महाभारतः
mahābhārataḥ
-
book-7, chapter-103
संजय उवाच ।
तमुत्तीर्णं रथानीकात्तमसो भास्करं यथा ।
दिधारयिषुराचार्यः शरवर्षैरवाकिरत् ॥१॥
तमुत्तीर्णं रथानीकात्तमसो भास्करं यथा ।
दिधारयिषुराचार्यः शरवर्षैरवाकिरत् ॥१॥
1. saṁjaya uvāca ,
tamuttīrṇaṁ rathānīkāttamaso bhāskaraṁ yathā ,
didhārayiṣurācāryaḥ śaravarṣairavākirat.
tamuttīrṇaṁ rathānīkāttamaso bhāskaraṁ yathā ,
didhārayiṣurācāryaḥ śaravarṣairavākirat.
1.
sañjaya uvāca tam uttīrṇam rathānīkāt tamasaḥ bhāskaram
yathā didhārayiṣuḥ ācāryaḥ śaravarṣaiḥ avākirat
yathā didhārayiṣuḥ ācāryaḥ śaravarṣaiḥ avākirat
1.
sañjaya uvāca yathā tamasaḥ bhāskaram,
rathānīkāt uttīrṇam tam didhārayiṣuḥ ācāryaḥ śaravarṣaiḥ avākirat
rathānīkāt uttīrṇam tam didhārayiṣuḥ ācāryaḥ śaravarṣaiḥ avākirat
1.
Sañjaya said: As he (Bhīma) emerged from the array of chariots—like the sun emerging from darkness—the preceptor (guru), wishing to stop him, showered him with volleys of arrows.
पिबन्निव शरौघांस्तान्द्रोणचापवरातिगान् ।
सोऽभ्यवर्तत सोदर्यान्मायया मोहयन्बलम् ॥२॥
सोऽभ्यवर्तत सोदर्यान्मायया मोहयन्बलम् ॥२॥
2. pibanniva śaraughāṁstāndroṇacāpavarātigān ,
so'bhyavartata sodaryānmāyayā mohayanbalam.
so'bhyavartata sodaryānmāyayā mohayanbalam.
2.
piban iva śaraughān tān droṇacāpavarātigān
saḥ abhyavartata sodaryān māyayā mohayan balam
saḥ abhyavartata sodaryān māyayā mohayan balam
2.
saḥ droṇacāpavarātigān tān śaraughān piban
iva māyayā balam mohayan sodaryān abhyavartata
iva māyayā balam mohayan sodaryān abhyavartata
2.
As if drinking those torrents of arrows unleashed from Droṇa's excellent bow, he (Bhīma) advanced towards his uterine brothers, bewildering the army with his deceptive tactics (māyā).
तं मृधे वेगमास्थाय परं परमधन्विनः ।
चोदितास्तव पुत्रैश्च सर्वतः पर्यवारयन् ॥३॥
चोदितास्तव पुत्रैश्च सर्वतः पर्यवारयन् ॥३॥
3. taṁ mṛdhe vegamāsthāya paraṁ paramadhanvinaḥ ,
coditāstava putraiśca sarvataḥ paryavārayan.
coditāstava putraiśca sarvataḥ paryavārayan.
3.
tam mṛdhe vegam āsthāya param paramadhanvinaḥ
coditāḥ tava putraiḥ ca sarvataḥ paryavārayan
coditāḥ tava putraiḥ ca sarvataḥ paryavārayan
3.
mṛdhe param vegam āsthāya tava putraiḥ ca
coditāḥ paramadhanvinaḥ tam sarvataḥ paryavārayan
coditāḥ paramadhanvinaḥ tam sarvataḥ paryavārayan
3.
In battle, the supreme archers, having assumed immense speed, and urged by your sons, surrounded him (Bhīma) from all sides.
स तथा संवृतो भीमः प्रहसन्निव भारत ।
उदयच्छद्गदां तेभ्यो घोरां तां सिंहवन्नदन् ।
अवासृजच्च वेगेन तेषु तान्प्रमथद्बली ॥४॥
उदयच्छद्गदां तेभ्यो घोरां तां सिंहवन्नदन् ।
अवासृजच्च वेगेन तेषु तान्प्रमथद्बली ॥४॥
4. sa tathā saṁvṛto bhīmaḥ prahasanniva bhārata ,
udayacchadgadāṁ tebhyo ghorāṁ tāṁ siṁhavannadan ,
avāsṛjacca vegena teṣu tānpramathadbalī.
udayacchadgadāṁ tebhyo ghorāṁ tāṁ siṁhavannadan ,
avāsṛjacca vegena teṣu tānpramathadbalī.
4.
sa tathā saṃvṛtaḥ bhīmaḥ prahasan
iva bhārata udayacchat gadām tebhyaḥ
ghorām tām siṃhavat nadan avāsṛjat
ca vegena teṣu tān pramathat balī
iva bhārata udayacchat gadām tebhyaḥ
ghorām tām siṃhavat nadan avāsṛjat
ca vegena teṣu tān pramathat balī
4.
bhārata tathā saṃvṛtaḥ prahasan iva
saḥ bhīmaḥ balī siṃhavat nadan
tebhyaḥ ghorām tām gadām udayacchat ca
vegena teṣu tān pramathat avāsṛjat
saḥ bhīmaḥ balī siṃhavat nadan
tebhyaḥ ghorām tām gadām udayacchat ca
vegena teṣu tān pramathat avāsṛjat
4.
O descendant of Bharata, Bhīma, thus surrounded and as if laughing, roared like a lion and raised that terrible mace. Then, that powerful one released it upon them with great force, crushing them.
सेन्द्राशनिरिवेन्द्रेण प्रविद्धा संहतात्मना ।
घोषेण महता राजन्पूरयित्वेव मेदिनीम् ।
ज्वलन्ती तेजसा भीमा त्रासयामास ते सुतान् ॥५॥
घोषेण महता राजन्पूरयित्वेव मेदिनीम् ।
ज्वलन्ती तेजसा भीमा त्रासयामास ते सुतान् ॥५॥
5. sendrāśanirivendreṇa praviddhā saṁhatātmanā ,
ghoṣeṇa mahatā rājanpūrayitveva medinīm ,
jvalantī tejasā bhīmā trāsayāmāsa te sutān.
ghoṣeṇa mahatā rājanpūrayitveva medinīm ,
jvalantī tejasā bhīmā trāsayāmāsa te sutān.
5.
sā indra-aśaniḥ iva indreṇa praviddhā
saṃhata-ātmanā ghoṣeṇa mahatā
rājan pūrayitvā iva medinīm jvalantī
tejasā bhīmā trāsayāmāsa te sutān
saṃhata-ātmanā ghoṣeṇa mahatā
rājan pūrayitvā iva medinīm jvalantī
tejasā bhīmā trāsayāmāsa te sutān
5.
rājan te sutān saṃhata-ātmanā indreṇa
sā indra-aśaniḥ iva praviddhā
mahatā ghoṣeṇa medinīm pūrayitvā
iva tejasā jvalantī bhīmā trāsayāmāsa
sā indra-aśaniḥ iva praviddhā
mahatā ghoṣeṇa medinīm pūrayitvā
iva tejasā jvalantī bhīmā trāsayāmāsa
5.
O King, that terrible mace, blazing with splendor, hurled by Bhīma with concentrated force (ātmanā) like Indra's thunderbolt, as if filling the earth with its great roar, terrified your sons.
तां पतन्तीं महावेगां दृष्ट्वा तेजोभिसंवृताम् ।
प्राद्रवंस्तावकाः सर्वे नदन्तो भैरवान्रवान् ॥६॥
प्राद्रवंस्तावकाः सर्वे नदन्तो भैरवान्रवान् ॥६॥
6. tāṁ patantīṁ mahāvegāṁ dṛṣṭvā tejobhisaṁvṛtām ,
prādravaṁstāvakāḥ sarve nadanto bhairavānravān.
prādravaṁstāvakāḥ sarve nadanto bhairavānravān.
6.
tām patantīm mahā-vegām dṛṣṭvā tejas-abhisaṃvṛtām
prādravan tāvakāḥ sarve nadantaḥ bhairavān ravān
prādravan tāvakāḥ sarve nadantaḥ bhairavān ravān
6.
tejas-abhisaṃvṛtām mahā-vegām tām patantīm dṛṣṭvā
sarve tāvakāḥ bhairavān ravān nadantaḥ prādravan
sarve tāvakāḥ bhairavān ravān nadantaḥ prādravan
6.
Seeing that mace descending with tremendous speed and enveloped in splendor, all your sons fled, uttering terrible roars.
तं च शब्दमसंसह्यं तस्याः संलक्ष्य मारिष ।
प्रापतन्मनुजास्तत्र रथेभ्यो रथिनस्तदा ॥७॥
प्रापतन्मनुजास्तत्र रथेभ्यो रथिनस्तदा ॥७॥
7. taṁ ca śabdamasaṁsahyaṁ tasyāḥ saṁlakṣya māriṣa ,
prāpatanmanujāstatra rathebhyo rathinastadā.
prāpatanmanujāstatra rathebhyo rathinastadā.
7.
tam ca śabdam asaṃsahyam tasyāḥ saṃlakṣya māriṣa
prāpatan manujāḥ tatra rathebhyas rathinaḥ tadā
prāpatan manujāḥ tatra rathebhyas rathinaḥ tadā
7.
māriṣa ca tasyāḥ tam asaṃsahyam śabdam saṃlakṣya
tadā tatra rathinaḥ manujāḥ rathebhyas prāpatan
tadā tatra rathinaḥ manujāḥ rathebhyas prāpatan
7.
O venerable one, perceiving that unbearable sound emanating from the mace, the charioteers and other men there then fell from their chariots.
स तान्विद्राव्य कौन्तेयः संख्येऽमित्रान्दुरासदः ।
सुपर्ण इव वेगेन पक्षिराडत्यगाच्चमूम् ॥८॥
सुपर्ण इव वेगेन पक्षिराडत्यगाच्चमूम् ॥८॥
8. sa tānvidrāvya kaunteyaḥ saṁkhye'mitrāndurāsadaḥ ,
suparṇa iva vegena pakṣirāḍatyagāccamūm.
suparṇa iva vegena pakṣirāḍatyagāccamūm.
8.
saḥ tān vidrāvya kaunteyaḥ saṅkhye amitrān
durāsadaḥ suparṇaḥ iva vegena pakṣirāṭ atyagāt camūm
durāsadaḥ suparṇaḥ iva vegena pakṣirāṭ atyagāt camūm
8.
saḥ durāsadaḥ kaunteyaḥ saṅkhye tān amitrān
vidrāvya pakṣirāṭ suparṇaḥ iva vegena camūm atyagāt
vidrāvya pakṣirāṭ suparṇaḥ iva vegena camūm atyagāt
8.
That irresistible son of Kuntī (Bhīma), having dispersed those enemies in battle, swiftly penetrated the army like Suparṇa, the king of birds.
तथा तं विप्रकुर्वाणं रथयूथपयूथपम् ।
भारद्वाजो महाराज भीमसेनं समभ्ययात् ॥९॥
भारद्वाजो महाराज भीमसेनं समभ्ययात् ॥९॥
9. tathā taṁ viprakurvāṇaṁ rathayūthapayūthapam ,
bhāradvājo mahārāja bhīmasenaṁ samabhyayāt.
bhāradvājo mahārāja bhīmasenaṁ samabhyayāt.
9.
tathā tam viprakurvāṇam rathayūthapayūthapam
bhāradvājaḥ mahārāja bhīmasenam samabhyayāt
bhāradvājaḥ mahārāja bhīmasenam samabhyayāt
9.
mahārāja tathā bhāradvājaḥ rathayūthapayūthapam
tam viprakurvāṇam bhīmasenam samabhyayāt
tam viprakurvāṇam bhīmasenam samabhyayāt
9.
O great king, the son of Bharadvāja (Droṇa) thus attacked Bhīmasena, who was harassing the chief of the leaders of the chariot divisions.
द्रोणस्तु समरे भीमं वारयित्वा शरोर्मिभिः ।
अकरोत्सहसा नादं पाण्डूनां भयमादधत् ॥१०॥
अकरोत्सहसा नादं पाण्डूनां भयमादधत् ॥१०॥
10. droṇastu samare bhīmaṁ vārayitvā śarormibhiḥ ,
akarotsahasā nādaṁ pāṇḍūnāṁ bhayamādadhat.
akarotsahasā nādaṁ pāṇḍūnāṁ bhayamādadhat.
10.
droṇaḥ tu samare bhīmam vārayitvā śarormibhiḥ
akarot sahasā nādam pāṇḍūnām bhayam ādadhat
akarot sahasā nādam pāṇḍūnām bhayam ādadhat
10.
droṇaḥ tu samare śarormibhiḥ bhīmam vārayitvā
pāṇḍūnām bhayam ādadhat sahasā nādam akarot
pāṇḍūnām bhayam ādadhat sahasā nādam akarot
10.
But Droṇa, having checked Bhīma in battle with barrages of arrows, suddenly let out a roar, instilling fear in the Pāṇḍavas.
तद्युद्धमासीत्सुमहद्घोरं देवासुरोपमम् ।
द्रोणस्य च महाराज भीमस्य च महात्मनः ॥११॥
द्रोणस्य च महाराज भीमस्य च महात्मनः ॥११॥
11. tadyuddhamāsītsumahadghoraṁ devāsuropamam ,
droṇasya ca mahārāja bhīmasya ca mahātmanaḥ.
droṇasya ca mahārāja bhīmasya ca mahātmanaḥ.
11.
tat yuddham āsīt sumahat ghoram devāsurupamam
droṇasya ca mahārāja bhīmasya ca mahātmanaḥ
droṇasya ca mahārāja bhīmasya ca mahātmanaḥ
11.
mahārāja droṇasya ca mahātmanaḥ bhīmasya ca
tat yuddham sumahat ghoram devāsurupamam āsīt
tat yuddham sumahat ghoram devāsurupamam āsīt
11.
O great king, that battle between Droṇa and the great-souled Bhīma was immense and dreadful, resembling a conflict between gods and asuras.
यदा तु विशिखैस्तीक्ष्णैर्द्रोणचापविनिःसृतैः ।
वध्यन्ते समरे वीराः शतशोऽथ सहस्रशः ॥१२॥
वध्यन्ते समरे वीराः शतशोऽथ सहस्रशः ॥१२॥
12. yadā tu viśikhaistīkṣṇairdroṇacāpaviniḥsṛtaiḥ ,
vadhyante samare vīrāḥ śataśo'tha sahasraśaḥ.
vadhyante samare vīrāḥ śataśo'tha sahasraśaḥ.
12.
yadā tu viśikhaiḥ tīkṣṇaiḥ droṇacāpavinissṛtaiḥ
vadhyante samare vīrāḥ śataśaḥ atha sahasraśaḥ
vadhyante samare vīrāḥ śataśaḥ atha sahasraśaḥ
12.
tu yadā vīrāḥ samare droṇacāpavinissṛtaiḥ tīkṣṇaiḥ
viśikhaiḥ śataśaḥ atha sahasraśaḥ vadhyante
viśikhaiḥ śataśaḥ atha sahasraśaḥ vadhyante
12.
However, when heroes in battle are being slain by hundreds and then by thousands with sharp arrows discharged from Droṇa's bow.
ततो रथादवप्लुत्य वेगमास्थाय पाण्डवः ।
निमील्य नयने राजन्पदातिर्द्रोणमभ्ययात् ॥१३॥
निमील्य नयने राजन्पदातिर्द्रोणमभ्ययात् ॥१३॥
13. tato rathādavaplutya vegamāsthāya pāṇḍavaḥ ,
nimīlya nayane rājanpadātirdroṇamabhyayāt.
nimīlya nayane rājanpadātirdroṇamabhyayāt.
13.
tataḥ rathāt avaplutya vegam āsthāya pāṇḍavaḥ
nimīlya nayane rājan padātiḥ droṇam abhyayāt
nimīlya nayane rājan padātiḥ droṇam abhyayāt
13.
rājan tataḥ pāṇḍavaḥ rathāt avaplutya vegam
āsthāya nayane nimīlya padātiḥ droṇam abhyayāt
āsthāya nayane nimīlya padātiḥ droṇam abhyayāt
13.
Then, O King, the Pāṇḍava, having leaped down from his chariot and assuming a swift pace, approached Droṇa on foot, closing his eyes.
यथा हि गोवृषो वर्षं प्रतिगृह्णाति लीलया ।
तथा भीमो नरव्याघ्रः शरवर्षं समग्रहीत् ॥१४॥
तथा भीमो नरव्याघ्रः शरवर्षं समग्रहीत् ॥१४॥
14. yathā hi govṛṣo varṣaṁ pratigṛhṇāti līlayā ,
tathā bhīmo naravyāghraḥ śaravarṣaṁ samagrahīt.
tathā bhīmo naravyāghraḥ śaravarṣaṁ samagrahīt.
14.
yathā hi govṛṣaḥ varṣam pratigṛhṇāti līlayā
tathā bhīmaḥ naravyāghraḥ śaravarṣam samagrahīt
tathā bhīmaḥ naravyāghraḥ śaravarṣam samagrahīt
14.
hi yathā govṛṣaḥ varṣam līlayā pratigṛhṇāti
tathā bhīmaḥ naravyāghraḥ śaravarṣam samagrahīt
tathā bhīmaḥ naravyāghraḥ śaravarṣam samagrahīt
14.
Indeed, just as a bull playfully endures a downpour, so too Bhīma, that tiger among men, received the shower of arrows.
स वध्यमानः समरे रथं द्रोणस्य मारिष ।
ईषायां पाणिना गृह्य प्रचिक्षेप महाबलः ॥१५॥
ईषायां पाणिना गृह्य प्रचिक्षेप महाबलः ॥१५॥
15. sa vadhyamānaḥ samare rathaṁ droṇasya māriṣa ,
īṣāyāṁ pāṇinā gṛhya pracikṣepa mahābalaḥ.
īṣāyāṁ pāṇinā gṛhya pracikṣepa mahābalaḥ.
15.
saḥ vadhyamānaḥ samare ratham droṇasya māriṣa
īṣāyām pāṇinā gṛhya prācikṣepa mahābalaḥ
īṣāyām pāṇinā gṛhya prācikṣepa mahābalaḥ
15.
māriṣa saḥ mahābalaḥ samare vadhyamānaḥ
droṇasya ratham īṣāyām pāṇinā gṛhya prācikṣepa
droṇasya ratham īṣāyām pāṇinā gṛhya prācikṣepa
15.
O respected one, while being struck in battle, that mighty Bhīma, seizing Droṇa's chariot by its pole with his hand, hurled it.
द्रोणस्तु सत्वरो राजन्क्षिप्तो भीमेन संयुगे ।
रथमन्यं समास्थाय व्यूहद्वारमुपाययौ ॥१६॥
रथमन्यं समास्थाय व्यूहद्वारमुपाययौ ॥१६॥
16. droṇastu satvaro rājankṣipto bhīmena saṁyuge ,
rathamanyaṁ samāsthāya vyūhadvāramupāyayau.
rathamanyaṁ samāsthāya vyūhadvāramupāyayau.
16.
droṇaḥ tu satvaraḥ rājan kṣiptaḥ bhīmena saṃyuge
ratham anyam samāsthāya vyūhadvāram upāyayau
ratham anyam samāsthāya vyūhadvāram upāyayau
16.
rājan bhīmena saṃyuge kṣiptaḥ droṇaḥ tu satvaraḥ
anyam ratham samāsthāya vyūhadvāram upāyayau
anyam ratham samāsthāya vyūhadvāram upāyayau
16.
O King, Drona, though quickly dislodged by Bhima in battle, immediately mounted another chariot and approached the entrance of the military formation.
तस्मिन्क्षणे तस्य यन्ता तूर्णमश्वानचोदयत् ।
भीमसेनस्य कौरव्य तदद्भुतमिवाभवत् ॥१७॥
भीमसेनस्य कौरव्य तदद्भुतमिवाभवत् ॥१७॥
17. tasminkṣaṇe tasya yantā tūrṇamaśvānacodayat ,
bhīmasenasya kauravya tadadbhutamivābhavat.
bhīmasenasya kauravya tadadbhutamivābhavat.
17.
tasmin kṣaṇe tasya yantā tūrṇam aśvān acodayat
bhīmasenasya kauravya tat adbhutam iva abhavat
bhīmasenasya kauravya tat adbhutam iva abhavat
17.
kauravya tasmin kṣaṇe tasya yantā tūrṇam aśvān
acodayat bhīmasenasya tat adbhutam iva abhavat
acodayat bhīmasenasya tat adbhutam iva abhavat
17.
O descendant of Kuru, at that very moment, his charioteer swiftly urged the horses forward. That occurrence was truly amazing, especially given Bhimasena's presence.
ततः स्वरथमास्थाय भीमसेनो महाबलः ।
अभ्यवर्तत वेगेन तव पुत्रस्य वाहिनीम् ॥१८॥
अभ्यवर्तत वेगेन तव पुत्रस्य वाहिनीम् ॥१८॥
18. tataḥ svarathamāsthāya bhīmaseno mahābalaḥ ,
abhyavartata vegena tava putrasya vāhinīm.
abhyavartata vegena tava putrasya vāhinīm.
18.
tataḥ svaratham āsthāya bhīmasenaḥ mahābalaḥ
abhyavartata vegena tava putrasya vāhinīm
abhyavartata vegena tava putrasya vāhinīm
18.
tataḥ mahābalaḥ bhīmasenaḥ svaratham āsthāya
vegena tava putrasya vāhinīm abhyavartata
vegena tava putrasya vāhinīm abhyavartata
18.
Then, the greatly powerful Bhimasena, having mounted his own chariot, attacked your son's army with great speed.
स मृद्नन्क्षत्रियानाजौ वातो वृक्षानिवोद्धतः ।
अगच्छद्दारयन्सेनां सिन्धुवेगो नगानिव ॥१९॥
अगच्छद्दारयन्सेनां सिन्धुवेगो नगानिव ॥१९॥
19. sa mṛdnankṣatriyānājau vāto vṛkṣānivoddhataḥ ,
agacchaddārayansenāṁ sindhuvego nagāniva.
agacchaddārayansenāṁ sindhuvego nagāniva.
19.
saḥ mṛdnan kṣatriyān ājau vātaḥ vṛkṣān iva uddhataḥ
agacchat dārayan senām sindhuvegaḥ nagān iva
agacchat dārayan senām sindhuvegaḥ nagān iva
19.
saḥ ājau kṣatriyān uddhataḥ vātaḥ vṛkṣān iva mṛdnan,
sindhuvegaḥ nagān iva senām dārayan agacchat
sindhuvegaḥ nagān iva senām dārayan agacchat
19.
Crushing the warriors in battle like a strong wind felling trees, he advanced, tearing apart the army just as a mighty river's current tears through mountains.
भोजानीकं समासाद्य हार्दिक्येनाभिरक्षितम् ।
प्रमथ्य बहुधा राजन्भीमसेनः समभ्ययात् ॥२०॥
प्रमथ्य बहुधा राजन्भीमसेनः समभ्ययात् ॥२०॥
20. bhojānīkaṁ samāsādya hārdikyenābhirakṣitam ,
pramathya bahudhā rājanbhīmasenaḥ samabhyayāt.
pramathya bahudhā rājanbhīmasenaḥ samabhyayāt.
20.
bhojānīkam samāsādya hārdikyena abhirakṣitam |
pramathya bahudhā rājan bhīmasenaḥ samabhyayāt
pramathya bahudhā rājan bhīmasenaḥ samabhyayāt
20.
rājan hārdikyena abhirakṣitam bhojānīkam
samāsādya bahudhā pramathya bhīmasenaḥ samabhyayāt
samāsādya bahudhā pramathya bhīmasenaḥ samabhyayāt
20.
O king, having approached the Bhoja army, which was protected by Hārdikya (Kṛtavarman), Bhīmasena repeatedly routed it and advanced.
संत्रासयन्ननीकानि तलशब्देन मारिष ।
अजयत्सर्वसैन्यानि शार्दूल इव गोवृषान् ॥२१॥
अजयत्सर्वसैन्यानि शार्दूल इव गोवृषान् ॥२१॥
21. saṁtrāsayannanīkāni talaśabdena māriṣa ,
ajayatsarvasainyāni śārdūla iva govṛṣān.
ajayatsarvasainyāni śārdūla iva govṛṣān.
21.
saṃtrāsayat anīkāni talaśabdena māriṣa |
ajayat sarvasainyāni śārdūlaḥ iva govṛṣān
ajayat sarvasainyāni śārdūlaḥ iva govṛṣān
21.
māriṣa saṃtrāsayat talaśabdena anīkāni saḥ
ajayat sarvasainyāni śārdūlaḥ iva govṛṣān
ajayat sarvasainyāni śārdūlaḥ iva govṛṣān
21.
O respected one, terrifying the armies with the sound of his palm-slapping, he conquered all armies, just as a tiger (conquers) bulls.
भोजानीकमतिक्रम्य काम्बोजानां च वाहिनीम् ।
तथा म्लेच्छगणांश्चान्यान्बहून्युद्धविशारदान् ॥२२॥
तथा म्लेच्छगणांश्चान्यान्बहून्युद्धविशारदान् ॥२२॥
22. bhojānīkamatikramya kāmbojānāṁ ca vāhinīm ,
tathā mlecchagaṇāṁścānyānbahūnyuddhaviśāradān.
tathā mlecchagaṇāṁścānyānbahūnyuddhaviśāradān.
22.
bhojānīkam atikramya kāmbojānām ca vāhinīm |
tathā mlecchagaṇān ca anyān bahūn yuddhaviśāradān
tathā mlecchagaṇān ca anyān bahūn yuddhaviśāradān
22.
bhojānīkam ca kāmbojānām vāhinīm tathā anyān
bahūn yuddhaviśāradān mlecchagaṇān ca atikramya
bahūn yuddhaviśāradān mlecchagaṇān ca atikramya
22.
Having overcome the Bhoja army, and also the host of the Kambojas, as well as many other groups of Mlecchas who were skilled in battle...
सात्यकिं चापि संप्रेक्ष्य युध्यमानं नरर्षभम् ।
रथेन यत्तः कौन्तेयो वेगेन प्रययौ तदा ॥२३॥
रथेन यत्तः कौन्तेयो वेगेन प्रययौ तदा ॥२३॥
23. sātyakiṁ cāpi saṁprekṣya yudhyamānaṁ nararṣabham ,
rathena yattaḥ kaunteyo vegena prayayau tadā.
rathena yattaḥ kaunteyo vegena prayayau tadā.
23.
sātyakim ca api samprekṣya yudhyamānam naraṛṣabham
| rathena yattaḥ kaunteyaḥ vegena prayayau tadā
| rathena yattaḥ kaunteyaḥ vegena prayayau tadā
23.
tadā ca api kaunteyaḥ yattaḥ rathena vegena
yudhyamānam naraṛṣabham sātyakim samprekṣya prayayau
yudhyamānam naraṛṣabham sātyakim samprekṣya prayayau
23.
And also, having seen Sātyaki, the best of men, fighting, the son of Kuntī (Kaunteya), intent, then advanced with speed in his chariot.
भीमसेनो महाराज द्रष्टुकामो धनंजयम् ।
अतीत्य समरे योधांस्तावकान्पाण्डुनन्दनः ॥२४॥
अतीत्य समरे योधांस्तावकान्पाण्डुनन्दनः ॥२४॥
24. bhīmaseno mahārāja draṣṭukāmo dhanaṁjayam ,
atītya samare yodhāṁstāvakānpāṇḍunandanaḥ.
atītya samare yodhāṁstāvakānpāṇḍunandanaḥ.
24.
bhīmasenaḥ mahārāja draṣṭukāmaḥ dhanaṃjayam
atītya samare yodhān tāvakān pāṇḍunandanaḥ
atītya samare yodhān tāvakān pāṇḍunandanaḥ
24.
mahārāja pāṇḍunandanaḥ bhīmasenaḥ samare
tāvakān yodhān atītya dhanaṃjayam draṣṭukāmaḥ
tāvakān yodhān atītya dhanaṃjayam draṣṭukāmaḥ
24.
O great king, Bhimasena, the son of Pandu, having surpassed your warriors in battle, was desirous of seeing Dhananjaya (Arjuna).
सोऽपश्यदर्जुनं तत्र युध्यमानं नरर्षभम् ।
सैन्धवस्य वधार्थं हि पराक्रान्तं पराक्रमी ॥२५॥
सैन्धवस्य वधार्थं हि पराक्रान्तं पराक्रमी ॥२५॥
25. so'paśyadarjunaṁ tatra yudhyamānaṁ nararṣabham ,
saindhavasya vadhārthaṁ hi parākrāntaṁ parākramī.
saindhavasya vadhārthaṁ hi parākrāntaṁ parākramī.
25.
saḥ apaśyat arjunam tatra yudhyamānam nararṣabham
saindhavasya vadhārtham hi parākrāntam parākramī
saindhavasya vadhārtham hi parākrāntam parākramī
25.
parākramī saḥ tatra nararṣabham arjunam saindhavasya
vadhārtham hi parākrāntam yudhyamānam apaśyat
vadhārtham hi parākrāntam yudhyamānam apaśyat
25.
He, the mighty Bhimasena, saw Arjuna, the best among men, fighting there, indeed exerting himself powerfully for the purpose of killing Jayadratha (Saindhava).
अर्जुनं तत्र दृष्ट्वाथ चुक्रोश महतो रवान् ।
तं तु तस्य महानादं पार्थः शुश्राव नर्दतः ॥२६॥
तं तु तस्य महानादं पार्थः शुश्राव नर्दतः ॥२६॥
26. arjunaṁ tatra dṛṣṭvātha cukrośa mahato ravān ,
taṁ tu tasya mahānādaṁ pārthaḥ śuśrāva nardataḥ.
taṁ tu tasya mahānādaṁ pārthaḥ śuśrāva nardataḥ.
26.
arjunam tatra dṛṣṭvā atha cukrośa mahataḥ ravān
tam tu tasya mahānādam pārthaḥ śuśrāva nardataḥ
tam tu tasya mahānādam pārthaḥ śuśrāva nardataḥ
26.
tatra arjunam dṛṣṭvā atha (bhīmasenaḥ) mahataḥ ravān
cukrośa tu pārthaḥ nardataḥ tasya tam mahānādam śuśrāva
cukrośa tu pārthaḥ nardataḥ tasya tam mahānādam śuśrāva
26.
Having seen Arjuna there, Bhimasena then let out great roars. Indeed, Partha (Arjuna) heard that mighty roar of his as he was roaring.
ततः पार्थो महानादं मुञ्चन्वै माधवश्च ह ।
अभ्ययातां महाराज नर्दन्तौ गोवृषाविव ॥२७॥
अभ्ययातां महाराज नर्दन्तौ गोवृषाविव ॥२७॥
27. tataḥ pārtho mahānādaṁ muñcanvai mādhavaśca ha ,
abhyayātāṁ mahārāja nardantau govṛṣāviva.
abhyayātāṁ mahārāja nardantau govṛṣāviva.
27.
tataḥ pārthaḥ mahānādam muñcan vai mādhavaḥ ca
ha abhyayātām mahārāja nardantau govṛṣau iva
ha abhyayātām mahārāja nardantau govṛṣau iva
27.
mahārāja tataḥ pārthaḥ mahānādam muñcan vai ca
mādhavaḥ ha (tau) nardantau govṛṣau iva abhyayātām
mādhavaḥ ha (tau) nardantau govṛṣau iva abhyayātām
27.
O great king, then Partha (Arjuna), indeed uttering a great roar, and Madhava (Krishna) approached, both roaring like two bulls.
वासुदेवार्जुनौ श्रुत्वा निनादं तस्य शुष्मिणः ।
पुनः पुनः प्रणदतां दिदृक्षन्तौ वृकोदरम् ॥२८॥
पुनः पुनः प्रणदतां दिदृक्षन्तौ वृकोदरम् ॥२८॥
28. vāsudevārjunau śrutvā ninādaṁ tasya śuṣmiṇaḥ ,
punaḥ punaḥ praṇadatāṁ didṛkṣantau vṛkodaram.
punaḥ punaḥ praṇadatāṁ didṛkṣantau vṛkodaram.
28.
vāsudevārjunau śrutvā ninādam tasya śuṣmiṇaḥ
punaḥ punaḥ praṇadatām didṛkṣantau vṛkodaram
punaḥ punaḥ praṇadatām didṛkṣantau vṛkodaram
28.
vāsudevārjunau tasya śuṣmiṇaḥ ninādam śrutvā
punaḥ punaḥ praṇadatām didṛkṣantau vṛkodaram
punaḥ punaḥ praṇadatām didṛkṣantau vṛkodaram
28.
Vāsudeva (Kṛṣṇa) and Arjuna, having heard the roar of that mighty one (Bhīma), themselves roared again and again as they desired to see Vṛkodara (Bhīma).
भीमसेनरवं श्रुत्वा फल्गुनस्य च धन्विनः ।
अप्रीयत महाराज धर्मपुत्रो युधिष्ठिरः ॥२९॥
अप्रीयत महाराज धर्मपुत्रो युधिष्ठिरः ॥२९॥
29. bhīmasenaravaṁ śrutvā phalgunasya ca dhanvinaḥ ,
aprīyata mahārāja dharmaputro yudhiṣṭhiraḥ.
aprīyata mahārāja dharmaputro yudhiṣṭhiraḥ.
29.
bhīmasenaravam śrutvā phālgunasya ca dhanvinaḥ
aprīyata mahārāja dharmaputraḥ yudhiṣṭhiraḥ
aprīyata mahārāja dharmaputraḥ yudhiṣṭhiraḥ
29.
mahārāja dharmaputraḥ yudhiṣṭhiraḥ bhīmasenaravam
ca dhanvinaḥ phālgunasya (ravam) śrutvā aprīyata
ca dhanvinaḥ phālgunasya (ravam) śrutvā aprīyata
29.
Having heard the roar of Bhīmasena and (the sound) of Arjuna, the archer, the great king Yudhiṣṭhira, the son of Dharma (dharma), became pleased.
विशोकश्चाभवद्राजा श्रुत्वा तं निनदं महत् ।
धनंजयस्य च रणे जयमाशास्तवान्विभुः ॥३०॥
धनंजयस्य च रणे जयमाशास्तवान्विभुः ॥३०॥
30. viśokaścābhavadrājā śrutvā taṁ ninadaṁ mahat ,
dhanaṁjayasya ca raṇe jayamāśāstavānvibhuḥ.
dhanaṁjayasya ca raṇe jayamāśāstavānvibhuḥ.
30.
viśokaḥ ca abhavat rājā śrutvā tam ninadam mahat
dhanajayasya ca raṇe jayam āśāstavān vibhuḥ
dhanajayasya ca raṇe jayam āśāstavān vibhuḥ
30.
rājā tam mahat ninadam śrutvā viśokaḥ ca abhavat
vibhuḥ ca dhanajayasya raṇe jayam āśāstavān
vibhuḥ ca dhanajayasya raṇe jayam āśāstavān
30.
And the king, having heard that great roar, became free from sorrow; the lord (Yudhiṣṭhira) also hoped for Dhanañjaya's (Arjuna's) victory (jaya) in battle.
तथा तु नर्दमाने वै भीमसेने रणोत्कटे ।
स्मितं कृत्वा महाबाहुर्धर्मपुत्रो युधिष्ठिरः ॥३१॥
स्मितं कृत्वा महाबाहुर्धर्मपुत्रो युधिष्ठिरः ॥३१॥
31. tathā tu nardamāne vai bhīmasene raṇotkaṭe ,
smitaṁ kṛtvā mahābāhurdharmaputro yudhiṣṭhiraḥ.
smitaṁ kṛtvā mahābāhurdharmaputro yudhiṣṭhiraḥ.
31.
tathā tu nardamāne vai bhīmasene raṇotkaṭe
smitam kṛtvā mahābāhuḥ dharmaputraḥ yudhiṣṭhiraḥ
smitam kṛtvā mahābāhuḥ dharmaputraḥ yudhiṣṭhiraḥ
31.
tathā tu vai raṇotkaṭe bhīmasene nardamāne (sati)
mahābāhuḥ dharmaputraḥ yudhiṣṭhiraḥ smitam kṛtvā
mahābāhuḥ dharmaputraḥ yudhiṣṭhiraḥ smitam kṛtvā
31.
Indeed, while Bhīmasena, fierce in battle, was roaring thus, the mighty-armed Yudhiṣṭhira, the son of Dharma (dharma), smiled.
हृद्गतं मनसा प्राह ध्यात्वा धर्मभृतां वरः ।
दत्ता भीम त्वया संवित्कृतं गुरुवचस्तथा ॥३२॥
दत्ता भीम त्वया संवित्कृतं गुरुवचस्तथा ॥३२॥
32. hṛdgataṁ manasā prāha dhyātvā dharmabhṛtāṁ varaḥ ,
dattā bhīma tvayā saṁvitkṛtaṁ guruvacastathā.
dattā bhīma tvayā saṁvitkṛtaṁ guruvacastathā.
32.
hṛdgatam manasā prāha dhyātvā dharmabhṛtām varaḥ
dattā bhīma tvayā saṃvit kṛtam guruvacas tathā
dattā bhīma tvayā saṃvit kṛtam guruvacas tathā
32.
dharmabhṛtām varaḥ manasā dhyātvā hṛdgatam prāha
bhīma tvayā saṃvit dattā tathā guruvacas kṛtam
bhīma tvayā saṃvit dattā tathā guruvacas kṛtam
32.
The best among the upholders of natural law (dharma), having reflected upon the matter in his mind, spoke what was in his heart: 'O Bhīma, the pledge (saṃvit) was given by you, and the teacher's command (guru-vacas) was thus fulfilled.'
न हि तेषां जयो युद्धे येषां द्वेष्टासि पाण्डव ।
दिष्ट्या जीवति संग्रामे सव्यसाची धनंजयः ॥३३॥
दिष्ट्या जीवति संग्रामे सव्यसाची धनंजयः ॥३३॥
33. na hi teṣāṁ jayo yuddhe yeṣāṁ dveṣṭāsi pāṇḍava ,
diṣṭyā jīvati saṁgrāme savyasācī dhanaṁjayaḥ.
diṣṭyā jīvati saṁgrāme savyasācī dhanaṁjayaḥ.
33.
na hi teṣām jayaḥ yuddhe yeṣām dveṣṭā asi pāṇḍava
diṣṭyā jīvati saṃgrāme savyasācī dhanaṃjayaḥ
diṣṭyā jīvati saṃgrāme savyasācī dhanaṃjayaḥ
33.
yeṣām tvam dveṣṭā asi teṣām yuddhe jayaḥ na hi
diṣṭyā savyasācī dhanaṃjayaḥ saṃgrāme jīvati
diṣṭyā savyasācī dhanaṃjayaḥ saṃgrāme jīvati
33.
Indeed, for those against whom you are an adversary, O Pāṇḍava, there is no victory in battle. Fortunately, Dhanaṃjaya, the ambidextrous (savyasācī), is alive in the combat.
दिष्ट्या च कुशली वीरः सात्यकिः सत्यविक्रमः ।
दिष्ट्या शृणोमि गर्जन्तौ वासुदेवधनंजयौ ॥३४॥
दिष्ट्या शृणोमि गर्जन्तौ वासुदेवधनंजयौ ॥३४॥
34. diṣṭyā ca kuśalī vīraḥ sātyakiḥ satyavikramaḥ ,
diṣṭyā śṛṇomi garjantau vāsudevadhanaṁjayau.
diṣṭyā śṛṇomi garjantau vāsudevadhanaṁjayau.
34.
diṣṭyā ca kuśalī vīraḥ sātyakiḥ satyavikramaḥ
diṣṭyā śṛṇomi garjantau vāsudevadhanaṃjayau
diṣṭyā śṛṇomi garjantau vāsudevadhanaṃjayau
34.
ca diṣṭyā vīraḥ satyavikramaḥ sātyakiḥ kuśalī
diṣṭyā garjantau vāsudevadhanaṃjayau śṛṇomi
diṣṭyā garjantau vāsudevadhanaṃjayau śṛṇomi
34.
And fortunately, the brave Sātyaki, whose valor is true, is safe. Fortunately, I hear Vāsudeva and Dhanaṃjaya roaring (garjantau).
येन शक्रं रणे जित्वा तर्पितो हव्यवाहनः ।
स हन्ता द्विषतां संख्ये दिष्ट्या जीवति फल्गुनः ॥३५॥
स हन्ता द्विषतां संख्ये दिष्ट्या जीवति फल्गुनः ॥३५॥
35. yena śakraṁ raṇe jitvā tarpito havyavāhanaḥ ,
sa hantā dviṣatāṁ saṁkhye diṣṭyā jīvati phalgunaḥ.
sa hantā dviṣatāṁ saṁkhye diṣṭyā jīvati phalgunaḥ.
35.
yena śakram raṇe jitvā tarpitaḥ havyavāhanaḥ saḥ
hantā dviṣatām saṃkhye diṣṭyā jīvati phalgunḥ
hantā dviṣatām saṃkhye diṣṭyā jīvati phalgunḥ
35.
diṣṭyā phalgunḥ jīvati yena raṇe śakram jitvā
havyavāhanaḥ tarpitaḥ saḥ saṃkhye dviṣatām hantā
havyavāhanaḥ tarpitaḥ saḥ saṃkhye dviṣatām hantā
35.
Fortunately, Phālguna (Arjuna) lives—he who, having conquered Śakra in battle, propitiated the fire-god (havyavāhana), and who is the slayer of enemies in combat.
यस्य बाहुबलं सर्वे वयमाश्रित्य जीविताः ।
स हन्ता रिपुसैन्यानां दिष्ट्या जीवति फल्गुनः ॥३६॥
स हन्ता रिपुसैन्यानां दिष्ट्या जीवति फल्गुनः ॥३६॥
36. yasya bāhubalaṁ sarve vayamāśritya jīvitāḥ ,
sa hantā ripusainyānāṁ diṣṭyā jīvati phalgunaḥ.
sa hantā ripusainyānāṁ diṣṭyā jīvati phalgunaḥ.
36.
yasyā bāhubalam sarve vayam āśritya jīvitāḥ
saḥ hantā ripusainyānām diṣṭyā jīvati phalgunaḥ
saḥ hantā ripusainyānām diṣṭyā jīvati phalgunaḥ
36.
yasyā bāhubalam āśritya sarve vayam jīvitāḥ
saḥ ripusainyānām hantā phalgunaḥ diṣṭyā jīvati
saḥ ripusainyānām hantā phalgunaḥ diṣṭyā jīvati
36.
We all survive by relying on his strength of arms. Fortunately, that Arjuna (phalguna), who is the slayer of enemy armies, is still alive.
निवातकवचा येन देवैरपि सुदुर्जयाः ।
निर्जिता रथिनैकेन दिष्ट्या पार्थः स जीवति ॥३७॥
निर्जिता रथिनैकेन दिष्ट्या पार्थः स जीवति ॥३७॥
37. nivātakavacā yena devairapi sudurjayāḥ ,
nirjitā rathinaikena diṣṭyā pārthaḥ sa jīvati.
nirjitā rathinaikena diṣṭyā pārthaḥ sa jīvati.
37.
nivātakavacāḥ yena devaiḥ api sudurjayāḥ
nirjitāḥ rathinā ekena diṣṭyā pārthaḥ saḥ jīvati
nirjitāḥ rathinā ekena diṣṭyā pārthaḥ saḥ jīvati
37.
yena nivātakavacāḥ devaiḥ api sudurjayāḥ ekena
rathinā nirjitāḥ saḥ pārthaḥ diṣṭyā jīvati
rathinā nirjitāḥ saḥ pārthaḥ diṣṭyā jīvati
37.
Fortunately, that Arjuna (pārtha) lives, by whom the Nivātakavacas – who were extremely difficult for even the gods to conquer – were defeated by a single charioteer.
कौरवान्सहितान्सर्वान्गोग्रहार्थे समागतान् ।
योऽजयन्मत्स्यनगरे दिष्ट्या पार्थः स जीवति ॥३८॥
योऽजयन्मत्स्यनगरे दिष्ट्या पार्थः स जीवति ॥३८॥
38. kauravānsahitānsarvāngograhārthe samāgatān ,
yo'jayanmatsyanagare diṣṭyā pārthaḥ sa jīvati.
yo'jayanmatsyanagare diṣṭyā pārthaḥ sa jīvati.
38.
kauravān sahitān sarvān gograhārthe samāgatān
yaḥ ajayat matsyanagare diṣṭyā pārthaḥ saḥ jīvati
yaḥ ajayat matsyanagare diṣṭyā pārthaḥ saḥ jīvati
38.
yaḥ gograhārthe samāgatān sahitān sarvān kauravān
matsyanagare ajayat saḥ pārthaḥ diṣṭyā jīvati
matsyanagare ajayat saḥ pārthaḥ diṣṭyā jīvati
38.
Fortunately, that Arjuna (pārtha) lives, who defeated all the assembled Kauravas who had come to the city of Matsya for the purpose of seizing cattle.
कालकेयसहस्राणि चतुर्दश महारणे ।
योऽवधीद्भुजवीर्येण दिष्ट्या पार्थः स जीवति ॥३९॥
योऽवधीद्भुजवीर्येण दिष्ट्या पार्थः स जीवति ॥३९॥
39. kālakeyasahasrāṇi caturdaśa mahāraṇe ,
yo'vadhīdbhujavīryeṇa diṣṭyā pārthaḥ sa jīvati.
yo'vadhīdbhujavīryeṇa diṣṭyā pārthaḥ sa jīvati.
39.
kālakeyasahasrāṇi caturdaśa mahāraṇe yaḥ
avadhīt bhujavīryeṇa diṣṭyā pārthaḥ saḥ jīvati
avadhīt bhujavīryeṇa diṣṭyā pārthaḥ saḥ jīvati
39.
yaḥ mahāraṇe caturdaśa kālakeyasahasrāṇi
bhujavīryeṇa avadhīt saḥ pārthaḥ diṣṭyā jīvati
bhujavīryeṇa avadhīt saḥ pārthaḥ diṣṭyā jīvati
39.
Fortunately, that Arjuna (pārtha) lives, who, in the great battle, slew fourteen thousand Kālakeyas with the might of his arm.
गन्धर्वराजं बलिनं दुर्योधनकृतेन वै ।
जितवान्योऽस्त्रवीर्येण दिष्ट्या पार्थः स जीवति ॥४०॥
जितवान्योऽस्त्रवीर्येण दिष्ट्या पार्थः स जीवति ॥४०॥
40. gandharvarājaṁ balinaṁ duryodhanakṛtena vai ,
jitavānyo'stravīryeṇa diṣṭyā pārthaḥ sa jīvati.
jitavānyo'stravīryeṇa diṣṭyā pārthaḥ sa jīvati.
40.
gandharvarājam balinam duryodhanakṛtena vai
jitavān yaḥ astravīryeṇa diṣṭyā pārthaḥ saḥ jīvati
jitavān yaḥ astravīryeṇa diṣṭyā pārthaḥ saḥ jīvati
40.
diṣṭyā saḥ pārthaḥ jīvati yaḥ duryodhanakṛtena
vai balinam gandharvarājam astravīryeṇa jitavān
vai balinam gandharvarājam astravīryeṇa jitavān
40.
Fortunately, that Pārtha (Arjuna) lives, who, for Duryodhana's sake, indeed conquered the mighty Gandharva king with the power of his weapons.
किरीटमाली बलवाञ्श्वेताश्वः कृष्णसारथिः ।
मम प्रियश्च सततं दिष्ट्या जीवति फल्गुनः ॥४१॥
मम प्रियश्च सततं दिष्ट्या जीवति फल्गुनः ॥४१॥
41. kirīṭamālī balavāñśvetāśvaḥ kṛṣṇasārathiḥ ,
mama priyaśca satataṁ diṣṭyā jīvati phalgunaḥ.
mama priyaśca satataṁ diṣṭyā jīvati phalgunaḥ.
41.
kirīṭamālī balavān śvetāśvaḥ kṛṣṇasārathiḥ
mama priyaḥ ca satatam diṣṭyā jīvati phalgunaḥ
mama priyaḥ ca satatam diṣṭyā jīvati phalgunaḥ
41.
diṣṭyā kirīṭamālī balavān śvetāśvaḥ kṛṣṇasārathiḥ
ca mama satatam priyaḥ phalgunaḥ jīvati
ca mama satatam priyaḥ phalgunaḥ jīvati
41.
Fortunately, Phālguna lives – he who is crowned with a diadem, mighty, drawn by white horses, with Kṛṣṇa as his charioteer, and always dear to me.
पुत्रशोकाभिसंतप्तश्चिकीर्षुः कर्म दुष्करम् ।
जयद्रथवधान्वेषी प्रतिज्ञां कृतवान्हि यः ।
कच्चित्स सैन्धवं संख्ये हनिष्यति धनंजयः ॥४२॥
जयद्रथवधान्वेषी प्रतिज्ञां कृतवान्हि यः ।
कच्चित्स सैन्धवं संख्ये हनिष्यति धनंजयः ॥४२॥
42. putraśokābhisaṁtaptaścikīrṣuḥ karma duṣkaram ,
jayadrathavadhānveṣī pratijñāṁ kṛtavānhi yaḥ ,
kaccitsa saindhavaṁ saṁkhye haniṣyati dhanaṁjayaḥ.
jayadrathavadhānveṣī pratijñāṁ kṛtavānhi yaḥ ,
kaccitsa saindhavaṁ saṁkhye haniṣyati dhanaṁjayaḥ.
42.
putraśokābhisantaptaḥ cikīrṣuḥ karma
duṣkaram jayadrathavadhanveṣī
pratijñām kṛtavān hi yaḥ kaccit saḥ
saindhavam saṅkhye haniṣyati dhanañjayaḥ
duṣkaram jayadrathavadhanveṣī
pratijñām kṛtavān hi yaḥ kaccit saḥ
saindhavam saṅkhye haniṣyati dhanañjayaḥ
42.
kaccit putraśokābhisantaptaḥ duṣkaram
karma cikīrṣuḥ jayadrathavadhanveṣī
yaḥ pratijñām kṛtavān hi saḥ
dhanañjayaḥ saṅkhye saindhavam haniṣyati
karma cikīrṣuḥ jayadrathavadhanveṣī
yaḥ pratijñām kṛtavān hi saḥ
dhanañjayaḥ saṅkhye saindhavam haniṣyati
42.
He who, intensely tormented by grief for his son, made a vow to undertake a difficult deed (karma), seeking the slaying of Jayadratha—will that Dhananjaya (Arjuna) indeed kill Saindhava (Jayadratha) in battle?
कच्चित्तीर्णप्रतिज्ञं हि वासुदेवेन रक्षितम् ।
अनस्तमित आदित्ये समेष्याम्यहमर्जुनम् ॥४३॥
अनस्तमित आदित्ये समेष्याम्यहमर्जुनम् ॥४३॥
43. kaccittīrṇapratijñaṁ hi vāsudevena rakṣitam ,
anastamita āditye sameṣyāmyahamarjunam.
anastamita āditye sameṣyāmyahamarjunam.
43.
kaccit tīrṇapratijñam hi vāsudevena rakṣitam
anastamite āditye sameṣyāmi aham arjunam
anastamite āditye sameṣyāmi aham arjunam
43.
kaccit hi anastamite āditye vāsudevena
rakṣitam tīrṇapratijñam arjunam aham sameṣyāmi
rakṣitam tīrṇapratijñam arjunam aham sameṣyāmi
43.
I hope that I shall indeed meet Arjuna, whose vow has been fulfilled, and who is protected by Vāsudeva (Kṛṣṇa), while the sun has not yet set.
कच्चित्सैन्धवको राजा दुर्योधनहिते रतः ।
नन्दयिष्यत्यमित्राणि फल्गुनेन निपातितः ॥४४॥
नन्दयिष्यत्यमित्राणि फल्गुनेन निपातितः ॥४४॥
44. kaccitsaindhavako rājā duryodhanahite rataḥ ,
nandayiṣyatyamitrāṇi phalgunena nipātitaḥ.
nandayiṣyatyamitrāṇi phalgunena nipātitaḥ.
44.
kaccit saindhavakaḥ rājā duryodhanahite rataḥ
nandayiṣyati amitrāṇi phalgunena nipātitaḥ
nandayiṣyati amitrāṇi phalgunena nipātitaḥ
44.
kaccit duryodhanahite rataḥ rājā saindhavakaḥ
phalgunena nipātitaḥ amitrāṇi nandayiṣyati
phalgunena nipātitaḥ amitrāṇi nandayiṣyati
44.
Will King Jayadratha (Saindhava), who is devoted to Duryodhana's welfare, gladden his enemies (the Pāṇḍavas) by being struck down by Arjuna?
कच्चिद्दुर्योधनो राजा फल्गुनेन निपातितम् ।
दृष्ट्वा सैन्धवकं संख्ये शममस्मासु धास्यति ॥४५॥
दृष्ट्वा सैन्धवकं संख्ये शममस्मासु धास्यति ॥४५॥
45. kaccidduryodhano rājā phalgunena nipātitam ,
dṛṣṭvā saindhavakaṁ saṁkhye śamamasmāsu dhāsyati.
dṛṣṭvā saindhavakaṁ saṁkhye śamamasmāsu dhāsyati.
45.
kaccit duryodhanaḥ rājā phalgunena nipātitam
dṛṣṭvā saindhavakam saṃkhye śamam asmāsu dhāsyati
dṛṣṭvā saindhavakam saṃkhye śamam asmāsu dhāsyati
45.
kaccit rājā duryodhanaḥ phalgunena nipātitam
saindhavakam saṃkhye dṛṣṭvā asmāsu śamam dhāsyati
saindhavakam saṃkhye dṛṣṭvā asmāsu śamam dhāsyati
45.
I hope that King Duryodhana, having seen Jayadratha (Saindhava) struck down by Arjuna in battle, will establish peace with us.
दृष्ट्वा विनिहतान्भ्रातॄन्भीमसेनेन संयुगे ।
कच्चिद्दुर्योधनो मन्दः शममस्मासु धास्यति ॥४६॥
कच्चिद्दुर्योधनो मन्दः शममस्मासु धास्यति ॥४६॥
46. dṛṣṭvā vinihatānbhrātṝnbhīmasenena saṁyuge ,
kaccidduryodhano mandaḥ śamamasmāsu dhāsyati.
kaccidduryodhano mandaḥ śamamasmāsu dhāsyati.
46.
dṛṣṭvā vinihatān bhrātṝn bhīmasenena saṃyuge
kaccit duryodhanaḥ mandaḥ śamam asmāsu dhāsyati
kaccit duryodhanaḥ mandaḥ śamam asmāsu dhāsyati
46.
kaccit mandaḥ duryodhanaḥ bhīmasenena vinihatān
bhrātṝn saṃyuge dṛṣṭvā asmāsu śamam dhāsyati
bhrātṝn saṃyuge dṛṣṭvā asmāsu śamam dhāsyati
46.
Having seen his brothers completely slain by Bhīmasena in battle, I hope that the foolish Duryodhana will establish peace with us.
दृष्ट्वा चान्यान्बहून्योधान्पातितान्धरणीतले ।
कच्चिद्दुर्योधनो मन्दः पश्चात्तापं करिष्यति ॥४७॥
कच्चिद्दुर्योधनो मन्दः पश्चात्तापं करिष्यति ॥४७॥
47. dṛṣṭvā cānyānbahūnyodhānpātitāndharaṇītale ,
kaccidduryodhano mandaḥ paścāttāpaṁ kariṣyati.
kaccidduryodhano mandaḥ paścāttāpaṁ kariṣyati.
47.
dṛṣṭvā ca anyān bahūn yodhān pātitān dharaṇītale
kaccit duryodhanaḥ mandaḥ paścāttāpam kariṣyati
kaccit duryodhanaḥ mandaḥ paścāttāpam kariṣyati
47.
kaccit mandaḥ duryodhanaḥ ca dharaṇītale pātitān
anyān bahūn yodhān dṛṣṭvā paścāttāpam kariṣyati
anyān bahūn yodhān dṛṣṭvā paścāttāpam kariṣyati
47.
And having seen many other warriors fallen on the surface of the earth, I hope that the foolish Duryodhana will feel repentance.
कच्चिद्भीष्मेण नो वैरमेकेनैव प्रशाम्यति ।
शेषस्य रक्षणार्थं च संधास्यति सुयोधनः ॥४८॥
शेषस्य रक्षणार्थं च संधास्यति सुयोधनः ॥४८॥
48. kaccidbhīṣmeṇa no vairamekenaiva praśāmyati ,
śeṣasya rakṣaṇārthaṁ ca saṁdhāsyati suyodhanaḥ.
śeṣasya rakṣaṇārthaṁ ca saṁdhāsyati suyodhanaḥ.
48.
kaccit bhīṣmeṇa naḥ vairam ekena eva praśāmyati
śeṣasya rakṣaṇa artham ca saṃdhāsyati suyodhanaḥ
śeṣasya rakṣaṇa artham ca saṃdhāsyati suyodhanaḥ
48.
naḥ vairam ekena bhīṣmeṇa eva praśāmyati kaccit
ca suyodhanaḥ śeṣasya rakṣaṇa artham saṃdhāsyati
ca suyodhanaḥ śeṣasya rakṣaṇa artham saṃdhāsyati
48.
I hope that our hostility will be appeased by Bhishma alone. And will Suyodhana make peace for the sake of protecting the remaining people?
एवं बहुविधं तस्य चिन्तयानस्य पार्थिव ।
कृपयाभिपरीतस्य घोरं युद्धमवर्तत ॥४९॥
कृपयाभिपरीतस्य घोरं युद्धमवर्तत ॥४९॥
49. evaṁ bahuvidhaṁ tasya cintayānasya pārthiva ,
kṛpayābhiparītasya ghoraṁ yuddhamavartata.
kṛpayābhiparītasya ghoraṁ yuddhamavartata.
49.
evam bahuvidham tasya cintayānasya pārthiva
kṛpayā abhiparītasya ghoram yuddham avartata
kṛpayā abhiparītasya ghoram yuddham avartata
49.
pārthiva evam bahuvidham cintayānasya kṛpayā
abhiparītasya tasya ghoram yuddham avartata
abhiparītasya tasya ghoram yuddham avartata
49.
While he (Dhritarashtra) was thus pondering various matters, O king, and was overcome by compassion, the dreadful battle began.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103 (current chapter)
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47