महाभारतः
mahābhārataḥ
-
book-17, chapter-2
वैशंपायन उवाच ।
ततस्ते नियतात्मान उदीचीं दिशमास्थिताः ।
ददृशुर्योगयुक्ताश्च हिमवन्तं महागिरिम् ॥१॥
ततस्ते नियतात्मान उदीचीं दिशमास्थिताः ।
ददृशुर्योगयुक्ताश्च हिमवन्तं महागिरिम् ॥१॥
1. vaiśaṁpāyana uvāca ,
tataste niyatātmāna udīcīṁ diśamāsthitāḥ ,
dadṛśuryogayuktāśca himavantaṁ mahāgirim.
tataste niyatātmāna udīcīṁ diśamāsthitāḥ ,
dadṛśuryogayuktāśca himavantaṁ mahāgirim.
1.
vaiśaṃpāyana uvāca tataḥ te niyata ātmānaḥ udīcīm diśam
āsthitāḥ dadṛśuḥ yogayuktāḥ ca himavantam mahāgirim
āsthitāḥ dadṛśuḥ yogayuktāḥ ca himavantam mahāgirim
1.
vaiśaṃpāyana uvāca tataḥ te niyata ātmānaḥ yogayuktāḥ
ca udīcīm diśam āsthitāḥ himavantam mahāgirim dadṛśuḥ
ca udīcīm diśam āsthitāḥ himavantam mahāgirim dadṛśuḥ
1.
Vaiśaṃpāyana said: Then they, with their selves (ātman) controlled and engaged in "yoga" (yoga), having proceeded towards the northern direction, beheld the great mountain Himavat.
तं चाप्यतिक्रमन्तस्ते ददृशुर्वालुकार्णवम् ।
अवैक्षन्त महाशैलं मेरुं शिखरिणां वरम् ॥२॥
अवैक्षन्त महाशैलं मेरुं शिखरिणां वरम् ॥२॥
2. taṁ cāpyatikramantaste dadṛśurvālukārṇavam ,
avaikṣanta mahāśailaṁ meruṁ śikhariṇāṁ varam.
avaikṣanta mahāśailaṁ meruṁ śikhariṇāṁ varam.
2.
tam ca api atikramantaḥ te dadṛśuḥ vālukā arṇavam
avaikṣanta mahāśailam merum śikhariṇām varam
avaikṣanta mahāśailam merum śikhariṇām varam
2.
te tam ca api atikramantaḥ vālukā arṇavam dadṛśuḥ
mahāśailam śikhariṇām varam merum avaikṣanta
mahāśailam śikhariṇām varam merum avaikṣanta
2.
And surpassing that (Himavat), they also beheld a sandy expanse (vālukārṇava). They then observed the great mountain Meru, the foremost among peaks.
तेषां तु गच्छतां शीघ्रं सर्वेषां योगधर्मिणाम् ।
याज्ञसेनी भ्रष्टयोगा निपपात महीतले ॥३॥
याज्ञसेनी भ्रष्टयोगा निपपात महीतले ॥३॥
3. teṣāṁ tu gacchatāṁ śīghraṁ sarveṣāṁ yogadharmiṇām ,
yājñasenī bhraṣṭayogā nipapāta mahītale.
yājñasenī bhraṣṭayogā nipapāta mahītale.
3.
teṣām tu gacchatām śīghram sarveṣām yogadharmiṇām
yājñasenī bhraṣṭayogā nipapāta mahītale
yājñasenī bhraṣṭayogā nipapāta mahītale
3.
tu śīghram gacchatām sarveṣām teṣām yogadharmiṇām
yājñasenī bhraṣṭayogā mahītale nipapāta
yājñasenī bhraṣṭayogā mahītale nipapāta
3.
As all of them, observing their spiritual discipline (yoga-dharma), were swiftly proceeding, Yājñaseṇī (Draupadi) fell to the ground, having lost her spiritual discipline.
तां तु प्रपतितां दृष्ट्वा भीमसेनो महाबलः ।
उवाच धर्मराजानं याज्ञसेनीमवेक्ष्य ह ॥४॥
उवाच धर्मराजानं याज्ञसेनीमवेक्ष्य ह ॥४॥
4. tāṁ tu prapatitāṁ dṛṣṭvā bhīmaseno mahābalaḥ ,
uvāca dharmarājānaṁ yājñasenīmavekṣya ha.
uvāca dharmarājānaṁ yājñasenīmavekṣya ha.
4.
tām tu prapatitām dṛṣṭvā bhīmasenaḥ mahābalaḥ
uvāca dharmarājānam yājñasenīm avekṣya ha
uvāca dharmarājānam yājñasenīm avekṣya ha
4.
tu mahābalaḥ bhīmasenaḥ tām prapatitām dṛṣṭvā
yājñasenīm avekṣya ha dharmarājānam uvāca
yājñasenīm avekṣya ha dharmarājānam uvāca
4.
But the mighty Bhīmasena, having seen her fallen, spoke to King Yudhiṣṭhira after looking at Yājñaseṇī (Draupadi).
नाधर्मश्चरितः कश्चिद्राजपुत्र्या परंतप ।
कारणं किं नु तद्राजन्यत्कृष्णा पतिता भुवि ॥५॥
कारणं किं नु तद्राजन्यत्कृष्णा पतिता भुवि ॥५॥
5. nādharmaścaritaḥ kaścidrājaputryā paraṁtapa ,
kāraṇaṁ kiṁ nu tadrājanyatkṛṣṇā patitā bhuvi.
kāraṇaṁ kiṁ nu tadrājanyatkṛṣṇā patitā bhuvi.
5.
na adharmaḥ caritaḥ kaścit rājaputryā paraṃtapa
kāraṇam kim nu tat rājan yat kṛṣṇā patitā bhuvi
kāraṇam kim nu tat rājan yat kṛṣṇā patitā bhuvi
5.
paraṃtapa rājaputryā kaścit adharmaḥ na caritaḥ
nu rājan tat kāraṇam kim yat kṛṣṇā bhuvi patitā
nu rājan tat kāraṇam kim yat kṛṣṇā bhuvi patitā
5.
O tormentor of foes, the princess committed no unrighteous act. What, then, O King, is the reason that Kṛṣṇā (Draupadi) has fallen to the ground?
युधिष्ठिर उवाच ।
पक्षपातो महानस्या विशेषेण धनंजये ।
तस्यैतत्फलमद्यैषा भुङ्क्ते पुरुषसत्तम ॥६॥
पक्षपातो महानस्या विशेषेण धनंजये ।
तस्यैतत्फलमद्यैषा भुङ्क्ते पुरुषसत्तम ॥६॥
6. yudhiṣṭhira uvāca ,
pakṣapāto mahānasyā viśeṣeṇa dhanaṁjaye ,
tasyaitatphalamadyaiṣā bhuṅkte puruṣasattama.
pakṣapāto mahānasyā viśeṣeṇa dhanaṁjaye ,
tasyaitatphalamadyaiṣā bhuṅkte puruṣasattama.
6.
yudhiṣṭhiraḥ uvāca pakṣapātaḥ mahān asyā viśeṣeṇa
dhanaṃjaye tasya etat phalam adya eṣā bhuṅkte puruṣasattama
dhanaṃjaye tasya etat phalam adya eṣā bhuṅkte puruṣasattama
6.
yudhiṣṭhiraḥ uvāca puruṣasattama asyā dhanaṃjaye viśeṣeṇa
mahān pakṣapātaḥ etat tasya phalam eṣā adya bhuṅkte
mahān pakṣapātaḥ etat tasya phalam eṣā adya bhuṅkte
6.
Yudhiṣṭhira replied: "She harbored a great partiality, especially for Dhanaṃjaya (Arjuna). This is the consequence of that, which she is experiencing today, O best among men."
वैशंपायन उवाच ।
एवमुक्त्वानवेक्ष्यैनां ययौ धर्मसुतो नृपः ।
समाधाय मनो धीमान्धर्मात्मा पुरुषर्षभः ॥७॥
एवमुक्त्वानवेक्ष्यैनां ययौ धर्मसुतो नृपः ।
समाधाय मनो धीमान्धर्मात्मा पुरुषर्षभः ॥७॥
7. vaiśaṁpāyana uvāca ,
evamuktvānavekṣyaināṁ yayau dharmasuto nṛpaḥ ,
samādhāya mano dhīmāndharmātmā puruṣarṣabhaḥ.
evamuktvānavekṣyaināṁ yayau dharmasuto nṛpaḥ ,
samādhāya mano dhīmāndharmātmā puruṣarṣabhaḥ.
7.
vaiśaṃpāyanaḥ uvāca evam uktvā anavekṣya enām yayau dharma-sutaḥ
nṛpaḥ samādhāya manaḥ dhīmān dharmātmā puruṣarṣabhaḥ
nṛpaḥ samādhāya manaḥ dhīmān dharmātmā puruṣarṣabhaḥ
7.
vaiśaṃpāyanaḥ uvāca evam uktvā enām anavekṣya manaḥ samādhāya
dhīmān dharmātmā puruṣarṣabhaḥ dharma-sutaḥ nṛpaḥ yayau
dhīmān dharmātmā puruṣarṣabhaḥ dharma-sutaḥ nṛpaḥ yayau
7.
Vaiśaṃpāyana said: Having spoken thus, the wise king Yudhiṣṭhira, the righteous son of dharma (dharma) and best among men, composed his mind and departed without looking at her.
सहदेवस्ततो धीमान्निपपात महीतले ।
तं चापि पतितं दृष्ट्वा भीमो राजानमब्रवीत् ॥८॥
तं चापि पतितं दृष्ट्वा भीमो राजानमब्रवीत् ॥८॥
8. sahadevastato dhīmānnipapāta mahītale ,
taṁ cāpi patitaṁ dṛṣṭvā bhīmo rājānamabravīt.
taṁ cāpi patitaṁ dṛṣṭvā bhīmo rājānamabravīt.
8.
sahadevaḥ tataḥ dhīmān nipapāta mahītale tam
ca api patitam dṛṣṭvā bhīmaḥ rājānam abravīt
ca api patitam dṛṣṭvā bhīmaḥ rājānam abravīt
8.
tataḥ dhīmān sahadevaḥ mahītale nipapāta ca
api tam patitam dṛṣṭvā bhīmaḥ rājānam abravīt
api tam patitam dṛṣṭvā bhīmaḥ rājānam abravīt
8.
Then the wise Sahadeva fell upon the ground. And seeing him fallen, Bhīma spoke to the king.
योऽयमस्मासु सर्वेषु शुश्रूषुरनहंकृतः ।
सोऽयं माद्रवतीपुत्रः कस्मान्निपतितो भुवि ॥९॥
सोऽयं माद्रवतीपुत्रः कस्मान्निपतितो भुवि ॥९॥
9. yo'yamasmāsu sarveṣu śuśrūṣuranahaṁkṛtaḥ ,
so'yaṁ mādravatīputraḥ kasmānnipatito bhuvi.
so'yaṁ mādravatīputraḥ kasmānnipatito bhuvi.
9.
yaḥ ayam asmāsu sarveṣu śuśrūṣuḥ anahaṃkṛtaḥ
saḥ ayam mādrāvatī-putraḥ kasmāt nipatitaḥ bhuvi
saḥ ayam mādrāvatī-putraḥ kasmāt nipatitaḥ bhuvi
9.
yaḥ ayam asmāsu sarveṣu śuśrūṣuḥ anahaṃkṛtaḥ
saḥ ayam mādrāvatī-putraḥ kasmāt bhuvi nipatitaḥ
saḥ ayam mādrāvatī-putraḥ kasmāt bhuvi nipatitaḥ
9.
This one, who was always eager to serve among all of us and was free from ego (ahaṅkāra) – why has this son of Mādrī fallen on the ground?
युधिष्ठिर उवाच ।
आत्मनः सदृशं प्राज्ञं नैषोऽमन्यत कंचन ।
तेन दोषेण पतितस्तस्मादेष नृपात्मजः ॥१०॥
आत्मनः सदृशं प्राज्ञं नैषोऽमन्यत कंचन ।
तेन दोषेण पतितस्तस्मादेष नृपात्मजः ॥१०॥
10. yudhiṣṭhira uvāca ,
ātmanaḥ sadṛśaṁ prājñaṁ naiṣo'manyata kaṁcana ,
tena doṣeṇa patitastasmādeṣa nṛpātmajaḥ.
ātmanaḥ sadṛśaṁ prājñaṁ naiṣo'manyata kaṁcana ,
tena doṣeṇa patitastasmādeṣa nṛpātmajaḥ.
10.
yudhiṣṭhiraḥ uvāca ātmanaḥ sadṛśam prājñam na eṣaḥ amanyata
kaṃcana tena doṣeṇa patitaḥ tasmāt eṣaḥ nṛpātmajaḥ
kaṃcana tena doṣeṇa patitaḥ tasmāt eṣaḥ nṛpātmajaḥ
10.
yudhiṣṭhiraḥ uvāca eṣaḥ ātmanaḥ prājñam sadṛśam kaṃcana
na amanyata tena doṣeṇa patitaḥ tasmāt eṣaḥ nṛpātmajaḥ
na amanyata tena doṣeṇa patitaḥ tasmāt eṣaḥ nṛpātmajaḥ
10.
Yudhiṣṭhira said: "He did not consider anyone equal to his own self (ātman) in wisdom. He has fallen due to that fault. Therefore, this son of the king has fallen."
वैशंपायन उवाच ।
इत्युक्त्वा तु समुत्सृज्य सहदेवं ययौ तदा ।
भ्रातृभिः सह कौन्तेयः शुना चैव युधिष्ठिरः ॥११॥
इत्युक्त्वा तु समुत्सृज्य सहदेवं ययौ तदा ।
भ्रातृभिः सह कौन्तेयः शुना चैव युधिष्ठिरः ॥११॥
11. vaiśaṁpāyana uvāca ,
ityuktvā tu samutsṛjya sahadevaṁ yayau tadā ,
bhrātṛbhiḥ saha kaunteyaḥ śunā caiva yudhiṣṭhiraḥ.
ityuktvā tu samutsṛjya sahadevaṁ yayau tadā ,
bhrātṛbhiḥ saha kaunteyaḥ śunā caiva yudhiṣṭhiraḥ.
11.
vaiśampāyana uvāca iti uktvā tu samutsṛjya sahadevam yayau
tadā bhrātṛbhiḥ saha kaunteyaḥ śunā ca eva yudhiṣṭhiraḥ
tadā bhrātṛbhiḥ saha kaunteyaḥ śunā ca eva yudhiṣṭhiraḥ
11.
Vaiśampāyana said: Having spoken thus, Yudhishthira, the son of Kunti, then proceeded along with his brothers and the dog, abandoning Sahadeva.
कृष्णां निपतितां दृष्ट्वा सहदेवं च पाण्डवम् ।
आर्तो बन्धुप्रियः शूरो नकुलो निपपात ह ॥१२॥
आर्तो बन्धुप्रियः शूरो नकुलो निपपात ह ॥१२॥
12. kṛṣṇāṁ nipatitāṁ dṛṣṭvā sahadevaṁ ca pāṇḍavam ,
ārto bandhupriyaḥ śūro nakulo nipapāta ha.
ārto bandhupriyaḥ śūro nakulo nipapāta ha.
12.
kṛṣṇām nipatitām dṛṣṭvā sahadevam ca pāṇḍavam
artaḥ bandhupriyaḥ śūraḥ nakulaḥ nipapāta ha
artaḥ bandhupriyaḥ śūraḥ nakulaḥ nipapāta ha
12.
Seeing Kṛṣṇā fallen and also Sahadeva, the Pandava, the distressed, kinsman-loving, heroic Nakula indeed fell down.
तस्मिन्निपतिते वीरे नकुले चारुदर्शने ।
पुनरेव तदा भीमो राजानमिदमब्रवीत् ॥१३॥
पुनरेव तदा भीमो राजानमिदमब्रवीत् ॥१३॥
13. tasminnipatite vīre nakule cārudarśane ,
punareva tadā bhīmo rājānamidamabravīt.
punareva tadā bhīmo rājānamidamabravīt.
13.
tasmin nipatite vīre nakule cārudarśane
punaḥ eva tadā bhīmaḥ rājānam idam abravīt
punaḥ eva tadā bhīmaḥ rājānam idam abravīt
13.
When that heroic Nakula, beautiful to behold, had fallen, then Bhima again spoke these words to the king.
योऽयमक्षतधर्मात्मा भ्राता वचनकारकः ।
रूपेणाप्रतिमो लोके नकुलः पतितो भुवि ॥१४॥
रूपेणाप्रतिमो लोके नकुलः पतितो भुवि ॥१४॥
14. yo'yamakṣatadharmātmā bhrātā vacanakārakaḥ ,
rūpeṇāpratimo loke nakulaḥ patito bhuvi.
rūpeṇāpratimo loke nakulaḥ patito bhuvi.
14.
yaḥ ayam akṣatadharmātmā bhrātā vacanakārakaḥ
rūpeṇa apratimaḥ loke nakulaḥ patitaḥ bhuvi
rūpeṇa apratimaḥ loke nakulaḥ patitaḥ bhuvi
14.
This brother, whose intrinsic nature (dharma) is unblemished, who is obedient to commands, and unrivaled in beauty in the world - Nakula has fallen on the earth.
इत्युक्तो भीमसेनेन प्रत्युवाच युधिष्ठिरः ।
नकुलं प्रति धर्मात्मा सर्वबुद्धिमतां वरः ॥१५॥
नकुलं प्रति धर्मात्मा सर्वबुद्धिमतां वरः ॥१५॥
15. ityukto bhīmasenena pratyuvāca yudhiṣṭhiraḥ ,
nakulaṁ prati dharmātmā sarvabuddhimatāṁ varaḥ.
nakulaṁ prati dharmātmā sarvabuddhimatāṁ varaḥ.
15.
iti uktaḥ bhīmasenena pratyuvāca yudhiṣṭhiraḥ
nakulam prati dharmātmā sarvabuddhimatām varaḥ
nakulam prati dharmātmā sarvabuddhimatām varaḥ
15.
bhīmasenena iti uktaḥ dharmātmā sarvabuddhimatām
varaḥ yudhiṣṭhiraḥ nakulam prati pratyuvāca
varaḥ yudhiṣṭhiraḥ nakulam prati pratyuvāca
15.
Thus addressed by Bhimasena, Yudhishthira, whose intrinsic nature (dharma) was righteousness, and who was the foremost among all intelligent beings, replied regarding Nakula.
रूपेण मत्समो नास्ति कश्चिदित्यस्य दर्शनम् ।
अधिकश्चाहमेवैक इत्यस्य मनसि स्थितम् ॥१६॥
अधिकश्चाहमेवैक इत्यस्य मनसि स्थितम् ॥१६॥
16. rūpeṇa matsamo nāsti kaścidityasya darśanam ,
adhikaścāhamevaika ityasya manasi sthitam.
adhikaścāhamevaika ityasya manasi sthitam.
16.
rūpeṇa matsamaḥ na asti kaścit iti asya darśanam
adhikaḥ ca aham eva ekaḥ iti asya manasi sthitam
adhikaḥ ca aham eva ekaḥ iti asya manasi sthitam
16.
rūpeṇa matsamaḥ kaścit na asti iti asya darśanam
ca aham eva ekaḥ adhikaḥ iti asya manasi sthitam
ca aham eva ekaḥ adhikaḥ iti asya manasi sthitam
16.
His view is that there is no one equal to him in appearance. And this thought, 'I alone am superior,' is firmly established in his mind.
नकुलः पतितस्तस्मादागच्छ त्वं वृकोदर ।
यस्य यद्विहितं वीर सोऽवश्यं तदुपाश्नुते ॥१७॥
यस्य यद्विहितं वीर सोऽवश्यं तदुपाश्नुते ॥१७॥
17. nakulaḥ patitastasmādāgaccha tvaṁ vṛkodara ,
yasya yadvihitaṁ vīra so'vaśyaṁ tadupāśnute.
yasya yadvihitaṁ vīra so'vaśyaṁ tadupāśnute.
17.
nakulaḥ patitaḥ tasmāt āgaccha tvam vṛkodara
yasya yat vihitam vīra saḥ avaśyam tat upāśnute
yasya yat vihitam vīra saḥ avaśyam tat upāśnute
17.
vṛkodara tvam āgaccha nakulaḥ patitaḥ tasmāt
vīra yasya yat vihitam saḥ tat avaśyam upāśnute
vīra yasya yat vihitam saḥ tat avaśyam upāśnute
17.
Nakula has fallen; therefore, O Vrikodara, you must come! O hero, whatever is ordained for a person, he will surely obtain it.
तांस्तु प्रपतितान्दृष्ट्वा पाण्डवः श्वेतवाहनः ।
पपात शोकसंतप्तस्ततोऽनु परवीरहा ॥१८॥
पपात शोकसंतप्तस्ततोऽनु परवीरहा ॥१८॥
18. tāṁstu prapatitāndṛṣṭvā pāṇḍavaḥ śvetavāhanaḥ ,
papāta śokasaṁtaptastato'nu paravīrahā.
papāta śokasaṁtaptastato'nu paravīrahā.
18.
tān tu prapatitān dṛṣṭvā pāṇḍavaḥ śvetavāhanaḥ
papāta śokasaṃtaptaḥ tataḥ anu paravīrahā
papāta śokasaṃtaptaḥ tataḥ anu paravīrahā
18.
tu tān prapatitān dṛṣṭvā pāṇḍavaḥ śvetavāhanaḥ
paravīrahā śokasaṃtaptaḥ tataḥ anu papāta
paravīrahā śokasaṃtaptaḥ tataḥ anu papāta
18.
But seeing them all fallen, the Pandava, Arjuna (śvetavāhana), who was the slayer of enemy heroes (paravīrahā), overcome with grief, then also fell.
तस्मिंस्तु पुरुषव्याघ्रे पतिते शक्रतेजसि ।
म्रियमाणे दुराधर्षे भीमो राजानमब्रवीत् ॥१९॥
म्रियमाणे दुराधर्षे भीमो राजानमब्रवीत् ॥१९॥
19. tasmiṁstu puruṣavyāghre patite śakratejasi ,
mriyamāṇe durādharṣe bhīmo rājānamabravīt.
mriyamāṇe durādharṣe bhīmo rājānamabravīt.
19.
tasmin tu puruṣavyāghre patite śakratejasi
mriyamāṇe durādharṣe bhīmaḥ rājānam abravīt
mriyamāṇe durādharṣe bhīmaḥ rājānam abravīt
19.
tu tasmin puruṣavyāghre śakratejasi durādharṣe mriyamāṇe patite,
bhīmaḥ rājānam abravīt
bhīmaḥ rājānam abravīt
19.
When that excellent man (puruṣa), endowed with the might of Indra, unassailable, fell and was dying, Bhima spoke to the king.
अनृतं न स्मराम्यस्य स्वैरेष्वपि महात्मनः ।
अथ कस्य विकारोऽयं येनायं पतितो भुवि ॥२०॥
अथ कस्य विकारोऽयं येनायं पतितो भुवि ॥२०॥
20. anṛtaṁ na smarāmyasya svaireṣvapi mahātmanaḥ ,
atha kasya vikāro'yaṁ yenāyaṁ patito bhuvi.
atha kasya vikāro'yaṁ yenāyaṁ patito bhuvi.
20.
anṛtam na smarāmi asya svaiḥ eṣu api mahāātmanaḥ
atha kasya vikāraḥ ayam yena ayam patitaḥ bhuvi
atha kasya vikāraḥ ayam yena ayam patitaḥ bhuvi
20.
na smarāmi anṛtam asya mahāātmanaḥ svaiḥ eṣu api.
atha ayam kasya vikāraḥ,
yena ayam bhuvi patitaḥ?
atha ayam kasya vikāraḥ,
yena ayam bhuvi patitaḥ?
20.
I do not recall this great-souled one (ātman) ever speaking a lie, even in these his own private matters. So, whose fault is this, by which he has fallen to the ground?
युधिष्ठिर उवाच ।
एकाह्ना निर्दहेयं वै शत्रूनित्यर्जुनोऽब्रवीत् ।
न च तत्कृतवानेष शूरमानी ततोऽपतत् ॥२१॥
एकाह्ना निर्दहेयं वै शत्रूनित्यर्जुनोऽब्रवीत् ।
न च तत्कृतवानेष शूरमानी ततोऽपतत् ॥२१॥
21. yudhiṣṭhira uvāca ,
ekāhnā nirdaheyaṁ vai śatrūnityarjuno'bravīt ,
na ca tatkṛtavāneṣa śūramānī tato'patat.
ekāhnā nirdaheyaṁ vai śatrūnityarjuno'bravīt ,
na ca tatkṛtavāneṣa śūramānī tato'patat.
21.
yudhiṣṭhiraḥ uvāca | ekāhnā nirdaheyam vai śatrūn iti
arjunaḥ abravīt | na ca tat kṛtavān eṣa śūramānī tataḥ apatat
arjunaḥ abravīt | na ca tat kṛtavān eṣa śūramānī tataḥ apatat
21.
yudhiṣṭhiraḥ uvāca.
arjunaḥ abravīt iti: "vai ekāhnā śatrūn nirdaheyam.
" ca eṣa śūramānī tat na kṛtavān,
tataḥ apatat.
arjunaḥ abravīt iti: "vai ekāhnā śatrūn nirdaheyam.
" ca eṣa śūramānī tat na kṛtavān,
tataḥ apatat.
21.
Yudhishthira said, "Arjuna indeed declared, 'I would incinerate all enemies in a single day.' But this proud one, considering himself a hero, did not accomplish that, and therefore he fell."
अवमेने धनुर्ग्राहानेष सर्वांश्च फल्गुनः ।
यथा चोक्तं तथा चैव कर्तव्यं भूतिमिच्छता ॥२२॥
यथा चोक्तं तथा चैव कर्तव्यं भूतिमिच्छता ॥२२॥
22. avamene dhanurgrāhāneṣa sarvāṁśca phalgunaḥ ,
yathā coktaṁ tathā caiva kartavyaṁ bhūtimicchatā.
yathā coktaṁ tathā caiva kartavyaṁ bhūtimicchatā.
22.
avamene dhanurgāhān eṣa sarvān ca phalgunaḥ yathā
ca uktam tathā ca eva kartavyam bhūtim icchatā
ca uktam tathā ca eva kartavyam bhūtim icchatā
22.
eṣa phalgunaḥ avamene sarvān ca dhanurgāhān.
yathā ca uktam,
tathā ca eva bhūtim icchatā kartavyam.
yathā ca uktam,
tathā ca eva bhūtim icchatā kartavyam.
22.
This Phalguna (Arjuna) scorned all other bow-wielders. As was declared, so indeed should it be done by one desiring prosperity.
वैशंपायन उवाच ।
इत्युक्त्वा प्रस्थितो राजा भीमोऽथ निपपात ह ।
पतितश्चाब्रवीद्भीमो धर्मराजं युधिष्ठिरम् ॥२३॥
इत्युक्त्वा प्रस्थितो राजा भीमोऽथ निपपात ह ।
पतितश्चाब्रवीद्भीमो धर्मराजं युधिष्ठिरम् ॥२३॥
23. vaiśaṁpāyana uvāca ,
ityuktvā prasthito rājā bhīmo'tha nipapāta ha ,
patitaścābravīdbhīmo dharmarājaṁ yudhiṣṭhiram.
ityuktvā prasthito rājā bhīmo'tha nipapāta ha ,
patitaścābravīdbhīmo dharmarājaṁ yudhiṣṭhiram.
23.
vaiśampāyana uvāca iti uktvā prasthitaḥ rājā bhīmaḥ atha
nipapāta ha patitaḥ ca abravīt bhīmaḥ dharmarājam yudhiṣṭhiram
nipapāta ha patitaḥ ca abravīt bhīmaḥ dharmarājam yudhiṣṭhiram
23.
vaiśampāyana uvāca iti uktvā prasthitaḥ rājā bhīmaḥ atha
nipapāta ha patitaḥ ca bhīmaḥ dharmarājam yudhiṣṭhiram abravīt
nipapāta ha patitaḥ ca bhīmaḥ dharmarājam yudhiṣṭhiram abravīt
23.
Vaiśampāyana said: Having spoken thus, the departing King Bhīma then indeed fell down. And having fallen, Bhīma spoke to Yudhiṣṭhira, the king upholding natural law (dharma).
भो भो राजन्नवेक्षस्व पतितोऽहं प्रियस्तव ।
किंनिमित्तं च पतनं ब्रूहि मे यदि वेत्थ ह ॥२४॥
किंनिमित्तं च पतनं ब्रूहि मे यदि वेत्थ ह ॥२४॥
24. bho bho rājannavekṣasva patito'haṁ priyastava ,
kiṁnimittaṁ ca patanaṁ brūhi me yadi vettha ha.
kiṁnimittaṁ ca patanaṁ brūhi me yadi vettha ha.
24.
bho bho rājan avekṣasva patitaḥ aham priyaḥ tava
kimnimittam ca patanam brūhi me yadi vettha ha
kimnimittam ca patanam brūhi me yadi vettha ha
24.
bho bho rājan avekṣasva aham tava priyaḥ patitaḥ
ca kimnimittam patanam me brūhi yadi ha vettha
ca kimnimittam patanam me brūhi yadi ha vettha
24.
O King, O King! Look at me, your dear one, I have fallen. Tell me the reason for this fall, if you indeed know it.
युधिष्ठिर उवाच ।
अतिभुक्तं च भवता प्राणेन च विकत्थसे ।
अनवेक्ष्य परं पार्थ तेनासि पतितः क्षितौ ॥२५॥
अतिभुक्तं च भवता प्राणेन च विकत्थसे ।
अनवेक्ष्य परं पार्थ तेनासि पतितः क्षितौ ॥२५॥
25. yudhiṣṭhira uvāca ,
atibhuktaṁ ca bhavatā prāṇena ca vikatthase ,
anavekṣya paraṁ pārtha tenāsi patitaḥ kṣitau.
atibhuktaṁ ca bhavatā prāṇena ca vikatthase ,
anavekṣya paraṁ pārtha tenāsi patitaḥ kṣitau.
25.
yudhiṣṭhira uvāca atibhuktam ca bhavatā prāṇena ca
vikatthase anavekṣya param pārtha tena asi patitaḥ kṣitau
vikatthase anavekṣya param pārtha tena asi patitaḥ kṣitau
25.
yudhiṣṭhira uvāca bhavatā atibhuktam ca prāṇena ca
vikatthase he pārtha param anavekṣya tena kṣitau patitaḥ asi
vikatthase he pārtha param anavekṣya tena kṣitau patitaḥ asi
25.
Yudhiṣṭhira said: "You ate excessively, and you boasted of your strength. O Pārtha, because you disregarded others, you have fallen on the earth."
वैशंपायन उवाच ।
इत्युक्त्वा तं महाबाहुर्जगामानवलोकयन् ।
श्वा त्वेकोऽनुययौ यस्ते बहुशः कीर्तितो मया ॥२६॥
इत्युक्त्वा तं महाबाहुर्जगामानवलोकयन् ।
श्वा त्वेकोऽनुययौ यस्ते बहुशः कीर्तितो मया ॥२६॥
26. vaiśaṁpāyana uvāca ,
ityuktvā taṁ mahābāhurjagāmānavalokayan ,
śvā tveko'nuyayau yaste bahuśaḥ kīrtito mayā.
ityuktvā taṁ mahābāhurjagāmānavalokayan ,
śvā tveko'nuyayau yaste bahuśaḥ kīrtito mayā.
26.
vaiśampāyana uvāca iti uktvā tam mahābāhuḥ jagāma anavalokayan
śvā tu ekaḥ anuyayau yaḥ te bahuśaḥ kīrtitaḥ mayā
śvā tu ekaḥ anuyayau yaḥ te bahuśaḥ kīrtitaḥ mayā
26.
vaiśampāyana uvāca iti uktvā mahābāhuḥ tam anavalokayan
jagāma tu ekaḥ śvā anuyayau yaḥ mayā te bahuśaḥ kīrtitaḥ
jagāma tu ekaḥ śvā anuyayau yaḥ mayā te bahuśaḥ kīrtitaḥ
26.
Vaiśampāyana said: Having spoken thus, the mighty-armed Yudhiṣṭhira went on without looking back at him. But one dog followed, which I have repeatedly mentioned to you.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47