महाभारतः
mahābhārataḥ
-
book-15, chapter-1
जनमेजय उवाच ।
प्राप्य राज्यं महाभागाः पाण्डवा मे पितामहाः ।
कथमासन्महाराजे धृतराष्ट्रे महात्मनि ॥१॥
प्राप्य राज्यं महाभागाः पाण्डवा मे पितामहाः ।
कथमासन्महाराजे धृतराष्ट्रे महात्मनि ॥१॥
1. janamejaya uvāca ,
prāpya rājyaṁ mahābhāgāḥ pāṇḍavā me pitāmahāḥ ,
kathamāsanmahārāje dhṛtarāṣṭre mahātmani.
prāpya rājyaṁ mahābhāgāḥ pāṇḍavā me pitāmahāḥ ,
kathamāsanmahārāje dhṛtarāṣṭre mahātmani.
1.
janamejaya uvāca prāpya rājyam mahābhāgāḥ pāṇḍavā me
pitāmahāḥ katham āsan mahārāje dhṛtarāṣṭre mahātmani
pitāmahāḥ katham āsan mahārāje dhṛtarāṣṭre mahātmani
1.
janamejaya uvāca rājyam prāpya me mahābhāgāḥ pāṇḍavā
pitāmahāḥ mahātmani mahārāje dhṛtarāṣṭre katham āsan
pitāmahāḥ mahātmani mahārāje dhṛtarāṣṭre katham āsan
1.
Janamejaya said: "Having regained their kingdom, how did my illustrious Pāṇḍava grandfathers behave towards the great (mahātman) King Dhṛtarāṣṭra?"
स हि राजा हतामात्यो हतपुत्रो निराश्रयः ।
कथमासीद्धतैश्वर्यो गान्धारी च यशस्विनी ॥२॥
कथमासीद्धतैश्वर्यो गान्धारी च यशस्विनी ॥२॥
2. sa hi rājā hatāmātyo hataputro nirāśrayaḥ ,
kathamāsīddhataiśvaryo gāndhārī ca yaśasvinī.
kathamāsīddhataiśvaryo gāndhārī ca yaśasvinī.
2.
sa hi rājā hatāmātyaḥ hataputraḥ nirāśrayaḥ
katham āsīt hataiśvaryaḥ gāndhārī ca yaśasvinī
katham āsīt hataiśvaryaḥ gāndhārī ca yaśasvinī
2.
sa rājā hatāmātyaḥ hataputraḥ nirāśrayaḥ
hataiśvaryaḥ ca yaśasvinī gāndhārī hi katham āsīt
hataiśvaryaḥ ca yaśasvinī gāndhārī hi katham āsīt
2.
Indeed, how was that king Dhṛtarāṣṭra, whose ministers were killed, whose sons were killed, who was without support, and whose sovereignty was destroyed? And how was the renowned Gāndhārī?
कियन्तं चैव कालं ते पितरो मम पूर्वकाः ।
स्थिता राज्ये महात्मानस्तन्मे व्याख्यातुमर्हसि ॥३॥
स्थिता राज्ये महात्मानस्तन्मे व्याख्यातुमर्हसि ॥३॥
3. kiyantaṁ caiva kālaṁ te pitaro mama pūrvakāḥ ,
sthitā rājye mahātmānastanme vyākhyātumarhasi.
sthitā rājye mahātmānastanme vyākhyātumarhasi.
3.
kiyantam ca eva kālam te pitaraḥ mama pūrvakāḥ
sthitāḥ rājye mahātmānaḥ tat me vyākhyātum arhasi
sthitāḥ rājye mahātmānaḥ tat me vyākhyātum arhasi
3.
kiyantam ca eva kālam mama pūrvakāḥ te mahātmānaḥ
pitaraḥ rājye sthitāḥ tat me vyākhyātum arhasi
pitaraḥ rājye sthitāḥ tat me vyākhyātum arhasi
3.
And indeed, for how long did those great-souled (mahātman) ancestors of mine remain in the kingdom? You ought to explain that to me.
वैशंपायन उवाच ।
प्राप्य राज्यं महात्मानः पाण्डवा हतशत्रवः ।
धृतराष्ट्रं पुरस्कृत्य पृथिवीं पर्यपालयन् ॥४॥
प्राप्य राज्यं महात्मानः पाण्डवा हतशत्रवः ।
धृतराष्ट्रं पुरस्कृत्य पृथिवीं पर्यपालयन् ॥४॥
4. vaiśaṁpāyana uvāca ,
prāpya rājyaṁ mahātmānaḥ pāṇḍavā hataśatravaḥ ,
dhṛtarāṣṭraṁ puraskṛtya pṛthivīṁ paryapālayan.
prāpya rājyaṁ mahātmānaḥ pāṇḍavā hataśatravaḥ ,
dhṛtarāṣṭraṁ puraskṛtya pṛthivīṁ paryapālayan.
4.
vaiśaṃpāyanaḥ uvāca prāpya rājyam mahātmānaḥ pāṇḍavāḥ
hataśatravaḥ dhṛtarāṣṭram puraskṛtya pṛthivīm paryapālayan
hataśatravaḥ dhṛtarāṣṭram puraskṛtya pṛthivīm paryapālayan
4.
vaiśaṃpāyanaḥ uvāca hataśatravaḥ mahātmānaḥ pāṇḍavāḥ rājyam
prāpya dhṛtarāṣṭram puraskṛtya pṛthivīm paryapālayan
prāpya dhṛtarāṣṭram puraskṛtya pṛthivīm paryapālayan
4.
Vaiśampāyana said: Having obtained the kingdom, the great-souled (mahātman) Pāṇḍavas, after defeating their enemies, ruled the earth while honoring Dhṛtarāṣṭra.
धृतराष्ट्रमुपातिष्ठद्विदुरः संजयस्तथा ।
युयुत्सुश्चापि मेधावी वैश्यापुत्रः स कौरवः ॥५॥
युयुत्सुश्चापि मेधावी वैश्यापुत्रः स कौरवः ॥५॥
5. dhṛtarāṣṭramupātiṣṭhadviduraḥ saṁjayastathā ,
yuyutsuścāpi medhāvī vaiśyāputraḥ sa kauravaḥ.
yuyutsuścāpi medhāvī vaiśyāputraḥ sa kauravaḥ.
5.
dhṛtarāṣṭram upātiṣṭhat viduraḥ saṃjayaḥ tathā
yuyutsuḥ ca api medhāvī vaiśyāputraḥ saḥ kauravaḥ
yuyutsuḥ ca api medhāvī vaiśyāputraḥ saḥ kauravaḥ
5.
viduraḥ saṃjayaḥ tathā ca api medhāvī vaiśyāputraḥ
saḥ kauravaḥ yuyutsuḥ dhṛtarāṣṭram upātiṣṭhat
saḥ kauravaḥ yuyutsuḥ dhṛtarāṣṭram upātiṣṭhat
5.
Vidura, Saṃjaya, and also the intelligent Yuyutsu, who was a son of a Vaiśya woman and belonged to the Kuru lineage, attended Dhṛtarāṣṭra.
पाण्डवाः सर्वकार्याणि संपृच्छन्ति स्म तं नृपम् ।
चक्रुस्तेनाभ्यनुज्ञाता वर्षाणि दश पञ्च च ॥६॥
चक्रुस्तेनाभ्यनुज्ञाता वर्षाणि दश पञ्च च ॥६॥
6. pāṇḍavāḥ sarvakāryāṇi saṁpṛcchanti sma taṁ nṛpam ,
cakrustenābhyanujñātā varṣāṇi daśa pañca ca.
cakrustenābhyanujñātā varṣāṇi daśa pañca ca.
6.
pāṇḍavāḥ sarvakāryāṇi sampṛcchanti sma tam nṛpam
cakruḥ tena abhyanujñātāḥ varṣāṇi daśa pañca ca
cakruḥ tena abhyanujñātāḥ varṣāṇi daśa pañca ca
6.
pāṇḍavāḥ tam nṛpam sarvakāryāṇi sampṛcchanti sma tena
abhyanujñātāḥ (santaḥ) daśa pañca ca varṣāṇi cakruḥ
abhyanujñātāḥ (santaḥ) daśa pañca ca varṣāṇi cakruḥ
6.
The Pāṇḍavas consulted that king concerning all their affairs. Having been granted permission by him, they carried out their duties for fifteen years.
सदा हि गत्वा ते वीराः पर्युपासन्त तं नृपम् ।
पादाभिवन्दनं कृत्वा धर्मराजमते स्थिताः ।
ते मूर्ध्नि समुपाघ्राताः सर्वकार्याणि चक्रिरे ॥७॥
पादाभिवन्दनं कृत्वा धर्मराजमते स्थिताः ।
ते मूर्ध्नि समुपाघ्राताः सर्वकार्याणि चक्रिरे ॥७॥
7. sadā hi gatvā te vīrāḥ paryupāsanta taṁ nṛpam ,
pādābhivandanaṁ kṛtvā dharmarājamate sthitāḥ ,
te mūrdhni samupāghrātāḥ sarvakāryāṇi cakrire.
pādābhivandanaṁ kṛtvā dharmarājamate sthitāḥ ,
te mūrdhni samupāghrātāḥ sarvakāryāṇi cakrire.
7.
sadā hi gatvā te vīrāḥ paryupāsanta
tam nṛpam pādābhivandanam kṛtvā
dharmarājamate sthitāḥ te mūrdhni
samupāghrātāḥ sarvakāryāṇi cakrire
tam nṛpam pādābhivandanam kṛtvā
dharmarājamate sthitāḥ te mūrdhni
samupāghrātāḥ sarvakāryāṇi cakrire
7.
hi te vīrāḥ sadā gatvā tam nṛpam
paryupāsanta pādābhivandanam kṛtvā
dharmarājamate sthitāḥ te mūrdhni
samupāghrātāḥ sarvakāryāṇi cakrire
paryupāsanta pādābhivandanam kṛtvā
dharmarājamate sthitāḥ te mūrdhni
samupāghrātāḥ sarvakāryāṇi cakrire
7.
Indeed, those heroes always went and attended upon that king. Having bowed at his feet and abiding by the counsel of Yudhiṣṭhira, the king of righteousness (dharma), they, having been kissed on the head, conducted all their affairs.
कुन्तिभोजसुता चैव गान्धारीमन्ववर्तत ।
द्रौपदी च सुभद्रा च याश्चान्याः पाण्डवस्त्रियः ।
समां वृत्तिमवर्तन्त तयोः श्वश्र्वोर्यथाविधि ॥८॥
द्रौपदी च सुभद्रा च याश्चान्याः पाण्डवस्त्रियः ।
समां वृत्तिमवर्तन्त तयोः श्वश्र्वोर्यथाविधि ॥८॥
8. kuntibhojasutā caiva gāndhārīmanvavartata ,
draupadī ca subhadrā ca yāścānyāḥ pāṇḍavastriyaḥ ,
samāṁ vṛttimavartanta tayoḥ śvaśrvoryathāvidhi.
draupadī ca subhadrā ca yāścānyāḥ pāṇḍavastriyaḥ ,
samāṁ vṛttimavartanta tayoḥ śvaśrvoryathāvidhi.
8.
kuntibhojasutā ca eva gāndhārīm
anvavartata draupadī ca subhadrā ca yāḥ
ca anyāḥ pāṇḍavastriyaḥ samām vṛttim
avartanta tayoḥ śvaśrvoḥ yathāvidhi
anvavartata draupadī ca subhadrā ca yāḥ
ca anyāḥ pāṇḍavastriyaḥ samām vṛttim
avartanta tayoḥ śvaśrvoḥ yathāvidhi
8.
kuntibhojasutā ca eva gāndhārīm
anvavartata draupadī ca subhadrā ca yāḥ ca
anyāḥ pāṇḍavastriyaḥ (tāḥ) tayoḥ
śvaśrvoḥ samām vṛttim yathāvidhi avartanta
anvavartata draupadī ca subhadrā ca yāḥ ca
anyāḥ pāṇḍavastriyaḥ (tāḥ) tayoḥ
śvaśrvoḥ samām vṛttim yathāvidhi avartanta
8.
Kuntī, the daughter of Kuntibhoja, indeed followed Gāndhārī. And Draupadī, Subhadrā, and the other wives of the Pāṇḍavas, maintained a similar demeanor towards those two mothers-in-law, in accordance with the prescribed rules.
शयनानि महार्हाणि वासांस्याभरणानि च ।
राजार्हाणि च सर्वाणि भक्ष्यभोज्यान्यनेकशः ।
युधिष्ठिरो महाराज धृतराष्ट्रेऽभ्युपाहरत् ॥९॥
राजार्हाणि च सर्वाणि भक्ष्यभोज्यान्यनेकशः ।
युधिष्ठिरो महाराज धृतराष्ट्रेऽभ्युपाहरत् ॥९॥
9. śayanāni mahārhāṇi vāsāṁsyābharaṇāni ca ,
rājārhāṇi ca sarvāṇi bhakṣyabhojyānyanekaśaḥ ,
yudhiṣṭhiro mahārāja dhṛtarāṣṭre'bhyupāharat.
rājārhāṇi ca sarvāṇi bhakṣyabhojyānyanekaśaḥ ,
yudhiṣṭhiro mahārāja dhṛtarāṣṭre'bhyupāharat.
9.
śayanāni mahārhāṇi vāsāṃsi ābharaṇāni
ca rājārhāṇi ca sarvāṇi
bhakṣyabhojyāni anekaśaḥ yudhiṣṭhiraḥ
mahārāja dhṛtarāṣṭre abhyupāharat
ca rājārhāṇi ca sarvāṇi
bhakṣyabhojyāni anekaśaḥ yudhiṣṭhiraḥ
mahārāja dhṛtarāṣṭre abhyupāharat
9.
mahārāja,
yudhiṣṭhiraḥ dhṛtarāṣṭre (bahu) mahārhāṇi ca rājārhāṇi śayanāni vāsāṃsi ābharaṇāni ca sarvāṇi anekaśaḥ bhakṣyabhojyāni abhyupāharat.
yudhiṣṭhiraḥ dhṛtarāṣṭre (bahu) mahārhāṇi ca rājārhāṇi śayanāni vāsāṃsi ābharaṇāni ca sarvāṇi anekaśaḥ bhakṣyabhojyāni abhyupāharat.
9.
O great king, Yudhiṣṭhira presented to Dhṛtarāṣṭra numerous royal and very valuable beds, garments, ornaments, and all sorts of food and delicacies.
तथैव कुन्ती गान्धार्यां गुरुवृत्तिमवर्तत ।
विदुरः संजयश्चैव युयुत्सुश्चैव कौरवः ।
उपासते स्म तं वृद्धं हतपुत्रं जनाधिपम् ॥१०॥
विदुरः संजयश्चैव युयुत्सुश्चैव कौरवः ।
उपासते स्म तं वृद्धं हतपुत्रं जनाधिपम् ॥१०॥
10. tathaiva kuntī gāndhāryāṁ guruvṛttimavartata ,
viduraḥ saṁjayaścaiva yuyutsuścaiva kauravaḥ ,
upāsate sma taṁ vṛddhaṁ hataputraṁ janādhipam.
viduraḥ saṁjayaścaiva yuyutsuścaiva kauravaḥ ,
upāsate sma taṁ vṛddhaṁ hataputraṁ janādhipam.
10.
tathā eva kuntī gāndhāryām guruvṛttim
avartata viduraḥ sañjayaḥ ca eva
yuyutsuḥ ca eva kauravaḥ upāsate
sma tam vṛddham hataputram janādhipam
avartata viduraḥ sañjayaḥ ca eva
yuyutsuḥ ca eva kauravaḥ upāsate
sma tam vṛddham hataputram janādhipam
10.
tathā eva kuntī gāndhāryām guruvṛttim
avartata viduraḥ sañjayaḥ ca eva
yuyutsuḥ kauravaḥ ca eva tam vṛddham
hataputram janādhipam upāsate sma
avartata viduraḥ sañjayaḥ ca eva
yuyutsuḥ kauravaḥ ca eva tam vṛddham
hataputram janādhipam upāsate sma
10.
Just as before, Kunti observed the proper conduct (guruvṛtti) towards Gandhari. Vidura, Sanjaya, and also Yuyutsu, who was a Kaurava, served that elderly king whose sons had been slain.
स्यालो द्रोणस्य यश्चैको दयितो ब्राह्मणो महान् ।
स च तस्मिन्महेष्वासः कृपः समभवत्तदा ॥११॥
स च तस्मिन्महेष्वासः कृपः समभवत्तदा ॥११॥
11. syālo droṇasya yaścaiko dayito brāhmaṇo mahān ,
sa ca tasminmaheṣvāsaḥ kṛpaḥ samabhavattadā.
sa ca tasminmaheṣvāsaḥ kṛpaḥ samabhavattadā.
11.
syālaḥ droṇasya yaḥ ca ekaḥ dayitaḥ brāhmaṇaḥ mahān
saḥ ca tasmin maheṣvāsaḥ kṛpaḥ samabhavat tadā
saḥ ca tasmin maheṣvāsaḥ kṛpaḥ samabhavat tadā
11.
yaḥ droṇasya ekaḥ dayitaḥ mahān brāhmaṇaḥ syālaḥ
ca kṛpaḥ ca tadā tasmin maheṣvāsaḥ samabhavat
ca kṛpaḥ ca tadā tasmin maheṣvāsaḥ samabhavat
11.
And Drona's one great and beloved Brahmin brother-in-law, Kripa, became a great archer (maheṣvāsa) in that situation.
व्यासश्च भगवान्नित्यं वासं चक्रे नृपेण ह ।
कथाः कुर्वन्पुराणर्षिर्देवर्षिनृपरक्षसाम् ॥१२॥
कथाः कुर्वन्पुराणर्षिर्देवर्षिनृपरक्षसाम् ॥१२॥
12. vyāsaśca bhagavānnityaṁ vāsaṁ cakre nṛpeṇa ha ,
kathāḥ kurvanpurāṇarṣirdevarṣinṛparakṣasām.
kathāḥ kurvanpurāṇarṣirdevarṣinṛparakṣasām.
12.
vyāsaḥ ca bhagavān nityam vāsam cakre nṛpeṇa ha
kathāḥ kurvan purāṇarṣiḥ devarṣinṛparakṣasām
kathāḥ kurvan purāṇarṣiḥ devarṣinṛparakṣasām
12.
ca bhagavān purāṇarṣiḥ vyāsaḥ nityam nṛpeṇa ha
vāsam cakre devarṣinṛparakṣasām kathāḥ kurvan
vāsam cakre devarṣinṛparakṣasām kathāḥ kurvan
12.
And the venerable Vyasa, that ancient seer, continuously resided with the king, narrating tales of gods, seers, kings, and Rākṣasas.
धर्मयुक्तानि कार्याणि व्यवहारान्वितानि च ।
धृतराष्ट्राभ्यनुज्ञातो विदुरस्तान्यकारयत् ॥१३॥
धृतराष्ट्राभ्यनुज्ञातो विदुरस्तान्यकारयत् ॥१३॥
13. dharmayuktāni kāryāṇi vyavahārānvitāni ca ,
dhṛtarāṣṭrābhyanujñāto vidurastānyakārayat.
dhṛtarāṣṭrābhyanujñāto vidurastānyakārayat.
13.
dharmayuktāni kāryāṇi vyavahārānvitāni ca
dhṛtarāṣṭrābhyanujñātaḥ viduraḥ tāni akārayat
dhṛtarāṣṭrābhyanujñātaḥ viduraḥ tāni akārayat
13.
dhṛtarāṣṭrābhyanujñātaḥ viduraḥ dharmayuktāni
ca vyavahārānvitāni kāryāṇi tāni akārayat
ca vyavahārānvitāni kāryāṇi tāni akārayat
13.
Vidura, authorized by Dhritarashtra, arranged for the execution of duties (kāryāṇi) that were aligned with natural law (dharma) and involved practical affairs (vyavahāra).
सामन्तेभ्यः प्रियाण्यस्य कार्याणि सुगुरूण्यपि ।
प्राप्यन्तेऽर्थैः सुलघुभिः प्रभावाद्विदुरस्य वै ॥१४॥
प्राप्यन्तेऽर्थैः सुलघुभिः प्रभावाद्विदुरस्य वै ॥१४॥
14. sāmantebhyaḥ priyāṇyasya kāryāṇi sugurūṇyapi ,
prāpyante'rthaiḥ sulaghubhiḥ prabhāvādvidurasya vai.
prāpyante'rthaiḥ sulaghubhiḥ prabhāvādvidurasya vai.
14.
sāmāntebhyaḥ priyāṇi asya kāryāṇi sugurūṇi api
prāpyante arthaiḥ sulaghubhiḥ prabhāvāt vidurasya vai
prāpyante arthaiḥ sulaghubhiḥ prabhāvāt vidurasya vai
14.
Due to Vidura's influence, both favorable outcomes and even very difficult tasks are accomplished for the feudatories with very meager resources, indeed.
अकरोद्बन्धमोक्षांश्च वध्यानां मोक्षणं तथा ।
न च धर्मात्मजो राजा कदाचित्किंचिदब्रवीत् ॥१५॥
न च धर्मात्मजो राजा कदाचित्किंचिदब्रवीत् ॥१५॥
15. akarodbandhamokṣāṁśca vadhyānāṁ mokṣaṇaṁ tathā ,
na ca dharmātmajo rājā kadācitkiṁcidabravīt.
na ca dharmātmajo rājā kadācitkiṁcidabravīt.
15.
akarot bandhamokṣān ca vadhyānām mokṣaṇam tathā
na ca dharmātmajaḥ rājā kadācit kiṃcit abravīt
na ca dharmātmajaḥ rājā kadācit kiṃcit abravīt
15.
He (Vidura) granted releases from imprisonment and also the liberation of those condemned to death. And King Yudhishthira, the son of (dharma), never spoke a word (against these actions).
विहारयात्रासु पुनः कुरुराजो युधिष्ठिरः ।
सर्वान्कामान्महातेजाः प्रददावम्बिकासुते ॥१६॥
सर्वान्कामान्महातेजाः प्रददावम्बिकासुते ॥१६॥
16. vihārayātrāsu punaḥ kururājo yudhiṣṭhiraḥ ,
sarvānkāmānmahātejāḥ pradadāvambikāsute.
sarvānkāmānmahātejāḥ pradadāvambikāsute.
16.
vihārayātrāsu punaḥ kururājaḥ yudhiṣṭhiraḥ
sarvān kāmān mahātejāḥ pradadau ambikāsute
sarvān kāmān mahātejāḥ pradadau ambikāsute
16.
Moreover, on pleasure excursions, King Yudhishthira of the Kurus, who was greatly glorious, granted all wishes to the son of Ambika (Dhritarashtra).
आरालिकाः सूपकारा रागखाण्डविकास्तथा ।
उपातिष्ठन्त राजानं धृतराष्ट्रं यथा पुरा ॥१७॥
उपातिष्ठन्त राजानं धृतराष्ट्रं यथा पुरा ॥१७॥
17. ārālikāḥ sūpakārā rāgakhāṇḍavikāstathā ,
upātiṣṭhanta rājānaṁ dhṛtarāṣṭraṁ yathā purā.
upātiṣṭhanta rājānaṁ dhṛtarāṣṭraṁ yathā purā.
17.
ārālikāḥ sūpakārāḥ rāgakhaṇḍavikāḥ tathā
upātiṣṭhanta rājānam dhṛtarāṣṭram yathā purā
upātiṣṭhanta rājānam dhṛtarāṣṭram yathā purā
17.
The head cooks, ordinary cooks, and also the makers of preserves attended upon King Dhritarashtra as before.
वासांसि च महार्हाणि माल्यानि विविधानि च ।
उपाजह्रुर्यथान्यायं धृतराष्ट्रस्य पाण्डवाः ॥१८॥
उपाजह्रुर्यथान्यायं धृतराष्ट्रस्य पाण्डवाः ॥१८॥
18. vāsāṁsi ca mahārhāṇi mālyāni vividhāni ca ,
upājahruryathānyāyaṁ dhṛtarāṣṭrasya pāṇḍavāḥ.
upājahruryathānyāyaṁ dhṛtarāṣṭrasya pāṇḍavāḥ.
18.
vāsāṃsi ca mahārhāṇi mālyāni vividhāni ca
upājahruḥ yathānyāyam dhṛtarāṣṭrasya pāṇḍavāḥ
upājahruḥ yathānyāyam dhṛtarāṣṭrasya pāṇḍavāḥ
18.
pāṇḍavāḥ dhṛtarāṣṭrasya mahārhāṇi vāsāṃsi ca
vividhāni mālyāni ca yathānyāyam upājahruḥ
vividhāni mālyāni ca yathānyāyam upājahruḥ
18.
The Pāṇḍavas, following the proper custom, presented valuable garments and various garlands to Dhṛtarāṣṭra.
मैरेयं मधु मांसानि पानकानि लघूनि च ।
चित्रान्भक्ष्यविकारांश्च चक्रुरस्य यथा पुरा ॥१९॥
चित्रान्भक्ष्यविकारांश्च चक्रुरस्य यथा पुरा ॥१९॥
19. maireyaṁ madhu māṁsāni pānakāni laghūni ca ,
citrānbhakṣyavikārāṁśca cakrurasya yathā purā.
citrānbhakṣyavikārāṁśca cakrurasya yathā purā.
19.
maireyaṃ madhu māṃsāni pānakāni laghūni ca
citrān bhakṣyavikārān ca cakruḥ asya yathā purā
citrān bhakṣyavikārān ca cakruḥ asya yathā purā
19.
te asya maireyaṃ madhu māṃsāni laghūni pānakāni
ca citrān bhakṣyavikārān ca yathā purā cakruḥ
ca citrān bhakṣyavikārān ca yathā purā cakruḥ
19.
They prepared for him Maireya liquor, honey, various meats, light beverages, and diverse kinds of food preparations, just as they had done previously.
ये चापि पृथिवीपालाः समाजग्मुः समन्ततः ।
उपातिष्ठन्त ते सर्वे कौरवेन्द्रं यथा पुरा ॥२०॥
उपातिष्ठन्त ते सर्वे कौरवेन्द्रं यथा पुरा ॥२०॥
20. ye cāpi pṛthivīpālāḥ samājagmuḥ samantataḥ ,
upātiṣṭhanta te sarve kauravendraṁ yathā purā.
upātiṣṭhanta te sarve kauravendraṁ yathā purā.
20.
ye ca api pṛthivīpālāḥ samājagmuḥ samantataḥ
upātiṣṭhanta te sarve kauravendraṃ yathā purā
upātiṣṭhanta te sarve kauravendraṃ yathā purā
20.
ca api ye pṛthivīpālāḥ samantataḥ samājagmuḥ
te sarve kauravendraṃ yathā purā upātiṣṭhanta
te sarve kauravendraṃ yathā purā upātiṣṭhanta
20.
And all those kings who had gathered from all directions, they all waited upon the chief of the Kauravas (Dhṛtarāṣṭra) just as they had done previously.
कुन्ती च द्रौपदी चैव सात्वती चैव भामिनी ।
उलूपी नागकन्या च देवी चित्राङ्गदा तथा ॥२१॥
उलूपी नागकन्या च देवी चित्राङ्गदा तथा ॥२१॥
21. kuntī ca draupadī caiva sātvatī caiva bhāminī ,
ulūpī nāgakanyā ca devī citrāṅgadā tathā.
ulūpī nāgakanyā ca devī citrāṅgadā tathā.
21.
kuntī ca draupadī ca eva sātvatī ca eva bhāminī
ulūpī nāgakanyā ca devī citrāṅgadā tathā
ulūpī nāgakanyā ca devī citrāṅgadā tathā
21.
kuntī ca draupadī ca eva sātvatī bhāminī ca
eva ulūpī nāgakanyā ca devī citrāṅgadā tathā
eva ulūpī nāgakanyā ca devī citrāṅgadā tathā
21.
And Kuntī, and also Draupadī, and Sātvatī, the radiant lady; also Ulūpī, the Nāga maiden, and likewise Devī Citrāṅgadā.
धृष्टकेतोश्च भगिनी जरासंधस्य चात्मजा ।
किंकराः स्मोपतिष्ठन्ति सर्वाः सुबलजां तथा ॥२२॥
किंकराः स्मोपतिष्ठन्ति सर्वाः सुबलजां तथा ॥२२॥
22. dhṛṣṭaketośca bhaginī jarāsaṁdhasya cātmajā ,
kiṁkarāḥ smopatiṣṭhanti sarvāḥ subalajāṁ tathā.
kiṁkarāḥ smopatiṣṭhanti sarvāḥ subalajāṁ tathā.
22.
dhṛṣṭaketoḥ ca bhaginī jarāsaṃdhasya ca ātmajā
kiṃkarāḥ sma upatiṣṭhanti sarvāḥ subalajām tathā
kiṃkarāḥ sma upatiṣṭhanti sarvāḥ subalajām tathā
22.
dhṛṣṭaketoḥ bhaginī ca,
jarāsaṃdhasya ātmajā ca,
sarvāḥ subalajām tathā kiṃkarāḥ sma upatiṣṭhanti
jarāsaṃdhasya ātmajā ca,
sarvāḥ subalajām tathā kiṃkarāḥ sma upatiṣṭhanti
22.
Dhrishtaketu's sister and Jarasandha's daughter, all of them attended Subala's daughter (Gandhari) as if they were servants.
यथा पुत्रवियुक्तोऽयं न किंचिद्दुःखमाप्नुयात् ।
इति राजान्वशाद्भ्रातॄन्नित्यमेव युधिष्ठिरः ॥२३॥
इति राजान्वशाद्भ्रातॄन्नित्यमेव युधिष्ठिरः ॥२३॥
23. yathā putraviyukto'yaṁ na kiṁcidduḥkhamāpnuyāt ,
iti rājānvaśādbhrātṝnnityameva yudhiṣṭhiraḥ.
iti rājānvaśādbhrātṝnnityameva yudhiṣṭhiraḥ.
23.
yathā putraviyuktaḥ ayam na kiñcit duḥkham āpnuyāt
iti rājā anvashāt bhrātṝn nityam eva yudhiṣṭhiraḥ
iti rājā anvashāt bhrātṝn nityam eva yudhiṣṭhiraḥ
23.
yudhiṣṭhiraḥ rājā nityam eva bhrātṝn anvashāt iti,
yathā ayam putraviyuktaḥ kiñcit duḥkham na āpnuyāt
yathā ayam putraviyuktaḥ kiñcit duḥkham na āpnuyāt
23.
So that this one, separated from his son, may not experience even a little sorrow – thus King Yudhishthira always instructed his brothers.
एवं ते धर्मराजस्य श्रुत्वा वचनमर्थवत् ।
सविशेषमवर्तन्त भीममेकं विना तदा ॥२४॥
सविशेषमवर्तन्त भीममेकं विना तदा ॥२४॥
24. evaṁ te dharmarājasya śrutvā vacanamarthavat ,
saviśeṣamavartanta bhīmamekaṁ vinā tadā.
saviśeṣamavartanta bhīmamekaṁ vinā tadā.
24.
evam te dharmarājasya śrutvā vacanam arthavat
saviśeṣam avartanta bhīmam ekam vinā tadā
saviśeṣam avartanta bhīmam ekam vinā tadā
24.
tadā,
te dharmarājasya arthavat vacanam śrutvā,
bhīmam ekam vinā,
evam saviśeṣam avartanta
te dharmarājasya arthavat vacanam śrutvā,
bhīmam ekam vinā,
evam saviśeṣam avartanta
24.
Having thus heard the meaningful words of Yudhishthira, the king of natural law (dharma), they all behaved with special deference then, except for Bhima alone.
न हि तत्तस्य वीरस्य हृदयादपसर्पति ।
धृतराष्ट्रस्य दुर्बुद्धेर्यद्वृत्तं द्यूतकारितम् ॥२५॥
धृतराष्ट्रस्य दुर्बुद्धेर्यद्वृत्तं द्यूतकारितम् ॥२५॥
25. na hi tattasya vīrasya hṛdayādapasarpati ,
dhṛtarāṣṭrasya durbuddheryadvṛttaṁ dyūtakāritam.
dhṛtarāṣṭrasya durbuddheryadvṛttaṁ dyūtakāritam.
25.
na hi tat tasya vīrasya hṛdayāt apasarpti
dhṛtarāṣṭrasya durbuddheḥ yat vṛttam dyūtakāritam
dhṛtarāṣṭrasya durbuddheḥ yat vṛttam dyūtakāritam
25.
hi,
tat vīrasya tasya hṛdayāt na apasarpti,
yat durbuddheḥ dhṛtarāṣṭrasya dyūtakāritam vṛttam
tat vīrasya tasya hṛdayāt na apasarpti,
yat durbuddheḥ dhṛtarāṣṭrasya dyūtakāritam vṛttam
25.
Indeed, from the heart of that hero (Bhima), that incident caused by the gambling of the evil-minded Dhritarashtra does not depart.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva (current book)
Chapter 1 (current chapter)
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47