कर्मभिरेव च ।
कलाः पञ्चदश त्यक्त्वा ते मुक्ता इति निश्चयः ॥३८॥
38. ye hīnāḥ saptadaśabhirguṇaiḥ karmabhireva ca ,
kalāḥ pañcadaśa tyaktvā te muktā iti niścayaḥ.
मुक्तानां तु गतिर्ब्रह्मन्क्षेत्रज्ञ इति कल्पितः ।
स हि सर्वगतश्चैव निर्गुणश्चैव कथ्यते ॥३९॥
39. muktānāṁ tu gatirbrahmankṣetrajña iti kalpitaḥ ,
sa hi sarvagataścaiva nirguṇaścaiva kathyate.
दृश्यते ज्ञानयोगेन आवां च प्रसृतौ ततः ।
एवं ज्ञात्वा तमात्मानं पूजयावः सनातनम् ॥४०॥
40. dṛśyate jñānayogena āvāṁ ca prasṛtau tataḥ ,
evaṁ jñātvā tamātmānaṁ pūjayāvaḥ sanātanam.
तं वेदाश्चाश्रमाश्चैव नानातनुसमास्थिताः ।
भक्त्या संपूजयन्त्याद्यं गतिं चैषां ददाति सः ॥४१॥
41. taṁ vedāścāśramāścaiva nānātanusamāsthitāḥ ,
bhaktyā saṁpūjayantyādyaṁ gatiṁ caiṣāṁ dadāti saḥ.
ये तु तद्भाविता लोके एकान्तित्वं समास्थिताः ।
एतदभ्यधिकं तेषां यत्ते तं प्रविशन्त्युत ॥४२॥
42. ye tu tadbhāvitā loke ekāntitvaṁ samāsthitāḥ ,
etadabhyadhikaṁ teṣāṁ yatte taṁ praviśantyuta.
इति गुह्यसमुद्देशस्तव नारद कीर्तितः ।
भक्त्या प्रेम्णा च विप्रर्षे अस्मद्भक्त्या च ते श्रुतः ॥४३॥
43. iti guhyasamuddeśastava nārada kīrtitaḥ ,
bhaktyā premṇā ca viprarṣe asmadbhaktyā ca te śrutaḥ.