महाभारतः
mahābhārataḥ
-
book-6, chapter-22
संजय उवाच ।
ततो युधिष्ठिरो राजा स्वां सेनां समचोदयत् ।
प्रतिव्यूहन्ननीकानि भीष्मस्य भरतर्षभ ॥१॥
ततो युधिष्ठिरो राजा स्वां सेनां समचोदयत् ।
प्रतिव्यूहन्ननीकानि भीष्मस्य भरतर्षभ ॥१॥
1. saṁjaya uvāca ,
tato yudhiṣṭhiro rājā svāṁ senāṁ samacodayat ,
prativyūhannanīkāni bhīṣmasya bharatarṣabha.
tato yudhiṣṭhiro rājā svāṁ senāṁ samacodayat ,
prativyūhannanīkāni bhīṣmasya bharatarṣabha.
1.
sanjayaḥ uvāca tataḥ yudhiṣṭhiraḥ rājā svām senām
samacodayat prativyūhan anīkāni bhīṣmasya bharatarṣabha
samacodayat prativyūhan anīkāni bhīṣmasya bharatarṣabha
1.
sanjayaḥ uvāca bharatarṣabha tataḥ rājā yudhiṣṭhiraḥ
bhīṣmasya anīkāni prativyūhan svām senām samacodayat
bhīṣmasya anīkāni prativyūhan svām senām samacodayat
1.
Sanjaya said: Then King Yudhishthira, O best of Bharatas, urged on his own army, counter-arraying the divisions against Bhishma's forces.
यथोद्दिष्टान्यनीकानि प्रत्यव्यूहन्त पाण्डवाः ।
स्वर्गं परमभीप्सन्तः सुयुद्धेन कुरूद्वहाः ॥२॥
स्वर्गं परमभीप्सन्तः सुयुद्धेन कुरूद्वहाः ॥२॥
2. yathoddiṣṭānyanīkāni pratyavyūhanta pāṇḍavāḥ ,
svargaṁ paramabhīpsantaḥ suyuddhena kurūdvahāḥ.
svargaṁ paramabhīpsantaḥ suyuddhena kurūdvahāḥ.
2.
yathā uddiṣṭāni anīkāni pratyavyūhanta pāṇḍavāḥ
svargam parama abhīpsantaḥ suyuddhena kurūdvahāḥ
svargam parama abhīpsantaḥ suyuddhena kurūdvahāḥ
2.
kurūdvahāḥ pāṇḍavāḥ yathā uddiṣṭāni anīkāni svargam
parama abhīpsantaḥ suyuddhena pratyavyūhanta
parama abhīpsantaḥ suyuddhena pratyavyūhanta
2.
O foremost of Kurus, the Pandavas, desiring supreme heaven through valiant combat, counter-arrayed their divisions just as they had been instructed.
मध्ये शिखण्डिनोऽनीकं रक्षितं सव्यसाचिना ।
धृष्टद्युम्नस्य च स्वयं भीमेन परिपालितम् ॥३॥
धृष्टद्युम्नस्य च स्वयं भीमेन परिपालितम् ॥३॥
3. madhye śikhaṇḍino'nīkaṁ rakṣitaṁ savyasācinā ,
dhṛṣṭadyumnasya ca svayaṁ bhīmena paripālitam.
dhṛṣṭadyumnasya ca svayaṁ bhīmena paripālitam.
3.
madhye śikhaṇḍinaḥ anīkam rakṣitam savyasācinā
dhṛṣṭadyumnasya ca svayam bhīmena paripālitam
dhṛṣṭadyumnasya ca svayam bhīmena paripālitam
3.
madhye śikhaṇḍinaḥ anīkam savyasācinā rakṣitam ca
dhṛṣṭadyumnasya anīkam svayam bhīmena paripālitam
dhṛṣṭadyumnasya anīkam svayam bhīmena paripālitam
3.
In the center, Shikhandi's division was protected by Savyasaci (Arjuna), while Dhristadyumna's own was personally guarded by Bhima.
अनीकं दक्षिणं राजन्युयुधानेन पालितम् ।
श्रीमता सात्वताग्र्येण शक्रेणेव धनुष्मता ॥४॥
श्रीमता सात्वताग्र्येण शक्रेणेव धनुष्मता ॥४॥
4. anīkaṁ dakṣiṇaṁ rājanyuyudhānena pālitam ,
śrīmatā sātvatāgryeṇa śakreṇeva dhanuṣmatā.
śrīmatā sātvatāgryeṇa śakreṇeva dhanuṣmatā.
4.
anīkam dakṣiṇam rājan yuyudhānena pālitam
śrīmatā sātvata-agryeṇa śakreṇa iva dhanuṣmatā
śrīmatā sātvata-agryeṇa śakreṇa iva dhanuṣmatā
4.
rājan dakṣiṇam anīkam śrīmatā sātvata-agryeṇa
dhanuṣmatā śakreṇa iva yuyudhānena pālitam
dhanuṣmatā śakreṇa iva yuyudhānena pālitam
4.
O King, the southern division was protected by Yuyudhana, the glorious and foremost among the Satvatas, like by Indra, the wielder of the bow.
महेन्द्रयानप्रतिमं रथं तु सोपस्करं हाटकरत्नचित्रम् ।
युधिष्ठिरः काञ्चनभाण्डयोक्त्रं समास्थितो नागकुलस्य मध्ये ॥५॥
युधिष्ठिरः काञ्चनभाण्डयोक्त्रं समास्थितो नागकुलस्य मध्ये ॥५॥
5. mahendrayānapratimaṁ rathaṁ tu; sopaskaraṁ hāṭakaratnacitram ,
yudhiṣṭhiraḥ kāñcanabhāṇḍayoktraṁ; samāsthito nāgakulasya madhye.
yudhiṣṭhiraḥ kāñcanabhāṇḍayoktraṁ; samāsthito nāgakulasya madhye.
5.
mahendrayānapratimam ratham tu
sopaskaram hāṭakaratnacitram
yudhiṣṭhiraḥ kāñcanabhāṇḍayoktram
samāsthitaḥ nāgakulasya madhye
sopaskaram hāṭakaratnacitram
yudhiṣṭhiraḥ kāñcanabhāṇḍayoktram
samāsthitaḥ nāgakulasya madhye
5.
tu yudhiṣṭhiraḥ mahendrayānapratimam
sopaskaram hāṭakaratnacitram
kāñcanabhāṇḍayoktram ratham
nāgakulasya madhye samāsthitaḥ
sopaskaram hāṭakaratnacitram
kāñcanabhāṇḍayoktram ratham
nāgakulasya madhye samāsthitaḥ
5.
Yudhishthira mounted his chariot (ratha), which resembled the vehicle of Mahendra, fully equipped and adorned with gold and jewels, and fitted with golden vessels and harnesses, amidst a multitude of elephants.
समुच्छ्रितं दान्तशलाकमस्य सुपाण्डुरं छत्रमतीव भाति ।
प्रदक्षिणं चैनमुपाचरन्ति महर्षयः संस्तुतिभिर्नरेन्द्रम् ॥६॥
प्रदक्षिणं चैनमुपाचरन्ति महर्षयः संस्तुतिभिर्नरेन्द्रम् ॥६॥
6. samucchritaṁ dāntaśalākamasya; supāṇḍuraṁ chatramatīva bhāti ,
pradakṣiṇaṁ cainamupācaranti; maharṣayaḥ saṁstutibhirnarendram.
pradakṣiṇaṁ cainamupācaranti; maharṣayaḥ saṁstutibhirnarendram.
6.
samucchritam dāntaśalākam asya
supāṇḍuram chatram atīva bhāti |
pradakṣiṇam ca enam upācaranti
maharṣayaḥ saṃstutibhiḥ narendram
supāṇḍuram chatram atīva bhāti |
pradakṣiṇam ca enam upācaranti
maharṣayaḥ saṃstutibhiḥ narendram
6.
asya samucchritam dāntaśalākam
supāṇḍuram chatram atīva bhāti
ca maharṣayaḥ saṃstutibhiḥ
pradakṣiṇam enam narendram upācaranti
supāṇḍuram chatram atīva bhāti
ca maharṣayaḥ saṃstutibhiḥ
pradakṣiṇam enam narendram upācaranti
6.
His very white, high-raised umbrella, with its ivory staff, shone exceedingly. And great sages (maharṣayaḥ) circumambulated the king clockwise, attending him with praises.
पुरोहिताः शत्रुवधं वदन्तो महर्षिवृद्धाः श्रुतवन्त एव ।
जप्यैश्च मन्त्रैश्च तथौषधीभिः समन्ततः स्वस्त्ययनं प्रचक्रुः ॥७॥
जप्यैश्च मन्त्रैश्च तथौषधीभिः समन्ततः स्वस्त्ययनं प्रचक्रुः ॥७॥
7. purohitāḥ śatruvadhaṁ vadanto; maharṣivṛddhāḥ śrutavanta eva ,
japyaiśca mantraiśca tathauṣadhībhiḥ; samantataḥ svastyayanaṁ pracakruḥ.
japyaiśca mantraiśca tathauṣadhībhiḥ; samantataḥ svastyayanaṁ pracakruḥ.
7.
purohitāḥ śatruvadham vadantaḥ
maharṣivṛddhāḥ śrutavantaḥ eva | japyaiḥ
ca mantraiḥ ca tathā auṣadhībhiḥ
samantataḥ svastyayanam pracakruḥ
maharṣivṛddhāḥ śrutavantaḥ eva | japyaiḥ
ca mantraiḥ ca tathā auṣadhībhiḥ
samantataḥ svastyayanam pracakruḥ
7.
purohitāḥ maharṣivṛddhāḥ śrutavantaḥ
eva śatruvadham vadantaḥ ca
japyaiḥ ca mantraiḥ tathā auṣadhībhiḥ
samantataḥ svastyayanam pracakruḥ
eva śatruvadham vadantaḥ ca
japyaiḥ ca mantraiḥ tathā auṣadhībhiḥ
samantataḥ svastyayanam pracakruḥ
7.
Priests (purohitāḥ), elderly and learned great sages, spoke of the destruction of enemies. From all sides, they performed auspicious rituals (svastyayana) with recitations, sacred chants (mantras), and herbs.
ततः स वस्त्राणि तथैव गाश्च फलानि पुष्पाणि तथैव निष्कान् ।
कुरूत्तमो ब्राह्मणसान्महात्मा कुर्वन्ययौ शक्र इवामरेभ्यः ॥८॥
कुरूत्तमो ब्राह्मणसान्महात्मा कुर्वन्ययौ शक्र इवामरेभ्यः ॥८॥
8. tataḥ sa vastrāṇi tathaiva gāśca; phalāni puṣpāṇi tathaiva niṣkān ,
kurūttamo brāhmaṇasānmahātmā; kurvanyayau śakra ivāmarebhyaḥ.
kurūttamo brāhmaṇasānmahātmā; kurvanyayau śakra ivāmarebhyaḥ.
8.
tataḥ saḥ vastrāṇi tathā eva gāḥ ca
phalāni puṣpāṇi tathā eva niṣkān
| kurūttamaḥ brāhmaṇasāt mahātmā
kurvan yayau śakraḥ iva amarebhyaḥ
phalāni puṣpāṇi tathā eva niṣkān
| kurūttamaḥ brāhmaṇasāt mahātmā
kurvan yayau śakraḥ iva amarebhyaḥ
8.
tataḥ saḥ kurūttamaḥ mahātmā vastrāṇi
gāḥ ca phalāni puṣpāṇi tathā
eva niṣkān tathā eva brāhmaṇasāt
kurvan śakraḥ amarebhyaḥ iva yayau
gāḥ ca phalāni puṣpāṇi tathā
eva niṣkān tathā eva brāhmaṇasāt
kurvan śakraḥ amarebhyaḥ iva yayau
8.
Then, the great-souled (mahātmā) Yudhishthira, the best of the Kurus, proceeded, offering garments, cows, fruits, flowers, and gold coins to the Brahmins, just as Indra (Śakra) offers to the gods.
सहस्रसूर्यः शतकिङ्किणीकः परार्ध्यजाम्बूनदहेमचित्रः ।
रथोऽर्जुनस्याग्निरिवार्चिमाली विभ्राजते श्वेतहयः सुचक्रः ॥९॥
रथोऽर्जुनस्याग्निरिवार्चिमाली विभ्राजते श्वेतहयः सुचक्रः ॥९॥
9. sahasrasūryaḥ śatakiṅkiṇīkaḥ; parārdhyajāmbūnadahemacitraḥ ,
ratho'rjunasyāgnirivārcimālī; vibhrājate śvetahayaḥ sucakraḥ.
ratho'rjunasyāgnirivārcimālī; vibhrājate śvetahayaḥ sucakraḥ.
9.
sahasrasūryaḥ śatakiṅkiṇīkaḥ
parārdhyajāmbūnadahemacitraḥ rathaḥ
arjunasya agniḥ iva arcimālī
vibhrājate śvetahayaḥ sucakraḥ
parārdhyajāmbūnadahemacitraḥ rathaḥ
arjunasya agniḥ iva arcimālī
vibhrājate śvetahayaḥ sucakraḥ
9.
arjunasya rathaḥ sahasrasūryaḥ
śatakiṅkiṇīkaḥ parārdhyajāmbūnadahemacitraḥ
śvetahayaḥ sucakraḥ
agniḥ iva arcimālī vibhrājate
śatakiṅkiṇīkaḥ parārdhyajāmbūnadahemacitraḥ
śvetahayaḥ sucakraḥ
agniḥ iva arcimālī vibhrājate
9.
Arjuna's chariot, radiant like a thousand suns and adorned with a hundred bells, is beautifully variegated with exceedingly valuable Jambunada gold. It shines brilliantly, like a blazing fire with a wreath of flames, and is equipped with white horses and excellent wheels.
तमास्थितः केशवसंगृहीतं कपिध्वजं गाण्डिवबाणहस्तः ।
धनुर्धरो यस्य समः पृथिव्यां न विद्यते नो भविता वा कदाचित् ॥१०॥
धनुर्धरो यस्य समः पृथिव्यां न विद्यते नो भविता वा कदाचित् ॥१०॥
10. tamāsthitaḥ keśavasaṁgṛhītaṁ; kapidhvajaṁ gāṇḍivabāṇahastaḥ ,
dhanurdharo yasya samaḥ pṛthivyāṁ; na vidyate no bhavitā vā kadācit.
dhanurdharo yasya samaḥ pṛthivyāṁ; na vidyate no bhavitā vā kadācit.
10.
tam āsthitaḥ keśavasaṃgṛhītam
kapidhvajam gāṇḍīvabāṇahastaḥ
dhanurdharaḥ yasya samaḥ pṛthivyām
na vidyate no bhavitā vā kadācit
kapidhvajam gāṇḍīvabāṇahastaḥ
dhanurdharaḥ yasya samaḥ pṛthivyām
na vidyate no bhavitā vā kadācit
10.
keśavasaṃgṛhītam kapidhvajam tam
āsthitaḥ gāṇḍīvabāṇahastaḥ dhanurdharaḥ
(saḥ) yasya samaḥ pṛthivyām
na vidyate na u vā kadācit bhavitā
āsthitaḥ gāṇḍīvabāṇahastaḥ dhanurdharaḥ
(saḥ) yasya samaḥ pṛthivyām
na vidyate na u vā kadācit bhavitā
10.
Seated on that chariot, which is guided by Keśava (Krishna) and bears the monkey banner, is the archer (Arjuna) with his Gaṇḍīva bow and arrows in hand. There is no one on earth equal to him, nor will there ever be.
उद्वर्तयिष्यंस्तव पुत्रसेनामतीव रौद्रं स बिभर्ति रूपम् ।
अनायुधो यः सुभुजो भुजाभ्यां नराश्वनागान्युधि भस्म कुर्यात् ॥११॥
अनायुधो यः सुभुजो भुजाभ्यां नराश्वनागान्युधि भस्म कुर्यात् ॥११॥
11. udvartayiṣyaṁstava putrasenā;matīva raudraṁ sa bibharti rūpam ,
anāyudho yaḥ subhujo bhujābhyāṁ; narāśvanāgānyudhi bhasma kuryāt.
anāyudho yaḥ subhujo bhujābhyāṁ; narāśvanāgānyudhi bhasma kuryāt.
11.
udvartayiṣyan tava putrasenām
atīva raudram sa bibharti rūpam
anāyudhaḥ yaḥ subhujaḥ bhujābhyām
narāśvanāgān yudhi bhasma kuryāt
atīva raudram sa bibharti rūpam
anāyudhaḥ yaḥ subhujaḥ bhujābhyām
narāśvanāgān yudhi bhasma kuryāt
11.
saḥ tava putrasenām udvartayiṣyan
atīva raudram rūpam bibharti
yaḥ anāyudhaḥ subhujaḥ bhujābhyām
yudhi narāśvanāgān bhasma kuryāt
atīva raudram rūpam bibharti
yaḥ anāyudhaḥ subhujaḥ bhujābhyām
yudhi narāśvanāgān bhasma kuryāt
11.
He (Bhīma) assumes an exceedingly terrible form, intending to utterly destroy your army of sons. Weaponless, with his powerful arms, he could turn men, horses, and elephants into ashes in battle.
स भीमसेनः सहितो यमाभ्यां वृकोदरो वीररथस्य गोप्ता ।
तं प्रेक्ष्य मत्तर्षभसिंहखेलं लोके महेन्द्रप्रतिमानकल्पम् ॥१२॥
तं प्रेक्ष्य मत्तर्षभसिंहखेलं लोके महेन्द्रप्रतिमानकल्पम् ॥१२॥
12. sa bhīmasenaḥ sahito yamābhyāṁ; vṛkodaro vīrarathasya goptā ,
taṁ prekṣya mattarṣabhasiṁhakhelaṁ; loke mahendrapratimānakalpam.
taṁ prekṣya mattarṣabhasiṁhakhelaṁ; loke mahendrapratimānakalpam.
12.
sa bhīmasenaḥ sahitaḥ yamābhyām
vṛkodaraḥ vīrarathasya goptā
tam prekṣya mattaṛṣabhasiṃhakhelam
loke mahendrapratimānakalpam
vṛkodaraḥ vīrarathasya goptā
tam prekṣya mattaṛṣabhasiṃhakhelam
loke mahendrapratimānakalpam
12.
sa bhīmasenaḥ vṛkodaraḥ yamābhyām
sahitaḥ vīrarathasya goptā
tam mattaṛṣabhasiṃhakhelam loke
mahendrapratimānakalpam prekṣya
sahitaḥ vīrarathasya goptā
tam mattaṛṣabhasiṃhakhelam loke
mahendrapratimānakalpam prekṣya
12.
That Bhīmasena, known as Vṛkodara, accompanied by the two Yamas (Nakula and Sahadeva), acts as the protector of the heroic chariots. Seeing him, whose proud bearing is like a rutting bull or a lion, and who is considered comparable to the great Indra in the world...
समीक्ष्य सेनाग्रगतं दुरासदं प्रविव्यथुः पङ्कगता इवोष्ट्राः ।
वृकोदरं वारणराजदर्पं योधास्त्वदीया भयविग्नसत्त्वाः ॥१३॥
वृकोदरं वारणराजदर्पं योधास्त्वदीया भयविग्नसत्त्वाः ॥१३॥
13. samīkṣya senāgragataṁ durāsadaṁ; pravivyathuḥ paṅkagatā ivoṣṭrāḥ ,
vṛkodaraṁ vāraṇarājadarpaṁ; yodhāstvadīyā bhayavignasattvāḥ.
vṛkodaraṁ vāraṇarājadarpaṁ; yodhāstvadīyā bhayavignasattvāḥ.
13.
samīkṣya senāgragataṃ durāsadaṃ
pravivyathuḥ paṅkagatāḥ iva
uṣṭrāḥ vṛkodaraṃ vāraṇarājadarpam
yodhāḥ tvadīyāḥ bhayavignasattvāḥ
pravivyathuḥ paṅkagatāḥ iva
uṣṭrāḥ vṛkodaraṃ vāraṇarājadarpam
yodhāḥ tvadīyāḥ bhayavignasattvāḥ
13.
tvadīyāḥ yodhāḥ bhayavignasattvāḥ,
senāgragataṃ durāsadaṃ vāraṇarājadarpam vṛkodaram samīkṣya,
paṅkagatāḥ uṣṭrāḥ iva,
pravivyathuḥ.
senāgragataṃ durāsadaṃ vāraṇarājadarpam vṛkodaram samīkṣya,
paṅkagatāḥ uṣṭrāḥ iva,
pravivyathuḥ.
13.
Your warriors, whose spirits were agitated by fear, trembled intensely, like camels stuck in mud, upon seeing Bhīma, who stood unassailable at the forefront of the army, displaying the pride of a king elephant.
अनीकमध्ये तिष्ठन्तं राजपुत्रं दुरासदम् ।
अब्रवीद्भरतश्रेष्ठं गुडाकेशं जनार्दनः ॥१४॥
अब्रवीद्भरतश्रेष्ठं गुडाकेशं जनार्दनः ॥१४॥
14. anīkamadhye tiṣṭhantaṁ rājaputraṁ durāsadam ,
abravīdbharataśreṣṭhaṁ guḍākeśaṁ janārdanaḥ.
abravīdbharataśreṣṭhaṁ guḍākeśaṁ janārdanaḥ.
14.
anīkamadhye tiṣṭhantam rājaputram durāsadam
abravīt bharataśreṣṭham guḍākeśam janārdanaḥ
abravīt bharataśreṣṭham guḍākeśam janārdanaḥ
14.
janārdanaḥ anīkamadhye tiṣṭhantam durāsadam rājaputram bharataśreṣṭham guḍākeśam abravīt.
14.
Janārdana (Kṛṣṇa) addressed the best of the Bhāratas (Arjuna), Guḍākeśa (Arjuna), who stood unassailable amidst the army.
वासुदेव उवाच ।
य एष गोप्ता प्रतपन्बलस्थो यो नः सेनां सिंह इवेक्षते च ।
स एष भीष्मः कुरुवंशकेतुर्येनाहृतास्त्रिंशतो वाजिमेधाः ॥१५॥
य एष गोप्ता प्रतपन्बलस्थो यो नः सेनां सिंह इवेक्षते च ।
स एष भीष्मः कुरुवंशकेतुर्येनाहृतास्त्रिंशतो वाजिमेधाः ॥१५॥
15. vāsudeva uvāca ,
ya eṣa goptā pratapanbalastho; yo naḥ senāṁ siṁha ivekṣate ca ,
sa eṣa bhīṣmaḥ kuruvaṁśaketu;ryenāhṛtāstriṁśato vājimedhāḥ.
ya eṣa goptā pratapanbalastho; yo naḥ senāṁ siṁha ivekṣate ca ,
sa eṣa bhīṣmaḥ kuruvaṁśaketu;ryenāhṛtāstriṁśato vājimedhāḥ.
15.
vāsudevaḥ uvāca | yaḥ eṣaḥ goptā pratapan
balasthaḥ yaḥ naḥ senām siṃhaḥ iva
īkṣate ca | saḥ eṣaḥ bhīṣmaḥ kuruvaṃśaketuḥ
yena āhṛtāḥ triṃśataḥ vājimedhāḥ
balasthaḥ yaḥ naḥ senām siṃhaḥ iva
īkṣate ca | saḥ eṣaḥ bhīṣmaḥ kuruvaṃśaketuḥ
yena āhṛtāḥ triṃśataḥ vājimedhāḥ
15.
vāsudevaḥ uvāca yaḥ eṣaḥ goptā pratapan
balasthaḥ yaḥ naḥ senām siṃhaḥ iva
ca īkṣate saḥ eṣaḥ bhīṣmaḥ kuruvaṃśaketuḥ
yena triṃśataḥ vājimedhāḥ āhṛtāḥ
balasthaḥ yaḥ naḥ senām siṃhaḥ iva
ca īkṣate saḥ eṣaḥ bhīṣmaḥ kuruvaṃśaketuḥ
yena triṃśataḥ vājimedhāḥ āhṛtāḥ
15.
Vāsudeva spoke: "This protector, fiercely radiant and firm in strength, who watches our army like a lion – that is Bhishma, the banner of the Kuru lineage, by whom thirty horse Vedic rituals (yajñas) were performed."
एतान्यनीकानि महानुभावं गूहन्ति मेघा इव घर्मरश्मिम् ।
एतानि हत्वा पुरुषप्रवीर काङ्क्षस्व युद्धं भरतर्षभेण ॥१६॥
एतानि हत्वा पुरुषप्रवीर काङ्क्षस्व युद्धं भरतर्षभेण ॥१६॥
16. etānyanīkāni mahānubhāvaṁ; gūhanti meghā iva gharmaraśmim ,
etāni hatvā puruṣapravīra; kāṅkṣasva yuddhaṁ bharatarṣabheṇa.
etāni hatvā puruṣapravīra; kāṅkṣasva yuddhaṁ bharatarṣabheṇa.
16.
etāni anīkāni mahānubhāvam gūhanti meghāḥ iva gharmaraśmim |
etāni hatvā puruṣapravīra kāṅkṣasva yuddham bharatarṣabheṇa
etāni hatvā puruṣapravīra kāṅkṣasva yuddham bharatarṣabheṇa
16.
etāni anīkāni meghāḥ iva gharmaraśmim,
mahānubhāvam gūhanti.
puruṣapravīra! etāni hatvā,
bharatarṣabheṇa yuddham kāṅkṣasva.
mahānubhāvam gūhanti.
puruṣapravīra! etāni hatvā,
bharatarṣabheṇa yuddham kāṅkṣasva.
16.
These armies conceal that great-souled warrior (Bhīṣma), just as clouds obscure the sun's rays. O best among men (Arjuna), having defeated these (armies), then seek to engage in battle with the bull of the Bharatas (Bhīṣma).
धृतराष्ट्र उवाच ।
केषां प्रहृष्टास्तत्राग्रे योधा युध्यन्ति संजय ।
उदग्रमनसः केऽत्र के वा दीना विचेतसः ॥१७॥
केषां प्रहृष्टास्तत्राग्रे योधा युध्यन्ति संजय ।
उदग्रमनसः केऽत्र के वा दीना विचेतसः ॥१७॥
17. dhṛtarāṣṭra uvāca ,
keṣāṁ prahṛṣṭāstatrāgre yodhā yudhyanti saṁjaya ,
udagramanasaḥ ke'tra ke vā dīnā vicetasaḥ.
keṣāṁ prahṛṣṭāstatrāgre yodhā yudhyanti saṁjaya ,
udagramanasaḥ ke'tra ke vā dīnā vicetasaḥ.
17.
dhṛtarāṣṭraḥ uvāca | keṣām prahṛṣṭāḥ tatra agre yodhāḥ
yudhyanti saṃjaya | udagramanasaḥ ke atra ke vā dīnāḥ vicetasaḥ
yudhyanti saṃjaya | udagramanasaḥ ke atra ke vā dīnāḥ vicetasaḥ
17.
saṃjaya,
keṣām yodhāḥ tatra agre prahṛṣṭāḥ yudhyanti? atra ke udagramanasaḥ,
vā ke dīnāḥ vicetasaḥ?
keṣām yodhāḥ tatra agre prahṛṣṭāḥ yudhyanti? atra ke udagramanasaḥ,
vā ke dīnāḥ vicetasaḥ?
17.
Dhṛtarāṣṭra said: "Sañjaya, whose warriors were fighting there at the forefront with joy? Who among them had a spirited mind, and who were disheartened and confused?"
के पूर्वं प्राहरंस्तत्र युद्धे हृदयकम्पने ।
मामकाः पाण्डवानां वा तन्ममाचक्ष्व संजय ॥१८॥
मामकाः पाण्डवानां वा तन्ममाचक्ष्व संजय ॥१८॥
18. ke pūrvaṁ prāharaṁstatra yuddhe hṛdayakampane ,
māmakāḥ pāṇḍavānāṁ vā tanmamācakṣva saṁjaya.
māmakāḥ pāṇḍavānāṁ vā tanmamācakṣva saṁjaya.
18.
ke pūrvaṃ prāharan tatra yuddhe hṛdayakampane |
māmakāḥ pāṇḍavānām vā tat mama ācakṣva saṃjaya
māmakāḥ pāṇḍavānām vā tat mama ācakṣva saṃjaya
18.
saṃjaya,
hṛdayakampane yuddhe tatra pūrvaṃ ke prāharan? māmakāḥ vā pāṇḍavānām? tat mama ācakṣva.
hṛdayakampane yuddhe tatra pūrvaṃ ke prāharan? māmakāḥ vā pāṇḍavānām? tat mama ācakṣva.
18.
Dhṛtarāṣṭra said: "Sañjaya, who struck first in that heart-stirring battle? Was it my sons or the Pāṇḍavas'? Tell me that."
कस्य सेनासमुदये गन्धमाल्यसमुद्भवः ।
वाचः प्रदक्षिणाश्चैव योधानामभिगर्जताम् ॥१९॥
वाचः प्रदक्षिणाश्चैव योधानामभिगर्जताम् ॥१९॥
19. kasya senāsamudaye gandhamālyasamudbhavaḥ ,
vācaḥ pradakṣiṇāścaiva yodhānāmabhigarjatām.
vācaḥ pradakṣiṇāścaiva yodhānāmabhigarjatām.
19.
kasya senāsamudaye gandhamālyasamudbhavaḥ |
vācaḥ pradakṣiṇāḥ ca eva yodhānām abhigarjatām
vācaḥ pradakṣiṇāḥ ca eva yodhānām abhigarjatām
19.
kasya senāsamudaye gandhamālyasamudbhavaḥ? ca eva
abhigarjatām yodhānām pradakṣiṇāḥ vācaḥ (abhavan)?
abhigarjatām yodhānām pradakṣiṇāḥ vācaḥ (abhavan)?
19.
Dhṛtarāṣṭra asked: "In whose assembled army was there an abundance of perfumes and garlands? And whose roaring warriors uttered auspicious words?"
संजय उवाच ।
उभयोः सेनयोस्तत्र योधा जहृषिरे मुदा ।
स्रग्धूपपानगन्धानामुभयत्र समुद्भवः ॥२०॥
उभयोः सेनयोस्तत्र योधा जहृषिरे मुदा ।
स्रग्धूपपानगन्धानामुभयत्र समुद्भवः ॥२०॥
20. saṁjaya uvāca ,
ubhayoḥ senayostatra yodhā jahṛṣire mudā ,
sragdhūpapānagandhānāmubhayatra samudbhavaḥ.
ubhayoḥ senayostatra yodhā jahṛṣire mudā ,
sragdhūpapānagandhānāmubhayatra samudbhavaḥ.
20.
saṃjayaḥ uvāca | ubhayoḥ senayoḥ tatra yodhāḥ jahṛṣire
mudā | sragdhūpapānagandhānām ubhayatra samudbhavaḥ
mudā | sragdhūpapānagandhānām ubhayatra samudbhavaḥ
20.
saṃjayaḥ uvāca tatra ubhayoḥ senayoḥ yodhāḥ mudā jahṛṣire ubhayatra srak-dhūpa-pāna-gandhānām samudbhavaḥ (āsīt).
20.
Sañjaya said: "In both armies there, the warriors rejoiced with delight. In both camps, there was an abundance of the fragrances of garlands, incense, and drinks."
संहतानामनीकानां व्यूढानां भरतर्षभ ।
संसर्पतामुदीर्णानां विमर्दः सुमहानभूत् ॥२१॥
संसर्पतामुदीर्णानां विमर्दः सुमहानभूत् ॥२१॥
21. saṁhatānāmanīkānāṁ vyūḍhānāṁ bharatarṣabha ,
saṁsarpatāmudīrṇānāṁ vimardaḥ sumahānabhūt.
saṁsarpatāmudīrṇānāṁ vimardaḥ sumahānabhūt.
21.
saṃhatānām anīkānām vyūḍhānām bharatarṣabha
saṃsarpatām udīrṇānām vimardaḥ sumahān abhūt
saṃsarpatām udīrṇānām vimardaḥ sumahān abhūt
21.
bharatarṣabha saṃhatānām vyūḍhānām saṃsarpatām
udīrṇānām anīkānām sumahān vimardaḥ abhūt
udīrṇānām anīkānām sumahān vimardaḥ abhūt
21.
O best of Bharatas, there was a very great clash of the assembled, arrayed, advancing, and excited armies.
वादित्रशब्दस्तुमुलः शङ्खभेरीविमिश्रितः ।
कुञ्जराणां च नदतां सैन्यानां च प्रहृष्यताम् ॥२२॥
कुञ्जराणां च नदतां सैन्यानां च प्रहृष्यताम् ॥२२॥
22. vāditraśabdastumulaḥ śaṅkhabherīvimiśritaḥ ,
kuñjarāṇāṁ ca nadatāṁ sainyānāṁ ca prahṛṣyatām.
kuñjarāṇāṁ ca nadatāṁ sainyānāṁ ca prahṛṣyatām.
22.
vāditraśabdaḥ tumulaḥ śaṅkhabherīvimiśritaḥ
kuñjarāṇām ca nadatām sainyānām ca prahṛṣyatām
kuñjarāṇām ca nadatām sainyānām ca prahṛṣyatām
22.
vāditraśabdaḥ śaṅkhabherīvimiśritaḥ kuñjarāṇām
nadatām ca sainyānām prahṛṣyatām ca tumulaḥ
nadatām ca sainyānām prahṛṣyatām ca tumulaḥ
22.
There was a tumultuous sound of musical instruments, mixed with the blare of conchs and kettledrums, [coming] from the roaring of elephants and the cheering of the armies.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22 (current chapter)
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47