Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-74

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
परिवर्तमाने त्वादित्ये तत्र सूर्यस्य रश्मिभिः ।
रजसा कीर्यमाणाश्च मन्दीभूताश्च सैनिकाः ॥१॥
1. saṁjaya uvāca ,
parivartamāne tvāditye tatra sūryasya raśmibhiḥ ,
rajasā kīryamāṇāśca mandībhūtāśca sainikāḥ.
1. saṃjayaḥ uvāca | parivartamāne tu āditye tatra sūryasya
raśmibhiḥ | rajasā kīryamāṇāḥ ca mandībhūtāḥ ca sainikāḥ
1. saṃjayaḥ uvāca āditye parivartamāne,
tatra sūryasya raśmibhiḥ rajasā kīryamāṇāḥ ca mandībhūtāḥ ca sainikāḥ
1. Saṃjaya said, "As the sun (āditya) was setting, the soldiers there, agitated by its rays and covered with dust, also became weary."
तिष्ठतां युध्यमानानां पुनरावर्ततामपि ।
भज्यतां जयतां चैव जगाम तदहः शनैः ॥२॥
2. tiṣṭhatāṁ yudhyamānānāṁ punarāvartatāmapi ,
bhajyatāṁ jayatāṁ caiva jagāma tadahaḥ śanaiḥ.
2. tiṣṭhatām yudhyamānānām punarāvartatām api |
bhajyatām jayatām ca eva jagāma tat ahaḥ śanaiḥ
2. tat ahaḥ tiṣṭhatām,
yudhyamānānām,
punarāvartatām api,
bhajyatām,
jayatām ca eva śanaiḥ jagāma.
2. That day slowly passed for all — for those standing, for those fighting, even for those retreating, and for both the defeated and the victorious.
तथा तेषु विषक्तेषु सैन्येषु जयगृद्धिषु ।
अर्जुनो वासुदेवश्च सैन्धवायैव जग्मतुः ॥३॥
3. tathā teṣu viṣakteṣu sainyeṣu jayagṛddhiṣu ,
arjuno vāsudevaśca saindhavāyaiva jagmatuḥ.
3. tathā teṣu viṣakteṣu sainyeṣu jayagṛddhiṣu |
arjunaḥ vāsudevaḥ ca saindhavāya eva jagmatuḥ
3. tathā,
teṣu jayagṛddhiṣu sainyeṣu viṣakteṣu,
arjunaḥ ca vāsudevaḥ saindhavāya eva jagmatuḥ.
3. Thus, while those armies were fiercely engaged and eager for victory, Arjuna and Vāsudeva (Kṛṣṇa) proceeded directly towards the son of Sindhu (Jayadratha).
रथमार्गप्रमाणं तु कौन्तेयो निशितैः शरैः ।
चकार तत्र पन्थानं ययौ येन जनार्दनः ॥४॥
4. rathamārgapramāṇaṁ tu kaunteyo niśitaiḥ śaraiḥ ,
cakāra tatra panthānaṁ yayau yena janārdanaḥ.
4. rathamārgapramāṇam tu kaunteyaḥ niśitaiḥ śaraiḥ
| cakāra tatra panthānam yayau yena janārdanaḥ
4. tu,
kaunteyaḥ niśitaiḥ śaraiḥ tatra rathamārgapramāṇam panthānam cakāra,
yena janārdanaḥ yayau.
4. But Kunti's son (Arjuna), with his sharp arrows, created a path there exactly the width of a chariot's track, by which Janārdana (Kṛṣṇa) proceeded.
यत्र यत्र रथो याति पाण्डवस्य महात्मनः ।
तत्र तत्रैव दीर्यन्ते सेनास्तव विशां पते ॥५॥
5. yatra yatra ratho yāti pāṇḍavasya mahātmanaḥ ,
tatra tatraiva dīryante senāstava viśāṁ pate.
5. yatra yatra rathaḥ yāti pāṇḍavasya mahātmanaḥ
tatra tatra eva dīryante senāḥ tava viśām pate
5. viśām pate yatra yatra mahātmanaḥ pāṇḍavasya
rathaḥ yāti tatra tatra eva tava senāḥ dīryante
5. O lord of the people (viśām pate), wherever the chariot of the great-souled Pāṇḍava (Arjuna) moves, your armies are immediately shattered.
रथशिक्षां तु दाशार्हो दर्शयामास वीर्यवान् ।
उत्तमाधममध्यानि मण्डलानि विदर्शयन् ॥६॥
6. rathaśikṣāṁ tu dāśārho darśayāmāsa vīryavān ,
uttamādhamamadhyāni maṇḍalāni vidarśayan.
6. rathaśikṣām tu dāśārhaḥ darśayāmāsa vīryavān
uttamādhamamadhyāni maṇḍalāni vidarśayan
6. tu vīryavān dāśārhaḥ uttamādhamamadhyāni
maṇḍalāni vidarśayan rathaśikṣām darśayāmāsa
6. Indeed, the valiant Daśārha (Kṛṣṇa) demonstrated his skill in charioteering, displaying various maneuvers (maṇḍalāni) categorized as excellent, inferior, and intermediate.
ते तु नामाङ्किताः पीताः कालज्वलनसंनिभाः ।
स्नायुनद्धाः सुपर्वाणः पृथवो दीर्घगामिनः ॥७॥
7. te tu nāmāṅkitāḥ pītāḥ kālajvalanasaṁnibhāḥ ,
snāyunaddhāḥ suparvāṇaḥ pṛthavo dīrghagāminaḥ.
7. te tu nāmāṅkitāḥ pītāḥ kālajvalanasaṃnibhāḥ
snāyunaddhāḥ suparvāṇaḥ pṛthavaḥ dīrghagāminaḥ
7. te tu nāmāṅkitāḥ pītāḥ kālajvalanasaṃnibhāḥ
snāyunaddhāḥ suparvāṇaḥ pṛthavaḥ dīrghagāminaḥ
7. Indeed, those (arrows) were marked with names, yellowish, resembling the fire of cosmic destruction, bound with sinews, well-feathered (suparvāṇaḥ), broad, and far-reaching.
वैणवायस्मयशराः स्वायता विविधाननाः ।
रुधिरं पतगैः सार्धं प्राणिनां पपुराहवे ॥८॥
8. vaiṇavāyasmayaśarāḥ svāyatā vividhānanāḥ ,
rudhiraṁ patagaiḥ sārdhaṁ prāṇināṁ papurāhave.
8. vaiṇavāyasmayaśarāḥ svāyatā vividhānanaḥ
rudhiram patagaiḥ sārdham prāṇinām papuḥ āhave
8. vaiṇavāyasmayaśarāḥ svāyatāḥ vividhānanaḥ
āhave patagaiḥ sārdham prāṇinām rudhiram papuḥ
8. These arrows, made of bamboo and iron, were long and had various kinds of points; in battle, they drank the blood of living beings along with the birds (of prey).
रथस्थितः क्रोशमात्रे यानस्यत्यर्जुनः शरान् ।
रथे क्रोशमतिक्रान्ते तस्य ते घ्नन्ति शात्रवान् ॥९॥
9. rathasthitaḥ krośamātre yānasyatyarjunaḥ śarān ,
rathe krośamatikrānte tasya te ghnanti śātravān.
9. rathasthitaḥ krośamātre yānasyati arjunaḥ śarān
rathe krośam atikrānte tasya te ghnanti śātravān
9. arjunaḥ rathasthitaḥ krośamātre śarān yānasyati
rathe krośam atikrānte tasya te śātravān ghnanti
9. Arjuna, standing on his chariot, shoots arrows up to a distance of one krośa (about 3.6 km). By the time the chariot has advanced a krośa, those arrows of his kill the enemies.
तार्क्ष्यमारुतरंहोभिर्वाजिभिः साधुवाहिभिः ।
तथागच्छद्धृषीकेशः कृत्स्नं विस्मापयञ्जगत् ॥१०॥
10. tārkṣyamārutaraṁhobhirvājibhiḥ sādhuvāhibhiḥ ,
tathāgacchaddhṛṣīkeśaḥ kṛtsnaṁ vismāpayañjagat.
10. tārkṣyamārutarāṃhobhiḥ vājibhiḥ sādhuvāhibhiḥ
tathā agacchat hṛṣīkeśaḥ kṛtsnam vismāpayan jagat
10. hṛṣīkeśaḥ tārkṣyamārutarāṃhobhiḥ sādhuvāhibhiḥ
vājibhiḥ tathā agacchat kṛtsnam jagat vismāpayan
10. With horses that were well-trained and possessed the speed of Garuḍa (Tarkṣya) and the wind, Hṛṣīkeśa (Kṛṣṇa) advanced in such a way, astonishing the entire world.
न तथा गच्छति रथस्तपनस्य विशां पते ।
नेन्द्रस्य न च रुद्रस्य नापि वैश्रवणस्य च ॥११॥
11. na tathā gacchati rathastapanasya viśāṁ pate ,
nendrasya na ca rudrasya nāpi vaiśravaṇasya ca.
11. na tathā gacchati rathaḥ tapanasya viśām pate na
indrasya na ca rudrasya na api vaiśravaṇasya ca
11. viśām pate tapanasya rathaḥ tathā na gacchati na
indrasya na ca rudrasya na api vaiśravaṇasya ca
11. O lord of the people, the chariot of the sun-god (Tapana) does not move like that, nor does Indra's, nor Rudra's, nor even Vaiśravaṇa's.
नान्यस्य समरे राजन्गतपूर्वस्तथा रथः ।
यथा ययावर्जुनस्य मनोभिप्रायशीघ्रगः ॥१२॥
12. nānyasya samare rājangatapūrvastathā rathaḥ ,
yathā yayāvarjunasya manobhiprāyaśīghragaḥ.
12. na anyasya samare rājan gatapūrvaḥ tathā rathaḥ
yathā yayau arjunasya manobhiprāyaśīghragaḥ
12. rājan samare anyasya rathaḥ tathā gatapūrvaḥ
na yathā manobhiprāyaśīghragaḥ arjunasya yayau
12. O King, in battle, no one else's chariot has ever moved in that way, like Arjuna's chariot, which moved as swiftly as his own intention (manobhiprāya).
प्रविश्य तु रणे राजन्केशवः परवीरहा ।
सेनामध्ये हयांस्तूर्णं चोदयामास भारत ॥१३॥
13. praviśya tu raṇe rājankeśavaḥ paravīrahā ,
senāmadhye hayāṁstūrṇaṁ codayāmāsa bhārata.
13. praviśya tu raṇe rājan keśavaḥ paravīrahā
senāmadhye hayān tūrṇaṃ codayāmāsa bhārata
13. keśavaḥ paravīrahā rājan bhārata praviśya
raṇe tūrṇaṃ hayān senāmadhye codayāmāsa tu
13. O King (rājan), O Bhārata, Keśava, the slayer of enemy heroes, quickly urged the horses into the midst of the army after entering the battlefield.
ततस्तस्य रथौघस्य मध्यं प्राप्य हयोत्तमाः ।
कृच्छ्रेण रथमूहुस्तं क्षुत्पिपासाश्रमान्विताः ॥१४॥
14. tatastasya rathaughasya madhyaṁ prāpya hayottamāḥ ,
kṛcchreṇa rathamūhustaṁ kṣutpipāsāśramānvitāḥ.
14. tataḥ tasya rathaughasya madhyaṃ prāpya hayottamāḥ
kṛcchreṇa rathaṃ ūhuḥ taṃ kṣutpipāsāśramānvitāḥ
14. tataḥ hayottamāḥ kṣutpipāsāśramānvitāḥ tasya
rathaughasya madhyaṃ prāpya taṃ rathaṃ kṛcchreṇa ūhuḥ
14. Then, having reached the center of that multitude of chariots, the excellent horses, afflicted by hunger, thirst, and fatigue, pulled that chariot with great difficulty.
क्षताश्च बहुभिः शस्त्रैर्युद्धशौण्डैरनेकशः ।
मण्डलानि विचित्राणि विचेरुस्ते मुहुर्मुहुः ॥१५॥
15. kṣatāśca bahubhiḥ śastrairyuddhaśauṇḍairanekaśaḥ ,
maṇḍalāni vicitrāṇi viceruste muhurmuhuḥ.
15. kṣatāḥ ca bahubhiḥ śastraiḥ yuddhaśauṇḍaiḥ
anekaśaḥ maṇḍalāni vicitrāṇi viceruḥ te muhurmuhuḥ
15. ca te bahubhiḥ śastraiḥ yuddhaśauṇḍaiḥ anekaśaḥ
kṣatāḥ muhurmuhuḥ vicitrāṇi maṇḍalāni viceruḥ
15. And they, repeatedly wounded by numerous weapons from warriors skilled in battle, moved about again and again in diverse circular patterns.
हतानां वाजिनागानां रथानां च नरैः सह ।
उपरिष्टादतिक्रान्ताः शैलाभानां सहस्रशः ॥१६॥
16. hatānāṁ vājināgānāṁ rathānāṁ ca naraiḥ saha ,
upariṣṭādatikrāntāḥ śailābhānāṁ sahasraśaḥ.
16. hatānāṃ vājināgānāṃ rathānāṃ ca naraiḥ saha
upariṣṭāt atikrāntāḥ śailābhānāṃ sahasraśaḥ
16. ca atikrāntāḥ upariṣṭāt sahasraśaḥ śailābhānāṃ
hatānāṃ vājināgānāṃ rathānāṃ naraiḥ saha
16. And they (the horses) advanced over the corpses of thousands of slain horses, elephants, chariots, and men, which lay piled up like mountains.
एतस्मिन्नन्तरे वीरावावन्त्यौ भ्रातरौ नृप ।
सहसेनौ समार्छेतां पाण्डवं क्लान्तवाहनम् ॥१७॥
17. etasminnantare vīrāvāvantyau bhrātarau nṛpa ,
sahasenau samārchetāṁ pāṇḍavaṁ klāntavāhanam.
17. etasmin antare vīrau āvantyau bhrātarau nṛpa
sahasenau samārchetām pāṇḍavam klāntavāhanam
17. nṛpa etasmin antare vīrau āvantyau bhrātarau
sahasenau klāntavāhanam pāṇḍavam samārchetām
17. O King, at that moment, the two heroic brothers from Avanti, accompanied by their army, encountered the son of Pāṇḍu (Arjuna), whose horses were weary.
तावर्जुनं चतुःषष्ट्या सप्तत्या च जनार्दनम् ।
शराणां च शतेनाश्वानविध्येतां मुदान्वितौ ॥१८॥
18. tāvarjunaṁ catuḥṣaṣṭyā saptatyā ca janārdanam ,
śarāṇāṁ ca śatenāśvānavidhyetāṁ mudānvitau.
18. tau arjunam catuḥṣaṣṭyā saptatyā ca janārdanam
śarāṇām ca śatena aśvān avidhyetām mudānvitau
18. mudānvitau tau catuḥṣaṣṭyā arjunam (śaraiḥ) ca saptatyā
janārdanam (śaraiḥ) ca śarāṇām śatena aśvān avidhyetām
18. Filled with joy, those two (Avanti brothers) pierced Arjuna with sixty-four arrows, Janārdana (Kṛṣṇa) with seventy, and the horses with a hundred arrows.
तावर्जुनो महाराज नवभिर्नतपर्वभिः ।
आजघान रणे क्रुद्धो मर्मज्ञो मर्मभेदिभिः ॥१९॥
19. tāvarjuno mahārāja navabhirnataparvabhiḥ ,
ājaghāna raṇe kruddho marmajño marmabhedibhiḥ.
19. tau arjunaḥ mahārāja navabhiḥ nataparvabhiḥ
ājaghāna raṇe kruddhaḥ marmajñaḥ marmabhedibhiḥ
19. mahārāja kruddhaḥ marmajñaḥ arjunaḥ raṇe navabhiḥ
nataparvabhiḥ marmabhedibhiḥ (śaraiḥ) tau ājaghāna
19. O great King, enraged and knowing vital spots, Arjuna struck those two (brothers) in battle with nine well-jointed arrows, which pierced their vital spots.
ततस्तौ तु शरौघेण बीभत्सुं सहकेशवम् ।
आच्छादयेतां संरब्धौ सिंहनादं च नेदतुः ॥२०॥
20. tatastau tu śaraugheṇa bībhatsuṁ sahakeśavam ,
ācchādayetāṁ saṁrabdhau siṁhanādaṁ ca nedatuḥ.
20. tataḥ tau tu śaraugheṇa bībhatsum sahakeśavam
ācchādayetām saṃrabdhau siṃhanādam ca nedatuḥ
20. tataḥ tu saṃrabdhau tau śaraugheṇa bībhatsum
sahakeśavam ācchādayetām ca siṃhanādam nedatuḥ
20. Then, those two, enraged, covered Bībhatsu (Arjuna) and Keśava (Kṛṣṇa) with a shower of arrows, and roared a lion's roar.
तयोस्तु धनुषी चित्रे भल्लाभ्यां श्वेतवाहनः ।
चिच्छेद समरे तूर्णं ध्वजौ च कनकोज्ज्वलौ ॥२१॥
21. tayostu dhanuṣī citre bhallābhyāṁ śvetavāhanaḥ ,
ciccheda samare tūrṇaṁ dhvajau ca kanakojjvalau.
21. tayoḥ tu dhanuṣī citre bhallābhyām śvetavāhanaḥ
ciccheda samare tūrṇam dhvajau ca kanakojjvalau
21. śvetavāhanaḥ samare tūrṇam bhallābhyām tayoḥ
citre dhanuṣī ca kanakojjvalau dhvajau tu ciccheda
21. But in battle, Arjuna (Śvetavāhana) quickly cut down their two magnificent bows with two broad-headed arrows, as well as their two banners that shone like gold.
अथान्ये धनुषी राजन्प्रगृह्य समरे तदा ।
पाण्डवं भृशसंक्रुद्धावर्दयामासतुः शरैः ॥२२॥
22. athānye dhanuṣī rājanpragṛhya samare tadā ,
pāṇḍavaṁ bhṛśasaṁkruddhāvardayāmāsatuḥ śaraiḥ.
22. atha anye dhanuṣī rājan pragṛhya samare tadā
pāṇḍavam bhṛśasaṃkruddhau ardayāmāsatuḥ śaraiḥ
22. rājan atha tadā samare bhṛśasaṃkruddhau anye
dhanuṣī pragṛhya śaraiḥ pāṇḍavam ardayāmāsatuḥ
22. O King, then those two, becoming greatly enraged in battle, took up other bows and at that moment began tormenting Arjuna (Pāṇḍava) with arrows.
तयोस्तु भृशसंक्रुद्धः शराभ्यां पाण्डुनन्दनः ।
चिच्छेद धनुषी तूर्णं भूय एव धनंजयः ॥२३॥
23. tayostu bhṛśasaṁkruddhaḥ śarābhyāṁ pāṇḍunandanaḥ ,
ciccheda dhanuṣī tūrṇaṁ bhūya eva dhanaṁjayaḥ.
23. tayoḥ tu bhṛśasaṃkruddhaḥ śarābhyām pāṇḍunandanaḥ
ciccheda dhanuṣī tūrṇam bhūya eva dhanaṃjayaḥ
23. tu bhṛśasaṃkruddhaḥ pāṇḍunandanaḥ dhanaṃjayaḥ
tūrṇam bhūya eva śarābhyām tayoḥ dhanuṣī ciccheda
23. But Arjuna (Pāṇḍunandana), becoming greatly enraged, quickly cut down their two bows again with two arrows.
तथान्यैर्विशिखैस्तूर्णं हेमपुङ्खैः शिलाशितैः ।
जघानाश्वान्सपदातांस्तथोभौ पार्ष्णिसारथी ॥२४॥
24. tathānyairviśikhaistūrṇaṁ hemapuṅkhaiḥ śilāśitaiḥ ,
jaghānāśvānsapadātāṁstathobhau pārṣṇisārathī.
24. tathā anyaiḥ viśikhaiḥ tūrṇam hemapuṅkhaiḥ śilāśitaiḥ
jaghāna aśvān sapadātān tathā ubhau pārṣṇisārathī
24. tathā anyaiḥ hemapuṅkhaiḥ śilāśitaiḥ viśikhaiḥ tūrṇam
aśvān sapadātān tathā ubhau pārṣṇisārathī jaghāna
24. And with other arrows, which were golden-feathered and sharpened on stone, Arjuna quickly struck down the horses, their accompanying foot-soldiers, and both of their charioteers.
ज्येष्ठस्य च शिरः कायात्क्षुरप्रेण न्यकृन्तत ।
स पपात हतः पृथ्व्यां वातरुग्ण इव द्रुमः ॥२५॥
25. jyeṣṭhasya ca śiraḥ kāyātkṣurapreṇa nyakṛntata ,
sa papāta hataḥ pṛthvyāṁ vātarugṇa iva drumaḥ.
25. jyeṣṭhasya ca śiraḥ kāyāt kṣurapreṇa nyakṛntata
saḥ papāta hataḥ pṛthvyām vātarugṇaḥ iva drumaḥ
25. saḥ jyeṣṭhasya śiraḥ kāyāt kṣurapreṇa nyakṛntata
saḥ hataḥ vātarugṇaḥ iva drumaḥ pṛthvyām papāta
25. With a razor-edged arrow, he severed the head of the elder from his body. Struck down, he fell to the earth like a tree broken by the wind.
विन्दं तु निहतं दृष्ट्वा अनुविन्दः प्रतापवान् ।
हताश्वं रथमुत्सृज्य गदां गृह्य महाबलः ॥२६॥
26. vindaṁ tu nihataṁ dṛṣṭvā anuvindaḥ pratāpavān ,
hatāśvaṁ rathamutsṛjya gadāṁ gṛhya mahābalaḥ.
26. vindam tu nihatam dṛṣṭvā anuvindaḥ pratāpavān
hatāśvam ratham utsṛjya gadām gṛhya mahābalaḥ
26. pratāpavān mahābalaḥ anuvindaḥ tu vindam nihatam
dṛṣṭvā hatāśvam ratham utsṛjya gadām gṛhya
26. But the mighty Anuvinda, seeing Vinda struck down, and being of great strength, abandoned his chariot whose horses were slain and seized a mace.
अभ्यद्रवत संग्रामे भ्रातुर्वधमनुस्मरन् ।
गदया गदिनां श्रेष्ठो नृत्यन्निव महारथः ॥२७॥
27. abhyadravata saṁgrāme bhrāturvadhamanusmaran ,
gadayā gadināṁ śreṣṭho nṛtyanniva mahārathaḥ.
27. abhyadravata saṅgrāme bhrātuḥ vadham anusmaran
gadayā gadinām śreṣṭhaḥ nṛtyan iva mahārathaḥ
27. bhrātuḥ vadham anusmaran gadinām śreṣṭhaḥ
mahārathaḥ saṅgrāme gadayā nṛtyan iva abhyadravata
27. Remembering his brother's death, that foremost of mace-wielders, a great warrior, rushed into battle wielding his mace, as if dancing.
अनुविन्दस्तु गदया ललाटे मधुसूदनम् ।
स्पृष्ट्वा नाकम्पयत्क्रुद्धो मैनाकमिव पर्वतम् ॥२८॥
28. anuvindastu gadayā lalāṭe madhusūdanam ,
spṛṣṭvā nākampayatkruddho mainākamiva parvatam.
28. anuvindaḥ tu gadayā lalāṭe madhusūdanam spṛṣṭvā
na ākampayat kruddhaḥ mainākam iva parvatam
28. kruddhaḥ anuvindaḥ tu madhusūdanam lalāṭe gadayā
spṛṣṭvā mainākam iva parvatam na ākampayat
28. But the enraged Anuvinda, striking Madhusūdana (Kṛṣṇa) on the forehead with his mace, could not make him tremble, just as one cannot shake Mount Mainaka.
तस्यार्जुनः शरैः षड्भिर्ग्रीवां पादौ भुजौ शिरः ।
निचकर्त स संछिन्नः पपाताद्रिचयो यथा ॥२९॥
29. tasyārjunaḥ śaraiḥ ṣaḍbhirgrīvāṁ pādau bhujau śiraḥ ,
nicakarta sa saṁchinnaḥ papātādricayo yathā.
29. tasya arjunaḥ śaraiḥ ṣaḍbhiḥ grīvām pādau bhujau
śiraḥ nicakartta sa saṃchinnaḥ papāta adricayaḥ yathā
29. arjunaḥ ṣaḍbhiḥ śaraiḥ tasya grīvām pādau bhujau
śiraḥ nicakartta sa saṃchinnaḥ adricayaḥ yathā papāta
29. With six arrows, Arjuna cut off his neck, two feet, two arms, and head. He, thus completely severed, fell like a heap of mountains.
ततस्तौ निहतौ दृष्ट्वा तयो राजन्पदानुगाः ।
अभ्यद्रवन्त संक्रुद्धाः किरन्तः शतशः शरान् ॥३०॥
30. tatastau nihatau dṛṣṭvā tayo rājanpadānugāḥ ,
abhyadravanta saṁkruddhāḥ kirantaḥ śataśaḥ śarān.
30. tataḥ tau nihatau dṛṣṭvā tayoḥ rājan padānugāḥ
abhyadravanta saṃkruddhāḥ kirantaḥ śataśaḥ śarān
30. rājan tataḥ tau nihatau dṛṣṭvā tayoḥ saṃkruddhāḥ
padānugāḥ śataśaḥ śarān kirantaḥ abhyadravanta
30. Then, O king, seeing those two slain, their enraged followers rushed forward, showering hundreds of arrows.
तानर्जुनः शरैस्तूर्णं निहत्य भरतर्षभ ।
व्यरोचत यथा वह्निर्दावं दग्ध्वा हिमात्यये ॥३१॥
31. tānarjunaḥ śaraistūrṇaṁ nihatya bharatarṣabha ,
vyarocata yathā vahnirdāvaṁ dagdhvā himātyaye.
31. tān arjunaḥ śaraiḥ tūrṇam nihatya bharatarṣabha
vyarocata yathā vahniḥ dāvam dagdhvā himātyaye
31. bharatarṣabha arjunaḥ tān śaraiḥ tūrṇam nihatya
himātyaye dāvam dagdhvā vahniḥ yathā vyarocata
31. O best of Bharatas, Arjuna, having swiftly slain them with his arrows, shone like a fire that has consumed a forest fire at the end of winter.
तयोः सेनामतिक्रम्य कृच्छ्रान्निर्याद्धनंजयः ।
विबभौ जलदान्भित्त्वा दिवाकर इवोदितः ॥३२॥
32. tayoḥ senāmatikramya kṛcchrānniryāddhanaṁjayaḥ ,
vibabhau jaladānbhittvā divākara ivoditaḥ.
32. tayoḥ senām atikramya kṛcchrāt niryāt dhanaṃjayaḥ
vibabhau jaladān bhittvā divākaraḥ iva uditaḥ
32. arjunaḥ tayoḥ senām atikramya kṛcchrāt niryāt
jaladān bhittvā uditaḥ divākaraḥ iva vibabhau
32. Having overcome their army and emerged with difficulty, Arjuna shone like the sun that has risen after piercing the clouds.
तं दृष्ट्वा कुरवस्त्रस्ताः प्रहृष्टाश्चाभवन्पुनः ।
अभ्यवर्षंस्तदा पार्थं समन्ताद्भरतर्षभ ॥३३॥
33. taṁ dṛṣṭvā kuravastrastāḥ prahṛṣṭāścābhavanpunaḥ ,
abhyavarṣaṁstadā pārthaṁ samantādbharatarṣabha.
33. tam dṛṣṭvā kauravāḥ trastāḥ prahṛṣṭāḥ ca abhavan
punaḥ abhyavarṣan tadā pārtham samantāt bharatarṣabha
33. kauravāḥ tam dṛṣṭvā trastāḥ punaḥ ca prahṛṣṭāḥ abhavan
tadā bharatarṣabha pārtham samantāt abhyavarṣan
33. Seeing him, the Kurus, who had been terrified, became delighted again. Then, O best of Bharatas, they showered Arjuna from all sides.
श्रान्तं चैनं समालक्ष्य ज्ञात्वा दूरे च सैन्धवम् ।
सिंहनादेन महता सर्वतः पर्यवारयन् ॥३४॥
34. śrāntaṁ cainaṁ samālakṣya jñātvā dūre ca saindhavam ,
siṁhanādena mahatā sarvataḥ paryavārayan.
34. śrāntam ca enam samālakṣya jñātvā dūre ca
saindhavam siṃhanādena mahatā sarvataḥ paryavārayan
34. ca enam śrāntam samālakṣya ca saindhavam dūre
jñātvā mahatā siṃhanādena sarvataḥ paryavārayan
34. And clearly perceiving him to be fatigued, and knowing that Saindhava (Jayadratha) was still far away, they surrounded him from all sides with a mighty lion's roar.
तांस्तु दृष्ट्वा सुसंरब्धानुत्स्मयन्पुरुषर्षभः ।
शनकैरिव दाशार्हमर्जुनो वाक्यमब्रवीत् ॥३५॥
35. tāṁstu dṛṣṭvā susaṁrabdhānutsmayanpuruṣarṣabhaḥ ,
śanakairiva dāśārhamarjuno vākyamabravīt.
35. tān tu dṛṣṭvā susaṃrabdhān utsmayan puruṣarṣabhaḥ
śanakaiḥ iva dāśārham arjunaḥ vākyam abravīt
35. tu arjunaḥ puruṣarṣabhaḥ tān susaṃrabdhān dṛṣṭvā
utsmayan śanakaiḥ iva dāśārham vākyam abravīt
35. But seeing them greatly agitated, that best of men (Arjuna) smiled, and then slowly spoke these words to Dāśārha (Krishna).
शरार्दिताश्च ग्लानाश्च हया दूरे च सैन्धवः ।
किमिहानन्तरं कार्यं ज्यायिष्ठं तव रोचते ॥३६॥
36. śarārditāśca glānāśca hayā dūre ca saindhavaḥ ,
kimihānantaraṁ kāryaṁ jyāyiṣṭhaṁ tava rocate.
36. śarārditāḥ ca glānāḥ ca hayāḥ dūre ca saindhavaḥ
kim iha anantaram kāryam jyāyiṣṭham tava rocate
36. hayāḥ śarārditāḥ ca glānāḥ ca saindhavaḥ ca dūre [asti] iha
anantaram kim kāryam [asti] tava jyāyiṣṭham [kim] rocate
36. The horses are afflicted by arrows and weary, and Saindhava (Jayadratha) is still far away. What should be done next here? What do you, (Krishna), consider the most important (or greatest) course of action?
ब्रूहि कृष्ण यथातत्त्वं त्वं हि प्राज्ञतमः सदा ।
भवन्नेत्रा रणे शत्रून्विजेष्यन्तीह पाण्डवाः ॥३७॥
37. brūhi kṛṣṇa yathātattvaṁ tvaṁ hi prājñatamaḥ sadā ,
bhavannetrā raṇe śatrūnvijeṣyantīha pāṇḍavāḥ.
37. brūhi kṛṣṇa yathātattvam tvam hi prājñatamaḥ sadā
bhavat-netrāḥ raṇe śatrūn vijayiṣyanti iha pāṇḍavāḥ
37. tvam hi sadā prājñatamaḥ kṛṣṇa yathātattvam brūhi
pāṇḍavāḥ bhavat-netrāḥ iha raṇe śatrūn vijayiṣyanti
37. Speak, Krishna, truly, for you are always the wisest. With you as their leader, the Pāṇḍavas will surely conquer their enemies in this battle.
मम त्वनन्तरं कृत्यं यद्वै तत्संनिबोध मे ।
हयान्विमुच्य हि सुखं विशल्यान्कुरु माधव ॥३८॥
38. mama tvanantaraṁ kṛtyaṁ yadvai tatsaṁnibodha me ,
hayānvimucya hi sukhaṁ viśalyānkuru mādhava.
38. mama tu anantaram kṛtyam yat vai tat sannibodha
me hayān vimucya hi sukham viśalyān kuru mādhava
38. mādhava mama tu yat anantaram kṛtyam vai tat me
sannibodha hi hayān vimucya sukham viśalyān kuru
38. As for me, Mādhava, please understand what is to be done next: indeed, unharness the horses and make them comfortable by freeing them from arrows.
एवमुक्तस्तु पार्थेन केशवः प्रत्युवाच तम् ।
ममाप्येतन्मतं पार्थ यदिदं ते प्रभाषितम् ॥३९॥
39. evamuktastu pārthena keśavaḥ pratyuvāca tam ,
mamāpyetanmataṁ pārtha yadidaṁ te prabhāṣitam.
39. evam uktaḥ tu pārthena keśavaḥ prati uvāca tam
mama api etat matam pārtha yat idam te prabhāṣitam
39. pārthena evam uktaḥ tu keśavaḥ tam prati uvāca
pārtha te yat idam prabhāṣitam etat mama api matam
39. Thus addressed by Pārtha, Keśava replied to him: 'O Pārtha, what you have just said is also my opinion.'
अर्जुन उवाच ।
अहमावारयिष्यामि सर्वसैन्यानि केशव ।
त्वमप्यत्र यथान्यायं कुरु कार्यमनन्तरम् ॥४०॥
40. arjuna uvāca ,
ahamāvārayiṣyāmi sarvasainyāni keśava ,
tvamapyatra yathānyāyaṁ kuru kāryamanantaram.
40. arjunaḥ uvāca aham āvārayiṣyāmi sarva-sainyāni keśava
tvam api atra yathānyāyam kuru kāryam anantaram
40. arjunaḥ uvāca keśava aham sarva-sainyāni āvārayiṣyāmi
tvam api atra anantaram kāryam yathānyāyam kuru
40. Arjuna said: 'O Keśava, I will indeed hold back all the armies. You, for your part, should then duly perform the necessary task here.'
संजय उवाच ।
सोऽवतीर्य रथोपस्थादसंभ्रान्तो धनंजयः ।
गाण्डीवं धनुरादाय तस्थौ गिरिरिवाचलः ॥४१॥
41. saṁjaya uvāca ,
so'vatīrya rathopasthādasaṁbhrānto dhanaṁjayaḥ ,
gāṇḍīvaṁ dhanurādāya tasthau giririvācalaḥ.
41. saṃjaya uvāca saḥ avatīrya ratha-upasthāt asaṃbhrāntaḥ
dhanaṃjayaḥ gāṇḍīvaṃ dhanuḥ ādāya tasthau giriḥ iva acalaḥ
41. saṃjaya uvāca saḥ dhanaṃjayaḥ asaṃbhrāntaḥ ratha-upasthāt
avatīrya gāṇḍīvaṃ dhanuḥ ādāya acalaḥ giriḥ iva tasthau
41. Sañjaya said: Descending from the platform of his chariot, Dhanañjaya (Arjuna), undisturbed, took up his Gaṇḍīva bow and stood firm like an unmoving mountain.
तमभ्यधावन्क्रोशन्तः क्षत्रिया जयकाङ्क्षिणः ।
इदं छिद्रमिति ज्ञात्वा धरणीस्थं धनंजयम् ॥४२॥
42. tamabhyadhāvankrośantaḥ kṣatriyā jayakāṅkṣiṇaḥ ,
idaṁ chidramiti jñātvā dharaṇīsthaṁ dhanaṁjayam.
42. tam abhi adhāvan krośantaḥ kṣatriyāḥ jaya-kāṅkṣiṇaḥ
idam chidram iti jñātvā dharaṇī-sthaṃ dhanaṃjayam
42. jaya-kāṅkṣiṇaḥ kṣatriyāḥ idam chidram iti jñātvā
dharaṇī-sthaṃ tam dhanaṃjayam krośantaḥ abhi adhāvan
42. Those Kṣatriyas, eager for victory, cried out and rushed towards him (Arjuna), having perceived "this is an opportunity" as Dhanañjaya stood on the ground.
तमेकं रथवंशेन महता पर्यवारयन् ।
विकर्षन्तश्च चापानि विसृजन्तश्च सायकान् ॥४३॥
43. tamekaṁ rathavaṁśena mahatā paryavārayan ,
vikarṣantaśca cāpāni visṛjantaśca sāyakān.
43. tam ekam ratha-vaṃśena mahatā pari avārayan
vikarṣantaḥ ca cāpāni visṛjantaḥ ca sāyakān
43. te mahatā ratha-vaṃśena tam ekam paryavārayan
ca cāpāni vikarṣantaḥ ca sāyakān visṛjantaḥ
43. With a large formation of chariots, they encircled that single one (Arjuna), drawing their bows and letting loose arrows.
अस्त्राणि च विचित्राणि क्रुद्धास्तत्र व्यदर्शयन् ।
छादयन्तः शरैः पार्थं मेघा इव दिवाकरम् ॥४४॥
44. astrāṇi ca vicitrāṇi kruddhāstatra vyadarśayan ,
chādayantaḥ śaraiḥ pārthaṁ meghā iva divākaram.
44. astrāṇi ca vicitrāṇi kruddhāḥ tatra vi adarśayan
chādayantaḥ śaraiḥ pārthaṃ meghāḥ iva divākaram
44. ca kruddhāḥ tatra vicitrāṇi astrāṇi vi adarśayan
pārthaṃ śaraiḥ chādayantaḥ meghāḥ iva divākaram
44. And there, enraged, they displayed various extraordinary weapons, covering Pārtha (Arjuna) with arrows, just as clouds obscure the sun.
अभ्यद्रवन्त वेगेन क्षत्रियाः क्षत्रियर्षभम् ।
रथसिंहं रथोदाराः सिंहं मत्ता इव द्विपाः ॥४५॥
45. abhyadravanta vegena kṣatriyāḥ kṣatriyarṣabham ,
rathasiṁhaṁ rathodārāḥ siṁhaṁ mattā iva dvipāḥ.
45. abhyadravanta vegena kṣatriyāḥ kṣatriyarṣabham
rathasiṃham rathodārāḥ siṃham mattā iva dvipāḥ
45. kṣatriyāḥ rathodārāḥ mattā dvipāḥ siṃham iva
vegena kṣatriyarṣabham rathasiṃham abhyadravanta
45. With great speed, the Kṣatriyas, who were noble charioteers, rushed towards that best of Kṣatriyas, who was like a lion among chariots, just as intoxicated elephants charge at a lion.
तत्र पार्थस्य भुजयोर्महद्बलमदृश्यत ।
यत्क्रुद्धो बहुलाः सेनाः सर्वतः समवारयत् ॥४६॥
46. tatra pārthasya bhujayormahadbalamadṛśyata ,
yatkruddho bahulāḥ senāḥ sarvataḥ samavārayat.
46. tatra pārthasya bhujayoḥ mahat balam adṛśyata
yat kruddhaḥ bahulāḥ senāḥ sarvataḥ samavārayat
46. tatra pārthasya bhujayoḥ mahat balam adṛśyata
yat kruddhaḥ sarvataḥ bahulāḥ senāḥ samavārayat
46. There, the great strength of Arjuna's two arms was evident, by which he, enraged, held back numerous armies from all sides.
अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतो विभुः ।
इषुभिर्बहुभिस्तूर्णं सर्वानेव समावृणोत् ॥४७॥
47. astrairastrāṇi saṁvārya dviṣatāṁ sarvato vibhuḥ ,
iṣubhirbahubhistūrṇaṁ sarvāneva samāvṛṇot.
47. astraiḥ astrāṇi saṃvārya dviṣatām sarvataḥ vibhuḥ
iṣubhiḥ bahubhiḥ tūrṇam sarvān eva samāvṛṇot
47. vibhuḥ sarvataḥ dviṣatām astrāṇi astraiḥ saṃvārya
tūrṇam bahubhiḥ iṣubhiḥ sarvān eva samāvṛṇot
47. The all-powerful Arjuna, having warded off the weapons of his enemies from all sides with his own weapons, quickly enveloped all of them with many arrows.
तत्रान्तरिक्षे बाणानां प्रगाढानां विशां पते ।
संघर्षेण महार्चिष्मान्पावकः समजायत ॥४८॥
48. tatrāntarikṣe bāṇānāṁ pragāḍhānāṁ viśāṁ pate ,
saṁgharṣeṇa mahārciṣmānpāvakaḥ samajāyata.
48. tatra antarikṣe bāṇānām pragāḍhānām viśām pate
saṃgharṣeṇa mahārcismān pāvakaḥ samajāyata
48. viśām pate tatra antarikṣe pragāḍhānām bāṇānām
saṃgharṣeṇa mahārcismān pāvakaḥ samajāyata
48. There, in the sky, O lord of the people, a great blazing fire was produced by the collision of those densely arrayed arrows.
तत्र तत्र महेष्वासैः श्वसद्भिः शोणितोक्षितैः ।
हयैर्नागैश्च संभिन्नैर्नदद्भिश्चारिकर्शनैः ॥४९॥
49. tatra tatra maheṣvāsaiḥ śvasadbhiḥ śoṇitokṣitaiḥ ,
hayairnāgaiśca saṁbhinnairnadadbhiścārikarśanaiḥ.
49. tatra tatra maheṣvāsaiḥ śvasadbhiḥ śoṇitokṣitaiḥ hayaiḥ
nāgaiḥ ca saṃbhinnaiḥ nadadbhiḥ ca cārikarśanaiḥ
49. tatra tatra maheṣvāsaiḥ śvasadbhiḥ śoṇitokṣitaiḥ hayaiḥ
nāgaiḥ ca saṃbhinnaiḥ nadadbhiḥ ca cārikarśanaiḥ
49. Here and there, by great archers gasping and splattered with blood; by horses and by elephants torn apart, roaring, and crushing their foes...
संरब्धैश्चारिभिर्वीरैः प्रार्थयद्भिर्जयं मृधे ।
एकस्थैर्बहुभिः क्रुद्धैरूष्मेव समजायत ॥५०॥
50. saṁrabdhaiścāribhirvīraiḥ prārthayadbhirjayaṁ mṛdhe ,
ekasthairbahubhiḥ kruddhairūṣmeva samajāyata.
50. saṃrabdhaiḥ ca aribhiḥ vīraiḥ prārthayadbhiḥ jayam
mṛdhe ekasthaiḥ bahubhiḥ kruddhaiḥ ūṣmā iva samajāyata
50. ca mṛdhe saṃrabdhaiḥ aribhiḥ vīraiḥ jayam prārthayadbhiḥ
ekasthaiḥ bahubhiḥ kruddhaiḥ ūṣmā iva samajāyata
50. And by enraged, heroic enemies desiring victory in battle, by many (warriors) gathered in one place and furious—a great heat, as it were, arose.
शरोर्मिणं ध्वजावर्तं नागनक्रं दुरत्ययम् ।
पदातिमत्स्यकलिलं शङ्खदुन्दुभिनिस्वनम् ॥५१॥
51. śarormiṇaṁ dhvajāvartaṁ nāganakraṁ duratyayam ,
padātimatsyakalilaṁ śaṅkhadundubhinisvanam.
51. śarormiṇam dhvajāvartaṃ nāganakraṃ duratyayam
padātimatsyakalilam śaṅkhadundubhinisvanam
51. śarormiṇam dhvajāvartaṃ nāganakraṃ duratyayam
padātimatsyakalilam śaṅkhadundubhinisvanam
51. It was (a battle) with arrows as its waves, banners as its whirlpools, elephants as its crocodiles, and difficult to cross; agitated by foot-soldiers as its fish, and filled with the sound of conches and drums.
असंख्येयमपारं च रजोऽऽभीलमतीव च ।
उष्णीषकमठच्छन्नं पताकाफेनमालिनम् ॥५२॥
52. asaṁkhyeyamapāraṁ ca rajo''bhīlamatīva ca ,
uṣṇīṣakamaṭhacchannaṁ patākāphenamālinam.
52. asaṅkhyeyam apāram ca rajaḥ ābhīlam atīva
ca uṣṇīṣakamaṭhacchannam patākāphenamālinam
52. ca asaṅkhyeyam apāram ca atīva ābhīlam
uṣṇīṣakamaṭhacchannam patākāphenamālinam rajaḥ
52. And the dust, innumerable and boundless, exceedingly dreadful, (was) covered by helmets appearing like turtles, and adorned with garlands of banners like foam.
रथसागरमक्षोभ्यं मातङ्गाङ्गशिलाचितम् ।
वेलाभूतस्तदा पार्थः पत्रिभिः समवारयत् ॥५३॥
53. rathasāgaramakṣobhyaṁ mātaṅgāṅgaśilācitam ,
velābhūtastadā pārthaḥ patribhiḥ samavārayat.
53. rathasāgaram akṣobhyam mātaṅgāṅgaśilācitam
velābhūtaḥ tadā pārthaḥ patribhiḥ samavārayat
53. tadā pārthaḥ akṣobhyam mātaṅgāṅgaśilācitam
rathasāgaram velābhūtaḥ patribhiḥ samavārayat
53. At that moment, Arjuna (pārthaḥ), becoming like a shoreline, checked that immense, unshakeable (akṣobhyam) ocean of chariots (rathasāgaram), which was strewn with the bodies of elephants like rocks, by means of his arrows.
ततो जनार्दनः संख्ये प्रियं पुरुषसत्तमम् ।
असंभ्रान्तो महाबाहुरर्जुनं वाक्यमब्रवीत् ॥५४॥
54. tato janārdanaḥ saṁkhye priyaṁ puruṣasattamam ,
asaṁbhrānto mahābāhurarjunaṁ vākyamabravīt.
54. tataḥ janārdanaḥ saṅkhye priyam puruṣasattamam
asaṃbhrāntaḥ mahābāhuḥ arjunam vākyam abravīt
54. tataḥ saṅkhye asaṃbhrāntaḥ mahābāhuḥ janārdanaḥ
priyam puruṣasattamam arjunam vākyam abravīt
54. Thereafter, in the battle (saṅkhye), Janardana, who was calm (asaṃbhrāntaḥ) and mighty-armed (mahābāhuḥ), spoke these words (vākyam abravīt) to his beloved (priyam) Arjuna, the best of men (puruṣasattamam).
उदपानमिहाश्वानां नालमस्ति रणेऽर्जुन ।
परीप्सन्ते जलं चेमे पेयं न त्ववगाहनम् ॥५५॥
55. udapānamihāśvānāṁ nālamasti raṇe'rjuna ,
parīpsante jalaṁ ceme peyaṁ na tvavagāhanam.
55. udapānam iha aśvānām na alam asti raṇe arjuna
parīpsante jalam ca ime peyam na tu avagāhanam
55. arjuna iha raṇe aśvānām udapānam na alam asti
ca ime jalam peyam parīpsante tu avagāhanam na
55. Arjuna, there is no sufficient well (udapānam) here in this battlefield (raṇe) for the horses (aśvānām). These horses (ime) indeed desire (parīpsante) water (jalam) to drink (peyam), but not for immersion (avagāhanam).
इदमस्तीत्यसंभ्रान्तो ब्रुवन्नस्त्रेण मेदिनीम् ।
अभिहत्यार्जुनश्चक्रे वाजिपानं सरः शुभम् ॥५६॥
56. idamastītyasaṁbhrānto bruvannastreṇa medinīm ,
abhihatyārjunaścakre vājipānaṁ saraḥ śubham.
56. idam asti iti asaṃbhrāntaḥ bruvan astreṇa medinīm
abhihatya arjunaḥ ca cakre vājipānam saraḥ śubham
56. iti bruvan asaṃbhrāntaḥ arjunaḥ ca astreṇa
medinīm abhihatya vājipānam śubham saraḥ cakre
56. Saying, 'Here it is!' and completely composed (asaṃbhrāntaḥ), Arjuna (arjunaḥ) struck the earth (medinīm) with his missile (astreṇa) and created (cakre) an auspicious (śubham) pond (saraḥ) for the horses to drink from (vājipānam).
शरवंशं शरस्थूणं शराच्छादनमद्भुतम् ।
शरवेश्माकरोत्पार्थस्त्वष्टेवाद्भुतकर्मकृत् ॥५७॥
57. śaravaṁśaṁ śarasthūṇaṁ śarācchādanamadbhutam ,
śaraveśmākarotpārthastvaṣṭevādbhutakarmakṛt.
57. śaravaṃśaṃ śarasthūṇaṃ śarācchādanam adbhutam
śaraveśma akarot pārthaḥ tvaṣṭā iva adbhutakarmakṛt
57. pārthaḥ adbhutakarmakṛt tvaṣṭā iva śaravaṃśaṃ
śarasthūṇaṃ adbhutam śarācchādanam śaraveśma akarot
57. Arjuna (pārtha), a worker of astonishing feats, constructed a marvelous shelter (śaraveśma) made entirely of arrows – a structure with shafts of arrows forming its framework (śaravaṃśa) and pillars (śarasthūṇa), and an impressive covering of arrows (śarācchādana) – much like the divine architect Tvaṣṭā.
ततः प्रहस्य गोविन्दः साधु साध्वित्यथाब्रवीत् ।
शरवेश्मनि पार्थेन कृते तस्मिन्महारणे ॥५८॥
58. tataḥ prahasya govindaḥ sādhu sādhvityathābravīt ,
śaraveśmani pārthena kṛte tasminmahāraṇe.
58. tataḥ prahasya govindaḥ sādhu sādhu iti atha
abravīt śaraveśmani pārthena kṛte tasmin mahāraṇe
58. tataḥ mahāraṇe pārthena tasmin śaraveśmani kṛte
govindaḥ prahasya atha sādhu sādhu iti abravīt
58. Then, when that shelter of arrows (śaraveśma) had been constructed by Arjuna (pārtha) in the great battle, Govinda (Kṛṣṇa) laughed and exclaimed, "Excellent! Excellent!"