Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-67

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
एवमुक्तस्तु राजेन्द्र केशिहा दुःखमूर्छितः ।
तथेति व्याजहारोच्चैर्ह्लादयन्निव तं जनम् ॥१॥
1. vaiśaṁpāyana uvāca ,
evamuktastu rājendra keśihā duḥkhamūrchitaḥ ,
tatheti vyājahāroccairhlādayanniva taṁ janam.
वाक्येन तेन हि तदा तं जनं पुरुषर्षभः ।
ह्लादयामास स विभुर्घर्मार्तं सलिलैरिव ॥२॥
2. vākyena tena hi tadā taṁ janaṁ puruṣarṣabhaḥ ,
hlādayāmāsa sa vibhurgharmārtaṁ salilairiva.
ततः स प्राविशत्तूर्णं जन्मवेश्म पितुस्तव ।
अर्चितं पुरुषव्याघ्र सितैर्माल्यैर्यथाविधि ॥३॥
3. tataḥ sa prāviśattūrṇaṁ janmaveśma pitustava ,
arcitaṁ puruṣavyāghra sitairmālyairyathāvidhi.
अपां कुम्भैः सुपूर्णैश्च विन्यस्तैः सर्वतोदिशम् ।
घृतेन तिन्दुकालातैः सर्षपैश्च महाभुज ॥४॥
4. apāṁ kumbhaiḥ supūrṇaiśca vinyastaiḥ sarvatodiśam ,
ghṛtena tindukālātaiḥ sarṣapaiśca mahābhuja.
शस्त्रैश्च विमलैर्न्यस्तैः पावकैश्च समन्ततः ।
वृद्धाभिश्चाभिरामाभिः परिचारार्थमच्युतः ॥५॥
5. śastraiśca vimalairnyastaiḥ pāvakaiśca samantataḥ ,
vṛddhābhiścābhirāmābhiḥ paricārārthamacyutaḥ.
दक्षैश्च परितो वीर भिषग्भिः कुशलैस्तथा ।
ददर्श च स तेजस्वी रक्षोघ्नान्यपि सर्वशः ।
द्रव्याणि स्थापितानि स्म विधिवत्कुशलैर्जनैः ॥६॥
6. dakṣaiśca parito vīra bhiṣagbhiḥ kuśalaistathā ,
dadarśa ca sa tejasvī rakṣoghnānyapi sarvaśaḥ ,
dravyāṇi sthāpitāni sma vidhivatkuśalairjanaiḥ.
तथायुक्तं च तद्दृष्ट्वा जन्मवेश्म पितुस्तव ।
हृष्टोऽभवद्धृषीकेशः साधु साध्विति चाब्रवीत् ॥७॥
7. tathāyuktaṁ ca taddṛṣṭvā janmaveśma pitustava ,
hṛṣṭo'bhavaddhṛṣīkeśaḥ sādhu sādhviti cābravīt.
तथा ब्रुवति वार्ष्णेये प्रहृष्टवदने तदा ।
द्रौपदी त्वरिता गत्वा वैराटीं वाक्यमब्रवीत् ॥८॥
8. tathā bruvati vārṣṇeye prahṛṣṭavadane tadā ,
draupadī tvaritā gatvā vairāṭīṁ vākyamabravīt.
अयमायाति ते भद्रे श्वशुरो मधुसूदनः ।
पुराणर्षिरचिन्त्यात्मा समीपमपराजितः ॥९॥
9. ayamāyāti te bhadre śvaśuro madhusūdanaḥ ,
purāṇarṣiracintyātmā samīpamaparājitaḥ.
सापि बाष्पकलां वाचं निगृह्याश्रूणि चैव ह ।
सुसंवीताभवद्देवी देववत्कृष्णमीक्षती ॥१०॥
10. sāpi bāṣpakalāṁ vācaṁ nigṛhyāśrūṇi caiva ha ,
susaṁvītābhavaddevī devavatkṛṣṇamīkṣatī.
सा तथा दूयमानेन हृदयेन तपस्विनी ।
दृष्ट्वा गोविन्दमायान्तं कृपणं पर्यदेवयत् ॥११॥
11. sā tathā dūyamānena hṛdayena tapasvinī ,
dṛṣṭvā govindamāyāntaṁ kṛpaṇaṁ paryadevayat.
पुण्डरीकाक्ष पश्यस्व बालाविह विनाकृतौ ।
अभिमन्युं च मां चैव हतौ तुल्यं जनार्दन ॥१२॥
12. puṇḍarīkākṣa paśyasva bālāviha vinākṛtau ,
abhimanyuṁ ca māṁ caiva hatau tulyaṁ janārdana.
वार्ष्णेय मधुहन्वीर शिरसा त्वां प्रसादये ।
द्रोणपुत्रास्त्रनिर्दग्धं जीवयैनं ममात्मजम् ॥१३॥
13. vārṣṇeya madhuhanvīra śirasā tvāṁ prasādaye ,
droṇaputrāstranirdagdhaṁ jīvayainaṁ mamātmajam.
यदि स्म धर्मराज्ञा वा भीमसेनेन वा पुनः ।
त्वया वा पुण्डरीकाक्ष वाक्यमुक्तमिदं भवेत् ॥१४॥
14. yadi sma dharmarājñā vā bhīmasenena vā punaḥ ,
tvayā vā puṇḍarīkākṣa vākyamuktamidaṁ bhavet.
अजानतीमिषीकेयं जनित्रीं हन्त्विति प्रभो ।
अहमेव विनष्टा स्यां नेदमेवंगतं भवेत् ॥१५॥
15. ajānatīmiṣīkeyaṁ janitrīṁ hantviti prabho ,
ahameva vinaṣṭā syāṁ nedamevaṁgataṁ bhavet.
गर्भस्थस्यास्य बालस्य ब्रह्मास्त्रेण निपातनम् ।
कृत्वा नृशंसं दुर्बुद्धिर्द्रौणिः किं फलमश्नुते ॥१६॥
16. garbhasthasyāsya bālasya brahmāstreṇa nipātanam ,
kṛtvā nṛśaṁsaṁ durbuddhirdrauṇiḥ kiṁ phalamaśnute.
सा त्वा प्रसाद्य शिरसा याचे शत्रुनिबर्हण ।
प्राणांस्त्यक्ष्यामि गोविन्द नायं संजीवते यदि ॥१७॥
17. sā tvā prasādya śirasā yāce śatrunibarhaṇa ,
prāṇāṁstyakṣyāmi govinda nāyaṁ saṁjīvate yadi.
अस्मिन्हि बहवः साधो ये ममासन्मनोरथाः ।
ते द्रोणपुत्रेण हताः किं नु जीवामि केशव ॥१८॥
18. asminhi bahavaḥ sādho ye mamāsanmanorathāḥ ,
te droṇaputreṇa hatāḥ kiṁ nu jīvāmi keśava.
आसीन्मम मतिः कृष्ण पूर्णोत्सङ्गा जनार्दन ।
अभिवादयिष्ये दिष्ट्येति तदिदं वितथीकृतम् ॥१९॥
19. āsīnmama matiḥ kṛṣṇa pūrṇotsaṅgā janārdana ,
abhivādayiṣye diṣṭyeti tadidaṁ vitathīkṛtam.
चपलाक्षस्य दायादे मृतेऽस्मिन्पुरुषर्षभ ।
विफला मे कृताः कृष्ण हृदि सर्वे मनोरथाः ॥२०॥
20. capalākṣasya dāyāde mṛte'sminpuruṣarṣabha ,
viphalā me kṛtāḥ kṛṣṇa hṛdi sarve manorathāḥ.
चपलाक्षः किलातीव प्रियस्ते मधुसूदन ।
सुतं पश्यस्व तस्येमं ब्रह्मास्त्रेण निपातितम् ॥२१॥
21. capalākṣaḥ kilātīva priyaste madhusūdana ,
sutaṁ paśyasva tasyemaṁ brahmāstreṇa nipātitam.
कृतघ्नोऽयं नृशंसोऽयं यथास्य जनकस्तथा ।
यः पाण्डवीं श्रियं त्यक्त्वा गतोऽद्य यमसादनम् ॥२२॥
22. kṛtaghno'yaṁ nṛśaṁso'yaṁ yathāsya janakastathā ,
yaḥ pāṇḍavīṁ śriyaṁ tyaktvā gato'dya yamasādanam.
मया चैतत्प्रतिज्ञातं रणमूर्धनि केशव ।
अभिमन्यौ हते वीर त्वामेष्याम्यचिरादिति ॥२३॥
23. mayā caitatpratijñātaṁ raṇamūrdhani keśava ,
abhimanyau hate vīra tvāmeṣyāmyacirāditi.
तच्च नाकरवं कृष्ण नृशंसा जीवितप्रिया ।
इदानीमागतां तत्र किं नु वक्ष्यति फाल्गुनिः ॥२४॥
24. tacca nākaravaṁ kṛṣṇa nṛśaṁsā jīvitapriyā ,
idānīmāgatāṁ tatra kiṁ nu vakṣyati phālguniḥ.