Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-15

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
सूत उवाच ।
एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन ।
अपश्यतां समायान्तमुच्चैःश्रवसमन्तिकात् ॥१॥
1. sūta uvāca ,
etasminneva kāle tu bhaginyau te tapodhana ,
apaśyatāṁ samāyāntamuccaiḥśravasamantikāt.
1. sūtaḥ uvāca etasmin eva kāle tu bhaginyau te
tapodhana apaśyatām samāyāntam uccaiḥśravasam antikāt
1. Sūta said: O ascetic, at that very time, those two sisters (Kadrū and Vinatā) saw Uccaiḥśravas approaching from nearby.
यं तं देवगणाः सर्वे हृष्टरूपा अपूजयन् ।
मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम् ॥२॥
2. yaṁ taṁ devagaṇāḥ sarve hṛṣṭarūpā apūjayan ,
mathyamāne'mṛte jātamaśvaratnamanuttamam.
2. yam tam devagaṇāḥ sarve hṛṣṭarūpāḥ apūjayan
mathyamāne amṛte jātam aśvaratnam anuttamam
2. All the hosts of gods, appearing joyful, worshipped that unequalled jewel among horses which was born during the churning of the nectar.
महौघबलमश्वानामुत्तमं जवतां वरम् ।
श्रीमन्तमजरं दिव्यं सर्वलक्षणलक्षितम् ॥३॥
3. mahaughabalamaśvānāmuttamaṁ javatāṁ varam ,
śrīmantamajaraṁ divyaṁ sarvalakṣaṇalakṣitam.
3. mahaughabalam aśvānām uttamam javatām varam
śrīmantam ajaram divyam sarvalakṣaṇalakṣitam
3. (That horse was) possessing the strength of a great flood, the best among horses and the foremost among the swift, glorious, ageless, divine, and marked with all auspicious characteristics.
शौनक उवाच ।
कथं तदमृतं देवैर्मथितं क्व च शंस मे ।
यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः ॥४॥
4. śaunaka uvāca ,
kathaṁ tadamṛtaṁ devairmathitaṁ kva ca śaṁsa me ,
yatra jajñe mahāvīryaḥ so'śvarājo mahādyutiḥ.
4. śaunaka uvāca katham tat amṛtam devaiḥ mathitam kva ca
śaṃsa me yatra jajñe mahāvīryaḥ saḥ aśvarājaḥ mahādyutiḥ
4. Shaunaka said, "Tell me, how was that nectar churned by the gods, and where was that mighty, splendid king of horses born?"
सूत उवाच ।
ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम् ।
आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः ॥५॥
5. sūta uvāca ,
jvalantamacalaṁ meruṁ tejorāśimanuttamam ,
ākṣipantaṁ prabhāṁ bhānoḥ svaśṛṅgaiḥ kāñcanojjvalaiḥ.
5. sūta uvāca jvalantam acalam merum tejorāśim anuttamam
ākṣipantam prabhām bhānoḥ svaśṛṅgaiḥ kāñcanojjvalaiḥ
5. Sūta said, "(They used) the blazing, unsurpassed Mount Meru, a mass of brilliance, which eclipsed the sun's radiance with its own peaks that shone like gold."
काञ्चनाभरणं चित्रं देवगन्धर्वसेवितम् ।
अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः ॥६॥
6. kāñcanābharaṇaṁ citraṁ devagandharvasevitam ,
aprameyamanādhṛṣyamadharmabahulairjanaiḥ.
6. kāñcanābharaṇam citram devagandharvasevitam
aprameyam anādhṛṣyam adharmabahulaiḥ janaiḥ
6. (Mount Meru was) adorned with golden ornaments, wondrous, frequented by gods and Gandharvas, immeasurable, and unassailable by people abundant in unrighteousness.
व्यालैराचरितं घोरैर्दिव्यौषधिविदीपितम् ।
नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम् ॥७॥
7. vyālairācaritaṁ ghorairdivyauṣadhividīpitam ,
nākamāvṛtya tiṣṭhantamucchrayeṇa mahāgirim.
7. vyālaiḥ ācaritam ghoraiḥ divyauṣadhividīpitam
nākam āvṛtya tiṣṭantam ucchrayeṇa mahāgirim
7. A great mountain, frequented by fierce serpents and illuminated by divine herbs, stood, covering the sky with its immense height.
अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम् ।
नानापतगसंघैश्च नादितं सुमनोहरैः ॥८॥
8. agamyaṁ manasāpyanyairnadīvṛkṣasamanvitam ,
nānāpatagasaṁghaiśca nāditaṁ sumanoharaiḥ.
8. agamyam manasā api anyaiḥ nadīvṛkṣasamanvitam
nānāpatagasaṅghaiḥ ca nāditam sumanoharaiḥ
8. It was inaccessible even by thought to others, endowed with rivers and trees, and made to resound by various charming flocks of birds.
तस्य पृष्ठमुपारुह्य बहुरत्नाचितं शुभम् ।
अनन्तकल्पमुद्विद्धं सुराः सर्वे महौजसः ॥९॥
9. tasya pṛṣṭhamupāruhya bahuratnācitaṁ śubham ,
anantakalpamudviddhaṁ surāḥ sarve mahaujasaḥ.
9. tasya pṛṣṭham upāruhya bahuratnācitam śubham
anantakalpam udviddham surāḥ sarve mahaujasaḥ
9. All the mighty gods, having ascended its beautiful summit, which was studded with many jewels, immensely lofty, and as if existing for endless ages...
ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः ।
अमृतार्थे समागम्य तपोनियमसंस्थिताः ॥१०॥
10. te mantrayitumārabdhāstatrāsīnā divaukasaḥ ,
amṛtārthe samāgamya taponiyamasaṁsthitāḥ.
10. te mantrayitum ārabdhāḥ tatra āsīnāḥ divaukasaḥ
amṛtārthe samāgamya taponiyamasaṃsthitāḥ
10. All those mighty gods, the dwellers of heaven, who were established in austerities and vows, having assembled and seated themselves there for the sake of the nectar, began to deliberate.
तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत् ।
चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः ॥११॥
11. tatra nārāyaṇo devo brahmāṇamidamabravīt ,
cintayatsu sureṣvevaṁ mantrayatsu ca sarvaśaḥ.
11. tatra nārāyaṇaḥ devaḥ brahmāṇam idam abravīt
cintayatsu sureṣu evam mantrayatsu ca sarvaśaḥ
11. Then, while the gods were thus pondering and thoroughly deliberating, Lord Narayana spoke this to Brahma.
देवैरसुरसंघैश्च मथ्यतां कलशोदधिः ।
भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ ॥१२॥
12. devairasurasaṁghaiśca mathyatāṁ kalaśodadhiḥ ,
bhaviṣyatyamṛtaṁ tatra mathyamāne mahodadhau.
12. devaiḥ asurasaṃghaiḥ ca mathyatām kalaśodadhiḥ
bhaviṣyati amṛtam tatra mathyamāne mahodadhau
12. Let the great ocean be churned by the gods and the hosts of asuras. Nectar will appear there when the great ocean is being churned.
सर्वौषधीः समावाप्य सर्वरत्नानि चैव हि ।
मन्थध्वमुदधिं देवा वेत्स्यध्वममृतं ततः ॥१३॥
13. sarvauṣadhīḥ samāvāpya sarvaratnāni caiva hi ,
manthadhvamudadhiṁ devā vetsyadhvamamṛtaṁ tataḥ.
13. sarvauṣadhīḥ samāvāpya sarvaratnāni ca eva hi
manthadhvam udadhim devāḥ vetsyadhvam amṛtam tataḥ
13. O gods, having gathered all herbs and all jewels, churn the ocean. Then you will obtain the nectar.