महाभारतः
mahābhārataḥ
-
book-7, chapter-113
धृतराष्ट्र उवाच ।
महानपनयः सूत ममैवात्र विशेषतः ।
स इदानीमनुप्राप्तो मन्ये संजय शोचतः ॥१॥
महानपनयः सूत ममैवात्र विशेषतः ।
स इदानीमनुप्राप्तो मन्ये संजय शोचतः ॥१॥
1. dhṛtarāṣṭra uvāca ,
mahānapanayaḥ sūta mamaivātra viśeṣataḥ ,
sa idānīmanuprāpto manye saṁjaya śocataḥ.
mahānapanayaḥ sūta mamaivātra viśeṣataḥ ,
sa idānīmanuprāpto manye saṁjaya śocataḥ.
1.
dhṛtarāṣṭraḥ uvāca | mahān apanayaḥ sūta mama eva atra
viśeṣataḥ | saḥ idānīm anuprāptaḥ manye sañjaya śocataḥ
viśeṣataḥ | saḥ idānīm anuprāptaḥ manye sañjaya śocataḥ
1.
dhṛtarāṣṭraḥ uvāca sūta atra mama eva viśeṣataḥ mahān apanayaḥ sañjaya,
idānīm saḥ śocataḥ anuprāptaḥ manye.
idānīm saḥ śocataḥ anuprāptaḥ manye.
1.
Dhṛtarāṣṭra spoke: O Sūta, a great transgression, particularly by me, has occurred in this matter. I believe, O Sañjaya, that the time for lamentation has now arrived for me.
यद्गतं तद्गतमिति ममासीन्मनसि स्थितम् ।
इदानीमत्र किं कार्यं प्रकरिष्यामि संजय ॥२॥
इदानीमत्र किं कार्यं प्रकरिष्यामि संजय ॥२॥
2. yadgataṁ tadgatamiti mamāsīnmanasi sthitam ,
idānīmatra kiṁ kāryaṁ prakariṣyāmi saṁjaya.
idānīmatra kiṁ kāryaṁ prakariṣyāmi saṁjaya.
2.
yat gatam tat gatam iti mama āsīt manasi sthitam
| idānīm atra kim kāryam prakariṣyāmi sañjaya
| idānīm atra kim kāryam prakariṣyāmi sañjaya
2.
yat gatam tat gatam iti mama manasi sthitam āsīt sañjaya,
idānīm atra kim kāryam prakariṣyāmi?
idānīm atra kim kāryam prakariṣyāmi?
2.
What is past is past – that was settled in my mind. Now, O Sañjaya, what action (kārya) can I possibly undertake in this situation?
यथा त्वेष क्षयो वृत्तो ममापनयसंभवः ।
वीराणां तन्ममाचक्ष्व स्थिरीभूतोऽस्मि संजय ॥३॥
वीराणां तन्ममाचक्ष्व स्थिरीभूतोऽस्मि संजय ॥३॥
3. yathā tveṣa kṣayo vṛtto mamāpanayasaṁbhavaḥ ,
vīrāṇāṁ tanmamācakṣva sthirībhūto'smi saṁjaya.
vīrāṇāṁ tanmamācakṣva sthirībhūto'smi saṁjaya.
3.
yathā tu eṣaḥ kṣayaḥ vṛttaḥ mama apanayasambhavaḥ
vīrāṇām tat mama ācakṣva sthirībhūtaḥ asmi saṃjaya
vīrāṇām tat mama ācakṣva sthirībhūtaḥ asmi saṃjaya
3.
saṃjaya mama apanayasambhavaḥ eṣaḥ kṣayaḥ vīrāṇām
yathā vṛttaḥ tat mama ācakṣva sthirībhūtaḥ asmi
yathā vṛttaḥ tat mama ācakṣva sthirībhūtaḥ asmi
3.
Sanjaya, please recount to me exactly how this destruction of heroes, born of my transgression, has occurred. I have become composed now.
संजय उवाच ।
कर्णभीमौ महाराज पराक्रान्तौ महाहवे ।
बाणवर्षाण्यवर्षेतां वृष्टिमन्ताविवाम्बुदौ ॥४॥
कर्णभीमौ महाराज पराक्रान्तौ महाहवे ।
बाणवर्षाण्यवर्षेतां वृष्टिमन्ताविवाम्बुदौ ॥४॥
4. saṁjaya uvāca ,
karṇabhīmau mahārāja parākrāntau mahāhave ,
bāṇavarṣāṇyavarṣetāṁ vṛṣṭimantāvivāmbudau.
karṇabhīmau mahārāja parākrāntau mahāhave ,
bāṇavarṣāṇyavarṣetāṁ vṛṣṭimantāvivāmbudau.
4.
saṃjaya uvāca karṇabhīmau mahārāja parākrāntau
mahāhave bāṇavarṣāṇi avarṣetām vṛṣṭimantau iva ambudau
mahāhave bāṇavarṣāṇi avarṣetām vṛṣṭimantau iva ambudau
4.
saṃjaya uvāca: mahārāja,
mahāhave parākrāntau karṇabhīmau,
vṛṣṭimantau ambudau iva,
bāṇavarṣāṇi avarṣetām
mahāhave parākrāntau karṇabhīmau,
vṛṣṭimantau ambudau iva,
bāṇavarṣāṇi avarṣetām
4.
Sanjaya said: "O great king, Karṇa and Bhīma, mighty in the great battle, rained down showers of arrows like two rain-bearing clouds."
भीमनामाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः ।
विविशुः कर्णमासाद्य भिन्दन्त इव जीवितम् ॥५॥
विविशुः कर्णमासाद्य भिन्दन्त इव जीवितम् ॥५॥
5. bhīmanāmāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ ,
viviśuḥ karṇamāsādya bhindanta iva jīvitam.
viviśuḥ karṇamāsādya bhindanta iva jīvitam.
5.
bhīmanāmāṅkitāḥ bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ
viviśuḥ karṇam āsādya bhindantaḥ iva jīvitam
viviśuḥ karṇam āsādya bhindantaḥ iva jīvitam
5.
bhīmanāmāṅkitāḥ svarṇapuṅkhāḥ śilāśitāḥ bāṇāḥ
karṇam āsādya jīvitam iva bhindantaḥ viviśuḥ
karṇam āsādya jīvitam iva bhindantaḥ viviśuḥ
5.
Arrows, marked with Bhīma's name, with golden shafts and sharpened on stone, having reached Karṇa, entered him as if tearing away his very life.
तथैव कर्णनिर्मुक्तैः सविषैरिव पन्नगैः ।
आकीर्यत रणे भीमः शतशोऽथ सहस्रशः ॥६॥
आकीर्यत रणे भीमः शतशोऽथ सहस्रशः ॥६॥
6. tathaiva karṇanirmuktaiḥ saviṣairiva pannagaiḥ ,
ākīryata raṇe bhīmaḥ śataśo'tha sahasraśaḥ.
ākīryata raṇe bhīmaḥ śataśo'tha sahasraśaḥ.
6.
tathā eva karṇanirmuktaiḥ saviṣaiḥ iva pannagaiḥ
ākīryata raṇe bhīmaḥ śataśaḥ atha sahasraśaḥ
ākīryata raṇe bhīmaḥ śataśaḥ atha sahasraśaḥ
6.
tathā eva rane bhīmaḥ karṇanirmuktaiḥ saviṣaiḥ
pannagaiḥ iva śataśaḥ atha sahasraśaḥ ākīryata
pannagaiḥ iva śataśaḥ atha sahasraśaḥ ākīryata
6.
Similarly, in battle, Bhīma was assailed by hundreds and thousands of arrows released by Karṇa, which were like venomous snakes.
तयोः शरैर्महाराज संपतद्भिः समन्ततः ।
बभूव तव सैन्यानां संक्षोभः सागरोपमः ॥७॥
बभूव तव सैन्यानां संक्षोभः सागरोपमः ॥७॥
7. tayoḥ śarairmahārāja saṁpatadbhiḥ samantataḥ ,
babhūva tava sainyānāṁ saṁkṣobhaḥ sāgaropamaḥ.
babhūva tava sainyānāṁ saṁkṣobhaḥ sāgaropamaḥ.
7.
tayoḥ śaraiḥ mahārāja saṃpatadbhiḥ samantataḥ
babhūva tava sainyānām saṃkṣobhaḥ sāgaropamaḥ
babhūva tava sainyānām saṃkṣobhaḥ sāgaropamaḥ
7.
mahārāja tayoḥ samantataḥ saṃpatadbhiḥ śaraiḥ
tava sainyānām sāgaropamaḥ saṃkṣobhaḥ babhūva
tava sainyānām sāgaropamaḥ saṃkṣobhaḥ babhūva
7.
O great king, by their arrows falling from all sides, a great agitation, comparable to an ocean's turbulence, arose among your armies.
भीमचापच्युतैर्बाणैस्तव सैन्यमरिंदम ।
अवध्यत चमूमध्ये घोरैराशीविषोपमैः ॥८॥
अवध्यत चमूमध्ये घोरैराशीविषोपमैः ॥८॥
8. bhīmacāpacyutairbāṇaistava sainyamariṁdama ,
avadhyata camūmadhye ghorairāśīviṣopamaiḥ.
avadhyata camūmadhye ghorairāśīviṣopamaiḥ.
8.
bhīmacāpacyutaiḥ bāṇaiḥ tava sainyam ariṃdama
avadhyata camūmadhye ghoraiḥ āśīviṣopamaiḥ
avadhyata camūmadhye ghoraiḥ āśīviṣopamaiḥ
8.
ariṃdama bhīmacāpacyutaiḥ ghoraiḥ āśīviṣopamaiḥ
bāṇaiḥ tava sainyam camūmadhye avadhyata
bāṇaiḥ tava sainyam camūmadhye avadhyata
8.
O subduer of enemies, your army was struck down in the thick of battle by dreadful arrows, shot from Bhīma's bow, which resembled venomous snakes.
वारणैः पतितै राजन्वाजिभिश्च नरैः सह ।
अदृश्यत मही कीर्णा वातनुन्नैर्द्रुमैरिव ॥९॥
अदृश्यत मही कीर्णा वातनुन्नैर्द्रुमैरिव ॥९॥
9. vāraṇaiḥ patitai rājanvājibhiśca naraiḥ saha ,
adṛśyata mahī kīrṇā vātanunnairdrumairiva.
adṛśyata mahī kīrṇā vātanunnairdrumairiva.
9.
vāraṇaiḥ patitaiḥ rājan vājibhiḥ ca naraiḥ saha
adṛśyata mahī kīrṇā vātanunnaiḥ drumaiḥ iva
adṛśyata mahī kīrṇā vātanunnaiḥ drumaiḥ iva
9.
rājan mahī patitaiḥ vāraṇaiḥ ca vājibhiḥ saha
naraiḥ kīrṇā vātanunnaiḥ drumaiḥ iva adṛśyata
naraiḥ kīrṇā vātanunnaiḥ drumaiḥ iva adṛśyata
9.
O king, the earth appeared covered with fallen elephants, horses, and men, just like trees uprooted by the wind.
ते वध्यमानाः समरे भीमचापच्युतैः शरैः ।
प्राद्रवंस्तावका योधाः किमेतदिति चाब्रुवन् ॥१०॥
प्राद्रवंस्तावका योधाः किमेतदिति चाब्रुवन् ॥१०॥
10. te vadhyamānāḥ samare bhīmacāpacyutaiḥ śaraiḥ ,
prādravaṁstāvakā yodhāḥ kimetaditi cābruvan.
prādravaṁstāvakā yodhāḥ kimetaditi cābruvan.
10.
te vadhyamānāḥ samare bhīmacāpacyutaiḥ śaraiḥ
prādravan tāvakāḥ yodhāḥ kim etat iti ca abruvan
prādravan tāvakāḥ yodhāḥ kim etat iti ca abruvan
10.
bhīmacāpacyutaiḥ śaraiḥ samare vadhyamānāḥ te
tāvakāḥ yodhāḥ prādravan ca kim etat iti abruvan
tāvakāḥ yodhāḥ prādravan ca kim etat iti abruvan
10.
Being continuously struck in battle by the arrows shot from Bhīma's bow, your warriors fled and exclaimed, "What is this?"
ततो व्युदस्तं तत्सैन्यं सिन्धुसौवीरकौरवम् ।
प्रोत्सारितं महावेगैः कर्णपाण्डवयोः शरैः ॥११॥
प्रोत्सारितं महावेगैः कर्णपाण्डवयोः शरैः ॥११॥
11. tato vyudastaṁ tatsainyaṁ sindhusauvīrakauravam ,
protsāritaṁ mahāvegaiḥ karṇapāṇḍavayoḥ śaraiḥ.
protsāritaṁ mahāvegaiḥ karṇapāṇḍavayoḥ śaraiḥ.
11.
tataḥ vyudastam tat sainyam sindhusaūvīrakauravam
protsāritam mahāvegaiḥ karṇapāṇḍavayoḥ śaraiḥ
protsāritam mahāvegaiḥ karṇapāṇḍavayoḥ śaraiḥ
11.
tataḥ karṇapāṇḍavayoḥ mahāvegaiḥ śaraiḥ tat
sindhusaūvīrakauravam sainyam vyudastam protsāritam
sindhusaūvīrakauravam sainyam vyudastam protsāritam
11.
Then, that army, comprising the Sindhus, Sauvīras, and Kauravas, was scattered and driven away by the greatly forceful arrows of Karṇa and the Pāṇḍava (Arjuna).
ते शरातुरभूयिष्ठा हताश्वनरवाहनाः ।
उत्सृज्य कर्णं भीमं च प्राद्रवन्सर्वतोदिशम् ॥१२॥
उत्सृज्य कर्णं भीमं च प्राद्रवन्सर्वतोदिशम् ॥१२॥
12. te śarāturabhūyiṣṭhā hatāśvanaravāhanāḥ ,
utsṛjya karṇaṁ bhīmaṁ ca prādravansarvatodiśam.
utsṛjya karṇaṁ bhīmaṁ ca prādravansarvatodiśam.
12.
te śarātura-bhūyiṣṭhāḥ hata-aśva-nara-vāhanāḥ
utsṛjya karṇam bhīmam ca prādravan sarvatodiśam
utsṛjya karṇam bhīmam ca prādravan sarvatodiśam
12.
te śarātura-bhūyiṣṭhāḥ hata-aśva-nara-vāhanāḥ
karṇam bhīmam ca utsṛjya sarvatodiśam prādravan
karṇam bhīmam ca utsṛjya sarvatodiśam prādravan
12.
They (the soldiers), mostly distressed by arrows and with their horses, men, and vehicles destroyed, abandoned Karṇa and Bhīma (i.e., left them behind on the battlefield) and fled in all directions.
नूनं पार्थार्थमेवास्मान्मोहयन्ति दिवौकसः ।
यत्कर्णभीमप्रभवैर्वध्यते नो बलं शरैः ॥१३॥
यत्कर्णभीमप्रभवैर्वध्यते नो बलं शरैः ॥१३॥
13. nūnaṁ pārthārthamevāsmānmohayanti divaukasaḥ ,
yatkarṇabhīmaprabhavairvadhyate no balaṁ śaraiḥ.
yatkarṇabhīmaprabhavairvadhyate no balaṁ śaraiḥ.
13.
nūnam pārtha-artham eva asmān mohayanti divaukasaḥ
yat karṇa-bhīma-prabhavaiḥ vadhyate naḥ balam śaraiḥ
yat karṇa-bhīma-prabhavaiḥ vadhyate naḥ balam śaraiḥ
13.
nūnam divaukasaḥ pārtha-artham eva asmān mohayanti,
yat naḥ balam karṇa-bhīma-prabhavaiḥ śaraiḥ vadhyate
yat naḥ balam karṇa-bhīma-prabhavaiḥ śaraiḥ vadhyate
13.
Surely, the gods (divaukasa) are deluding us just for Arjuna's (pārtha) sake, because our army (balam) is being slain by arrows originating from both Karṇa and Bhīma.
एवं ब्रुवन्तो योधास्ते तावका भयपीडिताः ।
शरपातं समुत्सृज्य स्थिता युद्धदिदृक्षवः ॥१४॥
शरपातं समुत्सृज्य स्थिता युद्धदिदृक्षवः ॥१४॥
14. evaṁ bruvanto yodhāste tāvakā bhayapīḍitāḥ ,
śarapātaṁ samutsṛjya sthitā yuddhadidṛkṣavaḥ.
śarapātaṁ samutsṛjya sthitā yuddhadidṛkṣavaḥ.
14.
evam bruvantaḥ yodhāḥ te tāvakāḥ bhaya-pīḍitāḥ
śarapatam samutsṛjya sthitāḥ yuddha-didṛkṣavaḥ
śarapatam samutsṛjya sthitāḥ yuddha-didṛkṣavaḥ
14.
evam bruvantaḥ bhaya-pīḍitāḥ te tāvakāḥ yodhāḥ
śarapatam samutsṛjya yuddha-didṛkṣavaḥ sthitāḥ
śarapatam samutsṛjya yuddha-didṛkṣavaḥ sthitāḥ
14.
Those warriors (yodhāḥ) of yours (tāvaka), thus speaking and afflicted by fear, completely abandoned the hail of arrows and remained as spectators, desirous of watching the battle.
ततः प्रावर्तत नदी घोररूपा महाहवे ।
बभूव च विशेषेण भीरूणां भयवर्धिनी ॥१५॥
बभूव च विशेषेण भीरूणां भयवर्धिनी ॥१५॥
15. tataḥ prāvartata nadī ghorarūpā mahāhave ,
babhūva ca viśeṣeṇa bhīrūṇāṁ bhayavardhinī.
babhūva ca viśeṣeṇa bhīrūṇāṁ bhayavardhinī.
15.
tataḥ prāvartata nadī ghorarūpā mahāhave
babhūva ca viśeṣeṇa bhīrūṇām bhayavardhinī
babhūva ca viśeṣeṇa bhīrūṇām bhayavardhinī
15.
tataḥ mahāhave ghorarūpā nadī prāvartata
ca viśeṣeṇa bhīrūṇām bhayavardhinī babhūva
ca viśeṣeṇa bhīrūṇām bhayavardhinī babhūva
15.
Then a river of terrifying appearance began to flow in the great battle. It particularly intensified the fear of the timid.
वारणाश्वमनुष्याणां रुधिरौघसमुद्भवा ।
संवृता गतसत्त्वैश्च मनुष्यगजवाजिभिः ॥१६॥
संवृता गतसत्त्वैश्च मनुष्यगजवाजिभिः ॥१६॥
16. vāraṇāśvamanuṣyāṇāṁ rudhiraughasamudbhavā ,
saṁvṛtā gatasattvaiśca manuṣyagajavājibhiḥ.
saṁvṛtā gatasattvaiśca manuṣyagajavājibhiḥ.
16.
vāraṇāśvamanuṣyāṇām rudhiraughasamudbhavā
saṃvṛtā gatasattvaiḥ ca manuṣyagajavājibhiḥ
saṃvṛtā gatasattvaiḥ ca manuṣyagajavājibhiḥ
16.
vāraṇāśvamanuṣyāṇām rudhiraughasamudbhavā
saṃvṛtā ca gatasattvaiḥ manuṣyagajavājibhiḥ
saṃvṛtā ca gatasattvaiḥ manuṣyagajavājibhiḥ
16.
This river originated from the streams of blood of elephants, horses, and men. It was covered with the lifeless bodies of men, elephants, and horses.
सानुकर्षपताकैश्च द्विपाश्वरथभूषणैः ।
स्यन्दनैरपविद्धैश्च भग्नचक्राक्षकूबरैः ॥१७॥
स्यन्दनैरपविद्धैश्च भग्नचक्राक्षकूबरैः ॥१७॥
17. sānukarṣapatākaiśca dvipāśvarathabhūṣaṇaiḥ ,
syandanairapaviddhaiśca bhagnacakrākṣakūbaraiḥ.
syandanairapaviddhaiśca bhagnacakrākṣakūbaraiḥ.
17.
sa-anukarṣapatākaiḥ ca dvipāśvarathabhūṣaṇaiḥ
syandanaiḥ apaviddhaiḥ ca bhagnacakrākṣakūbaraiḥ
syandanaiḥ apaviddhaiḥ ca bhagnacakrākṣakūbaraiḥ
17.
sa-anukarṣapatākaiḥ ca dvipāśvarathabhūṣaṇaiḥ ca
apaviddhaiḥ bhagnacakrākṣakūbaraiḥ syandanaiḥ
apaviddhaiḥ bhagnacakrākṣakūbaraiḥ syandanaiḥ
17.
The river was also covered with fallen banners and standards, with ornaments from elephants, horses, and chariots, and with discarded chariots whose wheels, axles, and poles were broken.
जातरूपपरिष्कारैर्धनुर्भिः सुमहाधनैः ।
सुवर्णपुङ्खैरिषुभिर्नाराचैश्च सहस्रशः ॥१८॥
सुवर्णपुङ्खैरिषुभिर्नाराचैश्च सहस्रशः ॥१८॥
18. jātarūpapariṣkārairdhanurbhiḥ sumahādhanaiḥ ,
suvarṇapuṅkhairiṣubhirnārācaiśca sahasraśaḥ.
suvarṇapuṅkhairiṣubhirnārācaiśca sahasraśaḥ.
18.
jātarūpapariskāraiḥ dhanurbhiḥ sumahādhanaiḥ
suvarṇapuṅkhaiḥ iṣubhiḥ nārācaiḥ ca sahasraśaḥ
suvarṇapuṅkhaiḥ iṣubhiḥ nārācaiḥ ca sahasraśaḥ
18.
sahasraśaḥ jātarūpapariskāraiḥ sumahādhanaiḥ
dhanurbhiḥ suvarṇapuṅkhaiḥ iṣubhiḥ nārācaiḥ ca
dhanurbhiḥ suvarṇapuṅkhaiḥ iṣubhiḥ nārācaiḥ ca
18.
The river was also covered by thousands of exceedingly valuable bows adorned with gold, by gold-feathered arrows, and by iron arrows.
कर्णपाण्डवनिर्मुक्तैर्निर्मुक्तैरिव पन्नगैः ।
प्रासतोमरसंघातैः खड्गैश्च सपरश्वधैः ॥१९॥
प्रासतोमरसंघातैः खड्गैश्च सपरश्वधैः ॥१९॥
19. karṇapāṇḍavanirmuktairnirmuktairiva pannagaiḥ ,
prāsatomarasaṁghātaiḥ khaḍgaiśca saparaśvadhaiḥ.
prāsatomarasaṁghātaiḥ khaḍgaiśca saparaśvadhaiḥ.
19.
karṇapāṇḍavanirmuktaiḥ nirmuktaiḥ iva pannagaiḥ
prāsomarasaṃghātaiḥ khaḍgaiḥ ca saparaśvadhaiḥ
prāsomarasaṃghātaiḥ khaḍgaiḥ ca saparaśvadhaiḥ
19.
prāsomarasaṃghātaiḥ khaḍgaiḥ ca saparaśvadhaiḥ
karṇapāṇḍavanirmuktaiḥ nirmuktaiḥ iva pannagaiḥ
karṇapāṇḍavanirmuktaiḥ nirmuktaiḥ iva pannagaiḥ
19.
The battlefield was strewn with masses of spears, javelins, swords, and axes - weapons discharged by Karṇa and the Pāṇḍavas, appearing like venomous snakes set loose.
सुवर्णविकृतैश्चापि गदामुसलपट्टिशैः ।
वज्रैश्च विविधाकारैः शक्तिभिः परिघैरपि ।
शतघ्नीभिश्च चित्राभिर्बभौ भारत मेदिनी ॥२०॥
वज्रैश्च विविधाकारैः शक्तिभिः परिघैरपि ।
शतघ्नीभिश्च चित्राभिर्बभौ भारत मेदिनी ॥२०॥
20. suvarṇavikṛtaiścāpi gadāmusalapaṭṭiśaiḥ ,
vajraiśca vividhākāraiḥ śaktibhiḥ parighairapi ,
śataghnībhiśca citrābhirbabhau bhārata medinī.
vajraiśca vividhākāraiḥ śaktibhiḥ parighairapi ,
śataghnībhiśca citrābhirbabhau bhārata medinī.
20.
suvarṇavikṛtaiḥ ca api gadāmusalapaṭṭiśaiḥ
vajraiḥ ca vividhākāraiḥ
śaktibhiḥ parighaiḥ api śataghnībhiḥ
ca citrābhiḥ babhau bhārata medinī
vajraiḥ ca vividhākāraiḥ
śaktibhiḥ parighaiḥ api śataghnībhiḥ
ca citrābhiḥ babhau bhārata medinī
20.
bhārata medinī babhau suvarṇavikṛtaiḥ
ca api gadāmusalapaṭṭiśaiḥ
vividhākāraiḥ ca vajraiḥ śaktibhiḥ
parighaiḥ api citrābhiḥ ca śataghnībhiḥ
ca api gadāmusalapaṭṭiśaiḥ
vividhākāraiḥ ca vajraiḥ śaktibhiḥ
parighaiḥ api citrābhiḥ ca śataghnībhiḥ
20.
O Bhārata, the earth shone splendidly, strewn also with gold-adorned maces, pestles, and paṭṭiśa spears; with thunderbolts of various shapes, with spears (śakti) and iron clubs; and with diverse 'hundred-slayers'.
कनकाङ्गदकेयूरैः कुण्डलैर्मणिभिः शुभैः ।
तनुत्रैः सतलत्रैश्च हारैर्निष्कैश्च भारत ॥२१॥
तनुत्रैः सतलत्रैश्च हारैर्निष्कैश्च भारत ॥२१॥
21. kanakāṅgadakeyūraiḥ kuṇḍalairmaṇibhiḥ śubhaiḥ ,
tanutraiḥ satalatraiśca hārairniṣkaiśca bhārata.
tanutraiḥ satalatraiśca hārairniṣkaiśca bhārata.
21.
kanakāṅgadakeyūraiḥ kuṇḍalaiḥ maṇibhiḥ śubhaiḥ
tanutraiḥ satalatraiḥ ca hāraiḥ niṣkaiḥ ca bhārata
tanutraiḥ satalatraiḥ ca hāraiḥ niṣkaiḥ ca bhārata
21.
bhārata kanakāṅgadakeyūraiḥ śubhaiḥ kuṇḍalaiḥ
maṇibhiḥ tanutraiḥ satalatraiḥ ca hāraiḥ niṣkaiḥ ca
maṇibhiḥ tanutraiḥ satalatraiḥ ca hāraiḥ niṣkaiḥ ca
21.
O Bhārata, (the battlefield was also adorned/strewn) with golden armlets and bracelets, with beautiful earrings and jewels; with armors accompanied by hand-guards; and with necklaces and niṣka ornaments.
वस्त्रैश्छत्रैश्च विध्वस्तैश्चामरव्यजनैरपि ।
गजाश्वमनुजैर्भिन्नैः शस्त्रैः स्यन्दनभूषणैः ॥२२॥
गजाश्वमनुजैर्भिन्नैः शस्त्रैः स्यन्दनभूषणैः ॥२२॥
22. vastraiśchatraiśca vidhvastaiścāmaravyajanairapi ,
gajāśvamanujairbhinnaiḥ śastraiḥ syandanabhūṣaṇaiḥ.
gajāśvamanujairbhinnaiḥ śastraiḥ syandanabhūṣaṇaiḥ.
22.
vastraiḥ chatraiḥ ca vidhvastaiḥ cāmaravyajanaiḥ api
gajāśvamanujaiḥ bhinnaiḥ śastraiḥ syandanabhūṣaṇaiḥ
gajāśvamanujaiḥ bhinnaiḥ śastraiḥ syandanabhūṣaṇaiḥ
22.
api vidhvastaiḥ vastraiḥ chatraiḥ ca cāmaravyajanaiḥ
bhinnaiḥ gajāśvamanujaiḥ śastraiḥ syandanabhūṣaṇaiḥ
bhinnaiḥ gajāśvamanujaiḥ śastraiḥ syandanabhūṣaṇaiḥ
22.
And also (the battlefield was strewn) with shattered garments, umbrellas, chowries, and fans; and with pierced and broken elephants, horses, and men, along with weapons and chariot decorations.
तैस्तैश्च विविधैर्भावैस्तत्र तत्र वसुंधरा ।
पतितैरपविद्धैश्च संबभौ द्यौरिव ग्रहैः ॥२३॥
पतितैरपविद्धैश्च संबभौ द्यौरिव ग्रहैः ॥२३॥
23. taistaiśca vividhairbhāvaistatra tatra vasuṁdharā ,
patitairapaviddhaiśca saṁbabhau dyauriva grahaiḥ.
patitairapaviddhaiśca saṁbabhau dyauriva grahaiḥ.
23.
taiḥ taiḥ ca vividhaiḥ bhāvaiḥ tatra tatra vasundharā
patitaiḥ apaviddhaiḥ ca saṃbabhau dyauḥ iva grahaiḥ
patitaiḥ apaviddhaiḥ ca saṃbabhau dyauḥ iva grahaiḥ
23.
tatra tatra vasundharā taiḥ taiḥ vividhaiḥ patitaiḥ
ca apaviddhaiḥ bhāvaiḥ grahaiḥ dyauḥ iva ca saṃbabhau
ca apaviddhaiḥ bhāvaiḥ grahaiḥ dyauḥ iva ca saṃbabhau
23.
Here and there, the earth, strewn with various fallen and scattered forms, shone like the sky filled with planets.
अचिन्त्यमद्भुतं चैव तयोः कर्मातिमानुषम् ।
दृष्ट्वा चारणसिद्धानां विस्मयः समपद्यत ॥२४॥
दृष्ट्वा चारणसिद्धानां विस्मयः समपद्यत ॥२४॥
24. acintyamadbhutaṁ caiva tayoḥ karmātimānuṣam ,
dṛṣṭvā cāraṇasiddhānāṁ vismayaḥ samapadyata.
dṛṣṭvā cāraṇasiddhānāṁ vismayaḥ samapadyata.
24.
acintyam adbhutam ca eva tayoḥ karma atimānuṣam
dṛṣṭvā cāraṇasiddhānām vismayaḥ samapadyata
dṛṣṭvā cāraṇasiddhānām vismayaḥ samapadyata
24.
tayoḥ acintyam adbhutam ca eva atimānuṣam karma
dṛṣṭvā cāraṇasiddhānām vismayaḥ samapadyata
dṛṣṭvā cāraṇasiddhānām vismayaḥ samapadyata
24.
Having witnessed the inconceivable, wondrous, and truly superhuman deeds (karma) of the two, astonishment arose among the Cāraṇas and Siddhas.
अग्नेर्वायुसहायस्य गतिः कक्ष इवाहवे ।
आसीद्भीमसहायस्य रौद्रमाधिरथेर्गतम् ।
निपातितध्वजरथं हतवाजिनरद्विपम् ॥२५॥
आसीद्भीमसहायस्य रौद्रमाधिरथेर्गतम् ।
निपातितध्वजरथं हतवाजिनरद्विपम् ॥२५॥
25. agnervāyusahāyasya gatiḥ kakṣa ivāhave ,
āsīdbhīmasahāyasya raudramādhirathergatam ,
nipātitadhvajarathaṁ hatavājinaradvipam.
āsīdbhīmasahāyasya raudramādhirathergatam ,
nipātitadhvajarathaṁ hatavājinaradvipam.
25.
agneḥ vāyusahāyasya gatiḥ kakṣaḥ
iva āhave āsīt bhīmasahāyasya
raudram ādhīratheḥ gatam
nipātitadhvajaratham hatavājinaradvipam
iva āhave āsīt bhīmasahāyasya
raudram ādhīratheḥ gatam
nipātitadhvajaratham hatavājinaradvipam
25.
āhave agneḥ vāyusahāyasya gatiḥ
kakṣaḥ iva āsīt bhīmasahāyasya
ādhīratheḥ raudram nipātitadhvajaratham
hatavājinaradvipam gatam (āsīt)
kakṣaḥ iva āsīt bhīmasahāyasya
ādhīratheḥ raudram nipātitadhvajaratham
hatavājinaradvipam gatam (āsīt)
25.
In battle, the dreadful fate of Adhiratha's son (Karṇa) - whose banners and chariots were struck down, and whose horses, men, and elephants were slain - was like the raging advance of a fire in a forest, aided by the wind, (this fate occurring at the hands of one) supported by Bhīma.
गजाभ्यां संप्रयुक्ताभ्यामासीन्नडवनं यथा ।
तथाभूतं महत्सैन्यमासीद्भारत संयुगे ।
विमर्दः कर्णभीमाभ्यामासीच्च परमो रणे ॥२६॥
तथाभूतं महत्सैन्यमासीद्भारत संयुगे ।
विमर्दः कर्णभीमाभ्यामासीच्च परमो रणे ॥२६॥
26. gajābhyāṁ saṁprayuktābhyāmāsīnnaḍavanaṁ yathā ,
tathābhūtaṁ mahatsainyamāsīdbhārata saṁyuge ,
vimardaḥ karṇabhīmābhyāmāsīcca paramo raṇe.
tathābhūtaṁ mahatsainyamāsīdbhārata saṁyuge ,
vimardaḥ karṇabhīmābhyāmāsīcca paramo raṇe.
26.
gajābhyām saṃprayuktābhyām āsīt
naḍavanam yathā tathābhūtam mahatsainyam
āsīt bhārata saṃyuge vimardaḥ
karṇabhīmābhyām āsīt ca paramaḥ raṇe
naḍavanam yathā tathābhūtam mahatsainyam
āsīt bhārata saṃyuge vimardaḥ
karṇabhīmābhyām āsīt ca paramaḥ raṇe
26.
bhārata saṃyuge mahatsainyam
saṃprayuktābhyām gajābhyām naḍavanam
yathā tathābhūtam āsīt ca raṇe
karṇabhīmābhyām paramaḥ vimardaḥ āsīt
saṃprayuktābhyām gajābhyām naḍavanam
yathā tathābhūtam āsīt ca raṇe
karṇabhīmābhyām paramaḥ vimardaḥ āsīt
26.
O Bhārata, in the battle, the great army became like a reed thicket (destroyed) by two fiercely engaged elephants. Indeed, there was a supreme devastation in the conflict caused by Karṇa and Bhīma.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113 (current chapter)
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47