Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-103

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
तमुत्तीर्णं रथानीकात्तमसो भास्करं यथा ।
दिधारयिषुराचार्यः शरवर्षैरवाकिरत् ॥१॥
1. saṁjaya uvāca ,
tamuttīrṇaṁ rathānīkāttamaso bhāskaraṁ yathā ,
didhārayiṣurācāryaḥ śaravarṣairavākirat.
1. sañjaya uvāca tam uttīrṇam rathānīkāt tamasaḥ bhāskaram
yathā didhārayiṣuḥ ācāryaḥ śaravarṣaiḥ avākirat
1. sañjaya uvāca yathā tamasaḥ bhāskaram,
rathānīkāt uttīrṇam tam didhārayiṣuḥ ācāryaḥ śaravarṣaiḥ avākirat
1. Sañjaya said: As he (Bhīma) emerged from the array of chariots—like the sun emerging from darkness—the preceptor (guru), wishing to stop him, showered him with volleys of arrows.
पिबन्निव शरौघांस्तान्द्रोणचापवरातिगान् ।
सोऽभ्यवर्तत सोदर्यान्मायया मोहयन्बलम् ॥२॥
2. pibanniva śaraughāṁstāndroṇacāpavarātigān ,
so'bhyavartata sodaryānmāyayā mohayanbalam.
2. piban iva śaraughān tān droṇacāpavarātigān
saḥ abhyavartata sodaryān māyayā mohayan balam
2. saḥ droṇacāpavarātigān tān śaraughān piban
iva māyayā balam mohayan sodaryān abhyavartata
2. As if drinking those torrents of arrows unleashed from Droṇa's excellent bow, he (Bhīma) advanced towards his uterine brothers, bewildering the army with his deceptive tactics (māyā).
तं मृधे वेगमास्थाय परं परमधन्विनः ।
चोदितास्तव पुत्रैश्च सर्वतः पर्यवारयन् ॥३॥
3. taṁ mṛdhe vegamāsthāya paraṁ paramadhanvinaḥ ,
coditāstava putraiśca sarvataḥ paryavārayan.
3. tam mṛdhe vegam āsthāya param paramadhanvinaḥ
coditāḥ tava putraiḥ ca sarvataḥ paryavārayan
3. mṛdhe param vegam āsthāya tava putraiḥ ca
coditāḥ paramadhanvinaḥ tam sarvataḥ paryavārayan
3. In battle, the supreme archers, having assumed immense speed, and urged by your sons, surrounded him (Bhīma) from all sides.
स तथा संवृतो भीमः प्रहसन्निव भारत ।
उदयच्छद्गदां तेभ्यो घोरां तां सिंहवन्नदन् ।
अवासृजच्च वेगेन तेषु तान्प्रमथद्बली ॥४॥
4. sa tathā saṁvṛto bhīmaḥ prahasanniva bhārata ,
udayacchadgadāṁ tebhyo ghorāṁ tāṁ siṁhavannadan ,
avāsṛjacca vegena teṣu tānpramathadbalī.
4. sa tathā saṃvṛtaḥ bhīmaḥ prahasan
iva bhārata udayacchat gadām tebhyaḥ
ghorām tām siṃhavat nadan avāsṛjat
ca vegena teṣu tān pramathat balī
4. bhārata tathā saṃvṛtaḥ prahasan iva
saḥ bhīmaḥ balī siṃhavat nadan
tebhyaḥ ghorām tām gadām udayacchat ca
vegena teṣu tān pramathat avāsṛjat
4. O descendant of Bharata, Bhīma, thus surrounded and as if laughing, roared like a lion and raised that terrible mace. Then, that powerful one released it upon them with great force, crushing them.
सेन्द्राशनिरिवेन्द्रेण प्रविद्धा संहतात्मना ।
घोषेण महता राजन्पूरयित्वेव मेदिनीम् ।
ज्वलन्ती तेजसा भीमा त्रासयामास ते सुतान् ॥५॥
5. sendrāśanirivendreṇa praviddhā saṁhatātmanā ,
ghoṣeṇa mahatā rājanpūrayitveva medinīm ,
jvalantī tejasā bhīmā trāsayāmāsa te sutān.
5. sā indra-aśaniḥ iva indreṇa praviddhā
saṃhata-ātmanā ghoṣeṇa mahatā
rājan pūrayitvā iva medinīm jvalantī
tejasā bhīmā trāsayāmāsa te sutān
5. rājan te sutān saṃhata-ātmanā indreṇa
sā indra-aśaniḥ iva praviddhā
mahatā ghoṣeṇa medinīm pūrayitvā
iva tejasā jvalantī bhīmā trāsayāmāsa
5. O King, that terrible mace, blazing with splendor, hurled by Bhīma with concentrated force (ātmanā) like Indra's thunderbolt, as if filling the earth with its great roar, terrified your sons.
तां पतन्तीं महावेगां दृष्ट्वा तेजोभिसंवृताम् ।
प्राद्रवंस्तावकाः सर्वे नदन्तो भैरवान्रवान् ॥६॥
6. tāṁ patantīṁ mahāvegāṁ dṛṣṭvā tejobhisaṁvṛtām ,
prādravaṁstāvakāḥ sarve nadanto bhairavānravān.
6. tām patantīm mahā-vegām dṛṣṭvā tejas-abhisaṃvṛtām
prādravan tāvakāḥ sarve nadantaḥ bhairavān ravān
6. tejas-abhisaṃvṛtām mahā-vegām tām patantīm dṛṣṭvā
sarve tāvakāḥ bhairavān ravān nadantaḥ prādravan
6. Seeing that mace descending with tremendous speed and enveloped in splendor, all your sons fled, uttering terrible roars.
तं च शब्दमसंसह्यं तस्याः संलक्ष्य मारिष ।
प्रापतन्मनुजास्तत्र रथेभ्यो रथिनस्तदा ॥७॥
7. taṁ ca śabdamasaṁsahyaṁ tasyāḥ saṁlakṣya māriṣa ,
prāpatanmanujāstatra rathebhyo rathinastadā.
7. tam ca śabdam asaṃsahyam tasyāḥ saṃlakṣya māriṣa
prāpatan manujāḥ tatra rathebhyas rathinaḥ tadā
7. māriṣa ca tasyāḥ tam asaṃsahyam śabdam saṃlakṣya
tadā tatra rathinaḥ manujāḥ rathebhyas prāpatan
7. O venerable one, perceiving that unbearable sound emanating from the mace, the charioteers and other men there then fell from their chariots.
स तान्विद्राव्य कौन्तेयः संख्येऽमित्रान्दुरासदः ।
सुपर्ण इव वेगेन पक्षिराडत्यगाच्चमूम् ॥८॥
8. sa tānvidrāvya kaunteyaḥ saṁkhye'mitrāndurāsadaḥ ,
suparṇa iva vegena pakṣirāḍatyagāccamūm.
8. saḥ tān vidrāvya kaunteyaḥ saṅkhye amitrān
durāsadaḥ suparṇaḥ iva vegena pakṣirāṭ atyagāt camūm
8. saḥ durāsadaḥ kaunteyaḥ saṅkhye tān amitrān
vidrāvya pakṣirāṭ suparṇaḥ iva vegena camūm atyagāt
8. That irresistible son of Kuntī (Bhīma), having dispersed those enemies in battle, swiftly penetrated the army like Suparṇa, the king of birds.
तथा तं विप्रकुर्वाणं रथयूथपयूथपम् ।
भारद्वाजो महाराज भीमसेनं समभ्ययात् ॥९॥
9. tathā taṁ viprakurvāṇaṁ rathayūthapayūthapam ,
bhāradvājo mahārāja bhīmasenaṁ samabhyayāt.
9. tathā tam viprakurvāṇam rathayūthapayūthapam
bhāradvājaḥ mahārāja bhīmasenam samabhyayāt
9. mahārāja tathā bhāradvājaḥ rathayūthapayūthapam
tam viprakurvāṇam bhīmasenam samabhyayāt
9. O great king, the son of Bharadvāja (Droṇa) thus attacked Bhīmasena, who was harassing the chief of the leaders of the chariot divisions.
द्रोणस्तु समरे भीमं वारयित्वा शरोर्मिभिः ।
अकरोत्सहसा नादं पाण्डूनां भयमादधत् ॥१०॥
10. droṇastu samare bhīmaṁ vārayitvā śarormibhiḥ ,
akarotsahasā nādaṁ pāṇḍūnāṁ bhayamādadhat.
10. droṇaḥ tu samare bhīmam vārayitvā śarormibhiḥ
akarot sahasā nādam pāṇḍūnām bhayam ādadhat
10. droṇaḥ tu samare śarormibhiḥ bhīmam vārayitvā
pāṇḍūnām bhayam ādadhat sahasā nādam akarot
10. But Droṇa, having checked Bhīma in battle with barrages of arrows, suddenly let out a roar, instilling fear in the Pāṇḍavas.
तद्युद्धमासीत्सुमहद्घोरं देवासुरोपमम् ।
द्रोणस्य च महाराज भीमस्य च महात्मनः ॥११॥
11. tadyuddhamāsītsumahadghoraṁ devāsuropamam ,
droṇasya ca mahārāja bhīmasya ca mahātmanaḥ.
11. tat yuddham āsīt sumahat ghoram devāsurupamam
droṇasya ca mahārāja bhīmasya ca mahātmanaḥ
11. mahārāja droṇasya ca mahātmanaḥ bhīmasya ca
tat yuddham sumahat ghoram devāsurupamam āsīt
11. O great king, that battle between Droṇa and the great-souled Bhīma was immense and dreadful, resembling a conflict between gods and asuras.
यदा तु विशिखैस्तीक्ष्णैर्द्रोणचापविनिःसृतैः ।
वध्यन्ते समरे वीराः शतशोऽथ सहस्रशः ॥१२॥
12. yadā tu viśikhaistīkṣṇairdroṇacāpaviniḥsṛtaiḥ ,
vadhyante samare vīrāḥ śataśo'tha sahasraśaḥ.
12. yadā tu viśikhaiḥ tīkṣṇaiḥ droṇacāpavinissṛtaiḥ
vadhyante samare vīrāḥ śataśaḥ atha sahasraśaḥ
12. tu yadā vīrāḥ samare droṇacāpavinissṛtaiḥ tīkṣṇaiḥ
viśikhaiḥ śataśaḥ atha sahasraśaḥ vadhyante
12. However, when heroes in battle are being slain by hundreds and then by thousands with sharp arrows discharged from Droṇa's bow.
ततो रथादवप्लुत्य वेगमास्थाय पाण्डवः ।
निमील्य नयने राजन्पदातिर्द्रोणमभ्ययात् ॥१३॥
13. tato rathādavaplutya vegamāsthāya pāṇḍavaḥ ,
nimīlya nayane rājanpadātirdroṇamabhyayāt.
13. tataḥ rathāt avaplutya vegam āsthāya pāṇḍavaḥ
nimīlya nayane rājan padātiḥ droṇam abhyayāt
13. rājan tataḥ pāṇḍavaḥ rathāt avaplutya vegam
āsthāya nayane nimīlya padātiḥ droṇam abhyayāt
13. Then, O King, the Pāṇḍava, having leaped down from his chariot and assuming a swift pace, approached Droṇa on foot, closing his eyes.
यथा हि गोवृषो वर्षं प्रतिगृह्णाति लीलया ।
तथा भीमो नरव्याघ्रः शरवर्षं समग्रहीत् ॥१४॥
14. yathā hi govṛṣo varṣaṁ pratigṛhṇāti līlayā ,
tathā bhīmo naravyāghraḥ śaravarṣaṁ samagrahīt.
14. yathā hi govṛṣaḥ varṣam pratigṛhṇāti līlayā
tathā bhīmaḥ naravyāghraḥ śaravarṣam samagrahīt
14. hi yathā govṛṣaḥ varṣam līlayā pratigṛhṇāti
tathā bhīmaḥ naravyāghraḥ śaravarṣam samagrahīt
14. Indeed, just as a bull playfully endures a downpour, so too Bhīma, that tiger among men, received the shower of arrows.
स वध्यमानः समरे रथं द्रोणस्य मारिष ।
ईषायां पाणिना गृह्य प्रचिक्षेप महाबलः ॥१५॥
15. sa vadhyamānaḥ samare rathaṁ droṇasya māriṣa ,
īṣāyāṁ pāṇinā gṛhya pracikṣepa mahābalaḥ.
15. saḥ vadhyamānaḥ samare ratham droṇasya māriṣa
īṣāyām pāṇinā gṛhya prācikṣepa mahābalaḥ
15. māriṣa saḥ mahābalaḥ samare vadhyamānaḥ
droṇasya ratham īṣāyām pāṇinā gṛhya prācikṣepa
15. O respected one, while being struck in battle, that mighty Bhīma, seizing Droṇa's chariot by its pole with his hand, hurled it.
द्रोणस्तु सत्वरो राजन्क्षिप्तो भीमेन संयुगे ।
रथमन्यं समास्थाय व्यूहद्वारमुपाययौ ॥१६॥
16. droṇastu satvaro rājankṣipto bhīmena saṁyuge ,
rathamanyaṁ samāsthāya vyūhadvāramupāyayau.
16. droṇaḥ tu satvaraḥ rājan kṣiptaḥ bhīmena saṃyuge
ratham anyam samāsthāya vyūhadvāram upāyayau
16. rājan bhīmena saṃyuge kṣiptaḥ droṇaḥ tu satvaraḥ
anyam ratham samāsthāya vyūhadvāram upāyayau
16. O King, Drona, though quickly dislodged by Bhima in battle, immediately mounted another chariot and approached the entrance of the military formation.
तस्मिन्क्षणे तस्य यन्ता तूर्णमश्वानचोदयत् ।
भीमसेनस्य कौरव्य तदद्भुतमिवाभवत् ॥१७॥
17. tasminkṣaṇe tasya yantā tūrṇamaśvānacodayat ,
bhīmasenasya kauravya tadadbhutamivābhavat.
17. tasmin kṣaṇe tasya yantā tūrṇam aśvān acodayat
bhīmasenasya kauravya tat adbhutam iva abhavat
17. kauravya tasmin kṣaṇe tasya yantā tūrṇam aśvān
acodayat bhīmasenasya tat adbhutam iva abhavat
17. O descendant of Kuru, at that very moment, his charioteer swiftly urged the horses forward. That occurrence was truly amazing, especially given Bhimasena's presence.
ततः स्वरथमास्थाय भीमसेनो महाबलः ।
अभ्यवर्तत वेगेन तव पुत्रस्य वाहिनीम् ॥१८॥
18. tataḥ svarathamāsthāya bhīmaseno mahābalaḥ ,
abhyavartata vegena tava putrasya vāhinīm.
18. tataḥ svaratham āsthāya bhīmasenaḥ mahābalaḥ
abhyavartata vegena tava putrasya vāhinīm
18. tataḥ mahābalaḥ bhīmasenaḥ svaratham āsthāya
vegena tava putrasya vāhinīm abhyavartata
18. Then, the greatly powerful Bhimasena, having mounted his own chariot, attacked your son's army with great speed.
स मृद्नन्क्षत्रियानाजौ वातो वृक्षानिवोद्धतः ।
अगच्छद्दारयन्सेनां सिन्धुवेगो नगानिव ॥१९॥
19. sa mṛdnankṣatriyānājau vāto vṛkṣānivoddhataḥ ,
agacchaddārayansenāṁ sindhuvego nagāniva.
19. saḥ mṛdnan kṣatriyān ājau vātaḥ vṛkṣān iva uddhataḥ
agacchat dārayan senām sindhuvegaḥ nagān iva
19. saḥ ājau kṣatriyān uddhataḥ vātaḥ vṛkṣān iva mṛdnan,
sindhuvegaḥ nagān iva senām dārayan agacchat
19. Crushing the warriors in battle like a strong wind felling trees, he advanced, tearing apart the army just as a mighty river's current tears through mountains.
भोजानीकं समासाद्य हार्दिक्येनाभिरक्षितम् ।
प्रमथ्य बहुधा राजन्भीमसेनः समभ्ययात् ॥२०॥
20. bhojānīkaṁ samāsādya hārdikyenābhirakṣitam ,
pramathya bahudhā rājanbhīmasenaḥ samabhyayāt.
20. bhojānīkam samāsādya hārdikyena abhirakṣitam |
pramathya bahudhā rājan bhīmasenaḥ samabhyayāt
20. rājan hārdikyena abhirakṣitam bhojānīkam
samāsādya bahudhā pramathya bhīmasenaḥ samabhyayāt
20. O king, having approached the Bhoja army, which was protected by Hārdikya (Kṛtavarman), Bhīmasena repeatedly routed it and advanced.
संत्रासयन्ननीकानि तलशब्देन मारिष ।
अजयत्सर्वसैन्यानि शार्दूल इव गोवृषान् ॥२१॥
21. saṁtrāsayannanīkāni talaśabdena māriṣa ,
ajayatsarvasainyāni śārdūla iva govṛṣān.
21. saṃtrāsayat anīkāni talaśabdena māriṣa |
ajayat sarvasainyāni śārdūlaḥ iva govṛṣān
21. māriṣa saṃtrāsayat talaśabdena anīkāni saḥ
ajayat sarvasainyāni śārdūlaḥ iva govṛṣān
21. O respected one, terrifying the armies with the sound of his palm-slapping, he conquered all armies, just as a tiger (conquers) bulls.
भोजानीकमतिक्रम्य काम्बोजानां च वाहिनीम् ।
तथा म्लेच्छगणांश्चान्यान्बहून्युद्धविशारदान् ॥२२॥
22. bhojānīkamatikramya kāmbojānāṁ ca vāhinīm ,
tathā mlecchagaṇāṁścānyānbahūnyuddhaviśāradān.
22. bhojānīkam atikramya kāmbojānām ca vāhinīm |
tathā mlecchagaṇān ca anyān bahūn yuddhaviśāradān
22. bhojānīkam ca kāmbojānām vāhinīm tathā anyān
bahūn yuddhaviśāradān mlecchagaṇān ca atikramya
22. Having overcome the Bhoja army, and also the host of the Kambojas, as well as many other groups of Mlecchas who were skilled in battle...
सात्यकिं चापि संप्रेक्ष्य युध्यमानं नरर्षभम् ।
रथेन यत्तः कौन्तेयो वेगेन प्रययौ तदा ॥२३॥
23. sātyakiṁ cāpi saṁprekṣya yudhyamānaṁ nararṣabham ,
rathena yattaḥ kaunteyo vegena prayayau tadā.
23. sātyakim ca api samprekṣya yudhyamānam naraṛṣabham
| rathena yattaḥ kaunteyaḥ vegena prayayau tadā
23. tadā ca api kaunteyaḥ yattaḥ rathena vegena
yudhyamānam naraṛṣabham sātyakim samprekṣya prayayau
23. And also, having seen Sātyaki, the best of men, fighting, the son of Kuntī (Kaunteya), intent, then advanced with speed in his chariot.
भीमसेनो महाराज द्रष्टुकामो धनंजयम् ।
अतीत्य समरे योधांस्तावकान्पाण्डुनन्दनः ॥२४॥
24. bhīmaseno mahārāja draṣṭukāmo dhanaṁjayam ,
atītya samare yodhāṁstāvakānpāṇḍunandanaḥ.
24. bhīmasenaḥ mahārāja draṣṭukāmaḥ dhanaṃjayam
atītya samare yodhān tāvakān pāṇḍunandanaḥ
24. mahārāja pāṇḍunandanaḥ bhīmasenaḥ samare
tāvakān yodhān atītya dhanaṃjayam draṣṭukāmaḥ
24. O great king, Bhimasena, the son of Pandu, having surpassed your warriors in battle, was desirous of seeing Dhananjaya (Arjuna).
सोऽपश्यदर्जुनं तत्र युध्यमानं नरर्षभम् ।
सैन्धवस्य वधार्थं हि पराक्रान्तं पराक्रमी ॥२५॥
25. so'paśyadarjunaṁ tatra yudhyamānaṁ nararṣabham ,
saindhavasya vadhārthaṁ hi parākrāntaṁ parākramī.
25. saḥ apaśyat arjunam tatra yudhyamānam nararṣabham
saindhavasya vadhārtham hi parākrāntam parākramī
25. parākramī saḥ tatra nararṣabham arjunam saindhavasya
vadhārtham hi parākrāntam yudhyamānam apaśyat
25. He, the mighty Bhimasena, saw Arjuna, the best among men, fighting there, indeed exerting himself powerfully for the purpose of killing Jayadratha (Saindhava).
अर्जुनं तत्र दृष्ट्वाथ चुक्रोश महतो रवान् ।
तं तु तस्य महानादं पार्थः शुश्राव नर्दतः ॥२६॥
26. arjunaṁ tatra dṛṣṭvātha cukrośa mahato ravān ,
taṁ tu tasya mahānādaṁ pārthaḥ śuśrāva nardataḥ.
26. arjunam tatra dṛṣṭvā atha cukrośa mahataḥ ravān
tam tu tasya mahānādam pārthaḥ śuśrāva nardataḥ
26. tatra arjunam dṛṣṭvā atha (bhīmasenaḥ) mahataḥ ravān
cukrośa tu pārthaḥ nardataḥ tasya tam mahānādam śuśrāva
26. Having seen Arjuna there, Bhimasena then let out great roars. Indeed, Partha (Arjuna) heard that mighty roar of his as he was roaring.
ततः पार्थो महानादं मुञ्चन्वै माधवश्च ह ।
अभ्ययातां महाराज नर्दन्तौ गोवृषाविव ॥२७॥
27. tataḥ pārtho mahānādaṁ muñcanvai mādhavaśca ha ,
abhyayātāṁ mahārāja nardantau govṛṣāviva.
27. tataḥ pārthaḥ mahānādam muñcan vai mādhavaḥ ca
ha abhyayātām mahārāja nardantau govṛṣau iva
27. mahārāja tataḥ pārthaḥ mahānādam muñcan vai ca
mādhavaḥ ha (tau) nardantau govṛṣau iva abhyayātām
27. O great king, then Partha (Arjuna), indeed uttering a great roar, and Madhava (Krishna) approached, both roaring like two bulls.
वासुदेवार्जुनौ श्रुत्वा निनादं तस्य शुष्मिणः ।
पुनः पुनः प्रणदतां दिदृक्षन्तौ वृकोदरम् ॥२८॥
28. vāsudevārjunau śrutvā ninādaṁ tasya śuṣmiṇaḥ ,
punaḥ punaḥ praṇadatāṁ didṛkṣantau vṛkodaram.
28. vāsudevārjunau śrutvā ninādam tasya śuṣmiṇaḥ
punaḥ punaḥ praṇadatām didṛkṣantau vṛkodaram
28. vāsudevārjunau tasya śuṣmiṇaḥ ninādam śrutvā
punaḥ punaḥ praṇadatām didṛkṣantau vṛkodaram
28. Vāsudeva (Kṛṣṇa) and Arjuna, having heard the roar of that mighty one (Bhīma), themselves roared again and again as they desired to see Vṛkodara (Bhīma).
भीमसेनरवं श्रुत्वा फल्गुनस्य च धन्विनः ।
अप्रीयत महाराज धर्मपुत्रो युधिष्ठिरः ॥२९॥
29. bhīmasenaravaṁ śrutvā phalgunasya ca dhanvinaḥ ,
aprīyata mahārāja dharmaputro yudhiṣṭhiraḥ.
29. bhīmasenaravam śrutvā phālgunasya ca dhanvinaḥ
aprīyata mahārāja dharmaputraḥ yudhiṣṭhiraḥ
29. mahārāja dharmaputraḥ yudhiṣṭhiraḥ bhīmasenaravam
ca dhanvinaḥ phālgunasya (ravam) śrutvā aprīyata
29. Having heard the roar of Bhīmasena and (the sound) of Arjuna, the archer, the great king Yudhiṣṭhira, the son of Dharma (dharma), became pleased.
विशोकश्चाभवद्राजा श्रुत्वा तं निनदं महत् ।
धनंजयस्य च रणे जयमाशास्तवान्विभुः ॥३०॥
30. viśokaścābhavadrājā śrutvā taṁ ninadaṁ mahat ,
dhanaṁjayasya ca raṇe jayamāśāstavānvibhuḥ.
30. viśokaḥ ca abhavat rājā śrutvā tam ninadam mahat
dhanajayasya ca raṇe jayam āśāstavān vibhuḥ
30. rājā tam mahat ninadam śrutvā viśokaḥ ca abhavat
vibhuḥ ca dhanajayasya raṇe jayam āśāstavān
30. And the king, having heard that great roar, became free from sorrow; the lord (Yudhiṣṭhira) also hoped for Dhanañjaya's (Arjuna's) victory (jaya) in battle.
तथा तु नर्दमाने वै भीमसेने रणोत्कटे ।
स्मितं कृत्वा महाबाहुर्धर्मपुत्रो युधिष्ठिरः ॥३१॥
31. tathā tu nardamāne vai bhīmasene raṇotkaṭe ,
smitaṁ kṛtvā mahābāhurdharmaputro yudhiṣṭhiraḥ.
31. tathā tu nardamāne vai bhīmasene raṇotkaṭe
smitam kṛtvā mahābāhuḥ dharmaputraḥ yudhiṣṭhiraḥ
31. tathā tu vai raṇotkaṭe bhīmasene nardamāne (sati)
mahābāhuḥ dharmaputraḥ yudhiṣṭhiraḥ smitam kṛtvā
31. Indeed, while Bhīmasena, fierce in battle, was roaring thus, the mighty-armed Yudhiṣṭhira, the son of Dharma (dharma), smiled.
हृद्गतं मनसा प्राह ध्यात्वा धर्मभृतां वरः ।
दत्ता भीम त्वया संवित्कृतं गुरुवचस्तथा ॥३२॥
32. hṛdgataṁ manasā prāha dhyātvā dharmabhṛtāṁ varaḥ ,
dattā bhīma tvayā saṁvitkṛtaṁ guruvacastathā.
32. hṛdgatam manasā prāha dhyātvā dharmabhṛtām varaḥ
dattā bhīma tvayā saṃvit kṛtam guruvacas tathā
32. dharmabhṛtām varaḥ manasā dhyātvā hṛdgatam prāha
bhīma tvayā saṃvit dattā tathā guruvacas kṛtam
32. The best among the upholders of natural law (dharma), having reflected upon the matter in his mind, spoke what was in his heart: 'O Bhīma, the pledge (saṃvit) was given by you, and the teacher's command (guru-vacas) was thus fulfilled.'
न हि तेषां जयो युद्धे येषां द्वेष्टासि पाण्डव ।
दिष्ट्या जीवति संग्रामे सव्यसाची धनंजयः ॥३३॥
33. na hi teṣāṁ jayo yuddhe yeṣāṁ dveṣṭāsi pāṇḍava ,
diṣṭyā jīvati saṁgrāme savyasācī dhanaṁjayaḥ.
33. na hi teṣām jayaḥ yuddhe yeṣām dveṣṭā asi pāṇḍava
diṣṭyā jīvati saṃgrāme savyasācī dhanaṃjayaḥ
33. yeṣām tvam dveṣṭā asi teṣām yuddhe jayaḥ na hi
diṣṭyā savyasācī dhanaṃjayaḥ saṃgrāme jīvati
33. Indeed, for those against whom you are an adversary, O Pāṇḍava, there is no victory in battle. Fortunately, Dhanaṃjaya, the ambidextrous (savyasācī), is alive in the combat.
दिष्ट्या च कुशली वीरः सात्यकिः सत्यविक्रमः ।
दिष्ट्या शृणोमि गर्जन्तौ वासुदेवधनंजयौ ॥३४॥
34. diṣṭyā ca kuśalī vīraḥ sātyakiḥ satyavikramaḥ ,
diṣṭyā śṛṇomi garjantau vāsudevadhanaṁjayau.
34. diṣṭyā ca kuśalī vīraḥ sātyakiḥ satyavikramaḥ
diṣṭyā śṛṇomi garjantau vāsudevadhanaṃjayau
34. ca diṣṭyā vīraḥ satyavikramaḥ sātyakiḥ kuśalī
diṣṭyā garjantau vāsudevadhanaṃjayau śṛṇomi
34. And fortunately, the brave Sātyaki, whose valor is true, is safe. Fortunately, I hear Vāsudeva and Dhanaṃjaya roaring (garjantau).
येन शक्रं रणे जित्वा तर्पितो हव्यवाहनः ।
स हन्ता द्विषतां संख्ये दिष्ट्या जीवति फल्गुनः ॥३५॥
35. yena śakraṁ raṇe jitvā tarpito havyavāhanaḥ ,
sa hantā dviṣatāṁ saṁkhye diṣṭyā jīvati phalgunaḥ.
35. yena śakram raṇe jitvā tarpitaḥ havyavāhanaḥ saḥ
hantā dviṣatām saṃkhye diṣṭyā jīvati phalgunḥ
35. diṣṭyā phalgunḥ jīvati yena raṇe śakram jitvā
havyavāhanaḥ tarpitaḥ saḥ saṃkhye dviṣatām hantā
35. Fortunately, Phālguna (Arjuna) lives—he who, having conquered Śakra in battle, propitiated the fire-god (havyavāhana), and who is the slayer of enemies in combat.
यस्य बाहुबलं सर्वे वयमाश्रित्य जीविताः ।
स हन्ता रिपुसैन्यानां दिष्ट्या जीवति फल्गुनः ॥३६॥
36. yasya bāhubalaṁ sarve vayamāśritya jīvitāḥ ,
sa hantā ripusainyānāṁ diṣṭyā jīvati phalgunaḥ.
36. yasyā bāhubalam sarve vayam āśritya jīvitāḥ
saḥ hantā ripusainyānām diṣṭyā jīvati phalgunaḥ
36. yasyā bāhubalam āśritya sarve vayam jīvitāḥ
saḥ ripusainyānām hantā phalgunaḥ diṣṭyā jīvati
36. We all survive by relying on his strength of arms. Fortunately, that Arjuna (phalguna), who is the slayer of enemy armies, is still alive.
निवातकवचा येन देवैरपि सुदुर्जयाः ।
निर्जिता रथिनैकेन दिष्ट्या पार्थः स जीवति ॥३७॥
37. nivātakavacā yena devairapi sudurjayāḥ ,
nirjitā rathinaikena diṣṭyā pārthaḥ sa jīvati.
37. nivātakavacāḥ yena devaiḥ api sudurjayāḥ
nirjitāḥ rathinā ekena diṣṭyā pārthaḥ saḥ jīvati
37. yena nivātakavacāḥ devaiḥ api sudurjayāḥ ekena
rathinā nirjitāḥ saḥ pārthaḥ diṣṭyā jīvati
37. Fortunately, that Arjuna (pārtha) lives, by whom the Nivātakavacas – who were extremely difficult for even the gods to conquer – were defeated by a single charioteer.
कौरवान्सहितान्सर्वान्गोग्रहार्थे समागतान् ।
योऽजयन्मत्स्यनगरे दिष्ट्या पार्थः स जीवति ॥३८॥
38. kauravānsahitānsarvāngograhārthe samāgatān ,
yo'jayanmatsyanagare diṣṭyā pārthaḥ sa jīvati.
38. kauravān sahitān sarvān gograhārthe samāgatān
yaḥ ajayat matsyanagare diṣṭyā pārthaḥ saḥ jīvati
38. yaḥ gograhārthe samāgatān sahitān sarvān kauravān
matsyanagare ajayat saḥ pārthaḥ diṣṭyā jīvati
38. Fortunately, that Arjuna (pārtha) lives, who defeated all the assembled Kauravas who had come to the city of Matsya for the purpose of seizing cattle.
कालकेयसहस्राणि चतुर्दश महारणे ।
योऽवधीद्भुजवीर्येण दिष्ट्या पार्थः स जीवति ॥३९॥
39. kālakeyasahasrāṇi caturdaśa mahāraṇe ,
yo'vadhīdbhujavīryeṇa diṣṭyā pārthaḥ sa jīvati.
39. kālakeyasahasrāṇi caturdaśa mahāraṇe yaḥ
avadhīt bhujavīryeṇa diṣṭyā pārthaḥ saḥ jīvati
39. yaḥ mahāraṇe caturdaśa kālakeyasahasrāṇi
bhujavīryeṇa avadhīt saḥ pārthaḥ diṣṭyā jīvati
39. Fortunately, that Arjuna (pārtha) lives, who, in the great battle, slew fourteen thousand Kālakeyas with the might of his arm.
गन्धर्वराजं बलिनं दुर्योधनकृतेन वै ।
जितवान्योऽस्त्रवीर्येण दिष्ट्या पार्थः स जीवति ॥४०॥
40. gandharvarājaṁ balinaṁ duryodhanakṛtena vai ,
jitavānyo'stravīryeṇa diṣṭyā pārthaḥ sa jīvati.
40. gandharvarājam balinam duryodhanakṛtena vai
jitavān yaḥ astravīryeṇa diṣṭyā pārthaḥ saḥ jīvati
40. diṣṭyā saḥ pārthaḥ jīvati yaḥ duryodhanakṛtena
vai balinam gandharvarājam astravīryeṇa jitavān
40. Fortunately, that Pārtha (Arjuna) lives, who, for Duryodhana's sake, indeed conquered the mighty Gandharva king with the power of his weapons.
किरीटमाली बलवाञ्श्वेताश्वः कृष्णसारथिः ।
मम प्रियश्च सततं दिष्ट्या जीवति फल्गुनः ॥४१॥
41. kirīṭamālī balavāñśvetāśvaḥ kṛṣṇasārathiḥ ,
mama priyaśca satataṁ diṣṭyā jīvati phalgunaḥ.
41. kirīṭamālī balavān śvetāśvaḥ kṛṣṇasārathiḥ
mama priyaḥ ca satatam diṣṭyā jīvati phalgunaḥ
41. diṣṭyā kirīṭamālī balavān śvetāśvaḥ kṛṣṇasārathiḥ
ca mama satatam priyaḥ phalgunaḥ jīvati
41. Fortunately, Phālguna lives – he who is crowned with a diadem, mighty, drawn by white horses, with Kṛṣṇa as his charioteer, and always dear to me.
पुत्रशोकाभिसंतप्तश्चिकीर्षुः कर्म दुष्करम् ।
जयद्रथवधान्वेषी प्रतिज्ञां कृतवान्हि यः ।
कच्चित्स सैन्धवं संख्ये हनिष्यति धनंजयः ॥४२॥
42. putraśokābhisaṁtaptaścikīrṣuḥ karma duṣkaram ,
jayadrathavadhānveṣī pratijñāṁ kṛtavānhi yaḥ ,
kaccitsa saindhavaṁ saṁkhye haniṣyati dhanaṁjayaḥ.
42. putraśokābhisantaptaḥ cikīrṣuḥ karma
duṣkaram jayadrathavadhanveṣī
pratijñām kṛtavān hi yaḥ kaccit saḥ
saindhavam saṅkhye haniṣyati dhanañjayaḥ
42. kaccit putraśokābhisantaptaḥ duṣkaram
karma cikīrṣuḥ jayadrathavadhanveṣī
yaḥ pratijñām kṛtavān hi saḥ
dhanañjayaḥ saṅkhye saindhavam haniṣyati
42. He who, intensely tormented by grief for his son, made a vow to undertake a difficult deed (karma), seeking the slaying of Jayadratha—will that Dhananjaya (Arjuna) indeed kill Saindhava (Jayadratha) in battle?
कच्चित्तीर्णप्रतिज्ञं हि वासुदेवेन रक्षितम् ।
अनस्तमित आदित्ये समेष्याम्यहमर्जुनम् ॥४३॥
43. kaccittīrṇapratijñaṁ hi vāsudevena rakṣitam ,
anastamita āditye sameṣyāmyahamarjunam.
43. kaccit tīrṇapratijñam hi vāsudevena rakṣitam
anastamite āditye sameṣyāmi aham arjunam
43. kaccit hi anastamite āditye vāsudevena
rakṣitam tīrṇapratijñam arjunam aham sameṣyāmi
43. I hope that I shall indeed meet Arjuna, whose vow has been fulfilled, and who is protected by Vāsudeva (Kṛṣṇa), while the sun has not yet set.
कच्चित्सैन्धवको राजा दुर्योधनहिते रतः ।
नन्दयिष्यत्यमित्राणि फल्गुनेन निपातितः ॥४४॥
44. kaccitsaindhavako rājā duryodhanahite rataḥ ,
nandayiṣyatyamitrāṇi phalgunena nipātitaḥ.
44. kaccit saindhavakaḥ rājā duryodhanahite rataḥ
nandayiṣyati amitrāṇi phalgunena nipātitaḥ
44. kaccit duryodhanahite rataḥ rājā saindhavakaḥ
phalgunena nipātitaḥ amitrāṇi nandayiṣyati
44. Will King Jayadratha (Saindhava), who is devoted to Duryodhana's welfare, gladden his enemies (the Pāṇḍavas) by being struck down by Arjuna?
कच्चिद्दुर्योधनो राजा फल्गुनेन निपातितम् ।
दृष्ट्वा सैन्धवकं संख्ये शममस्मासु धास्यति ॥४५॥
45. kaccidduryodhano rājā phalgunena nipātitam ,
dṛṣṭvā saindhavakaṁ saṁkhye śamamasmāsu dhāsyati.
45. kaccit duryodhanaḥ rājā phalgunena nipātitam
dṛṣṭvā saindhavakam saṃkhye śamam asmāsu dhāsyati
45. kaccit rājā duryodhanaḥ phalgunena nipātitam
saindhavakam saṃkhye dṛṣṭvā asmāsu śamam dhāsyati
45. I hope that King Duryodhana, having seen Jayadratha (Saindhava) struck down by Arjuna in battle, will establish peace with us.
दृष्ट्वा विनिहतान्भ्रातॄन्भीमसेनेन संयुगे ।
कच्चिद्दुर्योधनो मन्दः शममस्मासु धास्यति ॥४६॥
46. dṛṣṭvā vinihatānbhrātṝnbhīmasenena saṁyuge ,
kaccidduryodhano mandaḥ śamamasmāsu dhāsyati.
46. dṛṣṭvā vinihatān bhrātṝn bhīmasenena saṃyuge
kaccit duryodhanaḥ mandaḥ śamam asmāsu dhāsyati
46. kaccit mandaḥ duryodhanaḥ bhīmasenena vinihatān
bhrātṝn saṃyuge dṛṣṭvā asmāsu śamam dhāsyati
46. Having seen his brothers completely slain by Bhīmasena in battle, I hope that the foolish Duryodhana will establish peace with us.
दृष्ट्वा चान्यान्बहून्योधान्पातितान्धरणीतले ।
कच्चिद्दुर्योधनो मन्दः पश्चात्तापं करिष्यति ॥४७॥
47. dṛṣṭvā cānyānbahūnyodhānpātitāndharaṇītale ,
kaccidduryodhano mandaḥ paścāttāpaṁ kariṣyati.
47. dṛṣṭvā ca anyān bahūn yodhān pātitān dharaṇītale
kaccit duryodhanaḥ mandaḥ paścāttāpam kariṣyati
47. kaccit mandaḥ duryodhanaḥ ca dharaṇītale pātitān
anyān bahūn yodhān dṛṣṭvā paścāttāpam kariṣyati
47. And having seen many other warriors fallen on the surface of the earth, I hope that the foolish Duryodhana will feel repentance.
कच्चिद्भीष्मेण नो वैरमेकेनैव प्रशाम्यति ।
शेषस्य रक्षणार्थं च संधास्यति सुयोधनः ॥४८॥
48. kaccidbhīṣmeṇa no vairamekenaiva praśāmyati ,
śeṣasya rakṣaṇārthaṁ ca saṁdhāsyati suyodhanaḥ.
48. kaccit bhīṣmeṇa naḥ vairam ekena eva praśāmyati
śeṣasya rakṣaṇa artham ca saṃdhāsyati suyodhanaḥ
48. naḥ vairam ekena bhīṣmeṇa eva praśāmyati kaccit
ca suyodhanaḥ śeṣasya rakṣaṇa artham saṃdhāsyati
48. I hope that our hostility will be appeased by Bhishma alone. And will Suyodhana make peace for the sake of protecting the remaining people?
एवं बहुविधं तस्य चिन्तयानस्य पार्थिव ।
कृपयाभिपरीतस्य घोरं युद्धमवर्तत ॥४९॥
49. evaṁ bahuvidhaṁ tasya cintayānasya pārthiva ,
kṛpayābhiparītasya ghoraṁ yuddhamavartata.
49. evam bahuvidham tasya cintayānasya pārthiva
kṛpayā abhiparītasya ghoram yuddham avartata
49. pārthiva evam bahuvidham cintayānasya kṛpayā
abhiparītasya tasya ghoram yuddham avartata
49. While he (Dhritarashtra) was thus pondering various matters, O king, and was overcome by compassion, the dreadful battle began.