Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-113

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
महानपनयः सूत ममैवात्र विशेषतः ।
स इदानीमनुप्राप्तो मन्ये संजय शोचतः ॥१॥
1. dhṛtarāṣṭra uvāca ,
mahānapanayaḥ sūta mamaivātra viśeṣataḥ ,
sa idānīmanuprāpto manye saṁjaya śocataḥ.
1. dhṛtarāṣṭraḥ uvāca | mahān apanayaḥ sūta mama eva atra
viśeṣataḥ | saḥ idānīm anuprāptaḥ manye sañjaya śocataḥ
1. dhṛtarāṣṭraḥ uvāca sūta atra mama eva viśeṣataḥ mahān apanayaḥ sañjaya,
idānīm saḥ śocataḥ anuprāptaḥ manye.
1. Dhṛtarāṣṭra spoke: O Sūta, a great transgression, particularly by me, has occurred in this matter. I believe, O Sañjaya, that the time for lamentation has now arrived for me.
यद्गतं तद्गतमिति ममासीन्मनसि स्थितम् ।
इदानीमत्र किं कार्यं प्रकरिष्यामि संजय ॥२॥
2. yadgataṁ tadgatamiti mamāsīnmanasi sthitam ,
idānīmatra kiṁ kāryaṁ prakariṣyāmi saṁjaya.
2. yat gatam tat gatam iti mama āsīt manasi sthitam
| idānīm atra kim kāryam prakariṣyāmi sañjaya
2. yat gatam tat gatam iti mama manasi sthitam āsīt sañjaya,
idānīm atra kim kāryam prakariṣyāmi?
2. What is past is past – that was settled in my mind. Now, O Sañjaya, what action (kārya) can I possibly undertake in this situation?
यथा त्वेष क्षयो वृत्तो ममापनयसंभवः ।
वीराणां तन्ममाचक्ष्व स्थिरीभूतोऽस्मि संजय ॥३॥
3. yathā tveṣa kṣayo vṛtto mamāpanayasaṁbhavaḥ ,
vīrāṇāṁ tanmamācakṣva sthirībhūto'smi saṁjaya.
3. yathā tu eṣaḥ kṣayaḥ vṛttaḥ mama apanayasambhavaḥ
vīrāṇām tat mama ācakṣva sthirībhūtaḥ asmi saṃjaya
3. saṃjaya mama apanayasambhavaḥ eṣaḥ kṣayaḥ vīrāṇām
yathā vṛttaḥ tat mama ācakṣva sthirībhūtaḥ asmi
3. Sanjaya, please recount to me exactly how this destruction of heroes, born of my transgression, has occurred. I have become composed now.
संजय उवाच ।
कर्णभीमौ महाराज पराक्रान्तौ महाहवे ।
बाणवर्षाण्यवर्षेतां वृष्टिमन्ताविवाम्बुदौ ॥४॥
4. saṁjaya uvāca ,
karṇabhīmau mahārāja parākrāntau mahāhave ,
bāṇavarṣāṇyavarṣetāṁ vṛṣṭimantāvivāmbudau.
4. saṃjaya uvāca karṇabhīmau mahārāja parākrāntau
mahāhave bāṇavarṣāṇi avarṣetām vṛṣṭimantau iva ambudau
4. saṃjaya uvāca: mahārāja,
mahāhave parākrāntau karṇabhīmau,
vṛṣṭimantau ambudau iva,
bāṇavarṣāṇi avarṣetām
4. Sanjaya said: "O great king, Karṇa and Bhīma, mighty in the great battle, rained down showers of arrows like two rain-bearing clouds."
भीमनामाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः ।
विविशुः कर्णमासाद्य भिन्दन्त इव जीवितम् ॥५॥
5. bhīmanāmāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ ,
viviśuḥ karṇamāsādya bhindanta iva jīvitam.
5. bhīmanāmāṅkitāḥ bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ
viviśuḥ karṇam āsādya bhindantaḥ iva jīvitam
5. bhīmanāmāṅkitāḥ svarṇapuṅkhāḥ śilāśitāḥ bāṇāḥ
karṇam āsādya jīvitam iva bhindantaḥ viviśuḥ
5. Arrows, marked with Bhīma's name, with golden shafts and sharpened on stone, having reached Karṇa, entered him as if tearing away his very life.
तथैव कर्णनिर्मुक्तैः सविषैरिव पन्नगैः ।
आकीर्यत रणे भीमः शतशोऽथ सहस्रशः ॥६॥
6. tathaiva karṇanirmuktaiḥ saviṣairiva pannagaiḥ ,
ākīryata raṇe bhīmaḥ śataśo'tha sahasraśaḥ.
6. tathā eva karṇanirmuktaiḥ saviṣaiḥ iva pannagaiḥ
ākīryata raṇe bhīmaḥ śataśaḥ atha sahasraśaḥ
6. tathā eva rane bhīmaḥ karṇanirmuktaiḥ saviṣaiḥ
pannagaiḥ iva śataśaḥ atha sahasraśaḥ ākīryata
6. Similarly, in battle, Bhīma was assailed by hundreds and thousands of arrows released by Karṇa, which were like venomous snakes.
तयोः शरैर्महाराज संपतद्भिः समन्ततः ।
बभूव तव सैन्यानां संक्षोभः सागरोपमः ॥७॥
7. tayoḥ śarairmahārāja saṁpatadbhiḥ samantataḥ ,
babhūva tava sainyānāṁ saṁkṣobhaḥ sāgaropamaḥ.
7. tayoḥ śaraiḥ mahārāja saṃpatadbhiḥ samantataḥ
babhūva tava sainyānām saṃkṣobhaḥ sāgaropamaḥ
7. mahārāja tayoḥ samantataḥ saṃpatadbhiḥ śaraiḥ
tava sainyānām sāgaropamaḥ saṃkṣobhaḥ babhūva
7. O great king, by their arrows falling from all sides, a great agitation, comparable to an ocean's turbulence, arose among your armies.
भीमचापच्युतैर्बाणैस्तव सैन्यमरिंदम ।
अवध्यत चमूमध्ये घोरैराशीविषोपमैः ॥८॥
8. bhīmacāpacyutairbāṇaistava sainyamariṁdama ,
avadhyata camūmadhye ghorairāśīviṣopamaiḥ.
8. bhīmacāpacyutaiḥ bāṇaiḥ tava sainyam ariṃdama
avadhyata camūmadhye ghoraiḥ āśīviṣopamaiḥ
8. ariṃdama bhīmacāpacyutaiḥ ghoraiḥ āśīviṣopamaiḥ
bāṇaiḥ tava sainyam camūmadhye avadhyata
8. O subduer of enemies, your army was struck down in the thick of battle by dreadful arrows, shot from Bhīma's bow, which resembled venomous snakes.
वारणैः पतितै राजन्वाजिभिश्च नरैः सह ।
अदृश्यत मही कीर्णा वातनुन्नैर्द्रुमैरिव ॥९॥
9. vāraṇaiḥ patitai rājanvājibhiśca naraiḥ saha ,
adṛśyata mahī kīrṇā vātanunnairdrumairiva.
9. vāraṇaiḥ patitaiḥ rājan vājibhiḥ ca naraiḥ saha
adṛśyata mahī kīrṇā vātanunnaiḥ drumaiḥ iva
9. rājan mahī patitaiḥ vāraṇaiḥ ca vājibhiḥ saha
naraiḥ kīrṇā vātanunnaiḥ drumaiḥ iva adṛśyata
9. O king, the earth appeared covered with fallen elephants, horses, and men, just like trees uprooted by the wind.
ते वध्यमानाः समरे भीमचापच्युतैः शरैः ।
प्राद्रवंस्तावका योधाः किमेतदिति चाब्रुवन् ॥१०॥
10. te vadhyamānāḥ samare bhīmacāpacyutaiḥ śaraiḥ ,
prādravaṁstāvakā yodhāḥ kimetaditi cābruvan.
10. te vadhyamānāḥ samare bhīmacāpacyutaiḥ śaraiḥ
prādravan tāvakāḥ yodhāḥ kim etat iti ca abruvan
10. bhīmacāpacyutaiḥ śaraiḥ samare vadhyamānāḥ te
tāvakāḥ yodhāḥ prādravan ca kim etat iti abruvan
10. Being continuously struck in battle by the arrows shot from Bhīma's bow, your warriors fled and exclaimed, "What is this?"
ततो व्युदस्तं तत्सैन्यं सिन्धुसौवीरकौरवम् ।
प्रोत्सारितं महावेगैः कर्णपाण्डवयोः शरैः ॥११॥
11. tato vyudastaṁ tatsainyaṁ sindhusauvīrakauravam ,
protsāritaṁ mahāvegaiḥ karṇapāṇḍavayoḥ śaraiḥ.
11. tataḥ vyudastam tat sainyam sindhusaūvīrakauravam
protsāritam mahāvegaiḥ karṇapāṇḍavayoḥ śaraiḥ
11. tataḥ karṇapāṇḍavayoḥ mahāvegaiḥ śaraiḥ tat
sindhusaūvīrakauravam sainyam vyudastam protsāritam
11. Then, that army, comprising the Sindhus, Sauvīras, and Kauravas, was scattered and driven away by the greatly forceful arrows of Karṇa and the Pāṇḍava (Arjuna).
ते शरातुरभूयिष्ठा हताश्वनरवाहनाः ।
उत्सृज्य कर्णं भीमं च प्राद्रवन्सर्वतोदिशम् ॥१२॥
12. te śarāturabhūyiṣṭhā hatāśvanaravāhanāḥ ,
utsṛjya karṇaṁ bhīmaṁ ca prādravansarvatodiśam.
12. te śarātura-bhūyiṣṭhāḥ hata-aśva-nara-vāhanāḥ
utsṛjya karṇam bhīmam ca prādravan sarvatodiśam
12. te śarātura-bhūyiṣṭhāḥ hata-aśva-nara-vāhanāḥ
karṇam bhīmam ca utsṛjya sarvatodiśam prādravan
12. They (the soldiers), mostly distressed by arrows and with their horses, men, and vehicles destroyed, abandoned Karṇa and Bhīma (i.e., left them behind on the battlefield) and fled in all directions.
नूनं पार्थार्थमेवास्मान्मोहयन्ति दिवौकसः ।
यत्कर्णभीमप्रभवैर्वध्यते नो बलं शरैः ॥१३॥
13. nūnaṁ pārthārthamevāsmānmohayanti divaukasaḥ ,
yatkarṇabhīmaprabhavairvadhyate no balaṁ śaraiḥ.
13. nūnam pārtha-artham eva asmān mohayanti divaukasaḥ
yat karṇa-bhīma-prabhavaiḥ vadhyate naḥ balam śaraiḥ
13. nūnam divaukasaḥ pārtha-artham eva asmān mohayanti,
yat naḥ balam karṇa-bhīma-prabhavaiḥ śaraiḥ vadhyate
13. Surely, the gods (divaukasa) are deluding us just for Arjuna's (pārtha) sake, because our army (balam) is being slain by arrows originating from both Karṇa and Bhīma.
एवं ब्रुवन्तो योधास्ते तावका भयपीडिताः ।
शरपातं समुत्सृज्य स्थिता युद्धदिदृक्षवः ॥१४॥
14. evaṁ bruvanto yodhāste tāvakā bhayapīḍitāḥ ,
śarapātaṁ samutsṛjya sthitā yuddhadidṛkṣavaḥ.
14. evam bruvantaḥ yodhāḥ te tāvakāḥ bhaya-pīḍitāḥ
śarapatam samutsṛjya sthitāḥ yuddha-didṛkṣavaḥ
14. evam bruvantaḥ bhaya-pīḍitāḥ te tāvakāḥ yodhāḥ
śarapatam samutsṛjya yuddha-didṛkṣavaḥ sthitāḥ
14. Those warriors (yodhāḥ) of yours (tāvaka), thus speaking and afflicted by fear, completely abandoned the hail of arrows and remained as spectators, desirous of watching the battle.
ततः प्रावर्तत नदी घोररूपा महाहवे ।
बभूव च विशेषेण भीरूणां भयवर्धिनी ॥१५॥
15. tataḥ prāvartata nadī ghorarūpā mahāhave ,
babhūva ca viśeṣeṇa bhīrūṇāṁ bhayavardhinī.
15. tataḥ prāvartata nadī ghorarūpā mahāhave
babhūva ca viśeṣeṇa bhīrūṇām bhayavardhinī
15. tataḥ mahāhave ghorarūpā nadī prāvartata
ca viśeṣeṇa bhīrūṇām bhayavardhinī babhūva
15. Then a river of terrifying appearance began to flow in the great battle. It particularly intensified the fear of the timid.
वारणाश्वमनुष्याणां रुधिरौघसमुद्भवा ।
संवृता गतसत्त्वैश्च मनुष्यगजवाजिभिः ॥१६॥
16. vāraṇāśvamanuṣyāṇāṁ rudhiraughasamudbhavā ,
saṁvṛtā gatasattvaiśca manuṣyagajavājibhiḥ.
16. vāraṇāśvamanuṣyāṇām rudhiraughasamudbhavā
saṃvṛtā gatasattvaiḥ ca manuṣyagajavājibhiḥ
16. vāraṇāśvamanuṣyāṇām rudhiraughasamudbhavā
saṃvṛtā ca gatasattvaiḥ manuṣyagajavājibhiḥ
16. This river originated from the streams of blood of elephants, horses, and men. It was covered with the lifeless bodies of men, elephants, and horses.
सानुकर्षपताकैश्च द्विपाश्वरथभूषणैः ।
स्यन्दनैरपविद्धैश्च भग्नचक्राक्षकूबरैः ॥१७॥
17. sānukarṣapatākaiśca dvipāśvarathabhūṣaṇaiḥ ,
syandanairapaviddhaiśca bhagnacakrākṣakūbaraiḥ.
17. sa-anukarṣapatākaiḥ ca dvipāśvarathabhūṣaṇaiḥ
syandanaiḥ apaviddhaiḥ ca bhagnacakrākṣakūbaraiḥ
17. sa-anukarṣapatākaiḥ ca dvipāśvarathabhūṣaṇaiḥ ca
apaviddhaiḥ bhagnacakrākṣakūbaraiḥ syandanaiḥ
17. The river was also covered with fallen banners and standards, with ornaments from elephants, horses, and chariots, and with discarded chariots whose wheels, axles, and poles were broken.
जातरूपपरिष्कारैर्धनुर्भिः सुमहाधनैः ।
सुवर्णपुङ्खैरिषुभिर्नाराचैश्च सहस्रशः ॥१८॥
18. jātarūpapariṣkārairdhanurbhiḥ sumahādhanaiḥ ,
suvarṇapuṅkhairiṣubhirnārācaiśca sahasraśaḥ.
18. jātarūpapariskāraiḥ dhanurbhiḥ sumahādhanaiḥ
suvarṇapuṅkhaiḥ iṣubhiḥ nārācaiḥ ca sahasraśaḥ
18. sahasraśaḥ jātarūpapariskāraiḥ sumahādhanaiḥ
dhanurbhiḥ suvarṇapuṅkhaiḥ iṣubhiḥ nārācaiḥ ca
18. The river was also covered by thousands of exceedingly valuable bows adorned with gold, by gold-feathered arrows, and by iron arrows.
कर्णपाण्डवनिर्मुक्तैर्निर्मुक्तैरिव पन्नगैः ।
प्रासतोमरसंघातैः खड्गैश्च सपरश्वधैः ॥१९॥
19. karṇapāṇḍavanirmuktairnirmuktairiva pannagaiḥ ,
prāsatomarasaṁghātaiḥ khaḍgaiśca saparaśvadhaiḥ.
19. karṇapāṇḍavanirmuktaiḥ nirmuktaiḥ iva pannagaiḥ
prāsomarasaṃghātaiḥ khaḍgaiḥ ca saparaśvadhaiḥ
19. prāsomarasaṃghātaiḥ khaḍgaiḥ ca saparaśvadhaiḥ
karṇapāṇḍavanirmuktaiḥ nirmuktaiḥ iva pannagaiḥ
19. The battlefield was strewn with masses of spears, javelins, swords, and axes - weapons discharged by Karṇa and the Pāṇḍavas, appearing like venomous snakes set loose.
सुवर्णविकृतैश्चापि गदामुसलपट्टिशैः ।
वज्रैश्च विविधाकारैः शक्तिभिः परिघैरपि ।
शतघ्नीभिश्च चित्राभिर्बभौ भारत मेदिनी ॥२०॥
20. suvarṇavikṛtaiścāpi gadāmusalapaṭṭiśaiḥ ,
vajraiśca vividhākāraiḥ śaktibhiḥ parighairapi ,
śataghnībhiśca citrābhirbabhau bhārata medinī.
20. suvarṇavikṛtaiḥ ca api gadāmusalapaṭṭiśaiḥ
vajraiḥ ca vividhākāraiḥ
śaktibhiḥ parighaiḥ api śataghnībhiḥ
ca citrābhiḥ babhau bhārata medinī
20. bhārata medinī babhau suvarṇavikṛtaiḥ
ca api gadāmusalapaṭṭiśaiḥ
vividhākāraiḥ ca vajraiḥ śaktibhiḥ
parighaiḥ api citrābhiḥ ca śataghnībhiḥ
20. O Bhārata, the earth shone splendidly, strewn also with gold-adorned maces, pestles, and paṭṭiśa spears; with thunderbolts of various shapes, with spears (śakti) and iron clubs; and with diverse 'hundred-slayers'.
कनकाङ्गदकेयूरैः कुण्डलैर्मणिभिः शुभैः ।
तनुत्रैः सतलत्रैश्च हारैर्निष्कैश्च भारत ॥२१॥
21. kanakāṅgadakeyūraiḥ kuṇḍalairmaṇibhiḥ śubhaiḥ ,
tanutraiḥ satalatraiśca hārairniṣkaiśca bhārata.
21. kanakāṅgadakeyūraiḥ kuṇḍalaiḥ maṇibhiḥ śubhaiḥ
tanutraiḥ satalatraiḥ ca hāraiḥ niṣkaiḥ ca bhārata
21. bhārata kanakāṅgadakeyūraiḥ śubhaiḥ kuṇḍalaiḥ
maṇibhiḥ tanutraiḥ satalatraiḥ ca hāraiḥ niṣkaiḥ ca
21. O Bhārata, (the battlefield was also adorned/strewn) with golden armlets and bracelets, with beautiful earrings and jewels; with armors accompanied by hand-guards; and with necklaces and niṣka ornaments.
वस्त्रैश्छत्रैश्च विध्वस्तैश्चामरव्यजनैरपि ।
गजाश्वमनुजैर्भिन्नैः शस्त्रैः स्यन्दनभूषणैः ॥२२॥
22. vastraiśchatraiśca vidhvastaiścāmaravyajanairapi ,
gajāśvamanujairbhinnaiḥ śastraiḥ syandanabhūṣaṇaiḥ.
22. vastraiḥ chatraiḥ ca vidhvastaiḥ cāmaravyajanaiḥ api
gajāśvamanujaiḥ bhinnaiḥ śastraiḥ syandanabhūṣaṇaiḥ
22. api vidhvastaiḥ vastraiḥ chatraiḥ ca cāmaravyajanaiḥ
bhinnaiḥ gajāśvamanujaiḥ śastraiḥ syandanabhūṣaṇaiḥ
22. And also (the battlefield was strewn) with shattered garments, umbrellas, chowries, and fans; and with pierced and broken elephants, horses, and men, along with weapons and chariot decorations.
तैस्तैश्च विविधैर्भावैस्तत्र तत्र वसुंधरा ।
पतितैरपविद्धैश्च संबभौ द्यौरिव ग्रहैः ॥२३॥
23. taistaiśca vividhairbhāvaistatra tatra vasuṁdharā ,
patitairapaviddhaiśca saṁbabhau dyauriva grahaiḥ.
23. taiḥ taiḥ ca vividhaiḥ bhāvaiḥ tatra tatra vasundharā
patitaiḥ apaviddhaiḥ ca saṃbabhau dyauḥ iva grahaiḥ
23. tatra tatra vasundharā taiḥ taiḥ vividhaiḥ patitaiḥ
ca apaviddhaiḥ bhāvaiḥ grahaiḥ dyauḥ iva ca saṃbabhau
23. Here and there, the earth, strewn with various fallen and scattered forms, shone like the sky filled with planets.
अचिन्त्यमद्भुतं चैव तयोः कर्मातिमानुषम् ।
दृष्ट्वा चारणसिद्धानां विस्मयः समपद्यत ॥२४॥
24. acintyamadbhutaṁ caiva tayoḥ karmātimānuṣam ,
dṛṣṭvā cāraṇasiddhānāṁ vismayaḥ samapadyata.
24. acintyam adbhutam ca eva tayoḥ karma atimānuṣam
dṛṣṭvā cāraṇasiddhānām vismayaḥ samapadyata
24. tayoḥ acintyam adbhutam ca eva atimānuṣam karma
dṛṣṭvā cāraṇasiddhānām vismayaḥ samapadyata
24. Having witnessed the inconceivable, wondrous, and truly superhuman deeds (karma) of the two, astonishment arose among the Cāraṇas and Siddhas.
अग्नेर्वायुसहायस्य गतिः कक्ष इवाहवे ।
आसीद्भीमसहायस्य रौद्रमाधिरथेर्गतम् ।
निपातितध्वजरथं हतवाजिनरद्विपम् ॥२५॥
25. agnervāyusahāyasya gatiḥ kakṣa ivāhave ,
āsīdbhīmasahāyasya raudramādhirathergatam ,
nipātitadhvajarathaṁ hatavājinaradvipam.
25. agneḥ vāyusahāyasya gatiḥ kakṣaḥ
iva āhave āsīt bhīmasahāyasya
raudram ādhīratheḥ gatam
nipātitadhvajaratham hatavājinaradvipam
25. āhave agneḥ vāyusahāyasya gatiḥ
kakṣaḥ iva āsīt bhīmasahāyasya
ādhīratheḥ raudram nipātitadhvajaratham
hatavājinaradvipam gatam (āsīt)
25. In battle, the dreadful fate of Adhiratha's son (Karṇa) - whose banners and chariots were struck down, and whose horses, men, and elephants were slain - was like the raging advance of a fire in a forest, aided by the wind, (this fate occurring at the hands of one) supported by Bhīma.
गजाभ्यां संप्रयुक्ताभ्यामासीन्नडवनं यथा ।
तथाभूतं महत्सैन्यमासीद्भारत संयुगे ।
विमर्दः कर्णभीमाभ्यामासीच्च परमो रणे ॥२६॥
26. gajābhyāṁ saṁprayuktābhyāmāsīnnaḍavanaṁ yathā ,
tathābhūtaṁ mahatsainyamāsīdbhārata saṁyuge ,
vimardaḥ karṇabhīmābhyāmāsīcca paramo raṇe.
26. gajābhyām saṃprayuktābhyām āsīt
naḍavanam yathā tathābhūtam mahatsainyam
āsīt bhārata saṃyuge vimardaḥ
karṇabhīmābhyām āsīt ca paramaḥ raṇe
26. bhārata saṃyuge mahatsainyam
saṃprayuktābhyām gajābhyām naḍavanam
yathā tathābhūtam āsīt ca raṇe
karṇabhīmābhyām paramaḥ vimardaḥ āsīt
26. O Bhārata, in the battle, the great army became like a reed thicket (destroyed) by two fiercely engaged elephants. Indeed, there was a supreme devastation in the conflict caused by Karṇa and Bhīma.