Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-126

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।
आगमैर्बहुभिः स्फीतो भवान्नः प्रथितः कुले ॥१॥
1. yudhiṣṭhira uvāca ,
pitāmaha mahāprājña sarvaśāstraviśārada ,
āgamairbahubhiḥ sphīto bhavānnaḥ prathitaḥ kule.
त्वत्तो धर्मार्थसंयुक्तमायत्यां च सुखोदयम् ।
आश्चर्यभूतं लोकस्य श्रोतुमिच्छाम्यरिंदम ॥२॥
2. tvatto dharmārthasaṁyuktamāyatyāṁ ca sukhodayam ,
āścaryabhūtaṁ lokasya śrotumicchāmyariṁdama.
अयं च कालः संप्राप्तो दुर्लभज्ञातिबान्धवः ।
शास्ता च न हि नः कश्चित्त्वामृते भरतर्षभ ॥३॥
3. ayaṁ ca kālaḥ saṁprāpto durlabhajñātibāndhavaḥ ,
śāstā ca na hi naḥ kaścittvāmṛte bharatarṣabha.
यदि तेऽहमनुग्राह्यो भ्रातृभिः सहितोऽनघ ।
वक्तुमर्हसि नः प्रश्नं यत्त्वां पृच्छामि पार्थिव ॥४॥
4. yadi te'hamanugrāhyo bhrātṛbhiḥ sahito'nagha ,
vaktumarhasi naḥ praśnaṁ yattvāṁ pṛcchāmi pārthiva.
अयं नारायणः श्रीमान्सर्वपार्थिवसंमतः ।
भवन्तं बहुमानेन प्रश्रयेण च सेवते ॥५॥
5. ayaṁ nārāyaṇaḥ śrīmānsarvapārthivasaṁmataḥ ,
bhavantaṁ bahumānena praśrayeṇa ca sevate.
अस्य चैव समक्षं त्वं पार्थिवानां च सर्वशः ।
भ्रातॄणां च प्रियार्थं मे स्नेहाद्भाषितुमर्हसि ॥६॥
6. asya caiva samakṣaṁ tvaṁ pārthivānāṁ ca sarvaśaḥ ,
bhrātṝṇāṁ ca priyārthaṁ me snehādbhāṣitumarhasi.
वैशंपायन उवाच ।
तस्य तद्वचनं श्रुत्वा स्नेहादागतसंभ्रमः ।
भीष्मो भागीरथीपुत्र इदं वचनमब्रवीत् ॥७॥
7. vaiśaṁpāyana uvāca ,
tasya tadvacanaṁ śrutvā snehādāgatasaṁbhramaḥ ,
bhīṣmo bhāgīrathīputra idaṁ vacanamabravīt.
हन्त ते कथयिष्यामि कथामतिमनोरमाम् ।
अस्य विष्णोः पुरा राजन्प्रभावोऽयं मया श्रुतः ॥८॥
8. hanta te kathayiṣyāmi kathāmatimanoramām ,
asya viṣṇoḥ purā rājanprabhāvo'yaṁ mayā śrutaḥ.
यश्च गोवृषभाङ्कस्य प्रभावस्तं च मे शृणु ।
रुद्राण्याः संशयो यश्च दंपत्योस्तं च मे शृणु ॥९॥
9. yaśca govṛṣabhāṅkasya prabhāvastaṁ ca me śṛṇu ,
rudrāṇyāḥ saṁśayo yaśca daṁpatyostaṁ ca me śṛṇu.
व्रतं चचार धर्मात्मा कृष्णो द्वादशवार्षिकम् ।
दीक्षितं चागतौ द्रष्टुमुभौ नारदपर्वतौ ॥१०॥
10. vrataṁ cacāra dharmātmā kṛṣṇo dvādaśavārṣikam ,
dīkṣitaṁ cāgatau draṣṭumubhau nāradaparvatau.
कृष्णद्वैपायनश्चैव धौम्यश्च जपतां वरः ।
देवलः काश्यपश्चैव हस्तिकाश्यप एव च ॥११॥
11. kṛṣṇadvaipāyanaścaiva dhaumyaśca japatāṁ varaḥ ,
devalaḥ kāśyapaścaiva hastikāśyapa eva ca.
अपरे ऋषयः सन्तो दीक्षादमसमन्विताः ।
शिष्यैरनुगताः सर्वे देवकल्पैस्तपोधनैः ॥१२॥
12. apare ṛṣayaḥ santo dīkṣādamasamanvitāḥ ,
śiṣyairanugatāḥ sarve devakalpaistapodhanaiḥ.
तेषामतिथिसत्कारमर्चनीयं कुलोचितम् ।
देवकीतनयः प्रीतो देवकल्पमकल्पयत् ॥१३॥
13. teṣāmatithisatkāramarcanīyaṁ kulocitam ,
devakītanayaḥ prīto devakalpamakalpayat.
हरितेषु सुवर्णेषु बर्हिष्केषु नवेषु च ।
उपोपविविशुः प्रीता विष्टरेषु महर्षयः ॥१४॥
14. hariteṣu suvarṇeṣu barhiṣkeṣu naveṣu ca ,
upopaviviśuḥ prītā viṣṭareṣu maharṣayaḥ.
कथाश्चक्रुस्ततस्ते तु मधुरा धर्मसंहिताः ।
राजर्षीणां सुराणां च ये वसन्ति तपोधनाः ॥१५॥
15. kathāścakrustataste tu madhurā dharmasaṁhitāḥ ,
rājarṣīṇāṁ surāṇāṁ ca ye vasanti tapodhanāḥ.
ततो नारायणं तेजो व्रतचर्येन्धनोत्थितम् ।
वक्त्रान्निःसृत्य कृष्णस्य वह्निरद्भुतकर्मणः ॥१६॥
16. tato nārāyaṇaṁ tejo vratacaryendhanotthitam ,
vaktrānniḥsṛtya kṛṣṇasya vahniradbhutakarmaṇaḥ.
सोऽग्निर्ददाह तं शैलं सद्रुमं सलताक्षुपम् ।
सपक्षिमृगसंघातं सश्वापदसरीसृपम् ॥१७॥
17. so'gnirdadāha taṁ śailaṁ sadrumaṁ salatākṣupam ,
sapakṣimṛgasaṁghātaṁ saśvāpadasarīsṛpam.
मृगैश्च विविधाकारैर्हाहाभूतमचेतनम् ।
शिखरं तस्य शैलस्य मथितं दीप्तदर्शनम् ॥१८॥
18. mṛgaiśca vividhākārairhāhābhūtamacetanam ,
śikharaṁ tasya śailasya mathitaṁ dīptadarśanam.
स तु वह्निर्महाज्वालो दग्ध्वा सर्वमशेषतः ।
विष्णोः समीपमागम्य पादौ शिष्यवदस्पृशत् ॥१९॥
19. sa tu vahnirmahājvālo dagdhvā sarvamaśeṣataḥ ,
viṣṇoḥ samīpamāgamya pādau śiṣyavadaspṛśat.
ततो विष्णुर्वनं दृष्ट्वा निर्दग्धमरिकर्शनः ।
सौम्यैर्दृष्टिनिपातैस्तत्पुनः प्रकृतिमानयत् ॥२०॥
20. tato viṣṇurvanaṁ dṛṣṭvā nirdagdhamarikarśanaḥ ,
saumyairdṛṣṭinipātaistatpunaḥ prakṛtimānayat.
तथैव स गिरिर्भूयः प्रपुष्पितलताद्रुमः ।
सपक्षिगणसंघुष्टः सश्वापदसरीसृपः ॥२१॥
21. tathaiva sa girirbhūyaḥ prapuṣpitalatādrumaḥ ,
sapakṣigaṇasaṁghuṣṭaḥ saśvāpadasarīsṛpaḥ.
तदद्भुतमचिन्त्यं च दृष्ट्वा मुनिगणस्तदा ।
विस्मितो हृष्टलोमा च बभूवास्राविलेक्षणः ॥२२॥
22. tadadbhutamacintyaṁ ca dṛṣṭvā munigaṇastadā ,
vismito hṛṣṭalomā ca babhūvāsrāvilekṣaṇaḥ.
ततो नारायणो दृष्ट्वा तानृषीन्विस्मयान्वितान् ।
प्रश्रितं मधुरं स्निग्धं पप्रच्छ वदतां वरः ॥२३॥
23. tato nārāyaṇo dṛṣṭvā tānṛṣīnvismayānvitān ,
praśritaṁ madhuraṁ snigdhaṁ papraccha vadatāṁ varaḥ.
किमस्य ऋषिपूगस्य त्यक्तसङ्गस्य नित्यशः ।
निर्ममस्यागमवतो विस्मयः समुपागतः ॥२४॥
24. kimasya ṛṣipūgasya tyaktasaṅgasya nityaśaḥ ,
nirmamasyāgamavato vismayaḥ samupāgataḥ.
एतं मे संशयं सर्वं याथातथ्यमनिन्दिताः ।
ऋषयो वक्तुमर्हन्ति निश्चितार्थं तपोधनाः ॥२५॥
25. etaṁ me saṁśayaṁ sarvaṁ yāthātathyamaninditāḥ ,
ṛṣayo vaktumarhanti niścitārthaṁ tapodhanāḥ.
ऋषय ऊचुः ।
भवान्विसृजते लोकान्भवान्संहरते पुनः ।
भवाञ्शीतं भवानुष्णं भवानेव प्रवर्षति ॥२६॥
26. ṛṣaya ūcuḥ ,
bhavānvisṛjate lokānbhavānsaṁharate punaḥ ,
bhavāñśītaṁ bhavānuṣṇaṁ bhavāneva pravarṣati.
पृथिव्यां यानि भूतानि स्थावराणि चराणि च ।
तेषां पिता त्वं माता च प्रभुः प्रभव एव च ॥२७॥
27. pṛthivyāṁ yāni bhūtāni sthāvarāṇi carāṇi ca ,
teṣāṁ pitā tvaṁ mātā ca prabhuḥ prabhava eva ca.
एतन्नो विस्मयकरं प्रशंस मधुसूदन ।
त्वमेवार्हसि कल्याण वक्तुं वह्नेर्विनिर्गमम् ॥२८॥
28. etanno vismayakaraṁ praśaṁsa madhusūdana ,
tvamevārhasi kalyāṇa vaktuṁ vahnervinirgamam.
ततो विगतसंत्रासा वयमप्यरिकर्शन ।
यच्छ्रुतं यच्च दृष्टं नस्तत्प्रवक्ष्यामहे हरे ॥२९॥
29. tato vigatasaṁtrāsā vayamapyarikarśana ,
yacchrutaṁ yacca dṛṣṭaṁ nastatpravakṣyāmahe hare.
वासुदेव उवाच ।
एतत्तद्वैष्णवं तेजो मम वक्त्राद्विनिःसृतम् ।
कृष्णवर्त्मा युगान्ताभो येनायं मथितो गिरिः ॥३०॥
30. vāsudeva uvāca ,
etattadvaiṣṇavaṁ tejo mama vaktrādviniḥsṛtam ,
kṛṣṇavartmā yugāntābho yenāyaṁ mathito giriḥ.
ऋषयश्चार्तिमापन्ना जितक्रोधा जितेन्द्रियाः ।
भवन्तो व्यथिताश्चासन्देवकल्पास्तपोधनाः ॥३१॥
31. ṛṣayaścārtimāpannā jitakrodhā jitendriyāḥ ,
bhavanto vyathitāścāsandevakalpāstapodhanāḥ.
व्रतचर्यापरीतस्य तपस्विव्रतसेवया ।
मम वह्निः समुद्भूतो न वै व्यथितुमर्हथ ॥३२॥
32. vratacaryāparītasya tapasvivratasevayā ,
mama vahniḥ samudbhūto na vai vyathitumarhatha.
व्रतं चर्तुमिहायातस्त्वहं गिरिमिमं शुभम् ।
पुत्रं चात्मसमं वीर्ये तपसा स्रष्टुमागतः ॥३३॥
33. vrataṁ cartumihāyātastvahaṁ girimimaṁ śubham ,
putraṁ cātmasamaṁ vīrye tapasā sraṣṭumāgataḥ.
ततो ममात्मा यो देहे सोऽग्निर्भूत्वा विनिःसृतः ।
गतश्च वरदं द्रष्टुं सर्वलोकपितामहम् ॥३४॥
34. tato mamātmā yo dehe so'gnirbhūtvā viniḥsṛtaḥ ,
gataśca varadaṁ draṣṭuṁ sarvalokapitāmaham.
तेन चात्मानुशिष्टो मे पुत्रत्वे मुनिसत्तमाः ।
तेजसोऽर्धेन पुत्रस्ते भवितेति वृषध्वजः ॥३५॥
35. tena cātmānuśiṣṭo me putratve munisattamāḥ ,
tejaso'rdhena putraste bhaviteti vṛṣadhvajaḥ.
सोऽयं वह्निरुपागम्य पादमूले ममान्तिकम् ।
शिष्यवत्परिचर्याथ शान्तः प्रकृतिमागतः ॥३६॥
36. so'yaṁ vahnirupāgamya pādamūle mamāntikam ,
śiṣyavatparicaryātha śāntaḥ prakṛtimāgataḥ.
एतदस्य रहस्यं वः पद्मनाभस्य धीमतः ।
मया प्रेम्णा समाख्यातं न भीः कार्या तपोधनाः ॥३७॥
37. etadasya rahasyaṁ vaḥ padmanābhasya dhīmataḥ ,
mayā premṇā samākhyātaṁ na bhīḥ kāryā tapodhanāḥ.
सर्वत्र गतिरव्यग्रा भवतां दीर्घदर्शनाः ।
तपस्विव्रतसंदीप्ता ज्ञानविज्ञानशोभिताः ॥३८॥
38. sarvatra gatiravyagrā bhavatāṁ dīrghadarśanāḥ ,
tapasvivratasaṁdīptā jñānavijñānaśobhitāḥ.
यच्छ्रुतं यच्च वो दृष्टं दिवि वा यदि वा भुवि ।
आश्चर्यं परमं किंचित्तद्भवन्तो ब्रुवन्तु मे ॥३९॥
39. yacchrutaṁ yacca vo dṛṣṭaṁ divi vā yadi vā bhuvi ,
āścaryaṁ paramaṁ kiṁcittadbhavanto bruvantu me.
तस्यामृतनिकाशस्य वाङ्मधोरस्ति मे स्पृहा ।
भवद्भिः कथितस्येह तपोवननिवासिभिः ॥४०॥
40. tasyāmṛtanikāśasya vāṅmadhorasti me spṛhā ,
bhavadbhiḥ kathitasyeha tapovananivāsibhiḥ.
यद्यप्यहमदृष्टं वा दिव्यमद्भुतदर्शनम् ।
दिवि वा भुवि वा किंचित्पश्याम्यमलदर्शनाः ॥४१॥
41. yadyapyahamadṛṣṭaṁ vā divyamadbhutadarśanam ,
divi vā bhuvi vā kiṁcitpaśyāmyamaladarśanāḥ.
प्रकृतिः सा मम परा न क्वचित्प्रतिहन्यते ।
न चात्मगतमैश्वर्यमाश्चर्यं प्रतिभाति मे ॥४२॥
42. prakṛtiḥ sā mama parā na kvacitpratihanyate ,
na cātmagatamaiśvaryamāścaryaṁ pratibhāti me.
श्रद्धेयः कथितो ह्यर्थः सज्जनश्रवणं गतः ।
चिरं तिष्ठति मेदिन्यां शैले लेख्यमिवार्पितम् ॥४३॥
43. śraddheyaḥ kathito hyarthaḥ sajjanaśravaṇaṁ gataḥ ,
ciraṁ tiṣṭhati medinyāṁ śaile lekhyamivārpitam.
तदहं सज्जनमुखान्निःसृतं तत्समागमे ।
कथयिष्याम्यहरहर्बुद्धिदीपकरं नृणाम् ॥४४॥
44. tadahaṁ sajjanamukhānniḥsṛtaṁ tatsamāgame ,
kathayiṣyāmyaharaharbuddhidīpakaraṁ nṛṇām.
ततो मुनिगणाः सर्वे प्रश्रिताः कृष्णसंनिधौ ।
नेत्रैः पद्मदलप्रख्यैरपश्यन्त जनार्दनम् ॥४५॥
45. tato munigaṇāḥ sarve praśritāḥ kṛṣṇasaṁnidhau ,
netraiḥ padmadalaprakhyairapaśyanta janārdanam.
वर्धयन्तस्तथैवान्ये पूजयन्तस्तथापरे ।
वाग्भिरृग्भूषितार्थाभिः स्तुवन्तो मधुसूदनम् ॥४६॥
46. vardhayantastathaivānye pūjayantastathāpare ,
vāgbhirṛgbhūṣitārthābhiḥ stuvanto madhusūdanam.
ततो मुनिगणाः सर्वे नारदं देवदर्शनम् ।
तदा नियोजयामासुर्वचने वाक्यकोविदम् ॥४७॥
47. tato munigaṇāḥ sarve nāradaṁ devadarśanam ,
tadā niyojayāmāsurvacane vākyakovidam.
यदाश्चर्यमचिन्त्यं च गिरौ हिमवति प्रभो ।
अनुभूतं मुनिगणैस्तीर्थयात्रापरायणैः ॥४८॥
48. yadāścaryamacintyaṁ ca girau himavati prabho ,
anubhūtaṁ munigaṇaistīrthayātrāparāyaṇaiḥ.
तद्भवानृषिसंघस्य हितार्थं सर्वचोदितः ।
यथादृष्टं हृषीकेशे सर्वमाख्यातुमर्हति ॥४९॥
49. tadbhavānṛṣisaṁghasya hitārthaṁ sarvacoditaḥ ,
yathādṛṣṭaṁ hṛṣīkeśe sarvamākhyātumarhati.
एवमुक्तः स मुनिभिर्नारदो भगवानृषिः ।
कथयामास देवर्षिः पूर्ववृत्तां कथां शुभाम् ॥५०॥
50. evamuktaḥ sa munibhirnārado bhagavānṛṣiḥ ,
kathayāmāsa devarṣiḥ pūrvavṛttāṁ kathāṁ śubhām.