Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-236

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
जनमेजय उवाच ।
शत्रुभिर्जितबद्धस्य पाण्डवैश्च महात्मभिः ।
मोक्षितस्य युधा पश्चान्मानस्थस्य दुरात्मनः ॥१॥
1. janamejaya uvāca ,
śatrubhirjitabaddhasya pāṇḍavaiśca mahātmabhiḥ ,
mokṣitasya yudhā paścānmānasthasya durātmanaḥ.
1. janamejaya uvāca śatrubhiḥ jitabaddhasya pāṇḍavaiḥ ca
mahātmabhiḥ mokṣitasya yudhā paścāt mānasthasya durātmanaḥ
1. Janamejaya said: "Concerning that evil-minded (durātmanaḥ) and proud one, who was defeated and captured by his enemies, and afterwards liberated through battle by the high-souled (mahātman) Pandavas...
कत्थनस्यावलिप्तस्य गर्वितस्य च नित्यशः ।
सदा च पौरुषौदार्यैः पाण्डवानवमन्यतः ॥२॥
2. katthanasyāvaliptasya garvitasya ca nityaśaḥ ,
sadā ca pauruṣaudāryaiḥ pāṇḍavānavamanyataḥ.
2. katthanasya avaliptasya garvitasya ca nityaśaḥ
sadā ca pauruṣaudāryaiḥ pāṇḍavān avamanyataḥ
2. ...of the boastful, arrogant, and perpetually proud one, who always scorned the Pandavas with his (supposed) heroism (pauruṣa) and generosity.
दुर्योधनस्य पापस्य नित्याहंकारवादिनः ।
प्रवेशो हास्तिनपुरे दुष्करः प्रतिभाति मे ॥३॥
3. duryodhanasya pāpasya nityāhaṁkāravādinaḥ ,
praveśo hāstinapure duṣkaraḥ pratibhāti me.
3. duryodhanasya pāpasya nityāhaṅkāravādinaḥ
praveśaḥ hāstinapure duṣkaraḥ pratibhāti me
3. To me, it seems difficult for that sinful Duryodhana, who is perpetually arrogant (ahaṅkāra-vādin), to enter Hastinapura.
तस्य लज्जान्वितस्यैव शोकव्याकुलचेतसः ।
प्रवेशं विस्तरेण त्वं वैशंपायन कीर्तय ॥४॥
4. tasya lajjānvitasyaiva śokavyākulacetasaḥ ,
praveśaṁ vistareṇa tvaṁ vaiśaṁpāyana kīrtaya.
4. tasya lajjānvitayasya eva śokavyākulacetasaḥ
praveśam vistareṇa tvam vaiśampāyana kīrtaya
4. O Vaiśampāyana, please describe in detail his entry, for he was filled with shame and his mind was agitated by sorrow.
वैशंपायन उवाच ।
धर्मराजनिसृष्टस्तु धार्तराष्ट्रः सुयोधनः ।
लज्जयाधोमुखः सीदन्नुपासर्पत्सुदुःखितः ॥५॥
5. vaiśaṁpāyana uvāca ,
dharmarājanisṛṣṭastu dhārtarāṣṭraḥ suyodhanaḥ ,
lajjayādhomukhaḥ sīdannupāsarpatsuduḥkhitaḥ.
5. vaiśampāyanaḥ uvāca dharmarājanisṛṣṭaḥ tu dhārtarāṣṭraḥ
suyodhanaḥ lajjayā adhomukhaḥ sīdan upāsarpat suduḥkhitaḥ
5. Vaiśampāyana said: Duryodhana, the son of Dhṛtarāṣṭra, dismissed by the king upholding natural law (dharma-rāja), approached in great distress, his face bowed down in shame, sinking.
स्वपुरं प्रययौ राजा चतुरङ्गबलानुगः ।
शोकोपहतया बुद्ध्या चिन्तयानः पराभवम् ॥६॥
6. svapuraṁ prayayau rājā caturaṅgabalānugaḥ ,
śokopahatayā buddhyā cintayānaḥ parābhavam.
6. svapuram prayayau rājā caturaṅgabalānugaḥ
śokopahatayā buddhyā cintayānaḥ parābhavam
6. The king, accompanied by his four-fold army, returned to his own city, reflecting on his defeat with his intellect overcome by sorrow.
विमुच्य पथि यानानि देशे सुयवसोदके ।
संनिविष्टः शुभे रम्ये भूमिभागे यथेप्सितम् ।
हस्त्यश्वरथपादातं यथास्थानं न्यवेशयत् ॥७॥
7. vimucya pathi yānāni deśe suyavasodake ,
saṁniviṣṭaḥ śubhe ramye bhūmibhāge yathepsitam ,
hastyaśvarathapādātaṁ yathāsthānaṁ nyaveśayat.
7. vimucya pathi yānāni deśe suyavasodake
saṃniviṣṭaḥ śubhe ramye
bhūmibhāge yathā ipsitam hastyaśvarathapādātam
yathāsthānaṃ nyaveśayat
7. Having released the vehicles from the path, he settled the army in an auspicious, beautiful region, rich with good grass and water, as he desired. He then stationed the elephants, horses, chariots, and infantry in their respective places.
अथोपविष्टं राजानं पर्यङ्के ज्वलनप्रभे ।
उपप्लुतं यथा सोमं राहुणा रात्रिसंक्षये ।
उपगम्याब्रवीत्कर्णो दुर्योधनमिदं तदा ॥८॥
8. athopaviṣṭaṁ rājānaṁ paryaṅke jvalanaprabhe ,
upaplutaṁ yathā somaṁ rāhuṇā rātrisaṁkṣaye ,
upagamyābravītkarṇo duryodhanamidaṁ tadā.
8. atha upaviṣṭaṃ rājānaṃ paryaṅke
jvalanaprabhe upaplutaṃ yathā somaṃ
rāhuṇā rātrisaṃkṣaye upagamya
abravīt karṇaḥ duryodhanam idam tadā
8. Then Karṇa approached Duryodhana, who was seated on a couch shining like fire and who, at the end of the night, was eclipsed like the moon by Rāhu. Karṇa then spoke these words to the king (Duryodhana).
दिष्ट्या जीवसि गान्धारे दिष्ट्या नः संगमः पुनः ।
दिष्ट्या त्वया जिताश्चैव गन्धर्वाः कामरूपिणः ॥९॥
9. diṣṭyā jīvasi gāndhāre diṣṭyā naḥ saṁgamaḥ punaḥ ,
diṣṭyā tvayā jitāścaiva gandharvāḥ kāmarūpiṇaḥ.
9. diṣṭyā jīvasi gāndhāre diṣṭyā naḥ saṃgamaḥ punaḥ
diṣṭyā tvayā jitāḥ ca eva gandharvāḥ kāmarūpiṇaḥ
9. By good fortune, O son of Gandhārī, you are alive! By good fortune, we are reunited again! By good fortune, those shape-shifting Gandharvas have indeed been conquered by you!
दिष्ट्या समग्रान्पश्यामि भ्रातॄंस्ते कुरुनन्दन ।
विजिगीषून्रणान्मुक्तान्निर्जितारीन्महारथान् ॥१०॥
10. diṣṭyā samagrānpaśyāmi bhrātṝṁste kurunandana ,
vijigīṣūnraṇānmuktānnirjitārīnmahārathān.
10. diṣṭyā samagrān paśyāmi bhrātṝn te kurunandana
vijigīṣūn raṇāt muktān nirjitārīn mahārathān
10. By good fortune, O joy of the Kurus, I see all your brothers - eager for victory, released from battle, with their enemies vanquished, and as great chariot warriors.
अहं त्वभिद्रुतः सर्वैर्गन्धर्वैः पश्यतस्तव ।
नाशक्नुवं स्थापयितुं दीर्यमाणां स्ववाहिनीम् ॥११॥
11. ahaṁ tvabhidrutaḥ sarvairgandharvaiḥ paśyatastava ,
nāśaknuvaṁ sthāpayituṁ dīryamāṇāṁ svavāhinīm.
11. ahaṃ tu abhidrutaḥ sarvaiḥ gandharvaiḥ paśyataḥ
tava na aśaknuvaṃ sthāpayituṃ dīryamāṇāṃ svavāhinīm
11. Even as you watched, I was assailed by all the Gandharvas and was unable to prevent my own army from being shattered.
शरक्षताङ्गश्च भृशं व्यपयातोऽभिपीडितः ।
इदं त्वत्यद्भुतं मन्ये यद्युष्मानिह भारत ॥१२॥
12. śarakṣatāṅgaśca bhṛśaṁ vyapayāto'bhipīḍitaḥ ,
idaṁ tvatyadbhutaṁ manye yadyuṣmāniha bhārata.
12. śarakṣatāṅgaḥ ca bhṛśaṃ vyapayātaḥ abhipīḍitaḥ
idaṃ tu atyadbhutaṃ manye yat yuṣmān iha bhārata
12. And I, severely wounded by arrows and greatly distressed, fled. But this, O Bhārata, I consider truly astonishing: that you all are here.
अरिष्टानक्षतांश्चापि सदारधनवाहनान् ।
विमुक्तान्संप्रपश्यामि तस्माद्युद्धादमानुषात् ॥१३॥
13. ariṣṭānakṣatāṁścāpi sadāradhanavāhanān ,
vimuktānsaṁprapaśyāmi tasmādyuddhādamānuṣāt.
13. ariṣṭān akṣatān ca api sadāradhanavāhanān
vimuktān samprapaśyāmi tasmāt yuddhāt amānuṣāt
13. And I see you all, along with your wives, wealth, and conveyances, safe and uninjured, having been freed from that superhuman battle.
नैतस्य कर्ता लोकेऽस्मिन्पुमान्विद्येत भारत ।
यत्कृतं ते महाराज सह भ्रातृभिराहवे ॥१४॥
14. naitasya kartā loke'sminpumānvidyeta bhārata ,
yatkṛtaṁ te mahārāja saha bhrātṛbhirāhave.
14. na etasya kartā loke asmin pumān vidyeta bhārata
yat kṛtaṃ te mahārāja saha bhrātṛbhiḥ āhave
14. O Bhārata, no man in this world exists who could have accomplished this feat, which was performed by you, O great warrior, with your brothers in battle.
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा ।
उवाचावाक्शिरा राजन्बाष्पगद्गदया गिरा ॥१५॥
15. evamuktastu karṇena rājā duryodhanastadā ,
uvācāvākśirā rājanbāṣpagadgadayā girā.
15. evam uktaḥ tu karṇena rājā duryodhanaḥ tadā
uvāca avākśirāḥ rājan bāṣpagadgadayā girā
15. O King, when King Duryodhana was thus spoken to by Karṇa, he then spoke with a downcast head and a voice choked with tears.