महाभारतः
mahābhārataḥ
-
book-3, chapter-80
वैशंपायन उवाच ।
धनंजयोत्सुकास्ते तु वने तस्मिन्महारथाः ।
न्यवसन्त महाभागा द्रौपद्या सह पाण्डवाः ॥१॥
धनंजयोत्सुकास्ते तु वने तस्मिन्महारथाः ।
न्यवसन्त महाभागा द्रौपद्या सह पाण्डवाः ॥१॥
1. vaiśaṁpāyana uvāca ,
dhanaṁjayotsukāste tu vane tasminmahārathāḥ ,
nyavasanta mahābhāgā draupadyā saha pāṇḍavāḥ.
dhanaṁjayotsukāste tu vane tasminmahārathāḥ ,
nyavasanta mahābhāgā draupadyā saha pāṇḍavāḥ.
1.
vaiśaṃpāyanaḥ uvāca dhanaṃjaya utsukāḥ te tu vane tasmin
mahārathāḥ nyavasanta mahābhāgāḥ draupadyā saha pāṇḍavāḥ
mahārathāḥ nyavasanta mahābhāgāḥ draupadyā saha pāṇḍavāḥ
1.
Vaiśampāyana said: But those highly fortunate Pāṇḍavas, great warriors who were eager for Arjuna (Dhanaṃjaya), resided in that forest with Draupadī.
अथापश्यन्महात्मानं देवर्षिं तत्र नारदम् ।
दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम् ॥२॥
दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम् ॥२॥
2. athāpaśyanmahātmānaṁ devarṣiṁ tatra nāradam ,
dīpyamānaṁ śriyā brāhmyā dīptāgnisamatejasam.
dīpyamānaṁ śriyā brāhmyā dīptāgnisamatejasam.
2.
atha apaśyan mahātmānam devarṣim tatra nāradam
dīpyamānam śriyā brāhmyā dīpta agni sama tejasam
dīpyamānam śriyā brāhmyā dīpta agni sama tejasam
2.
Then, they saw there the great-souled (mahātman) divine sage (devarṣi) Nārada, who was shining with a divine splendor and whose brilliance was equal to that of a blazing fire.
स तैः परिवृतः श्रीमान्भ्रातृभिः कुरुसत्तमः ।
विबभावतिदीप्तौजा देवैरिव शतक्रतुः ॥३॥
विबभावतिदीप्तौजा देवैरिव शतक्रतुः ॥३॥
3. sa taiḥ parivṛtaḥ śrīmānbhrātṛbhiḥ kurusattamaḥ ,
vibabhāvatidīptaujā devairiva śatakratuḥ.
vibabhāvatidīptaujā devairiva śatakratuḥ.
3.
sa taiḥ parivṛtaḥ śrīmān bhrātṛbhiḥ kurusattamaḥ
vibabhāva ati dīpta ojāḥ devaiḥ iva śatakratuḥ
vibabhāva ati dīpta ojāḥ devaiḥ iva śatakratuḥ
3.
He, the best among the Kurus (Yudhiṣṭhira), surrounded by those illustrious brothers, shone with exceedingly great splendor, just like Indra (Śatakratu) surrounded by the gods.
यथा च वेदान्सावित्री याज्ञसेनी तथा सती ।
न जहौ धर्मतः पार्थान्मेरुमर्कप्रभा यथा ॥४॥
न जहौ धर्मतः पार्थान्मेरुमर्कप्रभा यथा ॥४॥
4. yathā ca vedānsāvitrī yājñasenī tathā satī ,
na jahau dharmataḥ pārthānmerumarkaprabhā yathā.
na jahau dharmataḥ pārthānmerumarkaprabhā yathā.
4.
yathā ca vedān sāvitrī yājñasenī tathā satī na
jahau dharmataḥ pārthān merum arka prabhā yathā
jahau dharmataḥ pārthān merum arka prabhā yathā
4.
And just as the Sāvitrī mantra (remains with) the Vedas, so too the virtuous Draupadī (Yājñasenī) did not abandon the Pārthas (sons of Pṛthā) from a sense of duty (dharma), just as the sun's radiance does not abandon Mount Meru.
प्रतिगृह्य तु तां पूजां नारदो भगवानृषिः ।
आश्वासयद्धर्मसुतं युक्तरूपमिवानघ ॥५॥
आश्वासयद्धर्मसुतं युक्तरूपमिवानघ ॥५॥
5. pratigṛhya tu tāṁ pūjāṁ nārado bhagavānṛṣiḥ ,
āśvāsayaddharmasutaṁ yuktarūpamivānagha.
āśvāsayaddharmasutaṁ yuktarūpamivānagha.
5.
pratigṛhya tu tām pūjām nāradaḥ bhagavān ṛṣiḥ
| āśvāsayat dharmasutam yuktarūpam iva anagha
| āśvāsayat dharmasutam yuktarūpam iva anagha
5.
Having accepted that worship, the divine sage Narada, O sinless one, comforted Yudhishthira, the son of Dharma (dharma), in a manner that seemed entirely fitting.
उवाच च महात्मानं धर्मराजं युधिष्ठिरम् ।
ब्रूहि धर्मभृतां श्रेष्ठ केनार्थः किं ददामि ते ॥६॥
ब्रूहि धर्मभृतां श्रेष्ठ केनार्थः किं ददामि ते ॥६॥
6. uvāca ca mahātmānaṁ dharmarājaṁ yudhiṣṭhiram ,
brūhi dharmabhṛtāṁ śreṣṭha kenārthaḥ kiṁ dadāmi te.
brūhi dharmabhṛtāṁ śreṣṭha kenārthaḥ kiṁ dadāmi te.
6.
uvāca ca mahātmānam dharmarājam yudhiṣṭhiram |
brūhi dharmabhṛtām śreṣṭha kena arthaḥ kim dadāmi te
brūhi dharmabhṛtām śreṣṭha kena arthaḥ kim dadāmi te
6.
And he said to the great-souled Yudhishthira, the king who embodies righteousness (dharma): "O best among those who uphold natural law (dharma), tell me, what is your need? What may I give to you?"
अथ धर्मसुतो राजा प्रणम्य भ्रातृभिः सह ।
उवाच प्राञ्जलिर्वाक्यं नारदं देवसंमितम् ॥७॥
उवाच प्राञ्जलिर्वाक्यं नारदं देवसंमितम् ॥७॥
7. atha dharmasuto rājā praṇamya bhrātṛbhiḥ saha ,
uvāca prāñjalirvākyaṁ nāradaṁ devasaṁmitam.
uvāca prāñjalirvākyaṁ nāradaṁ devasaṁmitam.
7.
atha dharmasutaḥ rājā praṇamya bhrātṛbhiḥ saha
| uvāca prāñjaliḥ vākyam nāradam devasaṃmitam
| uvāca prāñjaliḥ vākyam nāradam devasaṃmitam
7.
Then King Yudhishthira, the son of Dharma (dharma), having bowed down together with his brothers, spoke to Narada, who was revered as a god, with folded hands.
त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते ।
कृतमित्येव मन्येऽहं प्रसादात्तव सुव्रत ॥८॥
कृतमित्येव मन्येऽहं प्रसादात्तव सुव्रत ॥८॥
8. tvayi tuṣṭe mahābhāga sarvalokābhipūjite ,
kṛtamityeva manye'haṁ prasādāttava suvrata.
kṛtamityeva manye'haṁ prasādāttava suvrata.
8.
tvayi tuṣṭe mahābhāga sarvalokābhipūjite |
kṛtam iti eva manye aham prasādāt tava suvrat
kṛtam iti eva manye aham prasādāt tava suvrat
8.
When you, O greatly fortunate one, who are worshipped by all worlds, are pleased, I consider everything accomplished by your grace, O righteous one.
यदि त्वहमनुग्राह्यो भ्रातृभिः सहितोऽनघ ।
संदेहं मे मुनिश्रेष्ठ हृदिस्थं छेत्तुमर्हसि ॥९॥
संदेहं मे मुनिश्रेष्ठ हृदिस्थं छेत्तुमर्हसि ॥९॥
9. yadi tvahamanugrāhyo bhrātṛbhiḥ sahito'nagha ,
saṁdehaṁ me muniśreṣṭha hṛdisthaṁ chettumarhasi.
saṁdehaṁ me muniśreṣṭha hṛdisthaṁ chettumarhasi.
9.
yadi tu aham anugrāhyaḥ bhrātṛbhiḥ sahitaḥ anagha
sandeham me muniśreṣṭha hṛdistham chettum arhasi
sandeham me muniśreṣṭha hṛdistham chettum arhasi
9.
O sinless one (anagha), if I, accompanied by my brothers, am worthy of your favor, then O best among sages, you ought to dispel the doubt residing within my heart.
प्रदक्षिणं यः कुरुते पृथिवीं तीर्थतत्परः ।
किं फलं तस्य कार्त्स्न्येन तद्ब्रह्मन्वक्तुमर्हसि ॥१०॥
किं फलं तस्य कार्त्स्न्येन तद्ब्रह्मन्वक्तुमर्हसि ॥१०॥
10. pradakṣiṇaṁ yaḥ kurute pṛthivīṁ tīrthatatparaḥ ,
kiṁ phalaṁ tasya kārtsnyena tadbrahmanvaktumarhasi.
kiṁ phalaṁ tasya kārtsnyena tadbrahmanvaktumarhasi.
10.
pradakṣiṇam yaḥ kurute pṛthivīm tīrthatatparaḥ kim
phalam tasya kārtsnyena tat brahman vaktum arhasi
phalam tasya kārtsnyena tat brahman vaktum arhasi
10.
O Brahmin, what is the complete benefit (phalam) for one who, dedicated to visiting holy places (tīrtha), circumambulates the earth? You ought to explain that fully.
नारद उवाच ।
शृणु राजन्नवहितो यथा भीष्मेण भारत ।
पुलस्त्यस्य सकाशाद्वै सर्वमेतदुपश्रुतम् ॥११॥
शृणु राजन्नवहितो यथा भीष्मेण भारत ।
पुलस्त्यस्य सकाशाद्वै सर्वमेतदुपश्रुतम् ॥११॥
11. nārada uvāca ,
śṛṇu rājannavahito yathā bhīṣmeṇa bhārata ,
pulastyasya sakāśādvai sarvametadupaśrutam.
śṛṇu rājannavahito yathā bhīṣmeṇa bhārata ,
pulastyasya sakāśādvai sarvametadupaśrutam.
11.
nāradaḥ uvāca śṛṇu rājan avahitaḥ yathā bhīṣmeṇa
bhārata pulastyasya sakāśāt vai sarvam etat upaśrutam
bhārata pulastyasya sakāśāt vai sarvam etat upaśrutam
11.
Nārada said: 'O King (rājan), listen attentively, O descendant of Bharata, how all this was indeed heard by Bhīṣma from Pulastya.'
पुरा भागीरथीतीरे भीष्मो धर्मभृतां वरः ।
पित्र्यं व्रतं समास्थाय न्यवसन्मुनिवत्तदा ॥१२॥
पित्र्यं व्रतं समास्थाय न्यवसन्मुनिवत्तदा ॥१२॥
12. purā bhāgīrathītīre bhīṣmo dharmabhṛtāṁ varaḥ ,
pitryaṁ vrataṁ samāsthāya nyavasanmunivattadā.
pitryaṁ vrataṁ samāsthāya nyavasanmunivattadā.
12.
purā bhāgīrathītīre bhīṣmaḥ dharmabhṛtām varaḥ
pitryam vratam samāsthāya nyavasat munivat tadā
pitryam vratam samāsthāya nyavasat munivat tadā
12.
Formerly, on the bank of the Gaṅgā (Bhāgīrathī), Bhīṣma, the foremost among the upholders of natural law (dharma), resided there like a sage, having undertaken his ancestral vow.
शुभे देशे महाराज पुण्ये देवर्षिसेविते ।
गङ्गाद्वारे महातेजा देवगन्धर्वसेविते ॥१३॥
गङ्गाद्वारे महातेजा देवगन्धर्वसेविते ॥१३॥
13. śubhe deśe mahārāja puṇye devarṣisevite ,
gaṅgādvāre mahātejā devagandharvasevite.
gaṅgādvāre mahātejā devagandharvasevite.
13.
śubhe deśe mahārāja puṇye devarṣisevite
gaṅgādvāre mahātejā devagandharvasevite
gaṅgādvāre mahātejā devagandharvasevite
13.
O great king (mahārāja), O mighty one (mahātejas), in an auspicious and sacred land, which is frequented by divine sages (devarṣi), at Gangadvāra, and is also frequented by gods and gandharvas.
स पितॄंस्तर्पयामास देवांश्च परमद्युतिः ।
ऋषींश्च तोषयामास विधिदृष्टेन कर्मणा ॥१४॥
ऋषींश्च तोषयामास विधिदृष्टेन कर्मणा ॥१४॥
14. sa pitṝṁstarpayāmāsa devāṁśca paramadyutiḥ ,
ṛṣīṁśca toṣayāmāsa vidhidṛṣṭena karmaṇā.
ṛṣīṁśca toṣayāmāsa vidhidṛṣṭena karmaṇā.
14.
sa pitṝn tarpayāmāsa devān ca paramadyutiḥ
ṛṣīn ca toṣayāmāsa vidhidṛṣṭena karmaṇā
ṛṣīn ca toṣayāmāsa vidhidṛṣṭena karmaṇā
14.
The supremely radiant one offered oblations to the ancestors (pitṛs) and to the gods. He also pleased the sages with actions (karma) performed according to the prescribed rites.
कस्यचित्त्वथ कालस्य जपन्नेव महातपाः ।
ददर्शाद्भुतसंकाशं पुलस्त्यमृषिसत्तमम् ॥१५॥
ददर्शाद्भुतसंकाशं पुलस्त्यमृषिसत्तमम् ॥१५॥
15. kasyacittvatha kālasya japanneva mahātapāḥ ,
dadarśādbhutasaṁkāśaṁ pulastyamṛṣisattamam.
dadarśādbhutasaṁkāśaṁ pulastyamṛṣisattamam.
15.
kasyacit tu atha kālasya japan eva mahātapāḥ
dadarśa adbhutasaṃkāśam pulastyam ṛṣisattamam
dadarśa adbhutasaṃkāśam pulastyam ṛṣisattamam
15.
After some time, as he was continuously engaged in chanting (japa), the great ascetic (tapas) saw Pulastya, the foremost among sages, who had an astonishing appearance.
स तं दृष्ट्वोग्रतपसं दीप्यमानमिव श्रिया ।
प्रहर्षमतुलं लेभे विस्मयं च परं ययौ ॥१६॥
प्रहर्षमतुलं लेभे विस्मयं च परं ययौ ॥१६॥
16. sa taṁ dṛṣṭvogratapasaṁ dīpyamānamiva śriyā ,
praharṣamatulaṁ lebhe vismayaṁ ca paraṁ yayau.
praharṣamatulaṁ lebhe vismayaṁ ca paraṁ yayau.
16.
sa tam dṛṣṭvā ugratapasam dīpyamānam iva śriyā
praharṣam atulam lebhe vismayam ca param yayau
praharṣam atulam lebhe vismayam ca param yayau
16.
Having seen him, who possessed fierce asceticism (tapas) and shone as if with great splendor, he attained immeasurable joy and reached a state of supreme astonishment.
उपस्थितं महाराज पूजयामास भारत ।
भीष्मो धर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा ॥१७॥
भीष्मो धर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा ॥१७॥
17. upasthitaṁ mahārāja pūjayāmāsa bhārata ,
bhīṣmo dharmabhṛtāṁ śreṣṭho vidhidṛṣṭena karmaṇā.
bhīṣmo dharmabhṛtāṁ śreṣṭho vidhidṛṣṭena karmaṇā.
17.
upasthitam mahārāja pūjayāmāsa bhārata bhīṣmaḥ
dharmabhṛtām śreṣṭhaḥ vidhidṛṣṭena karmaṇā
dharmabhṛtām śreṣṭhaḥ vidhidṛṣṭena karmaṇā
17.
O great king (Maharaja), O Bharata, Bhishma, the foremost among the upholders of natural law (dharma), worshipped the one who had arrived, performing rites (karma) as prescribed by scriptural injunctions.
शिरसा चार्घ्यमादाय शुचिः प्रयतमानसः ।
नाम संकीर्तयामास तस्मिन्ब्रह्मर्षिसत्तमे ॥१८॥
नाम संकीर्तयामास तस्मिन्ब्रह्मर्षिसत्तमे ॥१८॥
18. śirasā cārghyamādāya śuciḥ prayatamānasaḥ ,
nāma saṁkīrtayāmāsa tasminbrahmarṣisattame.
nāma saṁkīrtayāmāsa tasminbrahmarṣisattame.
18.
śirasā ca arghyam ādāya śuciḥ prayatamānasaḥ
nāma saṃkīrtayāmāsa tasmin brahmarṣisattame
nāma saṃkīrtayāmāsa tasmin brahmarṣisattame
18.
With his head, he reverently took the water offering (arghya); pure and with a controlled mind, he chanted the name of that foremost among brahmin sages.
भीष्मोऽहमस्मि भद्रं ते दासोऽस्मि तव सुव्रत ।
तव संदर्शनादेव मुक्तोऽहं सर्वकिल्बिषैः ॥१९॥
तव संदर्शनादेव मुक्तोऽहं सर्वकिल्बिषैः ॥१९॥
19. bhīṣmo'hamasmi bhadraṁ te dāso'smi tava suvrata ,
tava saṁdarśanādeva mukto'haṁ sarvakilbiṣaiḥ.
tava saṁdarśanādeva mukto'haṁ sarvakilbiṣaiḥ.
19.
bhīṣmaḥ aham asmi bhadram te dāsaḥ asmi tava suvrat
tava saṃdarśanāt eva muktaḥ aham sarvakilbiṣaiḥ
tava saṃdarśanāt eva muktaḥ aham sarvakilbiṣaiḥ
19.
'I am Bhishma; may there be welfare for you! O you of excellent vows, I am your servant. By merely seeing you, I have been liberated (mokṣa) from all transgressions.'
एवमुक्त्वा महाराज भीष्मो धर्मभृतां वरः ।
वाग्यतः प्राञ्जलिर्भूत्वा तूष्णीमासीद्युधिष्ठिर ॥२०॥
वाग्यतः प्राञ्जलिर्भूत्वा तूष्णीमासीद्युधिष्ठिर ॥२०॥
20. evamuktvā mahārāja bhīṣmo dharmabhṛtāṁ varaḥ ,
vāgyataḥ prāñjalirbhūtvā tūṣṇīmāsīdyudhiṣṭhira.
vāgyataḥ prāñjalirbhūtvā tūṣṇīmāsīdyudhiṣṭhira.
20.
evam uktvā mahārāja bhīṣmaḥ dharmabhṛtām varaḥ
vāgyataḥ prāñjaliḥ bhūtvā tūṣṇīm āsīt yudhiṣṭhira
vāgyataḥ prāñjaliḥ bhūtvā tūṣṇīm āsīt yudhiṣṭhira
20.
Having spoken thus, O great king (Maharaja), Bhishma, the best among the upholders of natural law (dharma), became silent, remaining with his speech restrained and hands folded, O Yudhishthira.
तं दृष्ट्वा नियमेनाथ स्वाध्यायाम्नायकर्शितम् ।
भीष्मं कुरुकुलश्रेष्ठं मुनिः प्रीतमनाभवत् ॥२१॥
भीष्मं कुरुकुलश्रेष्ठं मुनिः प्रीतमनाभवत् ॥२१॥
21. taṁ dṛṣṭvā niyamenātha svādhyāyāmnāyakarśitam ,
bhīṣmaṁ kurukulaśreṣṭhaṁ muniḥ prītamanābhavat.
bhīṣmaṁ kurukulaśreṣṭhaṁ muniḥ prītamanābhavat.
21.
tam dṛṣṭvā niyamena atha svādhyāyāmnāyakarśitam
bhīṣmam kurukulaśreṣṭham muniḥ prītamanāḥ abhavat
bhīṣmam kurukulaśreṣṭham muniḥ prītamanāḥ abhavat
21.
Seeing Bhishma, the best of the Kuru lineage, emaciated by his disciplined practices and devotion to self-study and sacred tradition, the sage became pleased in mind.
पुलस्त्य उवाच ।
अनेन तव धर्मज्ञ प्रश्रयेण दमेन च ।
सत्येन च महाभाग तुष्टोऽस्मि तव सर्वशः ॥२२॥
अनेन तव धर्मज्ञ प्रश्रयेण दमेन च ।
सत्येन च महाभाग तुष्टोऽस्मि तव सर्वशः ॥२२॥
22. pulastya uvāca ,
anena tava dharmajña praśrayeṇa damena ca ,
satyena ca mahābhāga tuṣṭo'smi tava sarvaśaḥ.
anena tava dharmajña praśrayeṇa damena ca ,
satyena ca mahābhāga tuṣṭo'smi tava sarvaśaḥ.
22.
pulastya uvāca anena tava dharmajña praśrayeṇa damena
ca satyena ca mahābhāga tuṣṭaḥ asmi tava sarvaśaḥ
ca satyena ca mahābhāga tuṣṭaḥ asmi tava sarvaśaḥ
22.
Pulastya said: 'O knower of righteousness (dharma) and greatly fortunate one, I am completely pleased with you because of this humility, self-control, and truthfulness of yours.'
यस्येदृशस्ते धर्मोऽयं पितृभक्त्याश्रितोऽनघ ।
तेन पश्यसि मां पुत्र प्रीतिश्चापि मम त्वयि ॥२३॥
तेन पश्यसि मां पुत्र प्रीतिश्चापि मम त्वयि ॥२३॥
23. yasyedṛśaste dharmo'yaṁ pitṛbhaktyāśrito'nagha ,
tena paśyasi māṁ putra prītiścāpi mama tvayi.
tena paśyasi māṁ putra prītiścāpi mama tvayi.
23.
yasya īdṛśaḥ te dharmaḥ ayam pitṛbhaktyā āśritaḥ
anagha tena paśyasi mām putra prītiḥ ca api mama tvayi
anagha tena paśyasi mām putra prītiḥ ca api mama tvayi
23.
O sinless one (anagha) and son, because your adherence to natural law (dharma) is of this kind, founded upon devotion to your father, you are able to see me. And indeed, my affection is also for you.
अमोघदर्शी भीष्माहं ब्रूहि किं करवाणि ते ।
यद्वक्ष्यसि कुरुश्रेष्ठ तस्य दातास्मि तेऽनघ ॥२४॥
यद्वक्ष्यसि कुरुश्रेष्ठ तस्य दातास्मि तेऽनघ ॥२४॥
24. amoghadarśī bhīṣmāhaṁ brūhi kiṁ karavāṇi te ,
yadvakṣyasi kuruśreṣṭha tasya dātāsmi te'nagha.
yadvakṣyasi kuruśreṣṭha tasya dātāsmi te'nagha.
24.
amoghadarśī bhīṣma aham brūhi kim karavāṇi te yat
vakṣyasi kuruśreṣṭha tasya dātā asmi te anagha
vakṣyasi kuruśreṣṭha tasya dātā asmi te anagha
24.
O Bhishma, I am one whose vision is unfailing. Tell me, what shall I do for you? Whatever you command, O best of the Kurus, O sinless one, I shall grant it to you.
भीष्म उवाच ।
प्रीते त्वयि महाभाग सर्वलोकाभिपूजिते ।
कृतमित्येव मन्येऽहं यदहं दृष्टवान्प्रभुम् ॥२५॥
प्रीते त्वयि महाभाग सर्वलोकाभिपूजिते ।
कृतमित्येव मन्येऽहं यदहं दृष्टवान्प्रभुम् ॥२५॥
25. bhīṣma uvāca ,
prīte tvayi mahābhāga sarvalokābhipūjite ,
kṛtamityeva manye'haṁ yadahaṁ dṛṣṭavānprabhum.
prīte tvayi mahābhāga sarvalokābhipūjite ,
kṛtamityeva manye'haṁ yadahaṁ dṛṣṭavānprabhum.
25.
bhīṣmaḥ uvāca prīte tvayi mahābhāga sarvalokābhipūjite
kṛtam iti eva manye aham yat aham dṛṣṭavān prabhum
kṛtam iti eva manye aham yat aham dṛṣṭavān prabhum
25.
Bhishma said: O greatly fortunate one, worshipped by all worlds, now that you are pleased, I consider my life's purpose accomplished, because I have beheld the Lord (prabhu).
यदि त्वहमनुग्राह्यस्तव धर्मभृतां वर ।
वक्ष्यामि हृत्स्थं संदेहं तन्मे त्वं वक्तुमर्हसि ॥२६॥
वक्ष्यामि हृत्स्थं संदेहं तन्मे त्वं वक्तुमर्हसि ॥२६॥
26. yadi tvahamanugrāhyastava dharmabhṛtāṁ vara ,
vakṣyāmi hṛtsthaṁ saṁdehaṁ tanme tvaṁ vaktumarhasi.
vakṣyāmi hṛtsthaṁ saṁdehaṁ tanme tvaṁ vaktumarhasi.
26.
yadi tu aham anugrāhyaḥ tava dharmabhṛtām vara
vakṣyāmi hṛtstham saṃdeham tat me tvam vaktum arhasi
vakṣyāmi hṛtstham saṃdeham tat me tvam vaktum arhasi
26.
If I am worthy of your grace, O best among those who uphold natural law (dharma), I will express the doubt residing in my heart, and you should clarify it for me.
अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशयः ।
तमहं श्रोतुमिच्छामि पृथक्संकीर्तितं त्वया ॥२७॥
तमहं श्रोतुमिच्छामि पृथक्संकीर्तितं त्वया ॥२७॥
27. asti me bhagavankaścittīrthebhyo dharmasaṁśayaḥ ,
tamahaṁ śrotumicchāmi pṛthaksaṁkīrtitaṁ tvayā.
tamahaṁ śrotumicchāmi pṛthaksaṁkīrtitaṁ tvayā.
27.
asti me bhagavan kaścit tīrthebhyaḥ dharmasaṃśayaḥ
tam aham śrotum icchāmi pṛthak saṃkīrtitam tvayā
tam aham śrotum icchāmi pṛthak saṃkīrtitam tvayā
27.
O Lord (bhagavan), I have a certain doubt concerning sacred places (tīrtha) and natural law (dharma). I desire to hear it distinctly explained by you.
प्रदक्षिणं यः पृथिवीं करोत्यमितविक्रम ।
किं फलं तस्य विप्रर्षे तन्मे ब्रूहि तपोधन ॥२८॥
किं फलं तस्य विप्रर्षे तन्मे ब्रूहि तपोधन ॥२८॥
28. pradakṣiṇaṁ yaḥ pṛthivīṁ karotyamitavikrama ,
kiṁ phalaṁ tasya viprarṣe tanme brūhi tapodhana.
kiṁ phalaṁ tasya viprarṣe tanme brūhi tapodhana.
28.
pradakṣiṇam yaḥ pṛthivīm karoti amitavikrama
kim phalam tasya viprarṣe tat me brūhi tapodhana
kim phalam tasya viprarṣe tat me brūhi tapodhana
28.
O hero of boundless might, O Brahmin sage (viprarṣi), O one whose wealth is austerity (tapas), what is the result (phala) for him who circumambulates the earth? Please tell me that.
पुलस्त्य उवाच ।
हन्त तेऽहं प्रवक्ष्यामि यदृषीणां परायणम् ।
तदेकाग्रमनास्तात शृणु तीर्थेषु यत्फलम् ॥२९॥
हन्त तेऽहं प्रवक्ष्यामि यदृषीणां परायणम् ।
तदेकाग्रमनास्तात शृणु तीर्थेषु यत्फलम् ॥२९॥
29. pulastya uvāca ,
hanta te'haṁ pravakṣyāmi yadṛṣīṇāṁ parāyaṇam ,
tadekāgramanāstāta śṛṇu tīrtheṣu yatphalam.
hanta te'haṁ pravakṣyāmi yadṛṣīṇāṁ parāyaṇam ,
tadekāgramanāstāta śṛṇu tīrtheṣu yatphalam.
29.
pulastyaḥ uvāca hanta te aham pravakṣyāmi yat ṛṣīṇām
parāyaṇam tat ekāgramanāḥ tāta śṛṇu tīrtheṣu yat phalam
parāyaṇam tat ekāgramanāḥ tāta śṛṇu tīrtheṣu yat phalam
29.
Pulastya said: "Indeed, I will now explain to you that which is the supreme goal (parāyaṇam) of the sages. Therefore, dear child, listen with a concentrated mind to the results (phalam) obtained from visiting sacred pilgrimage sites (tīrtha-s)."
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ।
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥३०॥
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥३०॥
30. yasya hastau ca pādau ca manaścaiva susaṁyatam ,
vidyā tapaśca kīrtiśca sa tīrthaphalamaśnute.
vidyā tapaśca kīrtiśca sa tīrthaphalamaśnute.
30.
yasya hastau ca pādau ca manaḥ ca eva susaṃyatam
vidyā tapaḥ ca kīrtiḥ ca saḥ tīrthaphalam aśnute
vidyā tapaḥ ca kīrtiḥ ca saḥ tīrthaphalam aśnute
30.
He whose hands, feet, and mind are well-controlled, and who possesses knowledge, austerity (tapas), and renown, he indeed obtains the benefit (phalam) of sacred pilgrimage sites (tīrtha-s).
प्रतिग्रहादुपावृत्तः संतुष्टो नियतः शुचिः ।
अहंकारनिवृत्तश्च स तीर्थफलमश्नुते ॥३१॥
अहंकारनिवृत्तश्च स तीर्थफलमश्नुते ॥३१॥
31. pratigrahādupāvṛttaḥ saṁtuṣṭo niyataḥ śuciḥ ,
ahaṁkāranivṛttaśca sa tīrthaphalamaśnute.
ahaṁkāranivṛttaśca sa tīrthaphalamaśnute.
31.
pratigrahāt upāvṛttaḥ saṃtuṣṭaḥ niyataḥ śuciḥ
ahaṅkāranivṛttaḥ ca saḥ tīrthaphalam aśnute
ahaṅkāranivṛttaḥ ca saḥ tīrthaphalam aśnute
31.
One who has abstained from accepting gifts, is contented, self-controlled, pure, and free from ego (ahaṅkāra)—he obtains the benefit (phalam) of sacred pilgrimage sites (tīrtha-s).
अकल्कको निरारम्भो लघ्वाहारो जितेन्द्रियः ।
विमुक्तः सर्वदोषैर्यः स तीर्थफलमश्नुते ॥३२॥
विमुक्तः सर्वदोषैर्यः स तीर्थफलमश्नुते ॥३२॥
32. akalkako nirārambho laghvāhāro jitendriyaḥ ,
vimuktaḥ sarvadoṣairyaḥ sa tīrthaphalamaśnute.
vimuktaḥ sarvadoṣairyaḥ sa tīrthaphalamaśnute.
32.
akalkakaḥ nirārambhaḥ laghvāhāraḥ jitendriyaḥ
vimuktaḥ sarvadoṣaiḥ yaḥ saḥ tīrthaphalam aśnute
vimuktaḥ sarvadoṣaiḥ yaḥ saḥ tīrthaphalam aśnute
32.
He who is guileless, free from worldly endeavors, moderate in diet, has controlled his senses, and is liberated (vimuktaḥ) from all faults—he obtains the benefit (phalam) of sacred pilgrimage sites (tīrtha-s).
अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः ।
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ॥३३॥
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ॥३३॥
33. akrodhanaśca rājendra satyaśīlo dṛḍhavrataḥ ,
ātmopamaśca bhūteṣu sa tīrthaphalamaśnute.
ātmopamaśca bhūteṣu sa tīrthaphalamaśnute.
33.
akrodhanaḥ ca rājendra satyaśīlaḥ dṛḍhavrataḥ
ātmopamaḥ ca bhūteṣu saḥ tīrthaphalam aśnute
ātmopamaḥ ca bhūteṣu saḥ tīrthaphalam aśnute
33.
O King, one who is free from anger, possesses truthful conduct, is firm in their vows, and treats all beings as they treat themselves (ātman), such a person attains the fruit of visiting a holy place (tīrtha).
ऋषिभिः क्रतवः प्रोक्ता वेदेष्विह यथाक्रमम् ।
फलं चैव यथातत्त्वं प्रेत्य चेह च सर्वशः ॥३४॥
फलं चैव यथातत्त्वं प्रेत्य चेह च सर्वशः ॥३४॥
34. ṛṣibhiḥ kratavaḥ proktā vedeṣviha yathākramam ,
phalaṁ caiva yathātattvaṁ pretya ceha ca sarvaśaḥ.
phalaṁ caiva yathātattvaṁ pretya ceha ca sarvaśaḥ.
34.
ṛṣibhiḥ kratavaḥ proktāḥ vedeṣu iha yathākramam
phalam ca eva yathātattvam pretya ca iha ca sarvaśaḥ
phalam ca eva yathātattvam pretya ca iha ca sarvaśaḥ
34.
The sages (ṛṣi) have declared the sacrificial rites (kratu) in the Vedas, here, in due order. And indeed, their results, precisely as they are, are obtained both in this world and in the afterlife, in every respect.
न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते ।
बहूपकरणा यज्ञा नानासंभारविस्तराः ॥३५॥
बहूपकरणा यज्ञा नानासंभारविस्तराः ॥३५॥
35. na te śakyā daridreṇa yajñāḥ prāptuṁ mahīpate ,
bahūpakaraṇā yajñā nānāsaṁbhāravistarāḥ.
bahūpakaraṇā yajñā nānāsaṁbhāravistarāḥ.
35.
na te śakyāḥ daridreṇa yajñāḥ prāptum mahīpate
bahūpakaraṇāḥ yajñāḥ nānāsaṃbhāravistarāḥ
bahūpakaraṇāḥ yajñāḥ nānāsaṃbhāravistarāḥ
35.
O King, those Vedic rituals (yajña) are not possible for a poor person to perform. Sacrifices (yajña) require many implements and vast arrangements of various materials.
प्राप्यन्ते पार्थिवैरेते समृद्धैर्वा नरैः क्वचित् ।
नार्थन्यूनोपकरणैरेकात्मभिरसंहतैः ॥३६॥
नार्थन्यूनोपकरणैरेकात्मभिरसंहतैः ॥३६॥
36. prāpyante pārthivairete samṛddhairvā naraiḥ kvacit ,
nārthanyūnopakaraṇairekātmabhirasaṁhataiḥ.
nārthanyūnopakaraṇairekātmabhirasaṁhataiḥ.
36.
prāpyante pārthivaiḥ ete samṛddhaiḥ vā naraiḥ kvacit
na artha-nyūna-upakaraṇaiḥ ekātmabhiḥ asaṃhataiḥ
na artha-nyūna-upakaraṇaiḥ ekātmabhiḥ asaṃhataiḥ
36.
These [sacrifices] are sometimes performed by kings or by wealthy individuals. They are not performed by those whose means are insufficient, nor by those who are solitary, nor by those who lack support.
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं नरेश्वर ।
तुल्यो यज्ञफलैः पुण्यैस्तं निबोध युधां वर ॥३७॥
तुल्यो यज्ञफलैः पुण्यैस्तं निबोध युधां वर ॥३७॥
37. yo daridrairapi vidhiḥ śakyaḥ prāptuṁ nareśvara ,
tulyo yajñaphalaiḥ puṇyaistaṁ nibodha yudhāṁ vara.
tulyo yajñaphalaiḥ puṇyaistaṁ nibodha yudhāṁ vara.
37.
yaḥ daridraiḥ api vidhiḥ śakyaḥ prāptum nara-īśvara
tulyaḥ yajña-phalaiḥ puṇyaiḥ tam nibodha yudhām vara
tulyaḥ yajña-phalaiḥ puṇyaiḥ tam nibodha yudhām vara
37.
O lord of men, O best of warriors, understand that spiritual practice (vidhi) which can be attained even by the poor, and which is equal to the meritorious results of sacrificial performances (yajña).
ऋषीणां परमं गुह्यमिदं भरतसत्तम ।
तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते ॥३८॥
तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते ॥३८॥
38. ṛṣīṇāṁ paramaṁ guhyamidaṁ bharatasattama ,
tīrthābhigamanaṁ puṇyaṁ yajñairapi viśiṣyate.
tīrthābhigamanaṁ puṇyaṁ yajñairapi viśiṣyate.
38.
ṛṣīṇām paramam guhyam idam bharatasattama
tīrtha-abhigamanam puṇyam yajñaiḥ api viśiṣyate
tīrtha-abhigamanam puṇyam yajñaiḥ api viśiṣyate
38.
O best of the Bharatas, this is the supreme secret of the sages (ṛṣi): visiting holy places (tīrtha-abhigamanam) is meritorious and excels even sacrificial performances (yajña).
अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च ।
अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते ॥३९॥
अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते ॥३९॥
39. anupoṣya trirātrāṇi tīrthānyanabhigamya ca ,
adattvā kāñcanaṁ gāśca daridro nāma jāyate.
adattvā kāñcanaṁ gāśca daridro nāma jāyate.
39.
anupoṣya trirātrāṇi tīrthāni anabhigamya ca
adattvā kāñcanam gāḥ ca daridraḥ nāma jāyate
adattvā kāñcanam gāḥ ca daridraḥ nāma jāyate
39.
Indeed, one is born poor who has not fasted for three nights, has not visited holy places, and has not given gold and cows.
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः ।
न तत्फलमवाप्नोति तीर्थाभिगमनेन यत् ॥४०॥
न तत्फलमवाप्नोति तीर्थाभिगमनेन यत् ॥४०॥
40. agniṣṭomādibhiryajñairiṣṭvā vipuladakṣiṇaiḥ ,
na tatphalamavāpnoti tīrthābhigamanena yat.
na tatphalamavāpnoti tīrthābhigamanena yat.
40.
agniṣṭomādibhiḥ yajñaiḥ iṣṭvā vipuladakṣiṇaiḥ
na tat phalam avāpnoti tīrthābhigamanena yat
na tat phalam avāpnoti tīrthābhigamanena yat
40.
vipuladakṣiṇaiḥ agniṣṭomādibhiḥ yajñaiḥ iṣṭvā tat
phalam na avāpnoti yat tīrthābhigamanena (avāpnoti)
phalam na avāpnoti yat tīrthābhigamanena (avāpnoti)
40.
One does not attain that same spiritual merit (phalam) by performing Agniṣṭoma and other such (Vedic rituals) accompanied by abundant offerings, as one obtains by visiting sacred places (tīrtha).
नृलोके देवदेवस्य तीर्थं त्रैलोक्यविश्रुतम् ।
पुष्करं नाम विख्यातं महाभागः समाविशेत् ॥४१॥
पुष्करं नाम विख्यातं महाभागः समाविशेत् ॥४१॥
41. nṛloke devadevasya tīrthaṁ trailokyaviśrutam ,
puṣkaraṁ nāma vikhyātaṁ mahābhāgaḥ samāviśet.
puṣkaraṁ nāma vikhyātaṁ mahābhāgaḥ samāviśet.
41.
nṛloke devadevasya tīrtham trailokyaviśrutam
puṣkaram nāma vikhyātam mahābhāgaḥ samāviśet
puṣkaram nāma vikhyātam mahābhāgaḥ samāviśet
41.
The blessed one should visit the sacred place (tīrtha) named Puṣkara, which is renowned in the human world and famous throughout the three worlds as the sacred place of the god of gods.
दश कोटिसहस्राणि तीर्थानां वै महीपते ।
सांनिध्यं पुष्करे येषां त्रिसंध्यं कुरुनन्दन ॥४२॥
सांनिध्यं पुष्करे येषां त्रिसंध्यं कुरुनन्दन ॥४२॥
42. daśa koṭisahasrāṇi tīrthānāṁ vai mahīpate ,
sāṁnidhyaṁ puṣkare yeṣāṁ trisaṁdhyaṁ kurunandana.
sāṁnidhyaṁ puṣkare yeṣāṁ trisaṁdhyaṁ kurunandana.
42.
daśa koṭisahasrāṇi tīrthānām vai mahīpate
sānnidhyam puṣkare yeṣām trisaṃdhyam kurunandana
sānnidhyam puṣkare yeṣām trisaṃdhyam kurunandana
42.
O lord of the earth (mahīpate), O delight of the Kurus (kurunandana), indeed, ten thousand crores of sacred places (tīrtha) have their presence in Puṣkara thrice daily.
आदित्या वसवो रुद्राः साध्याश्च समरुद्गणाः ।
गन्धर्वाप्सरसश्चैव नित्यं संनिहिता विभो ॥४३॥
गन्धर्वाप्सरसश्चैव नित्यं संनिहिता विभो ॥४३॥
43. ādityā vasavo rudrāḥ sādhyāśca samarudgaṇāḥ ,
gandharvāpsarasaścaiva nityaṁ saṁnihitā vibho.
gandharvāpsarasaścaiva nityaṁ saṁnihitā vibho.
43.
ādityāḥ vasavaḥ rudrāḥ sādhyāḥ ca samarudgaṇāḥ
gandharvāpsarasaḥ ca eva nityam saṃnihitāḥ vibho
gandharvāpsarasaḥ ca eva nityam saṃnihitāḥ vibho
43.
O mighty one (vibho), the Adityas, Vasus, Rudras, Sadhyas, along with the groups of Maruts, and indeed the Gandharvas and Apsaras, are constantly present there.
यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा ।
दिव्ययोगा महाराज पुण्येन महतान्विताः ॥४४॥
दिव्ययोगा महाराज पुण्येन महतान्विताः ॥४४॥
44. yatra devāstapastaptvā daityā brahmarṣayastathā ,
divyayogā mahārāja puṇyena mahatānvitāḥ.
divyayogā mahārāja puṇyena mahatānvitāḥ.
44.
yatra devāḥ tapaḥ taptvā daityāḥ brahmarṣayaḥ
tathā divyayogāḥ mahārāja puṇyena mahatā anvitāḥ
tathā divyayogāḥ mahārāja puṇyena mahatā anvitāḥ
44.
O great king (mahārāja), it is where the gods, Daityas, and Brahmin sages (Brahmarṣis), having performed austerities (tapas), became divine yogis and were endowed with great merit.
मनसाप्यभिकामस्य पुष्कराणि मनस्विनः ।
पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते ॥४५॥
पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते ॥४५॥
45. manasāpyabhikāmasya puṣkarāṇi manasvinaḥ ,
pūyante sarvapāpāni nākapṛṣṭhe ca pūjyate.
pūyante sarvapāpāni nākapṛṣṭhe ca pūjyate.
45.
manasā api abhikāmasya puṣkarāṇi manasvinaḥ
pūyante sarvapāpāni nākapṛṣṭhe ca pūjyate
pūyante sarvapāpāni nākapṛṣṭhe ca pūjyate
45.
Even for a wise person (manasvin) who mentally desires (to visit) Pushkara, all sins are purified, and he is revered in the highest heaven.
तस्मिंस्तीर्थे महाभाग नित्यमेव पितामहः ।
उवास परमप्रीतो देवदानवसंमतः ॥४६॥
उवास परमप्रीतो देवदानवसंमतः ॥४६॥
46. tasmiṁstīrthe mahābhāga nityameva pitāmahaḥ ,
uvāsa paramaprīto devadānavasaṁmataḥ.
uvāsa paramaprīto devadānavasaṁmataḥ.
46.
tasmin tīrthe mahābhāga nityam eva pitāmahaḥ
uvāsa paramaprītaḥ devadānavasaṃmataḥ
uvāsa paramaprītaḥ devadānavasaṃmataḥ
46.
O greatly fortunate one (mahābhāga), in that holy place (tīrtha), Grandfather Brahma, who was exceedingly pleased and revered by gods and demons, constantly resided.
पुष्करेषु महाभाग देवाः सर्षिपुरोगमाः ।
सिद्धिं समभिसंप्राप्ताः पुण्येन महतान्विताः ॥४७॥
सिद्धिं समभिसंप्राप्ताः पुण्येन महतान्विताः ॥४७॥
47. puṣkareṣu mahābhāga devāḥ sarṣipurogamāḥ ,
siddhiṁ samabhisaṁprāptāḥ puṇyena mahatānvitāḥ.
siddhiṁ samabhisaṁprāptāḥ puṇyena mahatānvitāḥ.
47.
puṣkareṣu mahābhāga devāḥ sarṣipurōgamāḥ
siddhim samabhisamprāptāḥ puṇyena mahatā anvitāḥ
siddhim samabhisamprāptāḥ puṇyena mahatā anvitāḥ
47.
O greatly fortunate one (mahābhāga), in Pushkara, the gods, with the sages at their forefront, attained spiritual perfection (siddhi), accompanied by great merit.
तत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः ।
अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ॥४८॥
अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ॥४८॥
48. tatrābhiṣekaṁ yaḥ kuryātpitṛdevārcane rataḥ ,
aśvamedhaṁ daśaguṇaṁ pravadanti manīṣiṇaḥ.
aśvamedhaṁ daśaguṇaṁ pravadanti manīṣiṇaḥ.
48.
tatra abhiṣekam yaḥ kuryāt pitṛdevārcane rataḥ
aśvamedham daśaguṇam pravadanti manīṣiṇaḥ
aśvamedham daśaguṇam pravadanti manīṣiṇaḥ
48.
manīṣiṇaḥ pravadanti yaḥ tatra pitṛdevārcane rataḥ abhiṣekam
kuryāt (saḥ) aśvamedham daśaguṇam (phalam avāpnoti)
kuryāt (saḥ) aśvamedham daśaguṇam (phalam avāpnoti)
48.
The wise (manīṣiṇaḥ) declare that whoever performs a ritual ablution (abhiṣeka) there, being devoted to the worship of ancestors and gods, achieves a spiritual merit tenfold that of the Aśvamedha (Vedic ritual).
अप्येकं भोजयेद्विप्रं पुष्करारण्यमाश्रितः ।
तेनासौ कर्मणा भीष्म प्रेत्य चेह च मोदते ॥४९॥
तेनासौ कर्मणा भीष्म प्रेत्य चेह च मोदते ॥४९॥
49. apyekaṁ bhojayedvipraṁ puṣkarāraṇyamāśritaḥ ,
tenāsau karmaṇā bhīṣma pretya ceha ca modate.
tenāsau karmaṇā bhīṣma pretya ceha ca modate.
49.
api ekam bhojayet vipram puṣkarāraṇyam āśritaḥ
tena asau karmaṇā bhīṣma pretya ca iha ca modate
tena asau karmaṇā bhīṣma pretya ca iha ca modate
49.
O Bhīṣma, even a person dwelling in the Puṣkara forest who feeds a single brahmin (vipra) will rejoice both in this world and after death due to that action (karma).
शाकमूलफलैर्वापि येन वर्तयते स्वयम् ।
तद्वै दद्याद्ब्राह्मणाय श्रद्धावाननसूयकः ।
तेनैव प्राप्नुयात्प्राज्ञो हयमेधफलं नरः ॥५०॥
तद्वै दद्याद्ब्राह्मणाय श्रद्धावाननसूयकः ।
तेनैव प्राप्नुयात्प्राज्ञो हयमेधफलं नरः ॥५०॥
50. śākamūlaphalairvāpi yena vartayate svayam ,
tadvai dadyādbrāhmaṇāya śraddhāvānanasūyakaḥ ,
tenaiva prāpnuyātprājño hayamedhaphalaṁ naraḥ.
tadvai dadyādbrāhmaṇāya śraddhāvānanasūyakaḥ ,
tenaiva prāpnuyātprājño hayamedhaphalaṁ naraḥ.
50.
śākamūlaphalaiḥ vā api yena vartayate
svayam tat vai dadyāt brāhmaṇāya
śraddhāvān anasūyakaḥ tena eva
prāpnuyāt prājñaḥ hayamedhaphalam naraḥ
svayam tat vai dadyāt brāhmaṇāya
śraddhāvān anasūyakaḥ tena eva
prāpnuyāt prājñaḥ hayamedhaphalam naraḥ
50.
yena svayam śākamūlaphalaiḥ vā api vartayate,
śraddhāvān anasūyakaḥ naraḥ tat vai brāhmaṇāya dadyāt.
tena eva prājñaḥ hayamedhaphalam prāpnuyāt.
śraddhāvān anasūyakaḥ naraḥ tat vai brāhmaṇāya dadyāt.
tena eva prājñaḥ hayamedhaphalam prāpnuyāt.
50.
A person who sustains themselves even with vegetables, roots, and fruits, should offer that very food to a Brahmin with faith (śraddhā) and without envy. By this act, a wise individual will certainly attain the reward of the Hayamedha (Vedic ritual).
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा राजसत्तम ।
न वियोनिं व्रजन्त्येते स्नातास्तीर्थे महात्मनः ॥५१॥
न वियोनिं व्रजन्त्येते स्नातास्तीर्थे महात्मनः ॥५१॥
51. brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā rājasattama ,
na viyoniṁ vrajantyete snātāstīrthe mahātmanaḥ.
na viyoniṁ vrajantyete snātāstīrthe mahātmanaḥ.
51.
brāhmaṇaḥ kṣatriyaḥ vaiśyaḥ śūdraḥ vā rājasattama
na viyonim vrajanti ete snātāḥ tīrthe mahātmanaḥ
na viyonim vrajanti ete snātāḥ tīrthe mahātmanaḥ
51.
O best of kings, these—whether a brahmin (vipra), a kṣatriya, a vaiśya, or a śūdra—who have bathed in the sacred bathing place (tīrtha) of the venerable Puṣkara, do not go to another womb (vīyoni).
कार्त्तिक्यां तु विशेषेण योऽभिगच्छेत पुष्करम् ।
फलं तत्राक्षयं तस्य वर्धते भरतर्षभ ॥५२॥
फलं तत्राक्षयं तस्य वर्धते भरतर्षभ ॥५२॥
52. kārttikyāṁ tu viśeṣeṇa yo'bhigaccheta puṣkaram ,
phalaṁ tatrākṣayaṁ tasya vardhate bharatarṣabha.
phalaṁ tatrākṣayaṁ tasya vardhate bharatarṣabha.
52.
kārttikyām tu viśeṣeṇa yaḥ abhigaccheta puṣkaram
phalam tatra akṣayam tasya vardhate bharatarṣabha
phalam tatra akṣayam tasya vardhate bharatarṣabha
52.
But especially in the month of Kārttika, whoever should visit Puṣkara, his imperishable (akṣaya) reward (phala) increases there, O best of Bhāratas.
सायं प्रातः स्मरेद्यस्तु पुष्कराणि कृताञ्जलिः ।
उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु भारत ।
प्राप्नुयाच्च नरो लोकान्ब्रह्मणः सदनेऽक्षयान् ॥५३॥
उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु भारत ।
प्राप्नुयाच्च नरो लोकान्ब्रह्मणः सदनेऽक्षयान् ॥५३॥
53. sāyaṁ prātaḥ smaredyastu puṣkarāṇi kṛtāñjaliḥ ,
upaspṛṣṭaṁ bhavettena sarvatīrtheṣu bhārata ,
prāpnuyācca naro lokānbrahmaṇaḥ sadane'kṣayān.
upaspṛṣṭaṁ bhavettena sarvatīrtheṣu bhārata ,
prāpnuyācca naro lokānbrahmaṇaḥ sadane'kṣayān.
53.
sāyam prātaḥ smaret yaḥ tu puṣkarāṇi
kṛtāñjaliḥ upaspṛṣṭam bhavet tena
sarvatīrtheṣu bhārata prāpnuyāt ca
naraḥ lokān brahmaṇaḥ sadane akṣayān
kṛtāñjaliḥ upaspṛṣṭam bhavet tena
sarvatīrtheṣu bhārata prāpnuyāt ca
naraḥ lokān brahmaṇaḥ sadane akṣayān
53.
O Bhārata, the person who reverently remembers Pushkara morning and evening, with folded hands, is as if they have bathed in all holy places (tīrtha). That man also attains imperishable worlds in Brahmā's abode.
जन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा ।
पुष्करे स्नातमात्रस्य सर्वमेव प्रणश्यति ॥५४॥
पुष्करे स्नातमात्रस्य सर्वमेव प्रणश्यति ॥५४॥
54. janmaprabhṛti yatpāpaṁ striyo vā puruṣasya vā ,
puṣkare snātamātrasya sarvameva praṇaśyati.
puṣkare snātamātrasya sarvameva praṇaśyati.
54.
janmaprabhṛti yat pāpam striyaḥ vā puruṣasya
vā puṣkare snātamātrasya sarvam eva praṇaśyati
vā puṣkare snātamātrasya sarvam eva praṇaśyati
54.
Whatever sin (pāpa) a woman or a man has committed since birth, all of it is completely destroyed merely by bathing in Pushkara.
यथा सुराणां सर्वेषामादिस्तु मधुसूदनः ।
तथैव पुष्करं राजंस्तीर्थानामादिरुच्यते ॥५५॥
तथैव पुष्करं राजंस्तीर्थानामादिरुच्यते ॥५५॥
55. yathā surāṇāṁ sarveṣāmādistu madhusūdanaḥ ,
tathaiva puṣkaraṁ rājaṁstīrthānāmādirucyate.
tathaiva puṣkaraṁ rājaṁstīrthānāmādirucyate.
55.
yathā surāṇām sarveṣām ādiḥ tu madhusūdanaḥ
tathā eva puṣkaram rājan tīrthānām ādiḥ ucyate
tathā eva puṣkaram rājan tīrthānām ādiḥ ucyate
55.
Just as Madhusūdana (Viṣṇu) is the origin of all gods, similarly, O king, Pushkara is said to be the foremost (ādi) of all holy places (tīrtha).
उष्य द्वादश वर्षाणि पुष्करे नियतः शुचिः ।
क्रतून्सर्वानवाप्नोति ब्रह्मलोकं च गच्छति ॥५६॥
क्रतून्सर्वानवाप्नोति ब्रह्मलोकं च गच्छति ॥५६॥
56. uṣya dvādaśa varṣāṇi puṣkare niyataḥ śuciḥ ,
kratūnsarvānavāpnoti brahmalokaṁ ca gacchati.
kratūnsarvānavāpnoti brahmalokaṁ ca gacchati.
56.
uṣya dvādaśa varṣāṇi puṣkare niyataḥ śuciḥ
kratūn sarvān avāpnoti brahmalokam ca gacchati
kratūn sarvān avāpnoti brahmalokam ca gacchati
56.
A person who, pure and disciplined, resides in Pushkara for twelve years, attains the merit of all sacrifices (kratu) and goes to the world of Brahmā.
यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते ।
कार्त्तिकीं वा वसेदेकां पुष्करे सममेव तत् ॥५७॥
कार्त्तिकीं वा वसेदेकां पुष्करे सममेव तत् ॥५७॥
57. yastu varṣaśataṁ pūrṇamagnihotramupāsate ,
kārttikīṁ vā vasedekāṁ puṣkare samameva tat.
kārttikīṁ vā vasedekāṁ puṣkare samameva tat.
57.
yaḥ tu varṣaśatam pūrṇam agnihotram upāsate
kārttikīm vā vaset ekām puṣkare samam eva tat
kārttikīm vā vaset ekām puṣkare samam eva tat
57.
Whoever fully performs the `agnihotra` ritual for a hundred years, or resides for a single Kārttikī month in Puṣkara, that (latter act) is considered equivalent.
दुष्करं पुष्करं गन्तुं दुष्करं पुष्करे तपः ।
दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम् ॥५८॥
दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम् ॥५८॥
58. duṣkaraṁ puṣkaraṁ gantuṁ duṣkaraṁ puṣkare tapaḥ ,
duṣkaraṁ puṣkare dānaṁ vastuṁ caiva suduṣkaram.
duṣkaraṁ puṣkare dānaṁ vastuṁ caiva suduṣkaram.
58.
duṣkaram puṣkaram gantum duṣkaram puṣkare tapaḥ
duṣkaram puṣkare dānam vastum ca eva suduskaram
duṣkaram puṣkare dānam vastum ca eva suduskaram
58.
It is difficult to go to Puṣkara. Performing austerity (tapas) in Puṣkara is difficult. Giving charity (dāna) in Puṣkara is difficult. And to reside (there) is indeed very difficult.
उष्य द्वादशरात्रं तु नियतो नियताशनः ।
प्रदक्षिणमुपावृत्तो जम्बूमार्गं समाविशेत् ॥५९॥
प्रदक्षिणमुपावृत्तो जम्बूमार्गं समाविशेत् ॥५९॥
59. uṣya dvādaśarātraṁ tu niyato niyatāśanaḥ ,
pradakṣiṇamupāvṛtto jambūmārgaṁ samāviśet.
pradakṣiṇamupāvṛtto jambūmārgaṁ samāviśet.
59.
uṣya dvādaśarātram tu niyataḥ niyatāśanaḥ
pradakṣiṇam upāvṛttaḥ jambūmārgam samāviśet
pradakṣiṇam upāvṛttaḥ jambūmārgam samāviśet
59.
Having indeed stayed for twelve nights, disciplined and having regulated one's eating, and having circumambulated (the sacred site) clockwise, one should then enter the Jambu path.
जम्बूमार्गं समाविश्य देवर्षिपितृसेवितम् ।
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥६०॥
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥६०॥
60. jambūmārgaṁ samāviśya devarṣipitṛsevitam ,
aśvamedhamavāpnoti viṣṇulokaṁ ca gacchati.
aśvamedhamavāpnoti viṣṇulokaṁ ca gacchati.
60.
jambūmārgam samāviśya devarṣipitṛsevitam
aśvamedham avāpnoti viṣṇulokam ca gacchati
aśvamedham avāpnoti viṣṇulokam ca gacchati
60.
Having entered the Jambu path, which is frequented and served by divine sages (devarṣi) and ancestors (pitṛ), one obtains the merit of an `aśvamedha` sacrifice and attains the world of Viṣṇu.
तत्रोष्य रजनीः पञ्च षष्ठकालक्षमी नरः ।
न दुर्गतिमवाप्नोति सिद्धिं प्राप्नोति चोत्तमाम् ॥६१॥
न दुर्गतिमवाप्नोति सिद्धिं प्राप्नोति चोत्तमाम् ॥६१॥
61. tatroṣya rajanīḥ pañca ṣaṣṭhakālakṣamī naraḥ ,
na durgatimavāpnoti siddhiṁ prāpnoti cottamām.
na durgatimavāpnoti siddhiṁ prāpnoti cottamām.
61.
tatra uṣya rajanīḥ pañca ṣaṣṭhakālakṣamī naraḥ
na durgatim avāpnoti siddhim prāpnoti ca uttamām
na durgatim avāpnoti siddhim prāpnoti ca uttamām
61.
A person who stays there for five nights, subsisting on food only at the sixth meal (ṣaṣṭhakālakṣamī), does not experience a bad fate but instead achieves supreme accomplishment (siddhi).
जम्बूमार्गादुपावृत्तो गच्छेत्तण्डुलिकाश्रमम् ।
न दुर्गतिमवाप्नोति स्वर्गलोके च पूज्यते ॥६२॥
न दुर्गतिमवाप्नोति स्वर्गलोके च पूज्यते ॥६२॥
62. jambūmārgādupāvṛtto gacchettaṇḍulikāśramam ,
na durgatimavāpnoti svargaloke ca pūjyate.
na durgatimavāpnoti svargaloke ca pūjyate.
62.
jambūmārgāt upāvṛttaḥ gacchet taṇḍulikāśramam
na durgatim avāpnoti svargaloke ca pūjyate
na durgatim avāpnoti svargaloke ca pūjyate
62.
Having returned from Jambūmārga, one should proceed to Taṇḍulikā's hermitage. Such a person does not encounter misfortune and is worshipped in the heavenly realm (svargaloka).
अगस्त्यसर आसाद्य पितृदेवार्चने रतः ।
त्रिरात्रोपोषितो राजन्नग्निष्टोमफलं लभेत् ॥६३॥
त्रिरात्रोपोषितो राजन्नग्निष्टोमफलं लभेत् ॥६३॥
63. agastyasara āsādya pitṛdevārcane rataḥ ,
trirātropoṣito rājannagniṣṭomaphalaṁ labhet.
trirātropoṣito rājannagniṣṭomaphalaṁ labhet.
63.
agastyasaraḥ āsādya pitṛdevārcane rataḥ
trirātropoṣitaḥ rājan agniṣṭomaphalam labhet
trirātropoṣitaḥ rājan agniṣṭomaphalam labhet
63.
O King, one who, having reached Agastya's lake, is devoted to the worship of ancestors and deities, and has fasted for three nights, will obtain the merit of the Agniṣṭoma sacrifice.
शाकवृत्तिः फलैर्वापि कौमारं विन्दते पदम् ।
कण्वाश्रमं समासाद्य श्रीजुष्टं लोकपूजितम् ॥६४॥
कण्वाश्रमं समासाद्य श्रीजुष्टं लोकपूजितम् ॥६४॥
64. śākavṛttiḥ phalairvāpi kaumāraṁ vindate padam ,
kaṇvāśramaṁ samāsādya śrījuṣṭaṁ lokapūjitam.
kaṇvāśramaṁ samāsādya śrījuṣṭaṁ lokapūjitam.
64.
śākavṛttiḥ phalaiḥ vā api kaumāram vindate padam
kaṇvāśramam samāsādya śrījuṣṭam lokapūjitam
kaṇvāśramam samāsādya śrījuṣṭam lokapūjitam
64.
One who subsists on vegetables or even fruits, having reached Kanva's hermitage — which is endowed with prosperity and revered by all people — attains the status of Kumāra (kaumāram padam).
धर्मारण्यं हि तत्पुण्यमाद्यं च भरतर्षभ ।
यत्र प्रविष्टमात्रो वै पापेभ्यो विप्रमुच्यते ॥६५॥
यत्र प्रविष्टमात्रो वै पापेभ्यो विप्रमुच्यते ॥६५॥
65. dharmāraṇyaṁ hi tatpuṇyamādyaṁ ca bharatarṣabha ,
yatra praviṣṭamātro vai pāpebhyo vipramucyate.
yatra praviṣṭamātro vai pāpebhyo vipramucyate.
65.
dharma-araṇyam hi tat puṇyam ādyam ca bharatarṣabha
yatra praviṣṭamātraḥ vai pāpebhyas vipramucyate
yatra praviṣṭamātraḥ vai pāpebhyas vipramucyate
65.
That, O best of Bharatas, is indeed a sacred and primeval forest where natural law (dharma) is upheld, and merely upon entering, one is certainly freed from sins.
अर्चयित्वा पितॄन्देवान्नियतो नियताशनः ।
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥६६॥
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥६६॥
66. arcayitvā pitṝndevānniyato niyatāśanaḥ ,
sarvakāmasamṛddhasya yajñasya phalamaśnute.
sarvakāmasamṛddhasya yajñasya phalamaśnute.
66.
arcayitvā pitṝn devān niyataḥ niyatāśanaḥ
sarvakāmasamṛddhasya yajñasya phalam aśnute
sarvakāmasamṛddhasya yajñasya phalam aśnute
66.
niyataḥ niyatāśanaḥ pitṝn devān arcayitvā
sarvakāmasamṛddhasya yajñasya phalam aśnute
sarvakāmasamṛddhasya yajñasya phalam aśnute
66.
A person who, having worshipped the ancestors and gods, remains disciplined and moderate in eating, attains the full reward of a Vedic ritual (yajña) that fulfills all desires.
प्रदक्षिणं ततः कृत्वा ययातिपतनं व्रजेत् ।
हयमेधस्य यज्ञस्य फलं प्राप्नोति तत्र वै ॥६७॥
हयमेधस्य यज्ञस्य फलं प्राप्नोति तत्र वै ॥६७॥
67. pradakṣiṇaṁ tataḥ kṛtvā yayātipatanaṁ vrajet ,
hayamedhasya yajñasya phalaṁ prāpnoti tatra vai.
hayamedhasya yajñasya phalaṁ prāpnoti tatra vai.
67.
pradakṣiṇam tataḥ kṛtvā yayātipatanam vrajet
hayamedhasya yajñasya phalam prāpnoti tatra vai
hayamedhasya yajñasya phalam prāpnoti tatra vai
67.
tataḥ pradakṣiṇam kṛtvā yayātipatanam vrajet
tatra vai hayamedhasya yajñasya phalam prāpnoti
tatra vai hayamedhasya yajñasya phalam prāpnoti
67.
Thereafter, having performed a clockwise circumambulation (pradakṣiṇa), one should go to Yayātipatana. There, one truly obtains the reward of the Hayamedha (Vedic ritual).
महाकालं ततो गच्छेन्नियतो नियताशनः ।
कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् ॥६८॥
कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् ॥६८॥
68. mahākālaṁ tato gacchenniyato niyatāśanaḥ ,
koṭitīrthamupaspṛśya hayamedhaphalaṁ labhet.
koṭitīrthamupaspṛśya hayamedhaphalaṁ labhet.
68.
mahākālam tataḥ gacchet niyataḥ niyatāśanaḥ
koṭitīrtham upaspṛśya hayamedhaphalam labhet
koṭitīrtham upaspṛśya hayamedhaphalam labhet
68.
Then, being self-controlled and maintaining a regulated diet, one should go to Mahākāla. After bathing in Koṭitīrtha, one would obtain the fruit of a horse sacrifice (hayamedha yajña).
ततो गच्छेत धर्मज्ञ पुण्यस्थानमुमापतेः ।
नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम् ॥६९॥
नाम्ना भद्रवटं नाम त्रिषु लोकेषु विश्रुतम् ॥६९॥
69. tato gaccheta dharmajña puṇyasthānamumāpateḥ ,
nāmnā bhadravaṭaṁ nāma triṣu lokeṣu viśrutam.
nāmnā bhadravaṭaṁ nāma triṣu lokeṣu viśrutam.
69.
tataḥ gaccheta dharma-jña puṇyasthānam umāpateḥ
nāmnā bhadravaṭaṃ nāma triṣu lokeṣu viśrutam
nāmnā bhadravaṭaṃ nāma triṣu lokeṣu viśrutam
69.
Then, O knower of (dharma), one should go to the holy place of Umā's husband, named Bhadravaṭa, which is famous in the three worlds.
तत्राभिगम्य चेशानं गोसहस्रफलं लभेत् ।
महादेवप्रसादाच्च गाणपत्यमवाप्नुयात् ॥७०॥
महादेवप्रसादाच्च गाणपत्यमवाप्नुयात् ॥७०॥
70. tatrābhigamya ceśānaṁ gosahasraphalaṁ labhet ,
mahādevaprasādācca gāṇapatyamavāpnuyāt.
mahādevaprasādācca gāṇapatyamavāpnuyāt.
70.
tatra abhigamya ca īśānam go-sahasra-phalaṃ
labhet mahādeva-prasādāt ca gāṇapatyam avāpnuyāt
labhet mahādeva-prasādāt ca gāṇapatyam avāpnuyāt
70.
Having approached Īśāna there, one obtains the merit equal to a thousand cows. And by the grace of Mahādeva, one attains the state of a Gaṇa (Gaṇapatya).
नर्मदामथ चासाद्य नदीं त्रैलोक्यविश्रुताम् ।
तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् ॥७१॥
तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् ॥७१॥
71. narmadāmatha cāsādya nadīṁ trailokyaviśrutām ,
tarpayitvā pitṝndevānagniṣṭomaphalaṁ labhet.
tarpayitvā pitṝndevānagniṣṭomaphalaṁ labhet.
71.
narmadām atha ca āsādya nadīm trailokyaviśrutām
tarpayitvā pitṝn devān agniṣṭomaphalam labhet
tarpayitvā pitṝn devān agniṣṭomaphalam labhet
71.
atha ca trailokyaviśrutām narmadām nadīm āsādya
pitṝn devān tarpayitvā agniṣṭomaphalam labhet
pitṝn devān tarpayitvā agniṣṭomaphalam labhet
71.
And then, having reached the Narmada river, which is renowned throughout the three worlds, and having offered libations to the ancestors and gods, one would attain the reward of the Agniṣṭoma (Vedic ritual).
दक्षिणं सिन्धुमासाद्य ब्रह्मचारी जितेन्द्रियः ।
अग्निष्टोममवाप्नोति विमानं चाधिरोहति ॥७२॥
अग्निष्टोममवाप्नोति विमानं चाधिरोहति ॥७२॥
72. dakṣiṇaṁ sindhumāsādya brahmacārī jitendriyaḥ ,
agniṣṭomamavāpnoti vimānaṁ cādhirohati.
agniṣṭomamavāpnoti vimānaṁ cādhirohati.
72.
dakṣiṇam sindhum āsādya brahmacārī jitendriyaḥ
agniṣṭomam avāpnoti vimānam ca adhirohati
agniṣṭomam avāpnoti vimānam ca adhirohati
72.
Having reached the southern Sindhu, a student of the Vedas (brahmacārī) who has controlled his senses (jitendriyaḥ) obtains the Agniṣṭoma (yajña) and ascends to a celestial vehicle (vimāna).
चर्मण्वतीं समासाद्य नियतो नियताशनः ।
रन्तिदेवाभ्यनुज्ञातो अग्निष्टोमफलं लभेत् ॥७३॥
रन्तिदेवाभ्यनुज्ञातो अग्निष्टोमफलं लभेत् ॥७३॥
73. carmaṇvatīṁ samāsādya niyato niyatāśanaḥ ,
rantidevābhyanujñāto agniṣṭomaphalaṁ labhet.
rantidevābhyanujñāto agniṣṭomaphalaṁ labhet.
73.
carmaṇvatīm samāsādya niyataḥ niyatāśanaḥ
rantidevābhyanujñātaḥ agniṣṭomaphalam labhet
rantidevābhyanujñātaḥ agniṣṭomaphalam labhet
73.
niyataḥ niyatāśanaḥ rantidevābhyanujñātaḥ
carmaṇvatīm samāsādya agniṣṭomaphalam labhet
carmaṇvatīm samāsādya agniṣṭomaphalam labhet
73.
One who, disciplined and with a regulated diet, reaches the Carmaṇvatī river and is authorized by Rantideva, will attain the reward of the Agniṣṭoma Vedic ritual (yajña).
ततो गच्छेत धर्मज्ञ हिमवत्सुतमर्बुदम् ।
पृथिव्यां यत्र वै छिद्रं पूर्वमासीद्युधिष्ठिर ॥७४॥
पृथिव्यां यत्र वै छिद्रं पूर्वमासीद्युधिष्ठिर ॥७४॥
74. tato gaccheta dharmajña himavatsutamarbudam ,
pṛthivyāṁ yatra vai chidraṁ pūrvamāsīdyudhiṣṭhira.
pṛthivyāṁ yatra vai chidraṁ pūrvamāsīdyudhiṣṭhira.
74.
tataḥ gaccheta dharmajña himavatsutam arbudam
pṛthivyām yatra vai chidram pūrvam āsīt yudhiṣṭhira
pṛthivyām yatra vai chidram pūrvam āsīt yudhiṣṭhira
74.
O Yudhiṣṭhira, O knower of what is right (dharma), one should then go to Arbuda, the son of Himavat, where there was formerly a fissure in the earth.
तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः ।
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ॥७५॥
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ॥७५॥
75. tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ ,
tatroṣya rajanīmekāṁ gosahasraphalaṁ labhet.
tatroṣya rajanīmekāṁ gosahasraphalaṁ labhet.
75.
tatra āśramaḥ vasiṣṭhasya triṣu lokeṣu viśrutaḥ
tatra uṣya rajanīm ekām gosahasraphalam labhet
tatra uṣya rajanīm ekām gosahasraphalam labhet
75.
There, Vasiṣṭha's hermitage is famous throughout the three worlds. By staying there for one night, one obtains the merit (phala) of giving a thousand cows.
पिङ्गातीर्थमुपस्पृश्य ब्रह्मचारी जितेन्द्रियः ।
कपिलानां नरव्याघ्र शतस्य फलमश्नुते ॥७६॥
कपिलानां नरव्याघ्र शतस्य फलमश्नुते ॥७६॥
76. piṅgātīrthamupaspṛśya brahmacārī jitendriyaḥ ,
kapilānāṁ naravyāghra śatasya phalamaśnute.
kapilānāṁ naravyāghra śatasya phalamaśnute.
76.
piṅgātīrtham upaspṛśya brahmacārī jitendriyaḥ
kapilānām naravyāghra śatasya phalam aśnute
kapilānām naravyāghra śatasya phalam aśnute
76.
O tiger among men (naravyāghra), a celibate student (brahmacārī) who has controlled his senses, after bathing in Piṅgātīrtha, obtains the merit (phala) of (giving) a hundred tawny cows.
ततो गच्छेत धर्मज्ञ प्रभासं लोकविश्रुतम् ।
यत्र संनिहितो नित्यं स्वयमेव हुताशनः ।
देवतानां मुखं वीर अनलोऽनिलसारथिः ॥७७॥
यत्र संनिहितो नित्यं स्वयमेव हुताशनः ।
देवतानां मुखं वीर अनलोऽनिलसारथिः ॥७७॥
77. tato gaccheta dharmajña prabhāsaṁ lokaviśrutam ,
yatra saṁnihito nityaṁ svayameva hutāśanaḥ ,
devatānāṁ mukhaṁ vīra analo'nilasārathiḥ.
yatra saṁnihito nityaṁ svayameva hutāśanaḥ ,
devatānāṁ mukhaṁ vīra analo'nilasārathiḥ.
77.
tataḥ gaccheta dharmajña prabhāsam
lokaviśrutam yatra saṃnihitaḥ
nityam svayam eva hutāśanaḥ devatānām
mukham vīra analaḥ anilasārathiḥ
lokaviśrutam yatra saṃnihitaḥ
nityam svayam eva hutāśanaḥ devatānām
mukham vīra analaḥ anilasārathiḥ
77.
Then, O knower of natural law (dharma), one should go to Prabhāsa, which is renowned in the world. There, O hero, Fire (Agni) himself is always present; he is the mouth of the gods, whose charioteer is the Wind.
तस्मिंस्तीर्थवरे स्नात्वा शुचिः प्रयतमानसः ।
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ॥७८॥
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ॥७८॥
78. tasmiṁstīrthavare snātvā śuciḥ prayatamānasaḥ ,
agniṣṭomātirātrābhyāṁ phalaṁ prāpnoti mānavaḥ.
agniṣṭomātirātrābhyāṁ phalaṁ prāpnoti mānavaḥ.
78.
tasmin tīrthavare snātvā śuciḥ prayatamānasaḥ
agniṣṭomātirātrābhyām phalam prāpnoti mānavaḥ
agniṣṭomātirātrābhyām phalam prāpnoti mānavaḥ
78.
A human being (mānava), having bathed in that excellent sacred bathing place, becoming pure and with a controlled mind, attains the fruit of the Agniṣṭoma and Atirātra sacrifices.
ततो गत्वा सरस्वत्याः सागरस्य च संगमे ।
गोसहस्रफलं प्राप्य स्वर्गलोके महीयते ।
दीप्यमानोऽग्निवन्नित्यं प्रभया भरतर्षभ ॥७९॥
गोसहस्रफलं प्राप्य स्वर्गलोके महीयते ।
दीप्यमानोऽग्निवन्नित्यं प्रभया भरतर्षभ ॥७९॥
79. tato gatvā sarasvatyāḥ sāgarasya ca saṁgame ,
gosahasraphalaṁ prāpya svargaloke mahīyate ,
dīpyamāno'gnivannityaṁ prabhayā bharatarṣabha.
gosahasraphalaṁ prāpya svargaloke mahīyate ,
dīpyamāno'gnivannityaṁ prabhayā bharatarṣabha.
79.
tataḥ gatvā sarasvatyāḥ sāgarasya
ca saṅgame gosahasraphalam prāpya
svargaloke mahīyate dīpyamānaḥ
agnivat nityam prabhayā bharatarṣabha
ca saṅgame gosahasraphalam prāpya
svargaloke mahīyate dīpyamānaḥ
agnivat nityam prabhayā bharatarṣabha
79.
Then, having gone to the confluence of the Sarasvatī river and the ocean, and having obtained the fruit of (donating) a thousand cows, O best of Bhāratas, he is glorified in the heaven world, always shining with splendor like fire.
त्रिरात्रमुषितस्तत्र तर्पयेत्पितृदेवताः ।
प्रभासते यथा सोमो अश्वमेधं च विन्दति ॥८०॥
प्रभासते यथा सोमो अश्वमेधं च विन्दति ॥८०॥
80. trirātramuṣitastatra tarpayetpitṛdevatāḥ ,
prabhāsate yathā somo aśvamedhaṁ ca vindati.
prabhāsate yathā somo aśvamedhaṁ ca vindati.
80.
trirātram uṣitaḥ tatra tarpayet pitṛdevatāḥ
prabhāsate yathā somaḥ aśvamedham ca vindati
prabhāsate yathā somaḥ aśvamedham ca vindati
80.
Having resided there for three nights, one should satisfy the ancestors and deities. He shines like the moon and obtains the fruit of an horse sacrifice (aśvamedha).
वरदानं ततो गच्छेत्तीर्थं भरतसत्तम ।
विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर ॥८१॥
विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर ॥८१॥
81. varadānaṁ tato gacchettīrthaṁ bharatasattama ,
viṣṇordurvāsasā yatra varo datto yudhiṣṭhira.
viṣṇordurvāsasā yatra varo datto yudhiṣṭhira.
81.
varadānam tataḥ gacchet tīrtham bharatasattama
viṣṇoḥ durvāsasā yatra varaḥ dattaḥ yudhiṣṭhira
viṣṇoḥ durvāsasā yatra varaḥ dattaḥ yudhiṣṭhira
81.
Then, O best among the Bharatas, one should go to the holy place named Varadāna, where, O Yudhiṣṭhira, a boon was given to Viṣṇu by Durvāsas.
वरदाने नरः स्नात्वा गोसहस्रफलं लभेत् ।
ततो द्वारवतीं गच्छेन्नियतो नियताशनः ।
पिण्डारके नरः स्नात्वा लभेद्बहु सुवर्णकम् ॥८२॥
ततो द्वारवतीं गच्छेन्नियतो नियताशनः ।
पिण्डारके नरः स्नात्वा लभेद्बहु सुवर्णकम् ॥८२॥
82. varadāne naraḥ snātvā gosahasraphalaṁ labhet ,
tato dvāravatīṁ gacchenniyato niyatāśanaḥ ,
piṇḍārake naraḥ snātvā labhedbahu suvarṇakam.
tato dvāravatīṁ gacchenniyato niyatāśanaḥ ,
piṇḍārake naraḥ snātvā labhedbahu suvarṇakam.
82.
varadāne naraḥ snātvā gosahasraphalam
labhet tataḥ dvāravatīm gacchet
niyataḥ niyatāśanaḥ piṇḍārake
naraḥ snātvā labhet bahu suvarṇakam
labhet tataḥ dvāravatīm gacchet
niyataḥ niyatāśanaḥ piṇḍārake
naraḥ snātvā labhet bahu suvarṇakam
82.
A person who bathes in Varadāna obtains the merit (phala) of giving a thousand cows. Then, self-controlled and with a regulated diet, one should go to Dvāravatī. A person bathing in Piṇḍāraka obtains much gold.
तस्मिंस्तीर्थे महाभाग पद्मलक्षणलक्षिताः ।
अद्यापि मुद्रा दृश्यन्ते तदद्भुतमरिंदम ॥८३॥
अद्यापि मुद्रा दृश्यन्ते तदद्भुतमरिंदम ॥८३॥
83. tasmiṁstīrthe mahābhāga padmalakṣaṇalakṣitāḥ ,
adyāpi mudrā dṛśyante tadadbhutamariṁdama.
adyāpi mudrā dṛśyante tadadbhutamariṁdama.
83.
tasmin tīrthe mahābhāga padmalakṣaṇalakṣitāḥ
adya api mudrāḥ dṛśyante tat adbhutam arindama
adya api mudrāḥ dṛśyante tat adbhutam arindama
83.
O greatly fortunate one, in that holy place, marks imprinted with lotus symbols are still seen even today. That is truly astonishing, O subduer of enemies.
त्रिशूलाङ्कानि पद्मानि दृश्यन्ते कुरुनन्दन ।
महादेवस्य सांनिध्यं तत्रैव भरतर्षभ ॥८४॥
महादेवस्य सांनिध्यं तत्रैव भरतर्षभ ॥८४॥
84. triśūlāṅkāni padmāni dṛśyante kurunandana ,
mahādevasya sāṁnidhyaṁ tatraiva bharatarṣabha.
mahādevasya sāṁnidhyaṁ tatraiva bharatarṣabha.
84.
triśūlāṅkāni padmāni dṛśyante kurunandana
mahādevasya sānnidhyam tatra eva bharatarṣabha
mahādevasya sānnidhyam tatra eva bharatarṣabha
84.
Lotuses marked with trident symbols are seen there, O delight of the Kurus. The presence of Mahādeva (Śiva) is certainly there, O best of the Bharatas.
सागरस्य च सिन्धोश्च संगमं प्राप्य भारत ।
तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः ॥८५॥
तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः ॥८५॥
85. sāgarasya ca sindhośca saṁgamaṁ prāpya bhārata ,
tīrthe salilarājasya snātvā prayatamānasaḥ.
tīrthe salilarājasya snātvā prayatamānasaḥ.
85.
sāgarasya ca sindhoḥ ca saṅgamam prāpya bhārata
| tīrthe salilarājasya snātvā prayatamānasaḥ
| tīrthe salilarājasya snātvā prayatamānasaḥ
85.
O Bharata, having reached the confluence of the ocean and the Sindhu river, and having bathed with a controlled mind at the sacred bathing place of the king of waters (the ocean)...
तर्पयित्वा पितॄन्देवानृषींश्च भरतर्षभ ।
प्राप्नोति वारुणं लोकं दीप्यमानः स्वतेजसा ॥८६॥
प्राप्नोति वारुणं लोकं दीप्यमानः स्वतेजसा ॥८६॥
86. tarpayitvā pitṝndevānṛṣīṁśca bharatarṣabha ,
prāpnoti vāruṇaṁ lokaṁ dīpyamānaḥ svatejasā.
prāpnoti vāruṇaṁ lokaṁ dīpyamānaḥ svatejasā.
86.
tarpayitvā pitṝn devān ṛṣīn ca bharatarṣabha
| prāpnoti vāruṇam lokam dīpyamānaḥ svatejasā
| prāpnoti vāruṇam lokam dīpyamānaḥ svatejasā
86.
O best of Bharatas, having propitiated the ancestors, gods, and sages, he attains the realm of Varuṇa, shining with his own splendor.
शङ्कुकर्णेश्वरं देवमर्चयित्वा युधिष्ठिर ।
अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ॥८७॥
अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ॥८७॥
87. śaṅkukarṇeśvaraṁ devamarcayitvā yudhiṣṭhira ,
aśvamedhaṁ daśaguṇaṁ pravadanti manīṣiṇaḥ.
aśvamedhaṁ daśaguṇaṁ pravadanti manīṣiṇaḥ.
87.
śaṅkukarṇeśvaram devam arcayitvā yudhiṣṭhira
aśvamedham daśaguṇam pravadanti manīṣiṇaḥ
aśvamedham daśaguṇam pravadanti manīṣiṇaḥ
87.
yudhiṣṭhira śaṅkukarṇeśvaram devam arcayitvā
manīṣiṇaḥ daśaguṇam aśvamedham pravadanti
manīṣiṇaḥ daśaguṇam aśvamedham pravadanti
87.
O Yudhiṣṭhira, the wise (manīṣin) declare that by worshipping the deity Śaṅkukarṇeśvara, one attains the reward of a tenfold Aśvamedha (yajña).
प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ ।
तीर्थं कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम् ।
दृमीति नाम्ना विख्यातं सर्वपापप्रमोचनम् ॥८८॥
तीर्थं कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम् ।
दृमीति नाम्ना विख्यातं सर्वपापप्रमोचनम् ॥८८॥
88. pradakṣiṇamupāvṛtya gaccheta bharatarṣabha ,
tīrthaṁ kuruvaraśreṣṭha triṣu lokeṣu viśrutam ,
dṛmīti nāmnā vikhyātaṁ sarvapāpapramocanam.
tīrthaṁ kuruvaraśreṣṭha triṣu lokeṣu viśrutam ,
dṛmīti nāmnā vikhyātaṁ sarvapāpapramocanam.
88.
pradakṣiṇam upāvṛtya gaccheta
bharatarṣabha | tīrtham kuruvaraśreṣṭha
triṣu lokeṣu viśrutam | dṛmīti
nāmnā vikhyātam sarvapāpapramocanam
bharatarṣabha | tīrtham kuruvaraśreṣṭha
triṣu lokeṣu viśrutam | dṛmīti
nāmnā vikhyātam sarvapāpapramocanam
88.
O best of Bharatas, O foremost of the Kurus, one should go, having performed a respectful circumambulation, to the sacred place (tīrtha) renowned in the three worlds, famous by the name Dṛmīti, which liberates from all sins.
यत्र ब्रह्मादयो देवा उपासन्ते महेश्वरम् ।
तत्र स्नात्वार्चयित्वा च रुद्रं देवगणैर्वृतम् ।
जन्मप्रभृति पापानि कृतानि नुदते नरः ॥८९॥
तत्र स्नात्वार्चयित्वा च रुद्रं देवगणैर्वृतम् ।
जन्मप्रभृति पापानि कृतानि नुदते नरः ॥८९॥
89. yatra brahmādayo devā upāsante maheśvaram ,
tatra snātvārcayitvā ca rudraṁ devagaṇairvṛtam ,
janmaprabhṛti pāpāni kṛtāni nudate naraḥ.
tatra snātvārcayitvā ca rudraṁ devagaṇairvṛtam ,
janmaprabhṛti pāpāni kṛtāni nudate naraḥ.
89.
yatra brahmādayaḥ devāḥ upāsante
maheśvaram tatra snātvā arcayitvā
ca rudram devagaṇaiḥ vṛtam
janmaprabhṛti pāpāni kṛtāni nudate naraḥ
maheśvaram tatra snātvā arcayitvā
ca rudram devagaṇaiḥ vṛtam
janmaprabhṛti pāpāni kṛtāni nudate naraḥ
89.
Where Brahmā and other deities worship Maheśvara, a man, after bathing and worshipping Rudra, who is surrounded by throngs of gods, removes the sins committed from the time of his birth.
दृमी चात्र नरश्रेष्ठ सर्वदेवैरभिष्टुता ।
तत्र स्नात्वा नरव्याघ्र हयमेधमवाप्नुयात् ॥९०॥
तत्र स्नात्वा नरव्याघ्र हयमेधमवाप्नुयात् ॥९०॥
90. dṛmī cātra naraśreṣṭha sarvadevairabhiṣṭutā ,
tatra snātvā naravyāghra hayamedhamavāpnuyāt.
tatra snātvā naravyāghra hayamedhamavāpnuyāt.
90.
dṛmī ca atra naraśreṣṭha sarvadevaiḥ abhiṣṭutā
tatra snātvā naravyāghra hayamedham avāpnuyāt
tatra snātvā naravyāghra hayamedham avāpnuyāt
90.
O best among men (naraśreṣṭha), there is also Dṛmī here, revered by all deities. O tiger among men (naravyāghra), by bathing there, one would attain the merit of a horse sacrifice (hayamedha).
जित्वा यत्र महाप्राज्ञ विष्णुना प्रभविष्णुना ।
पुरा शौचं कृतं राजन्हत्वा दैवतकण्टकान् ॥९१॥
पुरा शौचं कृतं राजन्हत्वा दैवतकण्टकान् ॥९१॥
91. jitvā yatra mahāprājña viṣṇunā prabhaviṣṇunā ,
purā śaucaṁ kṛtaṁ rājanhatvā daivatakaṇṭakān.
purā śaucaṁ kṛtaṁ rājanhatvā daivatakaṇṭakān.
91.
jitvā yatra mahāprājña viṣṇunā prabhaviṣṇunā
purā śaucam kṛtam rājan hatvā daivatakaṇṭakān
purā śaucam kṛtam rājan hatvā daivatakaṇṭakān
91.
O great sage (mahāprājña), it is here where purification was formerly performed by the mighty Viṣṇu, after he had slain the enemies of the gods.
ततो गच्छेत धर्मज्ञ वसोर्धारामभिष्टुताम् ।
गमनादेव तस्यां हि हयमेधमवाप्नुयात् ॥९२॥
गमनादेव तस्यां हि हयमेधमवाप्नुयात् ॥९२॥
92. tato gaccheta dharmajña vasordhārāmabhiṣṭutām ,
gamanādeva tasyāṁ hi hayamedhamavāpnuyāt.
gamanādeva tasyāṁ hi hayamedhamavāpnuyāt.
92.
tataḥ gacchet dharmajña vasoḥ dhārām abhiṣṭutām
gamanāt eva tasyām hi hayamedham avāpnuyāt
gamanāt eva tasyām hi hayamedham avāpnuyāt
92.
Then, O knower of natural law (dharma), one should go to Vasordhārā, which is highly praised. Indeed, merely by going there, one would attain the merit of a horse sacrifice (hayamedha).
स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा तु मानवः ।
तर्प्य देवान्पितॄंश्चैव विष्णुलोके महीयते ॥९३॥
तर्प्य देवान्पितॄंश्चैव विष्णुलोके महीयते ॥९३॥
93. snātvā kuruvaraśreṣṭha prayatātmā tu mānavaḥ ,
tarpya devānpitṝṁścaiva viṣṇuloke mahīyate.
tarpya devānpitṝṁścaiva viṣṇuloke mahīyate.
93.
snātvā kuravaraśreṣṭha prayatātmā tu mānavaḥ
tarpya devān pitṝn ca eva viṣṇuloke mahīyate
tarpya devān pitṝn ca eva viṣṇuloke mahīyate
93.
O best among the Kurus, a human being (mānava) who, with a purified self (ātman), bathes and offers oblations to the gods and ancestors, is glorified in Viṣṇu's realm (viṣṇuloka).
तीर्थं चात्र परं पुण्यं वसूनां भरतर्षभ ।
तत्र स्नात्वा च पीत्वा च वसूनां संमतो भवेत् ॥९४॥
तत्र स्नात्वा च पीत्वा च वसूनां संमतो भवेत् ॥९४॥
94. tīrthaṁ cātra paraṁ puṇyaṁ vasūnāṁ bharatarṣabha ,
tatra snātvā ca pītvā ca vasūnāṁ saṁmato bhavet.
tatra snātvā ca pītvā ca vasūnāṁ saṁmato bhavet.
94.
tīrtham ca atra param puṇyam vasūnām bharatarṣabha
tatra snātvā ca pītvā ca vasūnām sammataḥ bhavet
tatra snātvā ca pītvā ca vasūnām sammataḥ bhavet
94.
O chief of the Bharatas, this place is indeed a supreme and sacred holy site (tīrtha) belonging to the Vasus. By bathing and drinking there, one becomes esteemed by the Vasus.
सिन्धूत्तममिति ख्यातं सर्वपापप्रणाशनम् ।
तत्र स्नात्वा नरश्रेष्ठ लभेद्बहु सुवर्णकम् ॥९५॥
तत्र स्नात्वा नरश्रेष्ठ लभेद्बहु सुवर्णकम् ॥९५॥
95. sindhūttamamiti khyātaṁ sarvapāpapraṇāśanam ,
tatra snātvā naraśreṣṭha labhedbahu suvarṇakam.
tatra snātvā naraśreṣṭha labhedbahu suvarṇakam.
95.
sindhūttamam iti khyātam sarvapāpapraṇāśanam
tatra snātvā naraśreṣṭha labhet bahu suvarṇakam
tatra snātvā naraśreṣṭha labhet bahu suvarṇakam
95.
O best among men, this place is renowned as 'Sindhūttama' (the excellent Sindhu), which purifies all sins. By bathing there, one obtains much gold.
ब्रह्मतुङ्गं समासाद्य शुचिः प्रयतमानसः ।
ब्रह्मलोकमवाप्नोति सुकृती विरजा नरः ॥९६॥
ब्रह्मलोकमवाप्नोति सुकृती विरजा नरः ॥९६॥
96. brahmatuṅgaṁ samāsādya śuciḥ prayatamānasaḥ ,
brahmalokamavāpnoti sukṛtī virajā naraḥ.
brahmalokamavāpnoti sukṛtī virajā naraḥ.
96.
brahmatuṅgam samāsādya śuciḥ prayatamanasaḥ
brahmalokam avāpnoti sukṛtī virajā naraḥ
brahmalokam avāpnoti sukṛtī virajā naraḥ
96.
A person (nara) who is pure (śuci), has a disciplined mind (prayatamanas), has performed good deeds (sukṛtin), and is free from impurities (virajā), attains Brahma's realm (brahmaloka) by approaching Brahmatuṅga (Brahma's peak).
कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम् ।
तत्र स्नात्वा नरः क्षिप्रं शक्रलोकमवाप्नुयात् ॥९७॥
तत्र स्नात्वा नरः क्षिप्रं शक्रलोकमवाप्नुयात् ॥९७॥
97. kumārikāṇāṁ śakrasya tīrthaṁ siddhaniṣevitam ,
tatra snātvā naraḥ kṣipraṁ śakralokamavāpnuyāt.
tatra snātvā naraḥ kṣipraṁ śakralokamavāpnuyāt.
97.
kumārikāṇām śakrasya tīrtham siddhaniṣevitam
tatra snātvā naraḥ kṣipram śakralokam avāpnuyāt
tatra snātvā naraḥ kṣipram śakralokam avāpnuyāt
97.
There is a sacred ford (tīrtha) belonging to the Kanyas and to Indra, which is frequented by perfected beings (siddhas). A man who bathes there quickly attains the world of Indra.
रेणुकायाश्च तत्रैव तीर्थं देवनिषेवितम् ।
तत्र स्नात्वा भवेद्विप्रो विमलश्चन्द्रमा यथा ॥९८॥
तत्र स्नात्वा भवेद्विप्रो विमलश्चन्द्रमा यथा ॥९८॥
98. reṇukāyāśca tatraiva tīrthaṁ devaniṣevitam ,
tatra snātvā bhavedvipro vimalaścandramā yathā.
tatra snātvā bhavedvipro vimalaścandramā yathā.
98.
reṇukāyāḥ ca tatra eva tīrtham devaniṣevitam
tatra snātvā bhavet vipraḥ vimalaḥ candramā yathā
tatra snātvā bhavet vipraḥ vimalaḥ candramā yathā
98.
And there, at that very spot, is also a sacred ford (tīrtha) of Reṇukā, frequented by gods. A Brahmin who bathes there becomes as pure as the moon.
अथ पञ्चनदं गत्वा नियतो नियताशनः ।
पञ्च यज्ञानवाप्नोति क्रमशो येऽनुकीर्तिताः ॥९९॥
पञ्च यज्ञानवाप्नोति क्रमशो येऽनुकीर्तिताः ॥९९॥
99. atha pañcanadaṁ gatvā niyato niyatāśanaḥ ,
pañca yajñānavāpnoti kramaśo ye'nukīrtitāḥ.
pañca yajñānavāpnoti kramaśo ye'nukīrtitāḥ.
99.
atha pañcanadam gatvā niyataḥ niyatāśanaḥ
pañca yajñān avāpnoti kramaśaḥ ye anukīrtitāḥ
pañca yajñān avāpnoti kramaśaḥ ye anukīrtitāḥ
99.
Then, having gone to Pañcanada, a self-controlled person with a regulated diet (niyatāśana) attains the five sacrifices (yajñas) that have been successively proclaimed.
ततो गच्छेत धर्मज्ञ भीमायाः स्थानमुत्तमम् ।
तत्र स्नात्वा तु योन्यां वै नरो भरतसत्तम ॥१००॥
तत्र स्नात्वा तु योन्यां वै नरो भरतसत्तम ॥१००॥
100. tato gaccheta dharmajña bhīmāyāḥ sthānamuttamam ,
tatra snātvā tu yonyāṁ vai naro bharatasattama.
tatra snātvā tu yonyāṁ vai naro bharatasattama.
100.
tataḥ gaccheta dharmajña bhīmāyāḥ sthānam uttamam
tatra snātvā tu yonyām vai naraḥ bharatasattama
tatra snātvā tu yonyām vai naraḥ bharatasattama
100.
Then, O knower of natural law (dharma), one should go to the excellent place of Bhīmā. Having bathed there, indeed, in the yoni, a man, O best among Bharatas, [attains... (the verse is incomplete)].
देव्याः पुत्रो भवेद्राजंस्तप्तकुण्डलविग्रहः ।
गवां शतसहस्रस्य फलं चैवाप्नुयान्महत् ॥१०१॥
गवां शतसहस्रस्य फलं चैवाप्नुयान्महत् ॥१०१॥
101. devyāḥ putro bhavedrājaṁstaptakuṇḍalavigrahaḥ ,
gavāṁ śatasahasrasya phalaṁ caivāpnuyānmahat.
gavāṁ śatasahasrasya phalaṁ caivāpnuyānmahat.
101.
devyāḥ putraḥ bhavet rājan tapta-kuṇḍala-vigrahaḥ
| gavām śata-sahasrasya phalam ca eva āpnuyāt mahat
| gavām śata-sahasrasya phalam ca eva āpnuyāt mahat
101.
O King, one would have a son of the goddess, whose form is adorned with fiery earrings. And one would attain the great merit (phalam) of donating a hundred thousand cows.
गिरिमुञ्जं समासाद्य त्रिषु लोकेषु विश्रुतम् ।
पितामहं नमस्कृत्य गोसहस्रफलं लभेत् ॥१०२॥
पितामहं नमस्कृत्य गोसहस्रफलं लभेत् ॥१०२॥
102. girimuñjaṁ samāsādya triṣu lokeṣu viśrutam ,
pitāmahaṁ namaskṛtya gosahasraphalaṁ labhet.
pitāmahaṁ namaskṛtya gosahasraphalaṁ labhet.
102.
giri-muñjam sam-āsādya triṣu lokeṣu viśrutam |
pitāmaham namaskṛtya go-sahasra-phalam labhet
pitāmaham namaskṛtya go-sahasra-phalam labhet
102.
Having reached Giri-muñja, which is famous throughout the three worlds, and having bowed to the Grandfather (Brahmā), one would obtain the merit (phalam) of donating a thousand cows.
ततो गच्छेत धर्मज्ञ विमलं तीर्थमुत्तमम् ।
अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः ॥१०३॥
अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः ॥१०३॥
103. tato gaccheta dharmajña vimalaṁ tīrthamuttamam ,
adyāpi yatra dṛśyante matsyāḥ sauvarṇarājatāḥ.
adyāpi yatra dṛśyante matsyāḥ sauvarṇarājatāḥ.
103.
tataḥ gaccheta dharma-jña vimalam tīrtham uttamam
| adya api yatra dṛśyante matsyāḥ sauvarṇa-rājataḥ
| adya api yatra dṛśyante matsyāḥ sauvarṇa-rājataḥ
103.
Then, O knower of natural law (dharma), one should go to that pure, excellent sacred bathing place (tīrtham) where, even today, golden and silver fish are seen.
तत्र स्नात्वा नरश्रेष्ठ वाजपेयमवाप्नुयात् ।
सर्वपापविशुद्धात्मा गच्छेच्च परमां गतिम् ॥१०४॥
सर्वपापविशुद्धात्मा गच्छेच्च परमां गतिम् ॥१०४॥
104. tatra snātvā naraśreṣṭha vājapeyamavāpnuyāt ,
sarvapāpaviśuddhātmā gacchecca paramāṁ gatim.
sarvapāpaviśuddhātmā gacchecca paramāṁ gatim.
104.
tatra snātvā nara-śreṣṭha vājapeyam avāpnuyāt |
sarva-pāpa-viśuddha-ātmā gacchet ca paramām gatim
sarva-pāpa-viśuddha-ātmā gacchet ca paramām gatim
104.
Having bathed there, O best among men, one would attain the merit of a Vājapeya sacrifice. With a self (ātman) purified from all sins, one would also reach the supreme destination.
ततो गच्छेत मलदां त्रिषु लोकेषु विश्रुताम् ।
पश्चिमायां तु संध्यायामुपस्पृश्य यथाविधि ॥१०५॥
पश्चिमायां तु संध्यायामुपस्पृश्य यथाविधि ॥१०५॥
105. tato gaccheta maladāṁ triṣu lokeṣu viśrutām ,
paścimāyāṁ tu saṁdhyāyāmupaspṛśya yathāvidhi.
paścimāyāṁ tu saṁdhyāyāmupaspṛśya yathāvidhi.
105.
tataḥ gaccheta maladām triṣu lokeṣu viśrutām
paścimāyām tu saṃdhyāyām upaspr̥śya yathāvidhi
paścimāyām tu saṃdhyāyām upaspr̥śya yathāvidhi
105.
Then, one should proceed to Malada, a place well-known throughout the three worlds. There, one should perform ablutions according to the prescribed rituals, specifically during the western twilight.
चरुं नरेन्द्र सप्तार्चेर्यथाशक्ति निवेदयेत् ।
पितॄणामक्षयं दानं प्रवदन्ति मनीषिणः ॥१०६॥
पितॄणामक्षयं दानं प्रवदन्ति मनीषिणः ॥१०६॥
106. caruṁ narendra saptārceryathāśakti nivedayet ,
pitṝṇāmakṣayaṁ dānaṁ pravadanti manīṣiṇaḥ.
pitṝṇāmakṣayaṁ dānaṁ pravadanti manīṣiṇaḥ.
106.
carum narendra saptārceḥ yathāśakti nivedayet
pitr̥̄ṇām akṣayam dānam pravadanti manīṣiṇaḥ
pitr̥̄ṇām akṣayam dānam pravadanti manīṣiṇaḥ
106.
O King, one should offer an oblation (caru) to Agni (saptārcis) according to one's capacity. The wise ones declare this to be an imperishable gift (dāna) for the ancestors.
गवां शतसहस्रेण राजसूयशतेन च ।
अश्वमेधसहस्रेण श्रेयान्सप्तार्चिषश्चरुः ॥१०७॥
अश्वमेधसहस्रेण श्रेयान्सप्तार्चिषश्चरुः ॥१०७॥
107. gavāṁ śatasahasreṇa rājasūyaśatena ca ,
aśvamedhasahasreṇa śreyānsaptārciṣaścaruḥ.
aśvamedhasahasreṇa śreyānsaptārciṣaścaruḥ.
107.
gavām śatasahasreṇa rājasūyaśatena ca
aśvamedhasahasreṇa śreyān saptārciṣaḥ caruḥ
aśvamedhasahasreṇa śreyān saptārciṣaḥ caruḥ
107.
An offering (caru) to Agni (saptārcis) is superior to a hundred thousand cows, a hundred Rājasūya (yajñas), and a thousand Aśvamedha (yajñas).
ततो निवृत्तो राजेन्द्र वस्त्रापदमथाविशेत् ।
अभिगम्य महादेवमश्वमेधफलं लभेत् ॥१०८॥
अभिगम्य महादेवमश्वमेधफलं लभेत् ॥१०८॥
108. tato nivṛtto rājendra vastrāpadamathāviśet ,
abhigamya mahādevamaśvamedhaphalaṁ labhet.
abhigamya mahādevamaśvamedhaphalaṁ labhet.
108.
tataḥ nivr̥ttaḥ rājendra vastrāpadam atha āviśet
abhigamya mahādevam aśvamedhaphalam labhet
abhigamya mahādevam aśvamedhaphalam labhet
108.
Then, having returned, O King, one should enter Vastrapada. By approaching Mahadeva, one would obtain the benefit (phala) of an Aśvamedha (yajña).
मणिमन्तं समासाद्य ब्रह्मचारी समाहितः ।
एकरात्रोषितो राजन्नग्निष्टोमफलं लभेत् ॥१०९॥
एकरात्रोषितो राजन्नग्निष्टोमफलं लभेत् ॥१०९॥
109. maṇimantaṁ samāsādya brahmacārī samāhitaḥ ,
ekarātroṣito rājannagniṣṭomaphalaṁ labhet.
ekarātroṣito rājannagniṣṭomaphalaṁ labhet.
109.
maṇimantam samāsādya brahmacārī samāhitaḥ
ekarātroṣitaḥ rājan agniṣṭomaphalam labhet
ekarātroṣitaḥ rājan agniṣṭomaphalam labhet
109.
O King, a celibate student (brahmacārī) who is composed, upon reaching Maṇimanta and staying there for one night, would attain the fruit (phala) of an Agniṣṭoma Vedic ritual (yajña).
अथ गच्छेत राजेन्द्र देविकां लोकविश्रुताम् ।
प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ ॥११०॥
प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ ॥११०॥
110. atha gaccheta rājendra devikāṁ lokaviśrutām ,
prasūtiryatra viprāṇāṁ śrūyate bharatarṣabha.
prasūtiryatra viprāṇāṁ śrūyate bharatarṣabha.
110.
atha gaccheta rājendra devikām lokaviśrutām
prasūtiḥ yatra viprāṇām śrūyate bharatarṣabha
prasūtiḥ yatra viprāṇām śrūyate bharatarṣabha
110.
Now, O King of kings (Rājendra), O best of Bharatas (Bharatarṣabha), one should go to Devikā, which is renowned throughout the world, and where the origin of brahmins is traditionally spoken of.
त्रिशूलपाणेः स्थानं च त्रिषु लोकेषु विश्रुतम् ।
देविकायां नरः स्नात्वा समभ्यर्च्य महेश्वरम् ॥१११॥
देविकायां नरः स्नात्वा समभ्यर्च्य महेश्वरम् ॥१११॥
111. triśūlapāṇeḥ sthānaṁ ca triṣu lokeṣu viśrutam ,
devikāyāṁ naraḥ snātvā samabhyarcya maheśvaram.
devikāyāṁ naraḥ snātvā samabhyarcya maheśvaram.
111.
triśūlapāṇeḥ sthānam ca triṣu lokeṣu viśrutam
devikāyām naraḥ snātvā samabhyarcya maheśvaram
devikāyām naraḥ snātvā samabhyarcya maheśvaram
111.
There is also a place of the trident-handed one (triśūlapāṇi), renowned in the three worlds. A person (naraḥ), having bathed in Devikā and properly worshipped Maheśvara (Śiva)...
यथाशक्ति चरुं तत्र निवेद्य भरतर्षभ ।
सर्वकामसमृद्धस्य यज्ञस्य लभते फलम् ॥११२॥
सर्वकामसमृद्धस्य यज्ञस्य लभते फलम् ॥११२॥
112. yathāśakti caruṁ tatra nivedya bharatarṣabha ,
sarvakāmasamṛddhasya yajñasya labhate phalam.
sarvakāmasamṛddhasya yajñasya labhate phalam.
112.
yathāśakti carum tatra nivedya bharatarṣabha
sarvakāmasamṛddhasya yajñasya labhate phalam
sarvakāmasamṛddhasya yajñasya labhate phalam
112.
bharatarṣabha tatra yathāśakti carum nivedya
sarvakāmasamṛddhasya yajñasya phalam labhate
sarvakāmasamṛddhasya yajñasya phalam labhate
112.
O best of Bharatas, by offering the `caru` oblation there according to one's capacity, one obtains the reward of a Vedic ritual (yajña) that fulfills all desires.
कामाख्यं तत्र रुद्रस्य तीर्थं देवर्षिसेवितम् ।
तत्र स्नात्वा नरः क्षिप्रं सिद्धिमाप्नोति भारत ॥११३॥
तत्र स्नात्वा नरः क्षिप्रं सिद्धिमाप्नोति भारत ॥११३॥
113. kāmākhyaṁ tatra rudrasya tīrthaṁ devarṣisevitam ,
tatra snātvā naraḥ kṣipraṁ siddhimāpnoti bhārata.
tatra snātvā naraḥ kṣipraṁ siddhimāpnoti bhārata.
113.
kāmākhyam tatra rudrasya tīrtham devarṣisevitam
tatra snātvā naraḥ kṣipram siddhim āpnoti bhārata
tatra snātvā naraḥ kṣipram siddhim āpnoti bhārata
113.
There, O Bhārata, is the sacred bathing place (tīrtha) named Kāmā, belonging to Rudra and frequented by divine sages (devarṣis). A person who bathes there quickly achieves spiritual accomplishment (siddhi).
यजनं याजनं गत्वा तथैव ब्रह्मवालुकाम् ।
पुष्पन्यास उपस्पृश्य न शोचेन्मरणं ततः ॥११४॥
पुष्पन्यास उपस्पृश्य न शोचेन्मरणं ततः ॥११४॥
114. yajanaṁ yājanaṁ gatvā tathaiva brahmavālukām ,
puṣpanyāsa upaspṛśya na śocenmaraṇaṁ tataḥ.
puṣpanyāsa upaspṛśya na śocenmaraṇaṁ tataḥ.
114.
yajanam yājanam gatvā tathā eva brahmavālukām
puṣpanyāsam upaspṛśya na śocet maraṇam tataḥ
puṣpanyāsam upaspṛśya na śocet maraṇam tataḥ
114.
Having gone to (the places for) performing sacrifices (yajanam) and officiating sacrifices (yājanam), and similarly to Brahmavālukā, and having purified oneself by bathing at Puṣpanyāsa, one should not thereafter mourn death.
अर्धयोजनविस्तारां पञ्चयोजनमायताम् ।
एतावद्देविकामाहुः पुण्यां देवर्षिसेविताम् ॥११५॥
एतावद्देविकामाहुः पुण्यां देवर्षिसेविताम् ॥११५॥
115. ardhayojanavistārāṁ pañcayojanamāyatām ,
etāvaddevikāmāhuḥ puṇyāṁ devarṣisevitām.
etāvaddevikāmāhuḥ puṇyāṁ devarṣisevitām.
115.
ardhayojanavistārām pañcayojanam āyatām
etāvat devikām āhuḥ puṇyām devarṣisevitām
etāvat devikām āhuḥ puṇyām devarṣisevitām
115.
They declare Devikā to be of such a measure: half a yojana in width and five yojanas in length, sacred, and frequented by divine sages (devarṣis).
ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम् ।
यत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षयः ।
दीर्घसत्रमुपासन्ते दक्षिणाभिर्यतव्रताः ॥११६॥
यत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षयः ।
दीर्घसत्रमुपासन्ते दक्षिणाभिर्यतव्रताः ॥११६॥
116. tato gaccheta dharmajña dīrghasatraṁ yathākramam ,
yatra brahmādayo devāḥ siddhāśca paramarṣayaḥ ,
dīrghasatramupāsante dakṣiṇābhiryatavratāḥ.
yatra brahmādayo devāḥ siddhāśca paramarṣayaḥ ,
dīrghasatramupāsante dakṣiṇābhiryatavratāḥ.
116.
tataḥ gacchet dharmajña dīrghasatram
yathākramam yatra brahmādayaḥ devāḥ
siddhāḥ ca paramarṣayaḥ dīrghasatram
upāsante dakṣiṇābhiḥ yatavratāḥ
yathākramam yatra brahmādayaḥ devāḥ
siddhāḥ ca paramarṣayaḥ dīrghasatram
upāsante dakṣiṇābhiḥ yatavratāḥ
116.
dharmajña tataḥ yathākramam dīrghasatram
gacchet yatra brahmādayaḥ devāḥ
siddhāḥ ca paramarṣayaḥ dakṣiṇābhiḥ
yatavratāḥ dīrghasatram upāsante
gacchet yatra brahmādayaḥ devāḥ
siddhāḥ ca paramarṣayaḥ dakṣiṇābhiḥ
yatavratāḥ dīrghasatram upāsante
116.
Thereafter, O knower of natural law (dharma), one should proceed in due order to the 'long session' (dīrghasatra), where Brahmā and other gods, along with the Siddhas and great sages, who are disciplined in their vows, regularly perform this protracted Vedic ritual (dīrghasatra) with proper ritual fees.
गमनादेव राजेन्द्र दीर्घसत्रमरिंदम ।
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ॥११७॥
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ॥११७॥
117. gamanādeva rājendra dīrghasatramariṁdama ,
rājasūyāśvamedhābhyāṁ phalaṁ prāpnoti mānavaḥ.
rājasūyāśvamedhābhyāṁ phalaṁ prāpnoti mānavaḥ.
117.
gamanāt eva rājendra dīrghasatram arimdam
rājasūyāśvamedhābhyām phalam prāpnoti mānavaḥ
rājasūyāśvamedhābhyām phalam prāpnoti mānavaḥ
117.
O King of kings, O vanquisher of foes, merely by going, a human being obtains the fruit of a long sacrifice (dīrghasattra), a Rājasūya, and an Aśvamedha.
ततो विनशनं गच्छेन्नियतो नियताशनः ।
गच्छत्यन्तर्हिता यत्र मरुपृष्ठे सरस्वती ।
चमसे च शिवोद्भेदे नागोद्भेदे च दृश्यते ॥११८॥
गच्छत्यन्तर्हिता यत्र मरुपृष्ठे सरस्वती ।
चमसे च शिवोद्भेदे नागोद्भेदे च दृश्यते ॥११८॥
118. tato vinaśanaṁ gacchenniyato niyatāśanaḥ ,
gacchatyantarhitā yatra marupṛṣṭhe sarasvatī ,
camase ca śivodbhede nāgodbhede ca dṛśyate.
gacchatyantarhitā yatra marupṛṣṭhe sarasvatī ,
camase ca śivodbhede nāgodbhede ca dṛśyate.
118.
tataḥ vinaśanam gacchet niyataḥ
niyatāśanaḥ gacchati antardhitā
yatra marupṛṣṭhe sarasvatī camase ca
śivodbhede nāgodbhede ca dṛśyate
niyatāśanaḥ gacchati antardhitā
yatra marupṛṣṭhe sarasvatī camase ca
śivodbhede nāgodbhede ca dṛśyate
118.
Thereafter, being self-controlled and having regulated eating, one should go to Vinaśana, where the Sarasvati (river) disappears in the desert region. It is seen again at Camasa, Śivodbheda, and Nāgodbheda.
स्नात्वा च चमसोद्भेदे अग्निष्टोमफलं लभेत् ।
शिवोद्भेदे नरः स्नात्वा गोसहस्रफलं लभेत् ॥११९॥
शिवोद्भेदे नरः स्नात्वा गोसहस्रफलं लभेत् ॥११९॥
119. snātvā ca camasodbhede agniṣṭomaphalaṁ labhet ,
śivodbhede naraḥ snātvā gosahasraphalaṁ labhet.
śivodbhede naraḥ snātvā gosahasraphalaṁ labhet.
119.
snātvā ca camasodbhede agniṣṭomaphalam labhet
śivodbhede naraḥ snātvā gosahasraphalam labhet
śivodbhede naraḥ snātvā gosahasraphalam labhet
119.
And by bathing at Camasodbheda, one would obtain the fruit of an Agniṣṭoma sacrifice. A man, by bathing at Śivodbheda, would obtain the fruit of (giving) a thousand cows.
नागोद्भेदे नरः स्नात्वा नागलोकमवाप्नुयात् ।
शशयानं च राजेन्द्र तीर्थमासाद्य दुर्लभम् ।
शशरूपप्रतिच्छन्नाः पुष्करा यत्र भारत ॥१२०॥
शशयानं च राजेन्द्र तीर्थमासाद्य दुर्लभम् ।
शशरूपप्रतिच्छन्नाः पुष्करा यत्र भारत ॥१२०॥
120. nāgodbhede naraḥ snātvā nāgalokamavāpnuyāt ,
śaśayānaṁ ca rājendra tīrthamāsādya durlabham ,
śaśarūpapraticchannāḥ puṣkarā yatra bhārata.
śaśayānaṁ ca rājendra tīrthamāsādya durlabham ,
śaśarūpapraticchannāḥ puṣkarā yatra bhārata.
120.
nāgodbhede naraḥ snātvā nāgalokam
avāpnuyāt śaśayānam ca rājendra
tīrtham āsādya durlabham
śaśarūpapraticchannāḥ puṣkarā yatra bhārata
avāpnuyāt śaśayānam ca rājendra
tīrtham āsādya durlabham
śaśarūpapraticchannāḥ puṣkarā yatra bhārata
120.
By bathing at Nāgodbheda, a man would attain the world of the Nāgas. And O King of kings, O Bhārata, having reached the difficult-to-attain sacred bathing place (tīrtha) named Śaśayāna, where the lotuses (puṣkara) are hidden, disguised in the form of rabbits.
सरस्वत्यां महाराज अनु संवत्सरं हि ते ।
स्नायन्ते भरतश्रेष्ठ वृत्तां वै कार्त्तिकीं सदा ॥१२१॥
स्नायन्ते भरतश्रेष्ठ वृत्तां वै कार्त्तिकीं सदा ॥१२१॥
121. sarasvatyāṁ mahārāja anu saṁvatsaraṁ hi te ,
snāyante bharataśreṣṭha vṛttāṁ vai kārttikīṁ sadā.
snāyante bharataśreṣṭha vṛttāṁ vai kārttikīṁ sadā.
121.
sarasvatyām mahārāja anu saṃvatsaram hi te
snāyante bharataśreṣṭha vṛttām vai kārttikīm sadā
snāyante bharataśreṣṭha vṛttām vai kārttikīm sadā
121.
O great king, O best among the Bharatas, indeed, people always bathe in the Sarasvatī river every year once the month of Kārttika (kārttikī) has passed.
तत्र स्नात्वा नरव्याघ्र द्योतते शशिवत्सदा ।
गोसहस्रफलं चैव प्राप्नुयाद्भरतर्षभ ॥१२२॥
गोसहस्रफलं चैव प्राप्नुयाद्भरतर्षभ ॥१२२॥
122. tatra snātvā naravyāghra dyotate śaśivatsadā ,
gosahasraphalaṁ caiva prāpnuyādbharatarṣabha.
gosahasraphalaṁ caiva prāpnuyādbharatarṣabha.
122.
tatra snātvā naravyāghra dyotate śaśivat sadā
gosahasraphalam ca eva prāpnuyāt bharatarṣabha
gosahasraphalam ca eva prāpnuyāt bharatarṣabha
122.
O tiger among men, having bathed there, one always shines like the moon. And, O bull among the Bharatas, one would indeed attain the merit of donating a thousand cows.
कुमारकोटिमासाद्य नियतः कुरुनन्दन ।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ।
गवामयमवाप्नोति कुलं चैव समुद्धरेत् ॥१२३॥
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ।
गवामयमवाप्नोति कुलं चैव समुद्धरेत् ॥१२३॥
123. kumārakoṭimāsādya niyataḥ kurunandana ,
tatrābhiṣekaṁ kurvīta pitṛdevārcane rataḥ ,
gavāmayamavāpnoti kulaṁ caiva samuddharet.
tatrābhiṣekaṁ kurvīta pitṛdevārcane rataḥ ,
gavāmayamavāpnoti kulaṁ caiva samuddharet.
123.
kumārakoṭim āsādya niyataḥ
kurunandana tatra abhiṣekaṃ kurvīta
pitṛdevārcane rataḥ gavāmayam
avāpnoti kulam ca eva samuddharet
kurunandana tatra abhiṣekaṃ kurvīta
pitṛdevārcane rataḥ gavāmayam
avāpnoti kulam ca eva samuddharet
123.
O delight of the Kurus, a self-controlled person, devoted to the worship of ancestors and gods, having reached Kumārakoṭi, should perform an ablution there. He obtains a multi-cow sacrifice (gavāmaya) and indeed uplifts his lineage (kula).
ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहितः ।
पुरा यत्र महाराज ऋषिकोटिः समाहिता ।
प्रहर्षेण च संविष्टा देवदर्शनकाङ्क्षया ॥१२४॥
पुरा यत्र महाराज ऋषिकोटिः समाहिता ।
प्रहर्षेण च संविष्टा देवदर्शनकाङ्क्षया ॥१२४॥
124. tato gaccheta dharmajña rudrakoṭiṁ samāhitaḥ ,
purā yatra mahārāja ṛṣikoṭiḥ samāhitā ,
praharṣeṇa ca saṁviṣṭā devadarśanakāṅkṣayā.
purā yatra mahārāja ṛṣikoṭiḥ samāhitā ,
praharṣeṇa ca saṁviṣṭā devadarśanakāṅkṣayā.
124.
tataḥ gacchet dharmajña rudrakoṭim
samāhitaḥ purā yatra mahārāja
ṛṣikoṭiḥ samāhitā praharṣeṇa
ca saṃviṣṭā devadarśanakāṅkṣayā
samāhitaḥ purā yatra mahārāja
ṛṣikoṭiḥ samāhitā praharṣeṇa
ca saṃviṣṭā devadarśanakāṅkṣayā
124.
Then, O knower of righteousness (dharma), one should go, self-composed, to Rudrakoṭi, where, O great king, formerly a multitude of sages (ṛṣi) had assembled, settled there with great joy and with the desire to see the gods.
अहं पूर्वमहं पूर्वं द्रक्ष्यामि वृषभध्वजम् ।
एवं संप्रस्थिता राजन्नृषयः किल भारत ॥१२५॥
एवं संप्रस्थिता राजन्नृषयः किल भारत ॥१२५॥
125. ahaṁ pūrvamahaṁ pūrvaṁ drakṣyāmi vṛṣabhadhvajam ,
evaṁ saṁprasthitā rājannṛṣayaḥ kila bhārata.
evaṁ saṁprasthitā rājannṛṣayaḥ kila bhārata.
125.
aham pūrvam aham pūrvaṃ drakṣyāmi vṛṣabhadhvajam
| evam samprasthitāḥ rājan ṛṣayaḥ kila bhārata
| evam samprasthitāḥ rājan ṛṣayaḥ kila bhārata
125.
"I will be the first! I will be the first to see the one with the bull on his banner (Śiva)!" Thus, O King (rājan), the sages (ṛṣi) indeed set out, O Bhārata.
ततो योगेश्वरेणापि योगमास्थाय भूपते ।
तेषां मन्युप्रणाशार्थमृषीणां भावितात्मनाम् ॥१२६॥
तेषां मन्युप्रणाशार्थमृषीणां भावितात्मनाम् ॥१२६॥
126. tato yogeśvareṇāpi yogamāsthāya bhūpate ,
teṣāṁ manyupraṇāśārthamṛṣīṇāṁ bhāvitātmanām.
teṣāṁ manyupraṇāśārthamṛṣīṇāṁ bhāvitātmanām.
126.
tataḥ yogeśvareṇa api yogam āsthāya bhūpate |
teṣām manyupraṇāśārtham ṛṣīṇām bhāvitātmanām
teṣām manyupraṇāśārtham ṛṣīṇām bhāvitātmanām
126.
Then, O King (bhūpate), the Lord of (yoga) (yogeśvara) also, having resorted to (yoga), for the purpose of destroying the anger of those sages (ṛṣi) whose individual natures (ātman) were purified...
सृष्टा कोटिस्तु रुद्राणामृषीणामग्रतः स्थिता ।
मया पूर्वतरं दृष्ट इति ते मेनिरे पृथक् ॥१२७॥
मया पूर्वतरं दृष्ट इति ते मेनिरे पृथक् ॥१२७॥
127. sṛṣṭā koṭistu rudrāṇāmṛṣīṇāmagrataḥ sthitā ,
mayā pūrvataraṁ dṛṣṭa iti te menire pṛthak.
mayā pūrvataraṁ dṛṣṭa iti te menire pṛthak.
127.
sṛṣṭā koṭiḥ tu rudrāṇām ṛṣīṇām agrataḥ sthitā
| mayā pūrvataram dṛṣṭā iti te menire pṛthak
| mayā pūrvataram dṛṣṭā iti te menire pṛthak
127.
Indeed, a crore of Rudras was created and stood before the sages (ṛṣi). Each of them individually thought, "It was seen by me earlier."
तेषां तुष्टो महादेव ऋषीणामुग्रतेजसाम् ।
भक्त्या परमया राजन्वरं तेषां प्रदिष्टवान् ।
अद्य प्रभृति युष्माकं धर्मवृद्धिर्भविष्यति ॥१२८॥
भक्त्या परमया राजन्वरं तेषां प्रदिष्टवान् ।
अद्य प्रभृति युष्माकं धर्मवृद्धिर्भविष्यति ॥१२८॥
128. teṣāṁ tuṣṭo mahādeva ṛṣīṇāmugratejasām ,
bhaktyā paramayā rājanvaraṁ teṣāṁ pradiṣṭavān ,
adya prabhṛti yuṣmākaṁ dharmavṛddhirbhaviṣyati.
bhaktyā paramayā rājanvaraṁ teṣāṁ pradiṣṭavān ,
adya prabhṛti yuṣmākaṁ dharmavṛddhirbhaviṣyati.
128.
teṣām tuṣṭaḥ mahādevaḥ ṛṣīṇām
ugratejasām | bhaktyā paramayā rājan varam
teṣām pradiṣṭavān | adya prabhṛti
yuṣmākam dharmavṛddhiḥ bhaviṣyati
ugratejasām | bhaktyā paramayā rājan varam
teṣām pradiṣṭavān | adya prabhṛti
yuṣmākam dharmavṛddhiḥ bhaviṣyati
128.
O King (rājan), Mahādeva, pleased with those sages (ṛṣi) of fierce splendor, granted them a boon due to their supreme devotion (bhakti). He declared, "From today onwards, there will be an increase in your adherence to (dharma)."
तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः ।
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥१२९॥
अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥१२९॥
129. tatra snātvā naravyāghra rudrakoṭyāṁ naraḥ śuciḥ ,
aśvamedhamavāpnoti kulaṁ caiva samuddharet.
aśvamedhamavāpnoti kulaṁ caiva samuddharet.
129.
tatra snātvā naravyāghra rudrakoṭyām naraḥ śuciḥ
aśvamedham avāpnoti kulam ca eva samuddharet
aśvamedham avāpnoti kulam ca eva samuddharet
129.
naravyāghra tatra rudrakoṭyām snātvā śuciḥ naraḥ
aśvamedham avāpnoti ca eva kulam samuddharet
aśvamedham avāpnoti ca eva kulam samuddharet
129.
O tiger among men, a pure person who bathes there, at Rudrakoṭi, attains the fruit of an horse-Vedic ritual (aśvamedha) and furthermore redeems his lineage.
ततो गच्छेत राजेन्द्र संगमं लोकविश्रुतम् ।
सरस्वत्या महापुण्यमुपासन्ते जनार्दनम् ॥१३०॥
सरस्वत्या महापुण्यमुपासन्ते जनार्दनम् ॥१३०॥
130. tato gaccheta rājendra saṁgamaṁ lokaviśrutam ,
sarasvatyā mahāpuṇyamupāsante janārdanam.
sarasvatyā mahāpuṇyamupāsante janārdanam.
130.
tataḥ gaccheta rājendra saṅgamam lokaviśrutam
sarasvatyā mahāpuṇyam upāsante janārdanam
sarasvatyā mahāpuṇyam upāsante janārdanam
130.
O king of kings, one should then go to the confluence that is renowned throughout the world. At Sarasvati, people worship Janārdana (Viṣṇu) and obtain great merit.
यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः ।
अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम् ॥१३१॥
अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम् ॥१३१॥
131. yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ ,
abhigacchanti rājendra caitraśuklacaturdaśīm.
abhigacchanti rājendra caitraśuklacaturdaśīm.
131.
yatra brahmā ādayaḥ devāḥ ṛṣayaḥ siddhacāraṇāḥ
abhigacchanti rājendra caitraśuklacaturdaśīm
abhigacchanti rājendra caitraśuklacaturdaśīm
131.
O king of kings, it is there that gods, headed by Brahmā, along with sages, Siddhas, and Chāraṇas, assemble to observe the fourteenth day of the bright half of the month of Chaitra.
तत्र स्नात्वा नरव्याघ्र विन्देद्बहु सुवर्णकम् ।
सर्वपापविशुद्धात्मा ब्रह्मलोकं च गच्छति ॥१३२॥
सर्वपापविशुद्धात्मा ब्रह्मलोकं च गच्छति ॥१३२॥
132. tatra snātvā naravyāghra vindedbahu suvarṇakam ,
sarvapāpaviśuddhātmā brahmalokaṁ ca gacchati.
sarvapāpaviśuddhātmā brahmalokaṁ ca gacchati.
132.
tatra snātvā naravyāghra vindet bahu suvarṇakam
sarvapāpaviśuddhātmā brahmalokam ca gacchati
sarvapāpaviśuddhātmā brahmalokam ca gacchati
132.
O tiger among men, one who bathes there obtains much gold. Furthermore, with a soul purified from all sins, one goes to the world of Brahmā (brahmaloka).
ऋषीणां यत्र सत्राणि समाप्तानि नराधिप ।
सत्रावसानमासाद्य गोसहस्रफलं लभेत् ॥१३३॥
सत्रावसानमासाद्य गोसहस्रफलं लभेत् ॥१३३॥
133. ṛṣīṇāṁ yatra satrāṇi samāptāni narādhipa ,
satrāvasānamāsādya gosahasraphalaṁ labhet.
satrāvasānamāsādya gosahasraphalaṁ labhet.
133.
ṛṣīṇām yatra satrāṇi samāptāni narādhipa
satrāvasānam āsādya gosahasraphalam labhet
satrāvasānam āsādya gosahasraphalam labhet
133.
O King, where the great sacrificial sessions (satra) of the sages were completed, by reaching the conclusion of those sessions, one obtains the reward of a thousand cows.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80 (current chapter)
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47