महाभारतः
mahābhārataḥ
-
book-7, chapter-78
संजय उवाच ।
एवमुक्त्वार्जुनं राजा त्रिभिर्मर्मातिगैः शरैः ।
प्रत्यविध्यन्महावेगैश्चतुर्भिश्चतुरो हयान् ॥१॥
एवमुक्त्वार्जुनं राजा त्रिभिर्मर्मातिगैः शरैः ।
प्रत्यविध्यन्महावेगैश्चतुर्भिश्चतुरो हयान् ॥१॥
1. saṁjaya uvāca ,
evamuktvārjunaṁ rājā tribhirmarmātigaiḥ śaraiḥ ,
pratyavidhyanmahāvegaiścaturbhiścaturo hayān.
evamuktvārjunaṁ rājā tribhirmarmātigaiḥ śaraiḥ ,
pratyavidhyanmahāvegaiścaturbhiścaturo hayān.
1.
sajaya uvāca evam uktvā arjunam rājā tribhiḥ marma atigaiḥ
śaraiḥ prati avidhyat mahāvegaiḥ caturbhiḥ caturaḥ hayān
śaraiḥ prati avidhyat mahāvegaiḥ caturbhiḥ caturaḥ hayān
1.
sajaya uvāca - rājā evam arjunam uktvā tribhiḥ marmātigaiḥ śaraiḥ (tam) pratyavidhyat,
(tathā) mahāvegaiḥ caturbhiḥ (śaraiḥ) caturaḥ hayān (pratyavidhyat ca)
(tathā) mahāvegaiḥ caturbhiḥ (śaraiḥ) caturaḥ hayān (pratyavidhyat ca)
1.
Saṃjaya said: Having thus spoken to Arjuna, the king struck him with three arrows that penetrated vital spots, and with four exceedingly swift arrows, he struck his four horses.
वासुदेवं च दशभिः प्रत्यविध्यत्स्तनान्तरे ।
प्रतोदं चास्य भल्लेन छित्त्वा भूमावपातयत् ॥२॥
प्रतोदं चास्य भल्लेन छित्त्वा भूमावपातयत् ॥२॥
2. vāsudevaṁ ca daśabhiḥ pratyavidhyatstanāntare ,
pratodaṁ cāsya bhallena chittvā bhūmāvapātayat.
pratodaṁ cāsya bhallena chittvā bhūmāvapātayat.
2.
vāsudevam ca daśabhiḥ prati avidhyat stana antare
pratodam ca asya bhallena chittvā bhūmau apātayat
pratodam ca asya bhallena chittvā bhūmau apātayat
2.
ca daśabhiḥ (śaraiḥ) vāsudevam stanāntare pratyavidhyat,
ca asya pratodam bhallena chittvā bhūmau apātayat
ca asya pratodam bhallena chittvā bhūmau apātayat
2.
He also pierced Vāsudeva (Kṛṣṇa) with ten (arrows) in the chest; and, cutting his goad with a broad-headed arrow, he caused it to fall to the ground.
तं चतुर्दशभिः पार्थश्चित्रपुङ्खैः शिलाशितैः ।
अविध्यत्तूर्णमव्यग्रस्तेऽस्याभ्रश्यन्त वर्मणः ॥३॥
अविध्यत्तूर्णमव्यग्रस्तेऽस्याभ्रश्यन्त वर्मणः ॥३॥
3. taṁ caturdaśabhiḥ pārthaścitrapuṅkhaiḥ śilāśitaiḥ ,
avidhyattūrṇamavyagraste'syābhraśyanta varmaṇaḥ.
avidhyattūrṇamavyagraste'syābhraśyanta varmaṇaḥ.
3.
taṃ caturdaśabhiḥ pārthaḥ citrapuṅkhaiḥ śilāśitaiḥ
avidhyat tūrṇam avyagraḥ te asya abhraśyanta varmaṇaḥ
avidhyat tūrṇam avyagraḥ te asya abhraśyanta varmaṇaḥ
3.
pārthaḥ avyagraḥ tūrṇam citrapuṅkhaiḥ śilāśitaiḥ
caturdaśabhiḥ taṃ avidhyat te asya varmaṇaḥ abhraśyanta
caturdaśabhiḥ taṃ avidhyat te asya varmaṇaḥ abhraśyanta
3.
Arjuna, unagitated, quickly struck him with fourteen arrows, sharpened on stone and adorned with colorful shafts. However, those arrows merely slipped off his armor.
तेषां वैफल्यमालोक्य पुनर्नव च पञ्च च ।
प्राहिणोन्निशितान्बाणांस्ते चाभ्रश्यन्त वर्मणः ॥४॥
प्राहिणोन्निशितान्बाणांस्ते चाभ्रश्यन्त वर्मणः ॥४॥
4. teṣāṁ vaiphalyamālokya punarnava ca pañca ca ,
prāhiṇonniśitānbāṇāṁste cābhraśyanta varmaṇaḥ.
prāhiṇonniśitānbāṇāṁste cābhraśyanta varmaṇaḥ.
4.
teṣām vaiphalyam ālokya punaḥ nava ca pañca ca
prāhiṇot niśitān bāṇān te ca abhraśyanta varmaṇaḥ
prāhiṇot niśitān bāṇān te ca abhraśyanta varmaṇaḥ
4.
teṣām vaiphalyam ālokya punaḥ nava ca pañca ca
niśitān bāṇān prāhiṇot te ca varmaṇaḥ abhraśyanta
niśitān bāṇān prāhiṇot te ca varmaṇaḥ abhraśyanta
4.
Perceiving their uselessness, he again dispatched fourteen sharp arrows. But those also slipped off the armor.
अष्टाविंशत्तु तान्बाणानस्तान्विप्रेक्ष्य निष्फलान् ।
अब्रवीत्परवीरघ्नः कृष्णोऽर्जुनमिदं वचः ॥५॥
अब्रवीत्परवीरघ्नः कृष्णोऽर्जुनमिदं वचः ॥५॥
5. aṣṭāviṁśattu tānbāṇānastānviprekṣya niṣphalān ,
abravītparavīraghnaḥ kṛṣṇo'rjunamidaṁ vacaḥ.
abravītparavīraghnaḥ kṛṣṇo'rjunamidaṁ vacaḥ.
5.
aṣṭāviṃśat tu tān bāṇān astān viprekṣya niṣphalān
abravīt paravīraghnaḥ kṛṣṇaḥ arjunam idam vacaḥ
abravīt paravīraghnaḥ kṛṣṇaḥ arjunam idam vacaḥ
5.
paravīraghnaḥ kṛṣṇaḥ tān astān niṣphalān aṣṭāviṃśat
bāṇān viprekṣya tu idam vacaḥ arjunam abravīt
bāṇān viprekṣya tu idam vacaḥ arjunam abravīt
5.
But observing those twenty-eight shot arrows to be fruitless, Kṛṣṇa (kṛṣṇa), the slayer of enemy heroes, spoke these words to Arjuna.
अदृष्टपूर्वं पश्यामि शिलानामिव सर्पणम् ।
त्वया संप्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः ॥६॥
त्वया संप्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः ॥६॥
6. adṛṣṭapūrvaṁ paśyāmi śilānāmiva sarpaṇam ,
tvayā saṁpreṣitāḥ pārtha nārthaṁ kurvanti patriṇaḥ.
tvayā saṁpreṣitāḥ pārtha nārthaṁ kurvanti patriṇaḥ.
6.
adṛṣṭapūrvam paśyāmi śilānām iva sarpaṇam tvayā
sampreṣitāḥ pārtha na artham kurvanti patriṇaḥ
sampreṣitāḥ pārtha na artham kurvanti patriṇaḥ
6.
pārtha adṛṣṭapūrvam śilānām iva sarpaṇam paśyāmi
tvayā sampreṣitāḥ patriṇaḥ artham na kurvanti
tvayā sampreṣitāḥ patriṇaḥ artham na kurvanti
6.
O Pārtha, I see something unprecedented: your feathered arrows (patriṇaḥ), sent by you, are sliding off as if they were stones, achieving no purpose.
कच्चिद्गाण्डीवतः प्राणास्तथैव भरतर्षभ ।
मुष्टिश्च ते यथापूर्वं भुजयोश्च बलं तव ॥७॥
मुष्टिश्च ते यथापूर्वं भुजयोश्च बलं तव ॥७॥
7. kaccidgāṇḍīvataḥ prāṇāstathaiva bharatarṣabha ,
muṣṭiśca te yathāpūrvaṁ bhujayośca balaṁ tava.
muṣṭiśca te yathāpūrvaṁ bhujayośca balaṁ tava.
7.
kaccit gāṇḍīvataḥ prāṇāḥ tathā eva bharatarṣabha
muṣṭiḥ ca te yathāpūrvaṃ bhujayoḥ ca balaṃ tava
muṣṭiḥ ca te yathāpūrvaṃ bhujayoḥ ca balaṃ tava
7.
bharatarṣabha kaccit gāṇḍīvataḥ prāṇāḥ tathā
eva te muṣṭiḥ ca bhujayoḥ balaṃ ca yathāpūrvaṃ
eva te muṣṭiḥ ca bhujayoḥ balaṃ ca yathāpūrvaṃ
7.
O best of Bharatas, I hope that your strength derived from the Gaṇḍīva (Arjuna's bow), your grip, and the strength of your arms are all just as they were before.
न चेद्विधेरयं कालः प्राप्तः स्यादद्य पश्चिमः ।
तव चैवास्य शत्रोश्च तन्ममाचक्ष्व पृच्छतः ॥८॥
तव चैवास्य शत्रोश्च तन्ममाचक्ष्व पृच्छतः ॥८॥
8. na cedvidherayaṁ kālaḥ prāptaḥ syādadya paścimaḥ ,
tava caivāsya śatrośca tanmamācakṣva pṛcchataḥ.
tava caivāsya śatrośca tanmamācakṣva pṛcchataḥ.
8.
na cet vidheḥ ayaṃ kālaḥ prāptaḥ syāt adya paścimaḥ
tava ca eva asya śatroḥ ca tat mama ācakṣva pṛcchataḥ
tava ca eva asya śatroḥ ca tat mama ācakṣva pṛcchataḥ
8.
cet ayaṃ paścimaḥ kālaḥ vidheḥ tava ca asya śatroḥ
ca adya na prāptaḥ syāt tat pṛcchataḥ mama ācakṣva
ca adya na prāptaḥ syāt tat pṛcchataḥ mama ācakṣva
8.
If this is not the final moment appointed by destiny (vidhi) that has arrived today for both you and your enemy, then please explain it to me, as I inquire.
विस्मयो मे महान्पार्थ तव दृष्ट्वा शरानिमान् ।
व्यर्थान्निपततः संख्ये दुर्योधनरथं प्रति ॥९॥
व्यर्थान्निपततः संख्ये दुर्योधनरथं प्रति ॥९॥
9. vismayo me mahānpārtha tava dṛṣṭvā śarānimān ,
vyarthānnipatataḥ saṁkhye duryodhanarathaṁ prati.
vyarthānnipatataḥ saṁkhye duryodhanarathaṁ prati.
9.
vismayaḥ me mahān pārtha tava dṛṣṭvā śarān imān
vyarthān nipatataḥ saṅkhye duryodhanaratham prati
vyarthān nipatataḥ saṅkhye duryodhanaratham prati
9.
pārtha tava imān vyarthān duryodhanaratham prati
saṅkhye nipatataḥ śarān dṛṣṭvā me mahān vismayaḥ
saṅkhye nipatataḥ śarān dṛṣṭvā me mahān vismayaḥ
9.
O Pārtha, my astonishment is great upon seeing these arrows of yours fall uselessly in battle, directed towards Duryodhana's chariot.
वज्राशनिसमा घोराः परकायावभेदिनः ।
शराः कुर्वन्ति ते नार्थं पार्थ काद्य विडम्बना ॥१०॥
शराः कुर्वन्ति ते नार्थं पार्थ काद्य विडम्बना ॥१०॥
10. vajrāśanisamā ghorāḥ parakāyāvabhedinaḥ ,
śarāḥ kurvanti te nārthaṁ pārtha kādya viḍambanā.
śarāḥ kurvanti te nārthaṁ pārtha kādya viḍambanā.
10.
vajrāśanisamāḥ ghorāḥ parakāyāvabhedinaḥ śarāḥ
kurvanti te na arthaṃ pārtha kā adya viḍambanā
kurvanti te na arthaṃ pārtha kā adya viḍambanā
10.
pārtha vajrāśanisamāḥ ghorāḥ parakāyāvabhedinaḥ
te śarāḥ arthaṃ na kurvanti adya kā viḍambanā
te śarāḥ arthaṃ na kurvanti adya kā viḍambanā
10.
O Pārtha, your terrible arrows, which are like thunderbolts and lightning and pierce other bodies, are not achieving their purpose. What kind of humiliation (viḍambanā) is this today?
अर्जुन उवाच ।
द्रोणेनैषा मतिः कृष्ण धार्तराष्ट्रे निवेशिता ।
अन्ते विहितमस्त्राणामेतत्कवचधारणम् ॥११॥
द्रोणेनैषा मतिः कृष्ण धार्तराष्ट्रे निवेशिता ।
अन्ते विहितमस्त्राणामेतत्कवचधारणम् ॥११॥
11. arjuna uvāca ,
droṇenaiṣā matiḥ kṛṣṇa dhārtarāṣṭre niveśitā ,
ante vihitamastrāṇāmetatkavacadhāraṇam.
droṇenaiṣā matiḥ kṛṣṇa dhārtarāṣṭre niveśitā ,
ante vihitamastrāṇāmetatkavacadhāraṇam.
11.
arjuna uvāca droṇena eṣā matiḥ kṛṣṇa dhārtarāṣṭre
niveśitā ante vihitam astrāṇām etat kavacadhāraṇam
niveśitā ante vihitam astrāṇām etat kavacadhāraṇam
11.
kṛṣṇa,
droṇena eṣā matiḥ dhārtarāṣṭre niveśitā.
etat kavacadhāraṇam astrāṇām ante vihitam (iti arjuna uvāca).
droṇena eṣā matiḥ dhārtarāṣṭre niveśitā.
etat kavacadhāraṇam astrāṇām ante vihitam (iti arjuna uvāca).
11.
Arjuna said: "O Kṛṣṇa, Droṇa has instilled this resolve (or strategy) in Duryodhana. This wearing of armor has been prescribed as a final (or ultimate) defense against weapons."
अस्मिन्नन्तर्हितं कृष्ण त्रैलोक्यमपि वर्मणि ।
एको द्रोणो हि वेदैतदहं तस्माच्च सत्तमात् ॥१२॥
एको द्रोणो हि वेदैतदहं तस्माच्च सत्तमात् ॥१२॥
12. asminnantarhitaṁ kṛṣṇa trailokyamapi varmaṇi ,
eko droṇo hi vedaitadahaṁ tasmācca sattamāt.
eko droṇo hi vedaitadahaṁ tasmācca sattamāt.
12.
asmin antarbhitam kṛṣṇa trailokyam api varmaṇi
ekaḥ droṇaḥ hi veda etat aham tasmāt ca sattamāt
ekaḥ droṇaḥ hi veda etat aham tasmāt ca sattamāt
12.
kṛṣṇa,
asmin varmaṇi trailokyam api antarbhitam.
ekaḥ droṇaḥ hi etat veda,
ca aham tasmāt sattamāt (veda).
asmin varmaṇi trailokyam api antarbhitam.
ekaḥ droṇaḥ hi etat veda,
ca aham tasmāt sattamāt (veda).
12.
O Kṛṣṇa, within this armor (varmaṇi), even the three worlds are contained. Indeed, only Droṇa knows this, and I have learned it from that most excellent one (Droṇa).
न शक्यमेतत्कवचं बाणैर्भेत्तुं कथंचन ।
अपि वज्रेण गोविन्द स्वयं मघवता युधि ॥१३॥
अपि वज्रेण गोविन्द स्वयं मघवता युधि ॥१३॥
13. na śakyametatkavacaṁ bāṇairbhettuṁ kathaṁcana ,
api vajreṇa govinda svayaṁ maghavatā yudhi.
api vajreṇa govinda svayaṁ maghavatā yudhi.
13.
na śakyam etat kavacam bāṇaiḥ bhettum kathaṃcana
api vajreṇa govinda svayam maghavatā yudhi
api vajreṇa govinda svayam maghavatā yudhi
13.
govinda,
etat kavacam bāṇaiḥ kathaṃcana bhettum na śakyam.
api svayam maghavatā vajreṇa yudhi (bhettum na śakyam).
etat kavacam bāṇaiḥ kathaṃcana bhettum na śakyam.
api svayam maghavatā vajreṇa yudhi (bhettum na śakyam).
13.
This armor cannot be pierced by arrows in any way. O Govinda, it cannot be pierced even by Indra himself with his thunderbolt (vajra) in battle.
जानंस्त्वमपि वै कृष्ण मां विमोहयसे कथम् ।
यद्वृत्तं त्रिषु लोकेषु यच्च केशव वर्तते ॥१४॥
यद्वृत्तं त्रिषु लोकेषु यच्च केशव वर्तते ॥१४॥
14. jānaṁstvamapi vai kṛṣṇa māṁ vimohayase katham ,
yadvṛttaṁ triṣu lokeṣu yacca keśava vartate.
yadvṛttaṁ triṣu lokeṣu yacca keśava vartate.
14.
jānan tvam api vai kṛṣṇa mām vimohayase katham
yat vṛttam triṣu lokeṣu yat ca keśava vartate
yat vṛttam triṣu lokeṣu yat ca keśava vartate
14.
kṛṣṇa,
keśava,
tvam api (etat) jānan katham mām vimohayase? yat triṣu lokeṣu vṛttam,
ca yat vartate (tat sarvam tvam jānāsi).
keśava,
tvam api (etat) jānan katham mām vimohayase? yat triṣu lokeṣu vṛttam,
ca yat vartate (tat sarvam tvam jānāsi).
14.
O Kṛṣṇa, knowing all this (jānan), why (katham) do you also (api) delude me (mām vimohayase)? For you know everything (yat vṛttam) that has occurred in the three worlds (triṣu lokeṣu) and everything (yat ca) that now exists (vartate), O Keśava.
तथा भविष्यद्यच्चैव तत्सर्वं विदितं तव ।
न त्वेवं वेद वै कश्चिद्यथा त्वं मधुसूदन ॥१५॥
न त्वेवं वेद वै कश्चिद्यथा त्वं मधुसूदन ॥१५॥
15. tathā bhaviṣyadyaccaiva tatsarvaṁ viditaṁ tava ,
na tvevaṁ veda vai kaścidyathā tvaṁ madhusūdana.
na tvevaṁ veda vai kaścidyathā tvaṁ madhusūdana.
15.
tathā bhaviṣyat yat ca eva tat sarvam viditam tava
na tu evam veda vai kaścit yathā tvam madhusūdana
na tu evam veda vai kaścit yathā tvam madhusūdana
15.
madhusūdana yat ca eva bhaviṣyat tathā tat sarvam
tava viditam tu kaścit evam vai yathā tvam na veda
tava viditam tu kaścit evam vai yathā tvam na veda
15.
And whatever will be in the future, all that is known to you. But no one else knows it as you do, O Madhusūdana.
एष दुर्योधनः कृष्ण द्रोणेन विहितामिमाम् ।
तिष्ठत्यभीतवत्संख्ये बिभ्रत्कवचधारणाम् ॥१६॥
तिष्ठत्यभीतवत्संख्ये बिभ्रत्कवचधारणाम् ॥१६॥
16. eṣa duryodhanaḥ kṛṣṇa droṇena vihitāmimām ,
tiṣṭhatyabhītavatsaṁkhye bibhratkavacadhāraṇām.
tiṣṭhatyabhītavatsaṁkhye bibhratkavacadhāraṇām.
16.
eṣaḥ duryodhanaḥ kṛṣṇa droṇena vihitām imām
tiṣṭhati abhītavat saṃkhye bibhrat kavacadhāraṇām
tiṣṭhati abhītavat saṃkhye bibhrat kavacadhāraṇām
16.
kṛṣṇa eṣaḥ duryodhanaḥ droṇena vihitām imām
kavacadhāraṇām bibhrat saṃkhye abhītavat tiṣṭhati
kavacadhāraṇām bibhrat saṃkhye abhītavat tiṣṭhati
16.
O Krishna, this Duryodhana stands fearlessly in battle, wearing this armor which was arranged by Droṇa.
यत्त्वत्र विहितं कार्यं नैष तद्वेत्ति माधव ।
स्त्रीवदेष बिभर्त्येतां युक्तां कवचधारणाम् ॥१७॥
स्त्रीवदेष बिभर्त्येतां युक्तां कवचधारणाम् ॥१७॥
17. yattvatra vihitaṁ kāryaṁ naiṣa tadvetti mādhava ,
strīvadeṣa bibhartyetāṁ yuktāṁ kavacadhāraṇām.
strīvadeṣa bibhartyetāṁ yuktāṁ kavacadhāraṇām.
17.
yat tu atra vihitam kāryam na eṣaḥ tat vetti mādhava
strīvat eṣaḥ bibharti etām yuktām kavacadhāraṇām
strīvat eṣaḥ bibharti etām yuktām kavacadhāraṇām
17.
mādhava tu yat kāryam atra vihitam eṣaḥ tat na vetti
eṣaḥ strīvat etām yuktām kavacadhāraṇām bibharti
eṣaḥ strīvat etām yuktām kavacadhāraṇām bibharti
17.
But whatever is the prescribed duty here, O Mādhava, this one does not know that. He wears this suitable armor like a woman.
पश्य बाह्वोश्च मे वीर्यं धनुषश्च जनार्दन ।
पराजयिष्ये कौरव्यं कवचेनापि रक्षितम् ॥१८॥
पराजयिष्ये कौरव्यं कवचेनापि रक्षितम् ॥१८॥
18. paśya bāhvośca me vīryaṁ dhanuṣaśca janārdana ,
parājayiṣye kauravyaṁ kavacenāpi rakṣitam.
parājayiṣye kauravyaṁ kavacenāpi rakṣitam.
18.
paśya bāhvoḥ ca me vīryam dhanuṣaḥ ca janārdana
parājayisye kauravyam kavacena api rakṣitam
parājayisye kauravyam kavacena api rakṣitam
18.
janārdana me bāhvoḥ ca dhanuṣaḥ ca vīryam paśya
kavacena api rakṣitam kauravyam parājayisye
kavacena api rakṣitam kauravyam parājayisye
18.
O Janārdana, behold the valor of my two arms and my bow. I will defeat the Kuru prince, even though he is protected by armor.
इदमङ्गिरसे प्रादाद्देवेशो वर्म भास्वरम् ।
पुनर्ददौ सुरपतिर्मह्यं वर्म ससंग्रहम् ॥१९॥
पुनर्ददौ सुरपतिर्मह्यं वर्म ससंग्रहम् ॥१९॥
19. idamaṅgirase prādāddeveśo varma bhāsvaram ,
punardadau surapatirmahyaṁ varma sasaṁgraham.
punardadau surapatirmahyaṁ varma sasaṁgraham.
19.
idam aṅgirase prādāt deveśaḥ varma bhāsvaram
punaḥ dadau surapatiḥ mahyam varma sa-saṅgraham
punaḥ dadau surapatiḥ mahyam varma sa-saṅgraham
19.
deveśaḥ idam bhāsvaram varma aṅgirase prādāt
punaḥ surapatiḥ sa-saṅgraham varma mahyam dadau
punaḥ surapatiḥ sa-saṅgraham varma mahyam dadau
19.
The lord of gods gave this shining armor to Aṅgiras. Again, the lord of gods gave this armor, complete with its collection of powers, to me.
दैवं यद्यस्य वर्मैतद्ब्रह्मणा वा स्वयं कृतम् ।
नैतद्गोप्स्यति दुर्बुद्धिमद्य बाणहतं मया ॥२०॥
नैतद्गोप्स्यति दुर्बुद्धिमद्य बाणहतं मया ॥२०॥
20. daivaṁ yadyasya varmaitadbrahmaṇā vā svayaṁ kṛtam ,
naitadgopsyati durbuddhimadya bāṇahataṁ mayā.
naitadgopsyati durbuddhimadya bāṇahataṁ mayā.
20.
daivam yadi asya varma etat brahmaṇā vā svayam kṛtam
na etat gopsyati durbuddhim adya bāṇa-hatam mayā
na etat gopsyati durbuddhim adya bāṇa-hatam mayā
20.
yadi asya etat varma daivam vā brahmaṇā svayam kṛtam,
na etat durbuddhim adya mayā bāṇa-hatam gopsyati
na etat durbuddhim adya mayā bāṇa-hatam gopsyati
20.
Even if this armor (varman) of his is divine or was made by Brahmā himself, it will not protect this foolish person, who will be struck down by my arrows today.
संजय उवाच ।
एवमुक्त्वार्जुनो बाणानभिमन्त्र्य व्यकर्षयत् ।
विकृष्यमाणांस्तेनैवं धनुर्मध्यगताञ्शरान् ।
तानस्यास्त्रेण चिच्छेद द्रौणिः सर्वास्त्रघातिना ॥२१॥
एवमुक्त्वार्जुनो बाणानभिमन्त्र्य व्यकर्षयत् ।
विकृष्यमाणांस्तेनैवं धनुर्मध्यगताञ्शरान् ।
तानस्यास्त्रेण चिच्छेद द्रौणिः सर्वास्त्रघातिना ॥२१॥
21. saṁjaya uvāca ,
evamuktvārjuno bāṇānabhimantrya vyakarṣayat ,
vikṛṣyamāṇāṁstenaivaṁ dhanurmadhyagatāñśarān ,
tānasyāstreṇa ciccheda drauṇiḥ sarvāstraghātinā.
evamuktvārjuno bāṇānabhimantrya vyakarṣayat ,
vikṛṣyamāṇāṁstenaivaṁ dhanurmadhyagatāñśarān ,
tānasyāstreṇa ciccheda drauṇiḥ sarvāstraghātinā.
21.
saṃjaya uvāca evam uktvā arjunaḥ bāṇān
abhimantrya vyākarṣayat vikṛṣyamāṇān tena
evam dhanur-madhya-gatān śarān tān asya
astreṇa cicheda drauṇiḥ sarva-astra-ghātinā
abhimantrya vyākarṣayat vikṛṣyamāṇān tena
evam dhanur-madhya-gatān śarān tān asya
astreṇa cicheda drauṇiḥ sarva-astra-ghātinā
21.
saṃjaya uvāca.
arjunaḥ evam uktvā,
bāṇān abhimantrya vyākarṣayat.
tena evam vikṛṣyamāṇān dhanur-madhya-gatān tān śarān asya drauṇiḥ sarva-astra-ghātinā astreṇa cicheda.
arjunaḥ evam uktvā,
bāṇān abhimantrya vyākarṣayat.
tena evam vikṛṣyamāṇān dhanur-madhya-gatān tān śarān asya drauṇiḥ sarva-astra-ghātinā astreṇa cicheda.
21.
Saṃjaya said: Having spoken thus, Arjuna consecrated his arrows and then began to pull them out. As he was pulling out those arrows that were fixed in his bow, Drauni (Aśvatthāman) cut them with his weapon (astra), which was capable of destroying all weapons.
तान्निकृत्तानिषून्दृष्ट्वा दूरतो ब्रह्मवादिना ।
न्यवेदयत्केशवाय विस्मितः श्वेतवाहनः ॥२२॥
न्यवेदयत्केशवाय विस्मितः श्वेतवाहनः ॥२२॥
22. tānnikṛttāniṣūndṛṣṭvā dūrato brahmavādinā ,
nyavedayatkeśavāya vismitaḥ śvetavāhanaḥ.
nyavedayatkeśavāya vismitaḥ śvetavāhanaḥ.
22.
tān nikṛtta-iṣūn dṛṣṭvā dūrataḥ brahma-vādinā
nyavedayat keśavāya vismitaḥ śveta-vāhanaḥ
nyavedayat keśavāya vismitaḥ śveta-vāhanaḥ
22.
śveta-vāhanaḥ vismitaḥ dūrataḥ brahma-vādinā tān nikṛtta-iṣūn dṛṣṭvā keśavāya nyavedayat.
22.
Having seen those arrows cut down from afar by the expert in (brahman) (brahmavādin), the astonished Śvetavāhana (Arjuna) reported it to Keśava (Krishna).
नैतदस्त्रं मया शक्यं द्विः प्रयोक्तुं जनार्दन ।
अस्त्रं मामेव हन्याद्धि पश्य त्वद्य बलं मम ॥२३॥
अस्त्रं मामेव हन्याद्धि पश्य त्वद्य बलं मम ॥२३॥
23. naitadastraṁ mayā śakyaṁ dviḥ prayoktuṁ janārdana ,
astraṁ māmeva hanyāddhi paśya tvadya balaṁ mama.
astraṁ māmeva hanyāddhi paśya tvadya balaṁ mama.
23.
na etat astram mayā śakyam dviḥ prayoktum janārdana
astram mām eva hanyāt hi paśya tva adya balam mama
astram mām eva hanyāt hi paśya tva adya balam mama
23.
janārdana mayā etat astram dviḥ prayoktum na śakyam
hi astram mām eva hanyāt tva adya mama balam paśya
hi astram mām eva hanyāt tva adya mama balam paśya
23.
O Janardana, this weapon cannot be employed by me twice. Indeed, the weapon would kill me myself. Behold my power today.
ततो दुर्योधनः कृष्णौ नवभिर्नतपर्वभिः ।
अविध्यत रणे राजञ्शरैराशीविषोपमैः ।
भूय एवाभ्यवर्षच्च समरे कृष्णपाण्डवौ ॥२४॥
अविध्यत रणे राजञ्शरैराशीविषोपमैः ।
भूय एवाभ्यवर्षच्च समरे कृष्णपाण्डवौ ॥२४॥
24. tato duryodhanaḥ kṛṣṇau navabhirnataparvabhiḥ ,
avidhyata raṇe rājañśarairāśīviṣopamaiḥ ,
bhūya evābhyavarṣacca samare kṛṣṇapāṇḍavau.
avidhyata raṇe rājañśarairāśīviṣopamaiḥ ,
bhūya evābhyavarṣacca samare kṛṣṇapāṇḍavau.
24.
tataḥ duryodhanaḥ kṛṣṇau navabhiḥ
nataparvabhiḥ avidhyata raṇe rājan
śaraiḥ āśīviṣopamaiḥ bhūyaḥ eva
abhyavarṣat ca samare kṛṣṇapāṇḍavau
nataparvabhiḥ avidhyata raṇe rājan
śaraiḥ āśīviṣopamaiḥ bhūyaḥ eva
abhyavarṣat ca samare kṛṣṇapāṇḍavau
24.
rājan tataḥ duryodhanaḥ raṇe kṛṣṇau
navabhiḥ nataparvabhiḥ śaraiḥ
āśīviṣopamaiḥ avidhyata ca bhūyaḥ eva
samare kṛṣṇapāṇḍavau abhyavarṣat
navabhiḥ nataparvabhiḥ śaraiḥ
āśīviṣopamaiḥ avidhyata ca bhūyaḥ eva
samare kṛṣṇapāṇḍavau abhyavarṣat
24.
Then, O King, Duryodhana struck Krishna and Arjuna (kṛṣṇau) in battle with nine arrows that had bent joints, and with arrows resembling venomous snakes. And again, he showered Krishna and the Pandava (kṛṣṇapāṇḍavau) in that battle.
शरवर्षेण महता ततोऽहृष्यन्त तावकाः ।
चक्रुर्वादित्रनिनदान्सिंहनादरवांस्तथा ॥२५॥
चक्रुर्वादित्रनिनदान्सिंहनादरवांस्तथा ॥२५॥
25. śaravarṣeṇa mahatā tato'hṛṣyanta tāvakāḥ ,
cakrurvāditraninadānsiṁhanādaravāṁstathā.
cakrurvāditraninadānsiṁhanādaravāṁstathā.
25.
śaravarṣeṇa mahatā tataḥ ahṛṣyanta tāvakāḥ
cakruḥ vāditraninadān siṃhanādaravān tathā
cakruḥ vāditraninadān siṃhanādaravān tathā
25.
tataḥ mahatā śaravarṣeṇa tāvakāḥ ahṛṣyanta
vāditraninadān tathā siṃhanādaravān cakruḥ
vāditraninadān tathā siṃhanādaravān cakruḥ
25.
Then, with a great shower of arrows, your warriors rejoiced. They made sounds of musical instruments and also loud roars like lions.
ततः क्रुद्धो रणे पार्थः सृक्कणी परिसंलिहन् ।
नापश्यत ततोऽस्याङ्गं यन्न स्याद्वर्मरक्षितम् ॥२६॥
नापश्यत ततोऽस्याङ्गं यन्न स्याद्वर्मरक्षितम् ॥२६॥
26. tataḥ kruddho raṇe pārthaḥ sṛkkaṇī parisaṁlihan ,
nāpaśyata tato'syāṅgaṁ yanna syādvarmarakṣitam.
nāpaśyata tato'syāṅgaṁ yanna syādvarmarakṣitam.
26.
tataḥ kruddhaḥ raṇe pārthaḥ sṛkkaṇī parisaṃlihan na
apaśyat tataḥ asya aṅgam yat na syāt varmarakṣitam
apaśyat tataḥ asya aṅgam yat na syāt varmarakṣitam
26.
tataḥ kruddhaḥ pārthaḥ raṇe sṛkkaṇī parisaṃlihan
tataḥ asya yat aṅgam varmarakṣitam na syāt na apaśyat
tataḥ asya yat aṅgam varmarakṣitam na syāt na apaśyat
26.
Then the enraged Partha, licking his lips in battle, did not see any part of his body that was not protected by armor.
ततोऽस्य निशितैर्बाणैः सुमुक्तैरन्तकोपमैः ।
हयांश्चकार निर्देहानुभौ च पार्ष्णिसारथी ॥२७॥
हयांश्चकार निर्देहानुभौ च पार्ष्णिसारथी ॥२७॥
27. tato'sya niśitairbāṇaiḥ sumuktairantakopamaiḥ ,
hayāṁścakāra nirdehānubhau ca pārṣṇisārathī.
hayāṁścakāra nirdehānubhau ca pārṣṇisārathī.
27.
tataḥ asya niśitaiḥ bāṇaiḥ sumuktaiḥ antakopamaiḥ
hayān cakāra nirdehān ubhau ca pārṣṇisārathī
hayān cakāra nirdehān ubhau ca pārṣṇisārathī
27.
tataḥ niśitaiḥ sumuktaiḥ antakopamaiḥ bāṇaiḥ asya
hayān ubhau ca pārṣṇisārathī nirdehān cakāra
hayān ubhau ca pārṣṇisārathī nirdehān cakāra
27.
Then, with sharp, well-shot arrows resembling Antaka (Yama, the god of death), he rendered Duryodhana's horses lifeless and struck down both his charioteer and the attendant at the rear.
धनुरस्याच्छिनच्चित्रं हस्तावापं च वीर्यवान् ।
रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे ॥२८॥
रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे ॥२८॥
28. dhanurasyācchinaccitraṁ hastāvāpaṁ ca vīryavān ,
rathaṁ ca śakalīkartuṁ savyasācī pracakrame.
rathaṁ ca śakalīkartuṁ savyasācī pracakrame.
28.
dhanuḥ asya acchinat citram hastāvāpam ca vīryavān
ratham ca śakalīkartum savyasācī pracakrame
ratham ca śakalīkartum savyasācī pracakrame
28.
vīryavān savyasācī asya citram dhanuḥ ca hastāvāpam
acchinat ca ratham śakalīkartum pracakrame
acchinat ca ratham śakalīkartum pracakrame
28.
The mighty (vīryavān) Arjuna (Savyasācī) cut off Duryodhana's wonderful bow and his hand-guard, and then he began to shatter the chariot into pieces.
दुर्योधनं च बाणाभ्यां तीक्ष्णाभ्यां विरथीकृतम् ।
अविध्यद्धस्ततलयोरुभयोरर्जुनस्तदा ॥२९॥
अविध्यद्धस्ततलयोरुभयोरर्जुनस्तदा ॥२९॥
29. duryodhanaṁ ca bāṇābhyāṁ tīkṣṇābhyāṁ virathīkṛtam ,
avidhyaddhastatalayorubhayorarjunastadā.
avidhyaddhastatalayorubhayorarjunastadā.
29.
duryodhanam ca bāṇābhyām tīkṣṇābhyām virathīkṛtam
avidhyat hastatalayoḥ ubhayoḥ arjunaḥ tadā
avidhyat hastatalayoḥ ubhayoḥ arjunaḥ tadā
29.
tadā arjunaḥ tīkṣṇābhyām bāṇābhyām virathīkṛtam
duryodhanam ca ubhayoḥ hastatalayoḥ avidhyat
duryodhanam ca ubhayoḥ hastatalayoḥ avidhyat
29.
And then Arjuna struck Duryodhana, who had been rendered chariot-less, with two sharp arrows on both his palms.
तं कृच्छ्रामापदं प्राप्तं दृष्ट्वा परमधन्विनः ।
समापेतुः परीप्सन्तो धनंजयशरार्दितम् ॥३०॥
समापेतुः परीप्सन्तो धनंजयशरार्दितम् ॥३०॥
30. taṁ kṛcchrāmāpadaṁ prāptaṁ dṛṣṭvā paramadhanvinaḥ ,
samāpetuḥ parīpsanto dhanaṁjayaśarārditam.
samāpetuḥ parīpsanto dhanaṁjayaśarārditam.
30.
tam kṛcchrām āpadam prāptam dṛṣṭvā paramadhanvinaḥ
samāpetuḥ parīpsantaḥ dhanañjayaśarārditam
samāpetuḥ parīpsantaḥ dhanañjayaśarārditam
30.
tam kṛcchrām āpadam prāptam dhanañjayaśarārditam
dṛṣṭvā parama-dhanvinaḥ parīpsantaḥ samāpetuḥ
dṛṣṭvā parama-dhanvinaḥ parīpsantaḥ samāpetuḥ
30.
Having seen him (Duryodhana) fallen into dire distress, tormented by the arrows of Dhanañjaya (Arjuna), the great archers, wishing to protect him, rushed together.
ते रथैर्बहुसाहस्रैः कल्पितैः कुञ्जरैर्हयैः ।
पदात्योघैश्च संरब्धैः परिवव्रुर्धनंजयम् ॥३१॥
पदात्योघैश्च संरब्धैः परिवव्रुर्धनंजयम् ॥३१॥
31. te rathairbahusāhasraiḥ kalpitaiḥ kuñjarairhayaiḥ ,
padātyoghaiśca saṁrabdhaiḥ parivavrurdhanaṁjayam.
padātyoghaiśca saṁrabdhaiḥ parivavrurdhanaṁjayam.
31.
te rathaiḥ bahusāhasraiḥ kalpitaiḥ kuñjaraiḥ hayaiḥ
padātyoghaiḥ ca saṃrabdhaiḥ parivavruḥ dhanañjayam
padātyoghaiḥ ca saṃrabdhaiḥ parivavruḥ dhanañjayam
31.
te bahusāhasraiḥ kalpitaiḥ rathaiḥ kuñjaraiḥ hayaiḥ
ca saṃrabdhaiḥ padātyoghaiḥ dhanañjayam parivavruḥ
ca saṃrabdhaiḥ padātyoghaiḥ dhanañjayam parivavruḥ
31.
They surrounded Arjuna (Dhānañjaya) with many thousands of equipped chariots, elephants, horses, and enraged masses of foot soldiers.
अथ नार्जुनगोविन्दौ रथो वापि व्यदृश्यत ।
अस्त्रवर्षेण महता जनौघैश्चापि संवृतौ ॥३२॥
अस्त्रवर्षेण महता जनौघैश्चापि संवृतौ ॥३२॥
32. atha nārjunagovindau ratho vāpi vyadṛśyata ,
astravarṣeṇa mahatā janaughaiścāpi saṁvṛtau.
astravarṣeṇa mahatā janaughaiścāpi saṁvṛtau.
32.
atha na arjunagovindau rathaḥ vā api vyadṛśyata
astravarṣeṇa mahatā janoghaiḥ ca api saṃvṛtau
astravarṣeṇa mahatā janoghaiḥ ca api saṃvṛtau
32.
atha mahatā astravarṣeṇa ca janoghaiḥ api saṃvṛtau
arjunagovindau vā rathaḥ api na vyadṛśyata
arjunagovindau vā rathaḥ api na vyadṛśyata
32.
Then, neither Arjuna nor Krishna (Govinda) nor even their chariot was visible, as they were enveloped by a great shower of weapons and also by masses of people.
ततोऽर्जुनोऽस्त्रवीर्येण निजघ्ने तां वरूथिनीम् ।
तत्र व्यङ्गीकृताः पेतुः शतशोऽथ रथद्विपाः ॥३३॥
तत्र व्यङ्गीकृताः पेतुः शतशोऽथ रथद्विपाः ॥३३॥
33. tato'rjuno'stravīryeṇa nijaghne tāṁ varūthinīm ,
tatra vyaṅgīkṛtāḥ petuḥ śataśo'tha rathadvipāḥ.
tatra vyaṅgīkṛtāḥ petuḥ śataśo'tha rathadvipāḥ.
33.
tataḥ arjunaḥ astravīryeṇa nijaghne tām varūthinīm
tatra vyaṅgīkṛtāḥ petuḥ śataśaḥ atha rathadvipāḥ
tatra vyaṅgīkṛtāḥ petuḥ śataśaḥ atha rathadvipāḥ
33.
tataḥ arjunaḥ astravīryeṇa tām varūthinīm nijaghne
atha tatra vyaṅgīkṛtāḥ rathadvipāḥ śataśaḥ petuḥ
atha tatra vyaṅgīkṛtāḥ rathadvipāḥ śataśaḥ petuḥ
33.
Then Arjuna, by the power of his weapons, struck down that army. There, hundreds of dismembered chariots and elephants fell.
ते हता हन्यमानाश्च न्यगृह्णंस्तं रथोत्तमम् ।
स रथस्तम्भितस्तस्थौ क्रोशमात्रं समन्ततः ॥३४॥
स रथस्तम्भितस्तस्थौ क्रोशमात्रं समन्ततः ॥३४॥
34. te hatā hanyamānāśca nyagṛhṇaṁstaṁ rathottamam ,
sa rathastambhitastasthau krośamātraṁ samantataḥ.
sa rathastambhitastasthau krośamātraṁ samantataḥ.
34.
te hatāḥ hanyamānāḥ ca nyagṛhṇan tam rathottamam
saḥ rathastambhitaḥ tasthau krośamātram samantataḥ
saḥ rathastambhitaḥ tasthau krośamātram samantataḥ
34.
hatāḥ ca hanyamānāḥ te tam rathottamam nyagṛhṇan
saḥ rathastambhitaḥ samantataḥ krośamātram tasthau
saḥ rathastambhitaḥ samantataḥ krośamātram tasthau
34.
Both those [chariots and elephants] that were killed and those that were being killed held back that excellent chariot. That chariot, obstructed by the fallen chariots, stood motionless for about a *krośa* in all directions.
ततोऽर्जुनं वृष्णिवीरस्त्वरितो वाक्यमब्रवीत् ।
धनुर्विस्फारयात्यर्थमहं ध्मास्यामि चाम्बुजम् ॥३५॥
धनुर्विस्फारयात्यर्थमहं ध्मास्यामि चाम्बुजम् ॥३५॥
35. tato'rjunaṁ vṛṣṇivīrastvarito vākyamabravīt ,
dhanurvisphārayātyarthamahaṁ dhmāsyāmi cāmbujam.
dhanurvisphārayātyarthamahaṁ dhmāsyāmi cāmbujam.
35.
tataḥ arjunam vṛṣṇivīraḥ tvaritaḥ vākyam abravīt
dhanuḥ visphāraya atyartham aham dhmāsyāmi ca ambujam
dhanuḥ visphāraya atyartham aham dhmāsyāmi ca ambujam
35.
tataḥ vṛṣṇivīraḥ tvaritaḥ arjunam vākyam abravīt
dhanuḥ atyartham visphāraya ca aham ambujam dhmāsyāmi
dhanuḥ atyartham visphāraya ca aham ambujam dhmāsyāmi
35.
Then, the hero of the Vṛṣṇis (Kṛṣṇa) quickly spoke these words to Arjuna: "Stretch your bow mightily, and I will blow the conch."
ततो विस्फार्य बलवद्गाण्डीवं जघ्निवान्रिपून् ।
महता शरवर्षेण तलशब्देन चार्जुनः ॥३६॥
महता शरवर्षेण तलशब्देन चार्जुनः ॥३६॥
36. tato visphārya balavadgāṇḍīvaṁ jaghnivānripūn ,
mahatā śaravarṣeṇa talaśabdena cārjunaḥ.
mahatā śaravarṣeṇa talaśabdena cārjunaḥ.
36.
tataḥ visphārya balavat gāṇḍīvam jaghnivān
ripūn mahatā śaravarṣeṇa talaśabdena ca arjunaḥ
ripūn mahatā śaravarṣeṇa talaśabdena ca arjunaḥ
36.
tataḥ arjunaḥ balavat gāṇḍīvam visphārya mahatā
śaravarṣeṇa ca talaśabdena ripūn jaghnivān
śaravarṣeṇa ca talaśabdena ripūn jaghnivān
36.
Then Arjuna, having mightily stretched his Gāṇḍīva (bow), struck down the enemies with a great shower of arrows and with the sound of his bowstring.
पाञ्चजन्यं च बलवद्दध्मौ तारेण केशवः ।
रजसा ध्वस्तपक्ष्मान्तः प्रस्विन्नवदनो भृशम् ॥३७॥
रजसा ध्वस्तपक्ष्मान्तः प्रस्विन्नवदनो भृशम् ॥३७॥
37. pāñcajanyaṁ ca balavaddadhmau tāreṇa keśavaḥ ,
rajasā dhvastapakṣmāntaḥ prasvinnavadano bhṛśam.
rajasā dhvastapakṣmāntaḥ prasvinnavadano bhṛśam.
37.
pāñcajanyam ca balavat dadhmau tāreṇa keśavaḥ
rajasā dhvastapakṣmāntaḥ prasvinnavadanaḥ bhṛśam
rajasā dhvastapakṣmāntaḥ prasvinnavadanaḥ bhṛśam
37.
ca keśavaḥ balavat tāreṇa pāñcajanyam dadhmau
rajasā dhvastapakṣmāntaḥ bhṛśam prasvinnavadanaḥ
rajasā dhvastapakṣmāntaḥ bhṛśam prasvinnavadanaḥ
37.
And Keśava (Kṛṣṇa) mightily blew his Pāñcajanya (conch) with a loud sound, his face greatly sweating and the tips of his eyelashes obscured by dust.
तस्य शङ्खस्य नादेन धनुषो निस्वनेन च ।
निःसत्त्वाश्च ससत्त्वाश्च क्षितौ पेतुस्तदा जनाः ॥३८॥
निःसत्त्वाश्च ससत्त्वाश्च क्षितौ पेतुस्तदा जनाः ॥३८॥
38. tasya śaṅkhasya nādena dhanuṣo nisvanena ca ,
niḥsattvāśca sasattvāśca kṣitau petustadā janāḥ.
niḥsattvāśca sasattvāśca kṣitau petustadā janāḥ.
38.
tasya śaṅkhasya nādena dhanuṣaḥ nisvanena ca
niḥsattvāḥ ca sasattvāḥ ca kṣitau petuḥ tadā janāḥ
niḥsattvāḥ ca sasattvāḥ ca kṣitau petuḥ tadā janāḥ
38.
tadā tasya śaṅkhasya nādena ca dhanuṣaḥ nisvanena
niḥsattvāḥ ca sasattvāḥ ca janāḥ kṣitau petuḥ
niḥsattvāḥ ca sasattvāḥ ca janāḥ kṣitau petuḥ
38.
Then, by the sound of his conch and the twang of the bow, people - both those devoid of courage and those possessing it - fell to the ground.
तैर्विमुक्तो रथो रेजे वाय्वीरित इवाम्बुदः ।
जयद्रथस्य गोप्तारस्ततः क्षुब्धाः सहानुगाः ॥३९॥
जयद्रथस्य गोप्तारस्ततः क्षुब्धाः सहानुगाः ॥३९॥
39. tairvimukto ratho reje vāyvīrita ivāmbudaḥ ,
jayadrathasya goptārastataḥ kṣubdhāḥ sahānugāḥ.
jayadrathasya goptārastataḥ kṣubdhāḥ sahānugāḥ.
39.
taiḥ vimuktaḥ rathaḥ reje vāyvīritaḥ iva ambudaḥ
jayadrathasya goptāraḥ tataḥ kṣubdhāḥ sahānugāḥ
jayadrathasya goptāraḥ tataḥ kṣubdhāḥ sahānugāḥ
39.
taiḥ vimuktaḥ rathaḥ vāyvīritaḥ ambudaḥ iva reje
tataḥ jayadrathasya goptāraḥ sahānugāḥ kṣubdhāḥ
tataḥ jayadrathasya goptāraḥ sahānugāḥ kṣubdhāḥ
39.
The chariot, freed by them, shone like a cloud driven by the wind. Consequently, Jayadratha's protectors, along with their followers, became agitated.
ते दृष्ट्वा सहसा पार्थं गोप्तारः सैन्धवस्य तु ।
चक्रुर्नादान्बहुविधान्कम्पयन्तो वसुंधराम् ॥४०॥
चक्रुर्नादान्बहुविधान्कम्पयन्तो वसुंधराम् ॥४०॥
40. te dṛṣṭvā sahasā pārthaṁ goptāraḥ saindhavasya tu ,
cakrurnādānbahuvidhānkampayanto vasuṁdharām.
cakrurnādānbahuvidhānkampayanto vasuṁdharām.
40.
te dṛṣṭvā sahasā pārtham goptāraḥ saindhavasya tu
cakruḥ nādān bahuvidhān kampayantaḥ vasundharām
cakruḥ nādān bahuvidhān kampayantaḥ vasundharām
40.
tu te saindhavasya goptāraḥ sahasā pārtham dṛṣṭvā,
bahuvidhān nādān cakruḥ,
vasundharām kampayantaḥ
bahuvidhān nādān cakruḥ,
vasundharām kampayantaḥ
40.
But those protectors of Jayadratha, having suddenly seen Pārtha (Arjuna), emitted various roars, causing the earth to tremble.
बाणशब्दरवांश्चोग्रान्विमिश्राञ्शङ्खनिस्वनैः ।
प्रादुश्चक्रुर्महात्मानः सिंहनादरवानपि ॥४१॥
प्रादुश्चक्रुर्महात्मानः सिंहनादरवानपि ॥४१॥
41. bāṇaśabdaravāṁścogrānvimiśrāñśaṅkhanisvanaiḥ ,
prāduścakrurmahātmānaḥ siṁhanādaravānapi.
prāduścakrurmahātmānaḥ siṁhanādaravānapi.
41.
bāṇaśabdaravān ca ugrān vimiśrān śaṅkhaniḥsvanaiḥ
prāduḥ cakruḥ mahātmānaḥ siṃhanādaravān api
prāduḥ cakruḥ mahātmānaḥ siṃhanādaravān api
41.
mahātmānaḥ ugrān bāṇaśabdaravān ca śaṅkhaniḥsvanaiḥ
vimiśrān siṃhanādaravān api prāduḥ cakruḥ
vimiśrān siṃhanādaravān api prāduḥ cakruḥ
41.
And those great warriors also produced fierce sounds of arrow-whistles, mixed with the blasts of conches, as well as lion-roars.
तं श्रुत्वा निनदं घोरं तावकानां समुत्थितम् ।
प्रदध्मतुस्तदा शङ्खौ वासुदेवधनंजयौ ॥४२॥
प्रदध्मतुस्तदा शङ्खौ वासुदेवधनंजयौ ॥४२॥
42. taṁ śrutvā ninadaṁ ghoraṁ tāvakānāṁ samutthitam ,
pradadhmatustadā śaṅkhau vāsudevadhanaṁjayau.
pradadhmatustadā śaṅkhau vāsudevadhanaṁjayau.
42.
tam śrutvā ninadam ghoram tāvakānām samutthitam
pradadhmatuḥ tadā śaṅkhau vāsudevadhanañjayau
pradadhmatuḥ tadā śaṅkhau vāsudevadhanañjayau
42.
tadā vāsudevadhanañjayau tāvakānām samutthitam
tam ghoram ninadam śrutvā śaṅkhau pradadhmatuḥ
tam ghoram ninadam śrutvā śaṅkhau pradadhmatuḥ
42.
Then, having heard that terrible roar arisen from your kinsmen, Vāsudeva (Krishna) and Dhanañjaya (Arjuna) blew their two conches.
तेन शब्देन महता पूरितेयं वसुंधरा ।
सशैला सार्णवद्वीपा सपाताला विशां पते ॥४३॥
सशैला सार्णवद्वीपा सपाताला विशां पते ॥४३॥
43. tena śabdena mahatā pūriteyaṁ vasuṁdharā ,
saśailā sārṇavadvīpā sapātālā viśāṁ pate.
saśailā sārṇavadvīpā sapātālā viśāṁ pate.
43.
tena śabdena mahatā pūritā iyam vasuṃdharā
saśailā sārṇavadvīpā sapātālā viśām pate
saśailā sārṇavadvīpā sapātālā viśām pate
43.
viśām pate tena mahatā śabdena saśailā
sārṇavadvīpā sapātālā iyam vasuṃdharā pūritā
sārṇavadvīpā sapātālā iyam vasuṃdharā pūritā
43.
O lord of men, this earth, along with its mountains, oceans, islands, and subterranean regions, was completely filled by that mighty sound.
स शब्दो भरतश्रेष्ठ व्याप्य सर्वा दिशो दश ।
प्रतिसस्वान तत्रैव कुरुपाण्डवयोर्बले ॥४४॥
प्रतिसस्वान तत्रैव कुरुपाण्डवयोर्बले ॥४४॥
44. sa śabdo bharataśreṣṭha vyāpya sarvā diśo daśa ,
pratisasvāna tatraiva kurupāṇḍavayorbale.
pratisasvāna tatraiva kurupāṇḍavayorbale.
44.
saḥ śabdaḥ bharataśreṣṭha vyāpya sarvāḥ diśaḥ
daśa pratisasvāna tatra eva kurupāṇḍavayoḥ bale
daśa pratisasvāna tatra eva kurupāṇḍavayoḥ bale
44.
bharataśreṣṭha saḥ śabdaḥ sarvāḥ daśa diśaḥ
vyāpya tatra eva kurupāṇḍavayoḥ bale pratisasvāna
vyāpya tatra eva kurupāṇḍavayoḥ bale pratisasvāna
44.
O best of the Bhāratas, that sound, pervading all ten directions, resounded right there amidst the armies of the Kurus and Pāṇḍavas.
तावका रथिनस्तत्र दृष्ट्वा कृष्णधनंजयौ ।
संरम्भं परमं प्राप्तास्त्वरमाणा महारथाः ॥४५॥
संरम्भं परमं प्राप्तास्त्वरमाणा महारथाः ॥४५॥
45. tāvakā rathinastatra dṛṣṭvā kṛṣṇadhanaṁjayau ,
saṁrambhaṁ paramaṁ prāptāstvaramāṇā mahārathāḥ.
saṁrambhaṁ paramaṁ prāptāstvaramāṇā mahārathāḥ.
45.
tāvakāḥ rathinaḥ tatra dṛṣṭvā kṛṣṇadhananjayau
saṃrambham paramam prāptāḥ tvaramāṇāḥ mahārathāḥ
saṃrambham paramam prāptāḥ tvaramāṇāḥ mahārathāḥ
45.
tatra kṛṣṇadhananjayau dṛṣṭvā tāvakāḥ mahārathāḥ
rathinaḥ tvaramāṇāḥ paramam saṃrambham prāptāḥ
rathinaḥ tvaramāṇāḥ paramam saṃrambham prāptāḥ
45.
Upon seeing Kṛṣṇa and Arjuna (Dhanañjaya) there, your chariot warriors, the great charioteers, became exceedingly agitated and rushed forward.
अथ कृष्णौ महाभागौ तावका दृश्य दंशितौ ।
अभ्यद्रवन्त संक्रुद्धास्तदद्भुतमिवाभवत् ॥४६॥
अभ्यद्रवन्त संक्रुद्धास्तदद्भुतमिवाभवत् ॥४६॥
46. atha kṛṣṇau mahābhāgau tāvakā dṛśya daṁśitau ,
abhyadravanta saṁkruddhāstadadbhutamivābhavat.
abhyadravanta saṁkruddhāstadadbhutamivābhavat.
46.
atha kṛṣṇau mahābhāgau tāvakāḥ dṛśya daṃśitau
abhyadravanta saṃkruddhāḥ tat adbhutam iva abhavat
abhyadravanta saṃkruddhāḥ tat adbhutam iva abhavat
46.
atha tāvakāḥ saṃkruddhāḥ daṃśitau kṛṣṇau mahābhāgau
dṛśya abhyadravanta tat iva adbhutam abhavat
dṛśya abhyadravanta tat iva adbhutam abhavat
46.
Then, seeing those two exalted ones, Kṛṣṇa and Arjuna (Kṛṣṇau), armored, your men, filled with great anger, rushed forward. That indeed was a marvelous sight.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78 (current chapter)
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47