महाभारतः
mahābhārataḥ
-
book-9, chapter-45
वैशंपायन उवाच ।
शृणु मातृगणान्राजन्कुमारानुचरानिमान् ।
कीर्त्यमानान्मया वीर सपत्नगणसूदनान् ॥१॥
शृणु मातृगणान्राजन्कुमारानुचरानिमान् ।
कीर्त्यमानान्मया वीर सपत्नगणसूदनान् ॥१॥
1. vaiśaṁpāyana uvāca ,
śṛṇu mātṛgaṇānrājankumārānucarānimān ,
kīrtyamānānmayā vīra sapatnagaṇasūdanān.
śṛṇu mātṛgaṇānrājankumārānucarānimān ,
kīrtyamānānmayā vīra sapatnagaṇasūdanān.
1.
vaiśaṃpāyanaḥ uvāca śṛṇu mātṛgaṇān rājan kumārānucarān
imān kīrtyamānān mayā vīra sapatnagaṇasūdanān
imān kīrtyamānān mayā vīra sapatnagaṇasūdanān
1.
vaiśaṃpāyanaḥ uvāca rājan vīra śṛṇu imān mātṛgaṇān
kumārānucarān mayā kīrtyamānān sapatnagaṇasūdanān
kumārānucarān mayā kīrtyamānān sapatnagaṇasūdanān
1.
Vaiśampaayana said: "O King, O hero, listen as I recount these groups of mothers, followers of Kumāra, who destroy hordes of enemies."
यशस्विनीनां मातॄणां शृणु नामानि भारत ।
याभिर्व्याप्तास्त्रयो लोकाः कल्याणीभिश्चराचराः ॥२॥
याभिर्व्याप्तास्त्रयो लोकाः कल्याणीभिश्चराचराः ॥२॥
2. yaśasvinīnāṁ mātṝṇāṁ śṛṇu nāmāni bhārata ,
yābhirvyāptāstrayo lokāḥ kalyāṇībhiścarācarāḥ.
yābhirvyāptāstrayo lokāḥ kalyāṇībhiścarācarāḥ.
2.
yaśasvinīnām mātṝṇām śṛṇu nāmāni bhārata yābhiḥ
vyāptāḥ trayaḥ lokāḥ kalyāṇībhiḥ carācarāḥ
vyāptāḥ trayaḥ lokāḥ kalyāṇībhiḥ carācarāḥ
2.
bhārata śṛṇu yaśasvinīnām kalyāṇībhiḥ mātṝṇām
nāmāni yābhiḥ trayaḥ lokāḥ carācarāḥ vyāptāḥ
nāmāni yābhiḥ trayaḥ lokāḥ carācarāḥ vyāptāḥ
2.
O Bhārata, listen to the names of these glorious mothers, by whom, these auspicious ones, the three worlds, both moving and unmoving, are pervaded.
प्रभावती विशालाक्षी पलिता गोनसी तथा ।
श्रीमती बहुला चैव तथैव बहुपुत्रिका ॥३॥
श्रीमती बहुला चैव तथैव बहुपुत्रिका ॥३॥
3. prabhāvatī viśālākṣī palitā gonasī tathā ,
śrīmatī bahulā caiva tathaiva bahuputrikā.
śrīmatī bahulā caiva tathaiva bahuputrikā.
3.
prabhāvatī viśālākṣī palitā gonasī tathā
śrīmatī bahulā ca eva tathā eva bahuputrikā
śrīmatī bahulā ca eva tathā eva bahuputrikā
3.
prabhāvatī viśālākṣī palitā gonasī tathā
śrīmatī bahulā ca eva tathā eva bahuputrikā
śrīmatī bahulā ca eva tathā eva bahuputrikā
3.
These mothers include Prabhāvatī, Viśālākṣī, Palitā, and Gonasī; similarly, Śrīmatī, Bahulā, and also Bahuputrikā.
अप्सुजाता च गोपाली बृहदम्बालिका तथा ।
जयावती मालतिका ध्रुवरत्ना भयंकरी ॥४॥
जयावती मालतिका ध्रुवरत्ना भयंकरी ॥४॥
4. apsujātā ca gopālī bṛhadambālikā tathā ,
jayāvatī mālatikā dhruvaratnā bhayaṁkarī.
jayāvatī mālatikā dhruvaratnā bhayaṁkarī.
4.
apsujātā ca gopālī bṛhadambālikā tathā
jayāvatī mālatikā dhruvaratnā bhayaṅkarī
jayāvatī mālatikā dhruvaratnā bhayaṅkarī
4.
apsujātā ca gopālī bṛhadambālikā tathā
jayāvatī mālatikā dhruvaratnā bhayaṅkarī
jayāvatī mālatikā dhruvaratnā bhayaṅkarī
4.
Apsujātā (born in water), and Gopālī, as well as Bṛhadambālikā; also Jayāvatī, Mālatikā, Dhruvaratnā, and Bhayaṅkarī.
वसुदामा सुदामा च विशोका नन्दिनी तथा ।
एकचूडा महाचूडा चक्रनेमिश्च भारत ॥५॥
एकचूडा महाचूडा चक्रनेमिश्च भारत ॥५॥
5. vasudāmā sudāmā ca viśokā nandinī tathā ,
ekacūḍā mahācūḍā cakranemiśca bhārata.
ekacūḍā mahācūḍā cakranemiśca bhārata.
5.
vasudāmā sudāmā ca viśokā nandinī tathā
ekacūḍā mahācūḍā cakranemiḥ ca bhārata
ekacūḍā mahācūḍā cakranemiḥ ca bhārata
5.
vasudāmā sudāmā ca viśokā nandinī tathā
ekacūḍā mahācūḍā cakranemiḥ ca bhārata
ekacūḍā mahācūḍā cakranemiḥ ca bhārata
5.
Vasudāmā, and Sudāmā, and Viśokā, and Nandinī also; Ekacūḍā, Mahācūḍā, and Cakranemi, O descendant of Bharata!
उत्तेजनी जयत्सेना कमलाक्ष्यथ शोभना ।
शत्रुंजया तथा चैव क्रोधना शलभी खरी ॥६॥
शत्रुंजया तथा चैव क्रोधना शलभी खरी ॥६॥
6. uttejanī jayatsenā kamalākṣyatha śobhanā ,
śatruṁjayā tathā caiva krodhanā śalabhī kharī.
śatruṁjayā tathā caiva krodhanā śalabhī kharī.
6.
uttejanī jayatsenā kamalākṣī atha śobhanā
śatruñjayā tathā ca eva krodhanā śalabhī kharī
śatruñjayā tathā ca eva krodhanā śalabhī kharī
6.
uttejanī jayatsenā kamalākṣī atha śobhanā
śatruñjayā tathā ca eva krodhanā śalabhī kharī
śatruñjayā tathā ca eva krodhanā śalabhī kharī
6.
Uttejanī, Jayatsenā, Kamalākṣī, and also Śobhanā; Śatruñjayā, and indeed Krodhanā, Śalabhī, and Kharī.
माधवी शुभवक्त्रा च तीर्थनेमिश्च भारत ।
गीतप्रिया च कल्याणी कद्रुला चामिताशना ॥७॥
गीतप्रिया च कल्याणी कद्रुला चामिताशना ॥७॥
7. mādhavī śubhavaktrā ca tīrthanemiśca bhārata ,
gītapriyā ca kalyāṇī kadrulā cāmitāśanā.
gītapriyā ca kalyāṇī kadrulā cāmitāśanā.
7.
mādhavī śubhavaktrā ca tīrthanemiḥ ca bhārata
gītapriyā ca kalyāṇī kadrulā ca amitāśanā
gītapriyā ca kalyāṇī kadrulā ca amitāśanā
7.
mādhavī śubhavaktrā ca tīrthanemiḥ ca bhārata
gītapriyā ca kalyāṇī kadrulā ca amitāśanā
gītapriyā ca kalyāṇī kadrulā ca amitāśanā
7.
Mādhavī, Śubhavaktrā, and Tīrthanemi, O descendant of Bharata; and Gītapriyā, Kalyāṇī, Kadrulā, and Amitāśanā.
मेघस्वना भोगवती सुभ्रूश्च कनकावती ।
अलाताक्षी वीर्यवती विद्युज्जिह्वा च भारत ॥८॥
अलाताक्षी वीर्यवती विद्युज्जिह्वा च भारत ॥८॥
8. meghasvanā bhogavatī subhrūśca kanakāvatī ,
alātākṣī vīryavatī vidyujjihvā ca bhārata.
alātākṣī vīryavatī vidyujjihvā ca bhārata.
8.
meghasvanā bhogavatī subhrūḥ ca kanakāvatī
alātākṣī vīryavatī vidyujjihvā ca bhārata
alātākṣī vīryavatī vidyujjihvā ca bhārata
8.
bhārata meghasvanā bhogavatī subhrūḥ ca
kanakāvatī alātākṣī vīryavatī vidyujjihvā ca
kanakāvatī alātākṣī vīryavatī vidyujjihvā ca
8.
O descendant of Bharata, (there were also) Meghasvanā, Bhogavatī, Subhrū, Kanakāvatī, Alātākṣī, Vīryavatī, and Vidyujjihvā.
पद्मावती सुनक्षत्रा कन्दरा बहुयोजना ।
संतानिका च कौरव्य कमला च महाबला ॥९॥
संतानिका च कौरव्य कमला च महाबला ॥९॥
9. padmāvatī sunakṣatrā kandarā bahuyojanā ,
saṁtānikā ca kauravya kamalā ca mahābalā.
saṁtānikā ca kauravya kamalā ca mahābalā.
9.
padmāvatī sunakṣatrā kandarā bahuyojanā
saṃtānikā ca kauravya kamalā ca mahābalā
saṃtānikā ca kauravya kamalā ca mahābalā
9.
kauravya padmāvatī sunakṣatrā kandarā
bahuyojanā saṃtānikā ca kamalā ca mahābalā
bahuyojanā saṃtānikā ca kamalā ca mahābalā
9.
O descendant of Kuru, (they were also) Padmāvatī, Sunakṣatrā, Kandarā, Bahuyojanā, Saṃtānikā, Kamalā, and Mahābalā.
सुदामा बहुदामा च सुप्रभा च यशस्विनी ।
नृत्यप्रिया च राजेन्द्र शतोलूखलमेखला ॥१०॥
नृत्यप्रिया च राजेन्द्र शतोलूखलमेखला ॥१०॥
10. sudāmā bahudāmā ca suprabhā ca yaśasvinī ,
nṛtyapriyā ca rājendra śatolūkhalamekhalā.
nṛtyapriyā ca rājendra śatolūkhalamekhalā.
10.
sudāmā bahudāmā ca suprabhā ca yaśasvinī
nṛtyapriyā ca rājendra śatoulūkhalamekhalā
nṛtyapriyā ca rājendra śatoulūkhalamekhalā
10.
rājendra sudāmā bahudāmā ca suprabhā ca
yaśasvinī nṛtyapriyā ca śatoulūkhalamekhalā
yaśasvinī nṛtyapriyā ca śatoulūkhalamekhalā
10.
O chief of kings, (they were also) Sudāmā, Bahudāmā, Suprabhā, Yaśasvinī, Nṛtyapriyā, and Śatoulūkhalamekhalā.
शतघण्टा शतानन्दा भगनन्दा च भामिनी ।
वपुष्मती चन्द्रशीता भद्रकाली च भारत ॥११॥
वपुष्मती चन्द्रशीता भद्रकाली च भारत ॥११॥
11. śataghaṇṭā śatānandā bhaganandā ca bhāminī ,
vapuṣmatī candraśītā bhadrakālī ca bhārata.
vapuṣmatī candraśītā bhadrakālī ca bhārata.
11.
śataghaṇṭā śatānandā bhaganandā ca bhāminī
vapuṣmatī candraśītā bhadrakālī ca bhārata
vapuṣmatī candraśītā bhadrakālī ca bhārata
11.
bhārata śataghaṇṭā śatānandā bhaganandā ca
bhāminī vapuṣmatī candraśītā bhadrakālī ca
bhāminī vapuṣmatī candraśītā bhadrakālī ca
11.
O descendant of Bharata, (they were also) Śataghaṇṭā, Śatānandā, Bhaganandā, Bhāminī, Vapuṣmatī, Candraśītā, and Bhadrakālī.
संकारिका निष्कुटिका भ्रमा चत्वरवासिनी ।
सुमङ्गला स्वस्तिमती वृद्धिकामा जयप्रिया ॥१२॥
सुमङ्गला स्वस्तिमती वृद्धिकामा जयप्रिया ॥१२॥
12. saṁkārikā niṣkuṭikā bhramā catvaravāsinī ,
sumaṅgalā svastimatī vṛddhikāmā jayapriyā.
sumaṅgalā svastimatī vṛddhikāmā jayapriyā.
12.
saṃkārikā niṣkuṭikā bhramā catvaravāsinī
sumaṅgalā svastimatī vṛddhikāmā jayapriyā
sumaṅgalā svastimatī vṛddhikāmā jayapriyā
12.
saṃkārikā niṣkuṭikā bhramā catvaravāsinī
sumaṅgalā svastimatī vṛddhikāmā jayapriyā
sumaṅgalā svastimatī vṛddhikāmā jayapriyā
12.
Saṃkārikā, Niṣkuṭikā, Bhramā, and Catvaravāsinī (Dweller of Crossroads); Sumaṅgalā (Very Auspicious), Svastimatī (Possessing Welfare), Vṛddhikāmā (Desiring Growth), and Jayapriyā (Fond of Victory).
धनदा सुप्रसादा च भवदा च जलेश्वरी ।
एडी भेडी समेडी च वेतालजननी तथा ।
कण्डूतिः कालिका चैव देवमित्रा च भारत ॥१३॥
एडी भेडी समेडी च वेतालजननी तथा ।
कण्डूतिः कालिका चैव देवमित्रा च भारत ॥१३॥
13. dhanadā suprasādā ca bhavadā ca jaleśvarī ,
eḍī bheḍī sameḍī ca vetālajananī tathā ,
kaṇḍūtiḥ kālikā caiva devamitrā ca bhārata.
eḍī bheḍī sameḍī ca vetālajananī tathā ,
kaṇḍūtiḥ kālikā caiva devamitrā ca bhārata.
13.
dhanadā suprasādā ca bhavadā ca
jaleśvarī eḍī bheḍī sameḍī ca
vetālajanani tathā kaṇḍūtiḥ kālikā
ca eva devamitrā ca bhārata
jaleśvarī eḍī bheḍī sameḍī ca
vetālajanani tathā kaṇḍūtiḥ kālikā
ca eva devamitrā ca bhārata
13.
dhanadā suprasādā ca bhavadā ca
jaleśvarī eḍī bheḍī sameḍī ca
vetālajanani tathā kaṇḍūtiḥ kālikā
ca eva devamitrā ca bhārata
jaleśvarī eḍī bheḍī sameḍī ca
vetālajanani tathā kaṇḍūtiḥ kālikā
ca eva devamitrā ca bhārata
13.
Also, Dhanadā (Bestower of Wealth), Suprasādā (Very Gracious), and Bhavadā (Bestower of Existence), and Jaleśvarī (Mistress of Water); Eḍī, Bheḍī, and Sameḍī, and also Vetālajanani (Mother of Vetālas); and indeed Kaṇḍūti, Kālikā, and Devamitrā (Friend of the Gods), O Bhārata.
लम्बसी केतकी चैव चित्रसेना तथा बला ।
कुक्कुटिका शङ्खनिका तथा जर्जरिका नृप ॥१४॥
कुक्कुटिका शङ्खनिका तथा जर्जरिका नृप ॥१४॥
14. lambasī ketakī caiva citrasenā tathā balā ,
kukkuṭikā śaṅkhanikā tathā jarjarikā nṛpa.
kukkuṭikā śaṅkhanikā tathā jarjarikā nṛpa.
14.
lambasī ketakī ca eva citrasenā tathā balā
kukkuṭikā śaṅkhanikā tathā jarjarikā nṛpa
kukkuṭikā śaṅkhanikā tathā jarjarikā nṛpa
14.
lambasī ketakī ca eva citrasenā tathā balā
kukkuṭikā śaṅkhanikā tathā jarjarikā nṛpa
kukkuṭikā śaṅkhanikā tathā jarjarikā nṛpa
14.
And indeed Lambasī, Ketakī, Citrasenā (Having a Variegated Army), and also Balā (Strength); Kukkuṭikā, Śaṅkhanikā, and also Jarjarikā (Decrepit One), O King.
कुण्डारिका कोकलिका कण्डरा च शतोदरी ।
उत्क्राथिनी जरेणा च महावेगा च कङ्कणा ॥१५॥
उत्क्राथिनी जरेणा च महावेगा च कङ्कणा ॥१५॥
15. kuṇḍārikā kokalikā kaṇḍarā ca śatodarī ,
utkrāthinī jareṇā ca mahāvegā ca kaṅkaṇā.
utkrāthinī jareṇā ca mahāvegā ca kaṅkaṇā.
15.
kuṇḍārikā kokalikā kaṇḍarā ca śatodarī
utkrāthinī jareṇā ca mahāvegā ca kaṅkaṇā
utkrāthinī jareṇā ca mahāvegā ca kaṅkaṇā
15.
kuṇḍārikā kokalikā kaṇḍarā ca śatodarī
utkrāthinī jareṇā ca mahāvegā ca kaṅkaṇā
utkrāthinī jareṇā ca mahāvegā ca kaṅkaṇā
15.
Kuṇḍārikā, Kokalikā, Kaṇḍarā, and Śatodarī (Having a Hundred Bellies); Utkrāthinī, Jareṇā, and also Mahāvegā (Of Great Speed), and Kaṅkaṇā (Bangle).
मनोजवा कण्टकिनी प्रघसा पूतना तथा ।
खशया चुर्व्युटिर्वामा क्रोशनाथ तडित्प्रभा ॥१६॥
खशया चुर्व्युटिर्वामा क्रोशनाथ तडित्प्रभा ॥१६॥
16. manojavā kaṇṭakinī praghasā pūtanā tathā ,
khaśayā curvyuṭirvāmā krośanātha taḍitprabhā.
khaśayā curvyuṭirvāmā krośanātha taḍitprabhā.
16.
manojava kaṇṭakinī praghasā pūtanā tathā
khaśayā curvyuṭiḥ vāmā krośanā atha taḍitprabhā
khaśayā curvyuṭiḥ vāmā krośanā atha taḍitprabhā
16.
manojava kaṇṭakinī praghasā pūtanā tathā
khaśayā curvyuṭiḥ vāmā krośanā atha taḍitprabhā
khaśayā curvyuṭiḥ vāmā krośanā atha taḍitprabhā
16.
Manojava, Kaṇṭakinī, Praghasā, Pūtanā, and similarly, Khaśayā, Curvyuṭi, Vāmā, Krośanā, and then Taḍitprabhā.
मण्डोदरी च तुण्डा च कोटरा मेघवासिनी ।
सुभगा लम्बिनी लम्बा वसुचूडा विकत्थनी ॥१७॥
सुभगा लम्बिनी लम्बा वसुचूडा विकत्थनी ॥१७॥
17. maṇḍodarī ca tuṇḍā ca koṭarā meghavāsinī ,
subhagā lambinī lambā vasucūḍā vikatthanī.
subhagā lambinī lambā vasucūḍā vikatthanī.
17.
maṇḍodarī ca tuṇḍā ca koṭarā meghavāsinī
subhagā lambinī lambā vasucūḍā vikatthanī
subhagā lambinī lambā vasucūḍā vikatthanī
17.
maṇḍodarī ca tuṇḍā ca koṭarā meghavāsinī
subhagā lambinī lambā vasucūḍā vikatthanī
subhagā lambinī lambā vasucūḍā vikatthanī
17.
Maṇḍodarī, Tuṇḍā, Koṭarā, Meghavāsinī; Subhagā, Lambinī, Lambā, Vasucūḍā, and Vikatthanī.
ऊर्ध्ववेणीधरा चैव पिङ्गाक्षी लोहमेखला ।
पृथुवक्त्रा मधुरिका मधुकुम्भा तथैव च ॥१८॥
पृथुवक्त्रा मधुरिका मधुकुम्भा तथैव च ॥१८॥
18. ūrdhvaveṇīdharā caiva piṅgākṣī lohamekhalā ,
pṛthuvaktrā madhurikā madhukumbhā tathaiva ca.
pṛthuvaktrā madhurikā madhukumbhā tathaiva ca.
18.
ūrdhvaverīdharā ca eva piṅgākṣī lohamekhālā
pṛthuvaktrā madhurikā madhukumbhā tathā eva ca
pṛthuvaktrā madhurikā madhukumbhā tathā eva ca
18.
ūrdhvaverīdharā ca eva piṅgākṣī lohamekhālā
pṛthuvaktrā madhurikā madhukumbhā tathā eva ca
pṛthuvaktrā madhurikā madhukumbhā tathā eva ca
18.
Ūrdhvaverīdharā, and also Piṅgākṣī and Lohamekhālā; Pṛthuvaktrā, Madhurikā, and Madhukumbhā, likewise.
पक्षालिका मन्थनिका जरायुर्जर्जरानना ।
ख्याता दहदहा चैव तथा धमधमा नृप ॥१९॥
ख्याता दहदहा चैव तथा धमधमा नृप ॥१९॥
19. pakṣālikā manthanikā jarāyurjarjarānanā ,
khyātā dahadahā caiva tathā dhamadhamā nṛpa.
khyātā dahadahā caiva tathā dhamadhamā nṛpa.
19.
pakṣālikā manthanikā jarāyuḥ jarjarānanā
khyātā dahadahā ca eva tathā dhamadhamā nṛpa
khyātā dahadahā ca eva tathā dhamadhamā nṛpa
19.
nṛpa pakṣālikā manthanikā jarāyuḥ jarjarānanā
ca eva tathā khyātā dahadahā dhamadhamā
ca eva tathā khyātā dahadahā dhamadhamā
19.
Pakṣālikā, Manthanikā, Jarāyu, and Jarjarānanā; and also the renowned Dahadahā and Dhamadhamā, O King.
खण्डखण्डा च राजेन्द्र पूषणा मणिकुण्डला ।
अमोचा चैव कौरव्य तथा लम्बपयोधरा ॥२०॥
अमोचा चैव कौरव्य तथा लम्बपयोधरा ॥२०॥
20. khaṇḍakhaṇḍā ca rājendra pūṣaṇā maṇikuṇḍalā ,
amocā caiva kauravya tathā lambapayodharā.
amocā caiva kauravya tathā lambapayodharā.
20.
khaṇḍakhaṇḍā ca rājendra pūṣaṇā maṇikuṇḍalā
amocā ca eva kauravya tathā lambapayodharā
amocā ca eva kauravya tathā lambapayodharā
20.
rājendra kauravya khaṇḍakhaṇḍā ca pūṣaṇā
maṇikuṇḍalā ca eva amocā tathā lambapayodharā
maṇikuṇḍalā ca eva amocā tathā lambapayodharā
20.
O King (rājendra), there is one who is fragmented, and (another named) Pūṣaṇā, adorned with jeweled earrings. O descendant of Kuru (kauravya), likewise, there is (one named) Amocā and (one with) pendulous breasts.
वेणुवीणाधरा चैव पिङ्गाक्षी लोहमेखला ।
शशोलूकमुखी कृष्णा खरजङ्घा महाजवा ॥२१॥
शशोलूकमुखी कृष्णा खरजङ्घा महाजवा ॥२१॥
21. veṇuvīṇādharā caiva piṅgākṣī lohamekhalā ,
śaśolūkamukhī kṛṣṇā kharajaṅghā mahājavā.
śaśolūkamukhī kṛṣṇā kharajaṅghā mahājavā.
21.
veṇuvīṇādharā ca eva piṅgākṣī lohamekhalā
śaśolūkamukhī kṛṣṇā kharajaṅghā mahājavā
śaśolūkamukhī kṛṣṇā kharajaṅghā mahājavā
21.
veṇuvīṇādharā ca eva piṅgākṣī lohamekhalā
śaśolūkamukhī kṛṣṇā kharajaṅghā mahājavā
śaśolūkamukhī kṛṣṇā kharajaṅghā mahājavā
21.
And indeed, (there is one) holding a flute and a lyre, with tawny eyes, and wearing an iron girdle. (There is also one) with the face of a rabbit and an owl, dark-complexioned, with donkey-like shanks, and of great speed.
शिशुमारमुखी श्वेता लोहिताक्षी विभीषणा ।
जटालिका कामचरी दीर्घजिह्वा बलोत्कटा ॥२२॥
जटालिका कामचरी दीर्घजिह्वा बलोत्कटा ॥२२॥
22. śiśumāramukhī śvetā lohitākṣī vibhīṣaṇā ,
jaṭālikā kāmacarī dīrghajihvā balotkaṭā.
jaṭālikā kāmacarī dīrghajihvā balotkaṭā.
22.
śiśumāramukhī śvetā lohitākṣī vibhīṣaṇā
jaṭālikā kāmacarī dīrghajihvā balotkaṭā
jaṭālikā kāmacarī dīrghajihvā balotkaṭā
22.
śiśumāramukhī śvetā lohitākṣī vibhīṣaṇā
jaṭālikā kāmacarī dīrghajihvā balotkaṭā
jaṭālikā kāmacarī dīrghajihvā balotkaṭā
22.
(There is one) with the face of a porpoise, white-complexioned, with red eyes, and terrifying. (There is also one) with matted locks, moving at will, with a long tongue, and exceedingly powerful.
कालेडिका वामनिका मुकुटा चैव भारत ।
लोहिताक्षी महाकाया हरिपिण्डी च भूमिप ॥२३॥
लोहिताक्षी महाकाया हरिपिण्डी च भूमिप ॥२३॥
23. kāleḍikā vāmanikā mukuṭā caiva bhārata ,
lohitākṣī mahākāyā haripiṇḍī ca bhūmipa.
lohitākṣī mahākāyā haripiṇḍī ca bhūmipa.
23.
kāleḍikā vāmanikā mukuṭā ca eva bhārata
lohitākṣī mahākāyā haripiṇḍī ca bhūmipa
lohitākṣī mahākāyā haripiṇḍī ca bhūmipa
23.
bhārata bhūmipa kāleḍikā vāmanikā ca eva
mukuṭā lohitākṣī mahākāyā haripiṇḍī ca
mukuṭā lohitākṣī mahākāyā haripiṇḍī ca
23.
O descendant of Bharata, indeed, (there is) Kāleḍikā, dwarfish, and Mukuṭā (crowned). O protector of the earth, (there is one) with red eyes, of huge body, and with a lion's body/form.
एकाक्षरा सुकुसुमा कृष्णकर्णी च भारत ।
क्षुरकर्णी चतुष्कर्णी कर्णप्रावरणा तथा ॥२४॥
क्षुरकर्णी चतुष्कर्णी कर्णप्रावरणा तथा ॥२४॥
24. ekākṣarā sukusumā kṛṣṇakarṇī ca bhārata ,
kṣurakarṇī catuṣkarṇī karṇaprāvaraṇā tathā.
kṣurakarṇī catuṣkarṇī karṇaprāvaraṇā tathā.
24.
ekākṣarā sukusumā kṛṣṇakarṇī ca bhārata
kṣurakarṇī catuṣkarṇī karṇaprāvaraṇā tathā
kṣurakarṇī catuṣkarṇī karṇaprāvaraṇā tathā
24.
bhārata ekākṣarā sukusumā kṛṣṇakarṇī ca
kṣurakarṇī catuṣkarṇī karṇaprāvaraṇā tathā
kṣurakarṇī catuṣkarṇī karṇaprāvaraṇā tathā
24.
O Bhārata, she is one-syllable, adorned with beautiful flowers, black-eared, and similarly, razor-eared, four-eared, and having covered ears.
चतुष्पथनिकेता च गोकर्णी महिषानना ।
खरकर्णी महाकर्णी भेरीस्वनमहास्वना ॥२५॥
खरकर्णी महाकर्णी भेरीस्वनमहास्वना ॥२५॥
25. catuṣpathaniketā ca gokarṇī mahiṣānanā ,
kharakarṇī mahākarṇī bherīsvanamahāsvanā.
kharakarṇī mahākarṇī bherīsvanamahāsvanā.
25.
catuṣpathaniketā ca gokarṇī mahiṣānanā
kharakarṇī mahākarṇī bherīsvanamahāsvanā
kharakarṇī mahākarṇī bherīsvanamahāsvanā
25.
catuṣpathaniketā ca gokarṇī mahiṣānanā
kharakarṇī mahākarṇī bherīsvanamahāsvanā
kharakarṇī mahākarṇī bherīsvanamahāsvanā
25.
And residing at crossroads, cow-eared, buffalo-faced, donkey-eared, large-eared, and having a great sound like a war-drum.
शङ्खकुम्भस्वना चैव भङ्गदा च महाबला ।
गणा च सुगणा चैव तथाभीत्यथ कामदा ॥२६॥
गणा च सुगणा चैव तथाभीत्यथ कामदा ॥२६॥
26. śaṅkhakumbhasvanā caiva bhaṅgadā ca mahābalā ,
gaṇā ca sugaṇā caiva tathābhītyatha kāmadā.
gaṇā ca sugaṇā caiva tathābhītyatha kāmadā.
26.
śaṅkhakumbhasvanā ca eva bhaṅgadā ca mahābalā
gaṇā ca sugaṇā ca eva tathābhīti atha kāmadā
gaṇā ca sugaṇā ca eva tathābhīti atha kāmadā
26.
śaṅkhakumbhasvanā ca eva bhaṅgadā ca mahābalā
gaṇā ca sugaṇā ca eva tathābhīti atha kāmadā
gaṇā ca sugaṇā ca eva tathābhīti atha kāmadā
26.
She has the sound of a conch and a pot, and indeed causes destruction, and is greatly powerful; she belongs to a group, and has a good group, and similarly fearless, and then grants desires.
चतुष्पथरता चैव भूतितीर्थान्यगोचरा ।
पशुदा वित्तदा चैव सुखदा च महायशाः ।
पयोदा गोमहिषदा सुविषाणा च भारत ॥२७॥
पशुदा वित्तदा चैव सुखदा च महायशाः ।
पयोदा गोमहिषदा सुविषाणा च भारत ॥२७॥
27. catuṣpatharatā caiva bhūtitīrthānyagocarā ,
paśudā vittadā caiva sukhadā ca mahāyaśāḥ ,
payodā gomahiṣadā suviṣāṇā ca bhārata.
paśudā vittadā caiva sukhadā ca mahāyaśāḥ ,
payodā gomahiṣadā suviṣāṇā ca bhārata.
27.
catuṣpatharatā ca eva
bhūtitīrthānyagocarā paśudā vittadā ca
eva sukhadā ca mahāyaśāḥ payodā
gomahiṣadā suviṣāṇā ca bhārata
bhūtitīrthānyagocarā paśudā vittadā ca
eva sukhadā ca mahāyaśāḥ payodā
gomahiṣadā suviṣāṇā ca bhārata
27.
bhārata catuṣpatharatā ca eva
bhūtitīrthānyagocarā paśudā
vittadā ca eva sukhadā ca mahāyaśāḥ
payodā gomahiṣadā suviṣāṇā ca
bhūtitīrthānyagocarā paśudā
vittadā ca eva sukhadā ca mahāyaśāḥ
payodā gomahiṣadā suviṣāṇā ca
27.
O Bhārata, and indeed delighting in crossroads, whose domain extends to places of well-being (bhūti), holy sites (tīrtha), and other regions, granter of cattle, granter of wealth, and indeed granter of happiness, and greatly famous; she is also granter of milk, granter of cows and buffaloes, and well-horned.
प्रतिष्ठा सुप्रतिष्ठा च रोचमाना सुरोचना ।
गोकर्णी च सुकर्णी च ससिरा स्थेरिका तथा ।
एकचक्रा मेघरवा मेघमाला विरोचना ॥२८॥
गोकर्णी च सुकर्णी च ससिरा स्थेरिका तथा ।
एकचक्रा मेघरवा मेघमाला विरोचना ॥२८॥
28. pratiṣṭhā supratiṣṭhā ca rocamānā surocanā ,
gokarṇī ca sukarṇī ca sasirā stherikā tathā ,
ekacakrā megharavā meghamālā virocanā.
gokarṇī ca sukarṇī ca sasirā stherikā tathā ,
ekacakrā megharavā meghamālā virocanā.
28.
pratiṣṭhā supratiṣṭhā ca rocamānā
surocanā gokarṇī ca sukarṇī
ca sasirā stherikā tathā ekacakrā
megharavā meghamālā virocanā
surocanā gokarṇī ca sukarṇī
ca sasirā stherikā tathā ekacakrā
megharavā meghamālā virocanā
28.
pratiṣṭhā supratiṣṭhā ca rocamānā
surocanā gokarṇī ca sukarṇī
ca sasirā stherikā tathā ekacakrā
megharavā meghamālā virocanā
surocanā gokarṇī ca sukarṇī
ca sasirā stherikā tathā ekacakrā
megharavā meghamālā virocanā
28.
Pratiṣṭhā, Supratiṣṭhā, Rocamānā, Surocanā, Gokārṇī, Sukarṇī, Sasirā, Stherikā, Ekacakrā, Megharavā, Meghamālā, and Virocanā (are among them).
एताश्चान्याश्च बहवो मातरो भरतर्षभ ।
कार्त्तिकेयानुयायिन्यो नानारूपाः सहस्रशः ॥२९॥
कार्त्तिकेयानुयायिन्यो नानारूपाः सहस्रशः ॥२९॥
29. etāścānyāśca bahavo mātaro bharatarṣabha ,
kārttikeyānuyāyinyo nānārūpāḥ sahasraśaḥ.
kārttikeyānuyāyinyo nānārūpāḥ sahasraśaḥ.
29.
etāḥ ca anyāḥ ca bahavaḥ mātaraḥ bharatarṣabha
kārttikeyānuyāyinyaḥ nānārūpāḥ sahasraśaḥ
kārttikeyānuyāyinyaḥ nānārūpāḥ sahasraśaḥ
29.
bharatarṣabha etāḥ ca anyāḥ ca bahavaḥ mātaraḥ
kārttikeyānuyāyinyaḥ nānārūpāḥ sahasraśaḥ
kārttikeyānuyāyinyaḥ nānārūpāḥ sahasraśaḥ
29.
O best among the Bharatas, these and many other mothers (mātaraḥ), followers of Kārttikeya, exist in thousands and possess various forms.
दीर्घनख्यो दीर्घदन्त्यो दीर्घतुण्ड्यश्च भारत ।
सरला मधुराश्चैव यौवनस्थाः स्वलंकृताः ॥३०॥
सरला मधुराश्चैव यौवनस्थाः स्वलंकृताः ॥३०॥
30. dīrghanakhyo dīrghadantyo dīrghatuṇḍyaśca bhārata ,
saralā madhurāścaiva yauvanasthāḥ svalaṁkṛtāḥ.
saralā madhurāścaiva yauvanasthāḥ svalaṁkṛtāḥ.
30.
dīrghanakhyaḥ dīrghadantyaḥ dīrghatuṇḍyaḥ ca bhārata
saralāḥ madhurāḥ ca eva yauvanasthāḥ svalaṅkṛtāḥ
saralāḥ madhurāḥ ca eva yauvanasthāḥ svalaṅkṛtāḥ
30.
bhārata dīrghanakhyaḥ dīrghadantyaḥ dīrghatuṇḍyaḥ
ca saralāḥ madhurāḥ ca eva yauvanasthāḥ svalaṅkṛtāḥ
ca saralāḥ madhurāḥ ca eva yauvanasthāḥ svalaṅkṛtāḥ
30.
O Bhārata, they are long-clawed, long-toothed, long-snouted, and also simple, charming, youthful, and well-adorned.
माहात्म्येन च संयुक्ताः कामरूपधरास्तथा ।
निर्मांसगात्र्यः श्वेताश्च तथा काञ्चनसंनिभाः ॥३१॥
निर्मांसगात्र्यः श्वेताश्च तथा काञ्चनसंनिभाः ॥३१॥
31. māhātmyena ca saṁyuktāḥ kāmarūpadharāstathā ,
nirmāṁsagātryaḥ śvetāśca tathā kāñcanasaṁnibhāḥ.
nirmāṁsagātryaḥ śvetāśca tathā kāñcanasaṁnibhāḥ.
31.
māhātmyena ca saṃyuktāḥ kāmarūpadharāḥ tathā
nirmāṃsagātryaḥ śvetāḥ ca tathā kāñcanasaṃnibhāḥ
nirmāṃsagātryaḥ śvetāḥ ca tathā kāñcanasaṃnibhāḥ
31.
māhātmyena ca saṃyuktāḥ kāmarūpadharāḥ tathā
nirmāṃsagātryaḥ śvetāḥ ca tathā kāñcanasaṃnibhāḥ
nirmāṃsagātryaḥ śvetāḥ ca tathā kāñcanasaṃnibhāḥ
31.
They are endowed with great majesty, capable of assuming any form at will, and appear with fleshless white bodies, or similarly, gleaming like gold.
कृष्णमेघनिभाश्चान्या धूम्राश्च भरतर्षभ ।
अरुणाभा महाभागा दीर्घकेश्यः सिताम्बराः ॥३२॥
अरुणाभा महाभागा दीर्घकेश्यः सिताम्बराः ॥३२॥
32. kṛṣṇameghanibhāścānyā dhūmrāśca bharatarṣabha ,
aruṇābhā mahābhāgā dīrghakeśyaḥ sitāmbarāḥ.
aruṇābhā mahābhāgā dīrghakeśyaḥ sitāmbarāḥ.
32.
kṛṣṇameghanibhāḥ ca anyāḥ dhūmrāḥ ca bharatarṣabha
aruṇābhāḥ mahābhāgāḥ dīrghakeśyaḥ sitāmbarāḥ
aruṇābhāḥ mahābhāgāḥ dīrghakeśyaḥ sitāmbarāḥ
32.
bharatarṣabha anyāḥ kṛṣṇameghanibhāḥ ca dhūmrāḥ
ca aruṇābhāḥ mahābhāgāḥ dīrghakeśyaḥ sitāmbarāḥ
ca aruṇābhāḥ mahābhāgāḥ dīrghakeśyaḥ sitāmbarāḥ
32.
O best among the Bhāratas, there were others resembling dark clouds, and some were smoky-grey. Others had a reddish glow, were greatly fortunate, long-haired, and dressed in white garments.
ऊर्ध्ववेणीधराश्चैव पिङ्गाक्ष्यो लम्बमेखलाः ।
लम्बोदर्यो लम्बकर्णास्तथा लम्बपयोधराः ॥३३॥
लम्बोदर्यो लम्बकर्णास्तथा लम्बपयोधराः ॥३३॥
33. ūrdhvaveṇīdharāścaiva piṅgākṣyo lambamekhalāḥ ,
lambodaryo lambakarṇāstathā lambapayodharāḥ.
lambodaryo lambakarṇāstathā lambapayodharāḥ.
33.
ūrdhvaveṇīdharāḥ ca eva piṅgākṣyaḥ lambamekhalāḥ
lambodaryaḥ lambakarṇāḥ tathā lambapayodharāḥ
lambodaryaḥ lambakarṇāḥ tathā lambapayodharāḥ
33.
ūrdhvaveṇīdharāḥ ca eva piṅgākṣyaḥ lambamekhalāḥ
lambodaryaḥ lambakarṇāḥ tathā lambapayodharāḥ
lambodaryaḥ lambakarṇāḥ tathā lambapayodharāḥ
33.
And indeed, there were others with braided hair piled upwards, tawny eyes, long or hanging girdles, pendulous bellies, long ears, and also pendulous breasts.
ताम्राक्ष्यस्ताम्रवर्णाश्च हर्यक्ष्यश्च तथापराः ।
वरदाः कामचारिण्यो नित्यप्रमुदितास्तथा ॥३४॥
वरदाः कामचारिण्यो नित्यप्रमुदितास्तथा ॥३४॥
34. tāmrākṣyastāmravarṇāśca haryakṣyaśca tathāparāḥ ,
varadāḥ kāmacāriṇyo nityapramuditāstathā.
varadāḥ kāmacāriṇyo nityapramuditāstathā.
34.
tāmrākṣyaḥ tāmravarṇāḥ ca haryakṣyaḥ ca tathā
aparāḥ varadāḥ kāmacāriṇyaḥ nityapramuditāḥ tathā
aparāḥ varadāḥ kāmacāriṇyaḥ nityapramuditāḥ tathā
34.
aparāḥ tāmrākṣyaḥ tāmravarṇāḥ ca tathā ca haryakṣyaḥ
varadāḥ kāmacāriṇyaḥ tathā nityapramuditāḥ
varadāḥ kāmacāriṇyaḥ tathā nityapramuditāḥ
34.
Some had coppery eyes and coppery complexions, and others had greenish-yellow eyes. They granted boons, moved about freely, and were always joyous.
याम्यो रौद्र्यस्तथा सौम्याः कौबेर्योऽथ महाबलाः ।
वारुण्योऽथ च माहेन्द्र्यस्तथाग्नेय्यः परंतप ॥३५॥
वारुण्योऽथ च माहेन्द्र्यस्तथाग्नेय्यः परंतप ॥३५॥
35. yāmyo raudryastathā saumyāḥ kauberyo'tha mahābalāḥ ,
vāruṇyo'tha ca māhendryastathāgneyyaḥ paraṁtapa.
vāruṇyo'tha ca māhendryastathāgneyyaḥ paraṁtapa.
35.
yāmyaḥ raudryaḥ tathā saumyāḥ kauberyaḥ atha mahābalāḥ
vāruṇyaḥ atha ca māhendryaḥ tathā āgneyyaḥ paraṃtapa
vāruṇyaḥ atha ca māhendryaḥ tathā āgneyyaḥ paraṃtapa
35.
paraṃtapa yāmyaḥ raudryaḥ tathā saumyāḥ atha kauberyaḥ
mahābalāḥ atha ca vāruṇyaḥ tathā māhendryaḥ tathā āgneyyaḥ
mahābalāḥ atha ca vāruṇyaḥ tathā māhendryaḥ tathā āgneyyaḥ
35.
O tormentor of foes, there were also those belonging to Yama, those belonging to Rudra, and those belonging to Soma. Then there were the immensely powerful ones associated with Kubera, and also those of Varuṇa, and Mahendra, and Agni.
वायव्यश्चाथ कौमार्यो ब्राह्म्यश्च भरतर्षभ ।
रूपेणाप्सरसां तुल्या जवे वायुसमास्तथा ॥३६॥
रूपेणाप्सरसां तुल्या जवे वायुसमास्तथा ॥३६॥
36. vāyavyaścātha kaumāryo brāhmyaśca bharatarṣabha ,
rūpeṇāpsarasāṁ tulyā jave vāyusamāstathā.
rūpeṇāpsarasāṁ tulyā jave vāyusamāstathā.
36.
vāyavyaḥ ca atha kaumāryaḥ brāhmyaḥ ca bharatarṣabha
rūpeṇa apsarasām tulyāḥ jave vāyusamāḥ tathā
rūpeṇa apsarasām tulyāḥ jave vāyusamāḥ tathā
36.
bharatarṣabha atha vāyavyaḥ kaumāryaḥ ca brāhmyaḥ
ca rūpeṇa apsarasām tulyāḥ tathā jave vāyusamāḥ
ca rūpeṇa apsarasām tulyāḥ tathā jave vāyusamāḥ
36.
O best among Bharatas, these (beings) are associated with Vayu, Kumara, and Brahma. In beauty, they are like Apsaras, and similarly, in speed, they are like the wind.
परपुष्टोपमा वाक्ये तथर्द्ध्या धनदोपमाः ।
शक्रवीर्योपमाश्चैव दीप्त्या वह्निसमास्तथा ॥३७॥
शक्रवीर्योपमाश्चैव दीप्त्या वह्निसमास्तथा ॥३७॥
37. parapuṣṭopamā vākye tatharddhyā dhanadopamāḥ ,
śakravīryopamāścaiva dīptyā vahnisamāstathā.
śakravīryopamāścaiva dīptyā vahnisamāstathā.
37.
parapuṣṭopamāḥ vākye tathā ṛddhyā dhanadopamāḥ
śakravīryopamāḥ ca eva dīptyā vahnisamāḥ tathā
śakravīryopamāḥ ca eva dīptyā vahnisamāḥ tathā
37.
vākye parapuṣṭopamāḥ tathā ṛddhyā dhanadopamāḥ
ca eva śakravīryopamāḥ tathā dīptyā vahnisamāḥ
ca eva śakravīryopamāḥ tathā dīptyā vahnisamāḥ
37.
Moreover, they are sweet-voiced like cuckoos, and in prosperity, they are like Kubera. Indeed, in valor they resemble Indra's might, and in brilliance, they are like fire.
वृक्षचत्वरवासिन्यश्चतुष्पथनिकेतनाः ।
गुहाश्मशानवासिन्यः शैलप्रस्रवणालयाः ॥३८॥
गुहाश्मशानवासिन्यः शैलप्रस्रवणालयाः ॥३८॥
38. vṛkṣacatvaravāsinyaścatuṣpathaniketanāḥ ,
guhāśmaśānavāsinyaḥ śailaprasravaṇālayāḥ.
guhāśmaśānavāsinyaḥ śailaprasravaṇālayāḥ.
38.
vṛkṣacatvaravāsinyaḥ catuṣpathaniketanāḥ
guhāśmaśānavāsinyaḥ śailaprasravaṇālayāḥ
guhāśmaśānavāsinyaḥ śailaprasravaṇālayāḥ
38.
vṛkṣacatvaravāsinyaḥ catuṣpathaniketanāḥ
guhāśmaśānavāsinyaḥ śailaprasravaṇālayāḥ
guhāśmaśānavāsinyaḥ śailaprasravaṇālayāḥ
38.
They are residents of trees and courtyards, and their abodes are crossroads. They dwell in caves and cremation grounds, and mountain springs serve as their homes.
नानाभरणधारिण्यो नानामाल्याम्बरास्तथा ।
नानाविचित्रवेषाश्च नानाभाषास्तथैव च ॥३९॥
नानाविचित्रवेषाश्च नानाभाषास्तथैव च ॥३९॥
39. nānābharaṇadhāriṇyo nānāmālyāmbarāstathā ,
nānāvicitraveṣāśca nānābhāṣāstathaiva ca.
nānāvicitraveṣāśca nānābhāṣāstathaiva ca.
39.
nānābharaṇadhāriṇyaḥ nānāmālyāmbarāḥ tathā
nānāvicitraveṣāḥ ca nānābhāṣāḥ tathā eva ca
nānāvicitraveṣāḥ ca nānābhāṣāḥ tathā eva ca
39.
nānābharaṇadhāriṇyaḥ tathā nānāmālyāmbarāḥ
ca nānāvicitraveṣāḥ tathā eva ca nānābhāṣāḥ
ca nānāvicitraveṣāḥ tathā eva ca nānābhāṣāḥ
39.
They wear diverse ornaments and are adorned with various garlands and garments. Moreover, they possess various wonderful attires and also speak many different languages.
एते चान्ये च बहवो गणाः शत्रुभयंकराः ।
अनुजग्मुर्महात्मानं त्रिदशेन्द्रस्य संमते ॥४०॥
अनुजग्मुर्महात्मानं त्रिदशेन्द्रस्य संमते ॥४०॥
40. ete cānye ca bahavo gaṇāḥ śatrubhayaṁkarāḥ ,
anujagmurmahātmānaṁ tridaśendrasya saṁmate.
anujagmurmahātmānaṁ tridaśendrasya saṁmate.
40.
ete ca anye ca bahavaḥ gaṇāḥ śatrubhayaṅkarāḥ
anujagmuḥ mahātmānam tridaśendrasya saṃmate
anujagmuḥ mahātmānam tridaśendrasya saṃmate
40.
These and many other hosts, terrifying to their enemies, followed the great-souled one with the consent of the lord of the gods (Indra).
ततः शक्त्यस्त्रमददद्भगवान्पाकशासनः ।
गुहाय राजशार्दूल विनाशाय सुरद्विषाम् ॥४१॥
गुहाय राजशार्दूल विनाशाय सुरद्विषाम् ॥४१॥
41. tataḥ śaktyastramadadadbhagavānpākaśāsanaḥ ,
guhāya rājaśārdūla vināśāya suradviṣām.
guhāya rājaśārdūla vināśāya suradviṣām.
41.
tataḥ śaktyastram adadat bhagavān pākaśāsanaḥ
guhāya rājaśārdūla vināśāya suradviṣām
guhāya rājaśārdūla vināśāya suradviṣām
41.
Then, O tiger among kings (rājaśārdūla), the divine Indra, the slayer of Pāka, gave the "śakti" weapon to Guha for the destruction of the enemies of the gods.
महास्वनां महाघण्टां द्योतमानां सितप्रभाम् ।
तरुणादित्यवर्णां च पताकां भरतर्षभ ॥४२॥
तरुणादित्यवर्णां च पताकां भरतर्षभ ॥४२॥
42. mahāsvanāṁ mahāghaṇṭāṁ dyotamānāṁ sitaprabhām ,
taruṇādityavarṇāṁ ca patākāṁ bharatarṣabha.
taruṇādityavarṇāṁ ca patākāṁ bharatarṣabha.
42.
mahāsvanām mahāghaṇṭām dyotamānām sitaprabhām
taruṇādityavarṇām ca patākām bharatarṣabha
taruṇādityavarṇām ca patākām bharatarṣabha
42.
O best of Bharatas (bharatarṣabha), [he gave him] a flag that possessed a mighty sound, a great bell, was radiant with white brilliance, and had the color of the rising sun.
ददौ पशुपतिस्तस्मै सर्वभूतमहाचमूम् ।
उग्रां नानाप्रहरणां तपोवीर्यबलान्विताम् ॥४३॥
उग्रां नानाप्रहरणां तपोवीर्यबलान्विताम् ॥४३॥
43. dadau paśupatistasmai sarvabhūtamahācamūm ,
ugrāṁ nānāpraharaṇāṁ tapovīryabalānvitām.
ugrāṁ nānāpraharaṇāṁ tapovīryabalānvitām.
43.
dadau paśupatiḥ tasmai sarvabhūtamahācamūm
ugrām nānāpraharaṇām tapovīryabalānvitām
ugrām nānāpraharaṇām tapovīryabalānvitām
43.
Pashupati (Śiva) gave to him (Guha) a great army composed of all beings, which was fierce, equipped with various weapons, and endowed with ascetic power (tapas) and strength.
विष्णुर्ददौ वैजयन्तीं मालां बलविवर्धिनीम् ।
उमा ददौ चारजसी वाससी सूर्यसप्रभे ॥४४॥
उमा ददौ चारजसी वाससी सूर्यसप्रभे ॥४४॥
44. viṣṇurdadau vaijayantīṁ mālāṁ balavivardhinīm ,
umā dadau cārajasī vāsasī sūryasaprabhe.
umā dadau cārajasī vāsasī sūryasaprabhe.
44.
viṣṇuḥ dadau vaijayantīm mālām bala-vivardhinīm
| umā dadau ca arajasee vāsasee sūrya-sapradhe
| umā dadau ca arajasee vāsasee sūrya-sapradhe
44.
viṣṇuḥ bala-vivardhinīm vaijayantīm mālām dadau
umā ca sūrya-sapradhe arajasee vāsasee dadau
umā ca sūrya-sapradhe arajasee vāsasee dadau
44.
Viṣṇu gave him the Vaijayantī garland, which increases strength. Umā also gave two spotless garments, radiant like the sun.
गङ्गा कमण्डलुं दिव्यममृतोद्भवमुत्तमम् ।
ददौ प्रीत्या कुमाराय दण्डं चैव बृहस्पतिः ॥४५॥
ददौ प्रीत्या कुमाराय दण्डं चैव बृहस्पतिः ॥४५॥
45. gaṅgā kamaṇḍaluṁ divyamamṛtodbhavamuttamam ,
dadau prītyā kumārāya daṇḍaṁ caiva bṛhaspatiḥ.
dadau prītyā kumārāya daṇḍaṁ caiva bṛhaspatiḥ.
45.
gaṅgā kamaṇḍalum divyam amṛta-udbhavam uttamam
| dadau prītyā kumārāya daṇḍam ca eva bṛhaspatiḥ
| dadau prītyā kumārāya daṇḍam ca eva bṛhaspatiḥ
45.
gaṅgā divyam amṛta-udbhavam uttamam kamaṇḍalum
dadau bṛhaspatiḥ ca eva prītyā kumārāya daṇḍam dadau
dadau bṛhaspatiḥ ca eva prītyā kumārāya daṇḍam dadau
45.
Gaṅgā gave a divine, excellent water-pot (kamaṇḍalu), which arose from nectar. And Bṛhaspati, with affection, gave a staff to the Kumāra.
गरुडो दयितं पुत्रं मयूरं चित्रबर्हिणम् ।
अरुणस्ताम्रचूडं च प्रददौ चरणायुधम् ॥४६॥
अरुणस्ताम्रचूडं च प्रददौ चरणायुधम् ॥४६॥
46. garuḍo dayitaṁ putraṁ mayūraṁ citrabarhiṇam ,
aruṇastāmracūḍaṁ ca pradadau caraṇāyudham.
aruṇastāmracūḍaṁ ca pradadau caraṇāyudham.
46.
garuḍaḥ dayitam putram mayūram citra-barhiṇam
| aruṇaḥ tāmra-cūḍam ca pradadau caraṇa-āyudham
| aruṇaḥ tāmra-cūḍam ca pradadau caraṇa-āyudham
46.
garuḍaḥ dayitam citra-barhiṇam putram mayūram pradadau
aruṇaḥ ca caraṇa-āyudham tāmra-cūḍam pradadau
aruṇaḥ ca caraṇa-āyudham tāmra-cūḍam pradadau
46.
Garuḍa gave his beloved son, the peacock Citrabarhiṇa (meaning 'having variegated tail feathers'). And Aruṇa gave Tāmracūḍa (the cock, whose 'weapons' are his feet).
पाशं तु वरुणो राजा बलवीर्यसमन्वितम् ।
कृष्णाजिनं तथा ब्रह्मा ब्रह्मण्याय ददौ प्रभुः ।
समरेषु जयं चैव प्रददौ लोकभावनः ॥४७॥
कृष्णाजिनं तथा ब्रह्मा ब्रह्मण्याय ददौ प्रभुः ।
समरेषु जयं चैव प्रददौ लोकभावनः ॥४७॥
47. pāśaṁ tu varuṇo rājā balavīryasamanvitam ,
kṛṣṇājinaṁ tathā brahmā brahmaṇyāya dadau prabhuḥ ,
samareṣu jayaṁ caiva pradadau lokabhāvanaḥ.
kṛṣṇājinaṁ tathā brahmā brahmaṇyāya dadau prabhuḥ ,
samareṣu jayaṁ caiva pradadau lokabhāvanaḥ.
47.
pāśam tu varuṇaḥ rājā bala-vīrya-samanvitam
| kṛṣṇa-ajinam tathā brahmā
brahmaṇyāya dadau prabhuḥ | samareṣu
jayam ca eva pradadau loka-bhāvanaḥ
| kṛṣṇa-ajinam tathā brahmā
brahmaṇyāya dadau prabhuḥ | samareṣu
jayam ca eva pradadau loka-bhāvanaḥ
47.
tu rājā varuṇaḥ bala-vīrya-samanvitam
pāśam dadau tathā prabhuḥ brahmā
brahmaṇyāya kṛṣṇa-ajinam dadau
loka-bhāvanaḥ ca eva samareṣu jayam pradadau
pāśam dadau tathā prabhuḥ brahmā
brahmaṇyāya kṛṣṇa-ajinam dadau
loka-bhāvanaḥ ca eva samareṣu jayam pradadau
47.
But King Varuṇa gave a noose (pāśa) endowed with strength and valor. Likewise, the lord Brahmā gave a black antelope skin to Brahmanya. And the creator of worlds (lokabhāvanaḥ) also gave victory in battles.
सेनापत्यमनुप्राप्य स्कन्दो देवगणस्य ह ।
शुशुभे ज्वलितोऽर्चिष्मान्द्वितीय इव पावकः ।
ततः पारिषदैश्चैव मातृभिश्च समन्वितः ॥४८॥
शुशुभे ज्वलितोऽर्चिष्मान्द्वितीय इव पावकः ।
ततः पारिषदैश्चैव मातृभिश्च समन्वितः ॥४८॥
48. senāpatyamanuprāpya skando devagaṇasya ha ,
śuśubhe jvalito'rciṣmāndvitīya iva pāvakaḥ ,
tataḥ pāriṣadaiścaiva mātṛbhiśca samanvitaḥ.
śuśubhe jvalito'rciṣmāndvitīya iva pāvakaḥ ,
tataḥ pāriṣadaiścaiva mātṛbhiśca samanvitaḥ.
48.
senāpatyam anuprāpya skandaḥ
devagaṇasya ha śuśubhe jvalitaḥ arcismān
dvitīyaḥ iva pāvakaḥ tataḥ pāriṣadaiḥ
ca eva mātṛbhiḥ ca samanvitaḥ
devagaṇasya ha śuśubhe jvalitaḥ arcismān
dvitīyaḥ iva pāvakaḥ tataḥ pāriṣadaiḥ
ca eva mātṛbhiḥ ca samanvitaḥ
48.
skandaḥ devagaṇasya senāpatyam
anuprāpya ha jvalitaḥ arcismān dvitīyaḥ
pāvakaḥ iva śuśubhe tataḥ pāriṣadaiḥ
ca eva mātṛbhiḥ ca samanvitaḥ
anuprāpya ha jvalitaḥ arcismān dvitīyaḥ
pāvakaḥ iva śuśubhe tataḥ pāriṣadaiḥ
ca eva mātṛbhiḥ ca samanvitaḥ
48.
Having obtained the leadership of the army of the host of gods, Skanda shone, blazing and radiant, like a second fire. Thereafter, he was accompanied by his attendants and also by the mothers.
सा सेना नैरृती भीमा सघण्टोच्छ्रितकेतना ।
सभेरीशङ्खमुरजा सायुधा सपताकिनी ।
शारदी द्यौरिवाभाति ज्योतिर्भिरुपशोभिता ॥४९॥
सभेरीशङ्खमुरजा सायुधा सपताकिनी ।
शारदी द्यौरिवाभाति ज्योतिर्भिरुपशोभिता ॥४९॥
49. sā senā nairṛtī bhīmā saghaṇṭocchritaketanā ,
sabherīśaṅkhamurajā sāyudhā sapatākinī ,
śāradī dyaurivābhāti jyotirbhirupaśobhitā.
sabherīśaṅkhamurajā sāyudhā sapatākinī ,
śāradī dyaurivābhāti jyotirbhirupaśobhitā.
49.
sā senā nairṛtī bhīmā
saghaṇṭocchritaketanā sabherīśaṅkhamurajā
sāyudhā sapatākinī śāradī dyauḥ
iva ābhāti jyotirbhiḥ upaśobhitā
saghaṇṭocchritaketanā sabherīśaṅkhamurajā
sāyudhā sapatākinī śāradī dyauḥ
iva ābhāti jyotirbhiḥ upaśobhitā
49.
sā nairṛtī bhīmā senā
saghaṇṭocchritaketanā sabherīśaṅkhamurajā
sāyudhā sapatākinī śāradī dyauḥ
jyotirbhiḥ upaśobhitā iva ābhāti
saghaṇṭocchritaketanā sabherīśaṅkhamurajā
sāyudhā sapatākinī śāradī dyauḥ
jyotirbhiḥ upaśobhitā iva ābhāti
49.
That terrible, demonic army, with its upraised banners and bells, with its drums, conches, and tabors, armed with weapons, and with its standards, shone like an autumnal sky adorned with stars.
ततो देवनिकायास्ते भूतसेनागणास्तथा ।
वादयामासुरव्यग्रा भेरीशङ्खांश्च पुष्कलान् ॥५०॥
वादयामासुरव्यग्रा भेरीशङ्खांश्च पुष्कलान् ॥५०॥
50. tato devanikāyāste bhūtasenāgaṇāstathā ,
vādayāmāsuravyagrā bherīśaṅkhāṁśca puṣkalān.
vādayāmāsuravyagrā bherīśaṅkhāṁśca puṣkalān.
50.
tataḥ devanikāyāḥ te bhūtasenāgaṇāḥ tathā
vādayām āsuḥ avyagrāḥ bherīśaṅkhān ca puṣkalān
vādayām āsuḥ avyagrāḥ bherīśaṅkhān ca puṣkalān
50.
tataḥ te devanikāyāḥ tathā bhūtasenāgaṇāḥ
avyagrāḥ puṣkalān bherīśaṅkhān ca vādayām āsuḥ
avyagrāḥ puṣkalān bherīśaṅkhān ca vādayām āsuḥ
50.
Then, those hosts of gods and likewise the groups of spirit armies, without agitation, played their loud drums and conches.
पटहाञ्झर्झरांश्चैव कृकचान्गोविषाणिकान् ।
आडम्बरान्गोमुखांश्च डिण्डिमांश्च महास्वनान् ॥५१॥
आडम्बरान्गोमुखांश्च डिण्डिमांश्च महास्वनान् ॥५१॥
51. paṭahāñjharjharāṁścaiva kṛkacāngoviṣāṇikān ,
āḍambarāngomukhāṁśca ḍiṇḍimāṁśca mahāsvanān.
āḍambarāngomukhāṁśca ḍiṇḍimāṁśca mahāsvanān.
51.
paṭahān jharjharān ca eva kṛkacān goviṣāṇikān
āḍambarān gomukhān ca ḍiṇḍimān ca mahāsvanān
āḍambarān gomukhān ca ḍiṇḍimān ca mahāsvanān
51.
(te) paṭahān jharjharān ca eva kṛkacān goviṣāṇikān
āḍambarān gomukhān ca ḍiṇḍimān ca mahāsvanān (vādayām āsuḥ)
āḍambarān gomukhān ca ḍiṇḍimān ca mahāsvanān (vādayām āsuḥ)
51.
They also played loud-sounding kettledrums, jharjharas, kṛkacas, cow-horns, āḍambaras, gomukhas, and ḍiṇḍimas.
तुष्टुवुस्ते कुमारं च सर्वे देवाः सवासवाः ।
जगुश्च देवगन्धर्वा ननृतुश्चाप्सरोगणाः ॥५२॥
जगुश्च देवगन्धर्वा ननृतुश्चाप्सरोगणाः ॥५२॥
52. tuṣṭuvuste kumāraṁ ca sarve devāḥ savāsavāḥ ,
jaguśca devagandharvā nanṛtuścāpsarogaṇāḥ.
jaguśca devagandharvā nanṛtuścāpsarogaṇāḥ.
52.
tuṣṭuvuḥ te kumāram ca sarve devāḥ sa-vāsavāḥ
jaguḥ ca deva-gandharvāḥ nanṛtuḥ ca apsaras-gaṇāḥ
jaguḥ ca deva-gandharvāḥ nanṛtuḥ ca apsaras-gaṇāḥ
52.
te sa-vāsavāḥ sarve devāḥ ca kumāram tuṣṭuvuḥ ca
deva-gandharvāḥ jaguḥ ca apsaras-gaṇāḥ nanṛtuḥ
deva-gandharvāḥ jaguḥ ca apsaras-gaṇāḥ nanṛtuḥ
52.
All the gods, along with Indra, praised Kumara (Skanda). The celestial gandharvas sang, and the groups of apsaras danced.
ततः प्रीतो महासेनस्त्रिदशेभ्यो वरं ददौ ।
रिपून्हन्तास्मि समरे ये वो वधचिकीर्षवः ॥५३॥
रिपून्हन्तास्मि समरे ये वो वधचिकीर्षवः ॥५३॥
53. tataḥ prīto mahāsenastridaśebhyo varaṁ dadau ,
ripūnhantāsmi samare ye vo vadhacikīrṣavaḥ.
ripūnhantāsmi samare ye vo vadhacikīrṣavaḥ.
53.
tataḥ prītaḥ mahāsenaḥ tridaśebhyaḥ varam dadau
ripūn hantā asmi samare ye vaḥ vadha-cikīrṣavaḥ
ripūn hantā asmi samare ye vaḥ vadha-cikīrṣavaḥ
53.
tataḥ prītaḥ mahāsenaḥ tridaśebhyaḥ varam dadau
ye vaḥ vadha-cikīrṣavaḥ ripūn samare hantā asmi
ye vaḥ vadha-cikīrṣavaḥ ripūn samare hantā asmi
53.
Then, the pleased Mahasena (Skanda) gave a boon to the gods: "I will be the killer of those enemies in battle who desire to kill you."
प्रतिगृह्य वरं देवास्तस्माद्विबुधसत्तमात् ।
प्रीतात्मानो महात्मानो मेनिरे निहतान्रिपून् ॥५४॥
प्रीतात्मानो महात्मानो मेनिरे निहतान्रिपून् ॥५४॥
54. pratigṛhya varaṁ devāstasmādvibudhasattamāt ,
prītātmāno mahātmāno menire nihatānripūn.
prītātmāno mahātmāno menire nihatānripūn.
54.
pratigṛhya varam devāḥ tasmāt vibudha-sattamāt
prītātmānaḥ mahātmānaḥ menire nihatān ripūn
prītātmānaḥ mahātmānaḥ menire nihatān ripūn
54.
devāḥ tasmāt vibudha-sattamāt varam pratigṛhya
prītātmānaḥ mahātmānaḥ ripūn nihatān menire
prītātmānaḥ mahātmānaḥ ripūn nihatān menire
54.
Having received the boon from that best of gods, the great-souled gods, with their minds pleased, considered their enemies already slain.
सर्वेषां भूतसंघानां हर्षान्नादः समुत्थितः ।
अपूरयत लोकांस्त्रीन्वरे दत्ते महात्मना ॥५५॥
अपूरयत लोकांस्त्रीन्वरे दत्ते महात्मना ॥५५॥
55. sarveṣāṁ bhūtasaṁghānāṁ harṣānnādaḥ samutthitaḥ ,
apūrayata lokāṁstrīnvare datte mahātmanā.
apūrayata lokāṁstrīnvare datte mahātmanā.
55.
sarveṣām bhūta-saṃghānām harṣāt nādaḥ samutthitaḥ
apūrayata lokān trīn vare datte mahātmanā
apūrayata lokān trīn vare datte mahātmanā
55.
mahātmanā vare datte (sati),
sarveṣām bhūta-saṃghānām harṣāt samutthitaḥ nādaḥ trīn lokān apūrayata
sarveṣām bhūta-saṃghānām harṣāt samutthitaḥ nādaḥ trīn lokān apūrayata
55.
A cry of joy arose from all groups of living beings. It filled the three worlds when the boon was granted by the great-souled one.
स निर्ययौ महासेनो महत्या सेनया वृतः ।
वधाय युधि दैत्यानां रक्षार्थं च दिवौकसाम् ॥५६॥
वधाय युधि दैत्यानां रक्षार्थं च दिवौकसाम् ॥५६॥
56. sa niryayau mahāseno mahatyā senayā vṛtaḥ ,
vadhāya yudhi daityānāṁ rakṣārthaṁ ca divaukasām.
vadhāya yudhi daityānāṁ rakṣārthaṁ ca divaukasām.
56.
saḥ niryayau mahāsenaḥ mahatyā senayā vṛtaḥ
vadhāya yudhi daityānām rakṣārtham ca divaukasām
vadhāya yudhi daityānām rakṣārtham ca divaukasām
56.
saḥ mahāsenaḥ mahatyā senayā vṛtaḥ yudhi daityānām
vadhāya ca divaukasām rakṣārtham niryayau
vadhāya ca divaukasām rakṣārtham niryayau
56.
Accompanied by a great army, Mahasena departed to slay the asuras in battle and to protect the gods.
व्यवसायो जयो धर्मः सिद्धिर्लक्ष्मीर्धृतिः स्मृतिः ।
महासेनस्य सैन्यानामग्रे जग्मुर्नराधिप ॥५७॥
महासेनस्य सैन्यानामग्रे जग्मुर्नराधिप ॥५७॥
57. vyavasāyo jayo dharmaḥ siddhirlakṣmīrdhṛtiḥ smṛtiḥ ,
mahāsenasya sainyānāmagre jagmurnarādhipa.
mahāsenasya sainyānāmagre jagmurnarādhipa.
57.
vyavasāyaḥ jayaḥ dharmaḥ siddhiḥ lakṣmīḥ dhṛtiḥ
smṛtiḥ mahāsenasya sainyānām agre jagmuḥ nara-adhipa
smṛtiḥ mahāsenasya sainyānām agre jagmuḥ nara-adhipa
57.
nara-adhipa vyavasāyaḥ jayaḥ dharmaḥ siddhiḥ lakṣmīḥ
dhṛtiḥ smṛtiḥ mahāsenasya sainyānām agre jagmuḥ
dhṛtiḥ smṛtiḥ mahāsenasya sainyānām agre jagmuḥ
57.
O king of men, determination, victory, natural law (dharma), success, fortune, steadfastness, and memory marched at the forefront of Mahasena's armies.
स तया भीमया देवः शूलमुद्गरहस्तया ।
गदामुसलनाराचशक्तितोमरहस्तया ।
दृप्तसिंहनिनादिन्या विनद्य प्रययौ गुहः ॥५८॥
गदामुसलनाराचशक्तितोमरहस्तया ।
दृप्तसिंहनिनादिन्या विनद्य प्रययौ गुहः ॥५८॥
58. sa tayā bhīmayā devaḥ śūlamudgarahastayā ,
gadāmusalanārācaśaktitomarahastayā ,
dṛptasiṁhaninādinyā vinadya prayayau guhaḥ.
gadāmusalanārācaśaktitomarahastayā ,
dṛptasiṁhaninādinyā vinadya prayayau guhaḥ.
58.
saḥ tayā bhīmayā devaḥ śūlamudgarahastayā gadāmusalanārācaśaktitomarahastayā
dṛptasiṃhaninādinyā vinadya prayayau guhaḥ
dṛptasiṃhaninādinyā vinadya prayayau guhaḥ
58.
saḥ devaḥ guhaḥ tayā bhīmayā śūlamudgarahastayā
gadāmusalanārācaśaktitomarahastayā dṛptasiṃhaninādinyā vinadya prayayau
gadāmusalanārācaśaktitomarahastayā dṛptasiṃhaninādinyā vinadya prayayau
58.
He, the divine Guha, set out, roaring loudly, accompanied by his terrifying power (śakti), which held a spear and hammer, and also a mace, pestle, arrow, spear, and javelin, and resonated with the roar of a proud lion.
तं दृष्ट्वा सर्वदैतेया राक्षसा दानवास्तथा ।
व्यद्रवन्त दिशः सर्वा भयोद्विग्नाः समन्ततः ।
अभ्यद्रवन्त देवास्तान्विविधायुधपाणयः ॥५९॥
व्यद्रवन्त दिशः सर्वा भयोद्विग्नाः समन्ततः ।
अभ्यद्रवन्त देवास्तान्विविधायुधपाणयः ॥५९॥
59. taṁ dṛṣṭvā sarvadaiteyā rākṣasā dānavāstathā ,
vyadravanta diśaḥ sarvā bhayodvignāḥ samantataḥ ,
abhyadravanta devāstānvividhāyudhapāṇayaḥ.
vyadravanta diśaḥ sarvā bhayodvignāḥ samantataḥ ,
abhyadravanta devāstānvividhāyudhapāṇayaḥ.
59.
tam dṛṣṭvā sarva-daiteyāḥ rākṣasāḥ
dānavāḥ tathā vyadravanta diśaḥ sarvāḥ
bhaya-udvignāḥ samantataḥ
abhyadravanta devāḥ tān vividhāyudhapāṇayaḥ
dānavāḥ tathā vyadravanta diśaḥ sarvāḥ
bhaya-udvignāḥ samantataḥ
abhyadravanta devāḥ tān vividhāyudhapāṇayaḥ
59.
tam dṛṣṭvā sarva-daiteyāḥ rākṣasāḥ
tathā dānavāḥ bhaya-udvignāḥ samantataḥ
sarvāḥ diśaḥ vyadravanta
vividhāyudhapāṇayaḥ devāḥ tān abhyadravanta
tathā dānavāḥ bhaya-udvignāḥ samantataḥ
sarvāḥ diśaḥ vyadravanta
vividhāyudhapāṇayaḥ devāḥ tān abhyadravanta
59.
Upon seeing him, all the daityas, rakshasas, and danavas, agitated by fear, scattered in all directions. Meanwhile, the gods, with various weapons in their hands, rushed forward to confront them.
दृष्ट्वा च स ततः क्रुद्धः स्कन्दस्तेजोबलान्वितः ।
शक्त्यस्त्रं भगवान्भीमं पुनः पुनरवासृजत् ।
आदधच्चात्मनस्तेजो हविषेद्ध इवानलः ॥६०॥
शक्त्यस्त्रं भगवान्भीमं पुनः पुनरवासृजत् ।
आदधच्चात्मनस्तेजो हविषेद्ध इवानलः ॥६०॥
60. dṛṣṭvā ca sa tataḥ kruddhaḥ skandastejobalānvitaḥ ,
śaktyastraṁ bhagavānbhīmaṁ punaḥ punaravāsṛjat ,
ādadhaccātmanastejo haviṣeddha ivānalaḥ.
śaktyastraṁ bhagavānbhīmaṁ punaḥ punaravāsṛjat ,
ādadhaccātmanastejo haviṣeddha ivānalaḥ.
60.
dṛṣṭvā ca saḥ tataḥ kruddhaḥ skandaḥ
tejobalānvitaḥ śaktyastraṃ bhagavān
bhīmaṃ punaḥ punaḥ avāsṛjat ādadhat ca
ātmanaḥ tejaḥ haviṣā iddhaḥ iva analaḥ
tejobalānvitaḥ śaktyastraṃ bhagavān
bhīmaṃ punaḥ punaḥ avāsṛjat ādadhat ca
ātmanaḥ tejaḥ haviṣā iddhaḥ iva analaḥ
60.
skandaḥ tejobalānvitaḥ saḥ tataḥ dṛṣṭvā
ca kruddhaḥ bhagavān bhīmaṃ śaktyastraṃ
punaḥ punaḥ avāsṛjat ca ātmanaḥ
tejaḥ haviṣā iddhaḥ iva analaḥ ādadhat
ca kruddhaḥ bhagavān bhīmaṃ śaktyastraṃ
punaḥ punaḥ avāsṛjat ca ātmanaḥ
tejaḥ haviṣā iddhaḥ iva analaḥ ādadhat
60.
Upon seeing that, Skanda, who was endowed with immense energy and strength, became enraged. The divine lord repeatedly discharged his formidable Śakti weapon, drawing upon his own brilliant energy like a fire fueled by clarified butter (havis).
अभ्यस्यमाने शक्त्यस्त्रे स्कन्देनामिततेजसा ।
उल्काज्वाला महाराज पपात वसुधातले ॥६१॥
उल्काज्वाला महाराज पपात वसुधातले ॥६१॥
61. abhyasyamāne śaktyastre skandenāmitatejasā ,
ulkājvālā mahārāja papāta vasudhātale.
ulkājvālā mahārāja papāta vasudhātale.
61.
abhyasyamāne śaktyastre skandena amitatejasā
ulkājvālā mahārāja papāta vasudhātale
ulkājvālā mahārāja papāta vasudhātale
61.
mahārāja,
amitatejasā skandena śaktyastre abhyasyamāne,
ulkājvālā vasudhātale papāta
amitatejasā skandena śaktyastre abhyasyamāne,
ulkājvālā vasudhātale papāta
61.
O great king, as the immensely energetic Skanda wielded the Śakti weapon, a fiery meteor fell upon the surface of the earth.
संह्रादयन्तश्च तथा निर्घाताश्चापतन्क्षितौ ।
यथान्तकालसमये सुघोराः स्युस्तथा नृप ॥६२॥
यथान्तकालसमये सुघोराः स्युस्तथा नृप ॥६२॥
62. saṁhrādayantaśca tathā nirghātāścāpatankṣitau ,
yathāntakālasamaye sughorāḥ syustathā nṛpa.
yathāntakālasamaye sughorāḥ syustathā nṛpa.
62.
saṃhrādayantaḥ ca tathā nirghātāḥ ca āpatan kṣitau
yathā antakālasamaye sughorāḥ syuḥ tathā nṛpa
yathā antakālasamaye sughorāḥ syuḥ tathā nṛpa
62.
nṛpa,
tathā saṃhrādayantaḥ ca nirghātāḥ ca kṣitau āpatan,
yathā antakālasamaye sughorāḥ tathā syuḥ
tathā saṃhrādayantaḥ ca nirghātāḥ ca kṣitau āpatan,
yathā antakālasamaye sughorāḥ tathā syuḥ
62.
And similarly, O king, terrifying thunderbolts, crashing loudly, fell upon the earth, just as dreadful ones would at the time of the dissolution of the universe (antakālasamaya).
क्षिप्ता ह्येका तथा शक्तिः सुघोरानलसूनुना ।
ततः कोट्यो विनिष्पेतुः शक्तीनां भरतर्षभ ॥६३॥
ततः कोट्यो विनिष्पेतुः शक्तीनां भरतर्षभ ॥६३॥
63. kṣiptā hyekā tathā śaktiḥ sughorānalasūnunā ,
tataḥ koṭyo viniṣpetuḥ śaktīnāṁ bharatarṣabha.
tataḥ koṭyo viniṣpetuḥ śaktīnāṁ bharatarṣabha.
63.
kṣiptā hi ekā tathā śaktiḥ sughorānalasūnunā
tataḥ koṭyaḥ viniṣpetuḥ śaktīnāṃ bharatarṣabha
tataḥ koṭyaḥ viniṣpetuḥ śaktīnāṃ bharatarṣabha
63.
bharatarṣabha,
hi sughorānalasūnunā ekā śaktiḥ tathā kṣiptā,
tataḥ śaktīnāṃ koṭyaḥ viniṣpetuḥ
hi sughorānalasūnunā ekā śaktiḥ tathā kṣiptā,
tataḥ śaktīnāṃ koṭyaḥ viniṣpetuḥ
63.
Indeed, when one Śakti weapon was thus hurled by the son of the very dreadful fire, O best among the Bhāratas, then tens of millions of similar Śakti weapons shot forth from it.
स शक्त्यस्त्रेण संग्रामे जघान भगवान्प्रभुः ।
दैत्येन्द्रं तारकं नाम महाबलपराक्रमम् ।
वृतं दैत्यायुतैर्वीरैर्बलिभिर्दशभिर्नृप ॥६४॥
दैत्येन्द्रं तारकं नाम महाबलपराक्रमम् ।
वृतं दैत्यायुतैर्वीरैर्बलिभिर्दशभिर्नृप ॥६४॥
64. sa śaktyastreṇa saṁgrāme jaghāna bhagavānprabhuḥ ,
daityendraṁ tārakaṁ nāma mahābalaparākramam ,
vṛtaṁ daityāyutairvīrairbalibhirdaśabhirnṛpa.
daityendraṁ tārakaṁ nāma mahābalaparākramam ,
vṛtaṁ daityāyutairvīrairbalibhirdaśabhirnṛpa.
64.
saḥ śaktyastreṇa saṃgrāme jaghāna
bhagavān prabhuḥ | daityendram tārakam
nāma mahābalaparākramam | vṛtam
daityāyutaiḥ vīraiḥ balibhiḥ daśabhiḥ nṛpa
bhagavān prabhuḥ | daityendram tārakam
nāma mahābalaparākramam | vṛtam
daityāyutaiḥ vīraiḥ balibhiḥ daśabhiḥ nṛpa
64.
nṛpa saḥ bhagavān prabhuḥ saṃgrāme
śaktyastreṇa mahābalaparākramam
tārakam nāma daityendram daityāyutaiḥ
vīraiḥ balibhiḥ daśabhiḥ vṛtam jaghāna
śaktyastreṇa mahābalaparākramam
tārakam nāma daityendram daityāyutaiḥ
vīraiḥ balibhiḥ daśabhiḥ vṛtam jaghāna
64.
O king, the divine lord (bhagavān), in battle, struck down the demon king named Tāraka, who possessed immense strength and valor, and was surrounded by ten thousand valiant and powerful demons.
महिषं चाष्टभिः पद्मैर्वृतं संख्ये निजघ्निवान् ।
त्रिपादं चायुतशतैर्जघान दशभिर्वृतम् ॥६५॥
त्रिपादं चायुतशतैर्जघान दशभिर्वृतम् ॥६५॥
65. mahiṣaṁ cāṣṭabhiḥ padmairvṛtaṁ saṁkhye nijaghnivān ,
tripādaṁ cāyutaśatairjaghāna daśabhirvṛtam.
tripādaṁ cāyutaśatairjaghāna daśabhirvṛtam.
65.
mahiṣam ca aṣṭabhiḥ padmaiḥ vṛtam saṅkhye nijaghnivān
| tripādam ca āyutaśataiḥ jaghāna daśabhiḥ vṛtam
| tripādam ca āyutaśataiḥ jaghāna daśabhiḥ vṛtam
65.
ca saṅkhye aṣṭabhiḥ padmaiḥ vṛtam mahiṣam nijaghnivān
ca daśabhiḥ āyutaśataiḥ vṛtam tripādam jaghāna
ca daśabhiḥ āyutaśataiḥ vṛtam tripādam jaghāna
65.
And in battle, he struck down Mahiṣa, who was surrounded by eight *padmas* (a huge numerical unit). He also struck down Tripāda, who was encompassed by ten *ayutaśatas* (hundreds of ten thousands).
ह्रदोदरं निखर्वैश्च वृतं दशभिरीश्वरः ।
जघानानुचरैः सार्धं विविधायुधपाणिभिः ॥६६॥
जघानानुचरैः सार्धं विविधायुधपाणिभिः ॥६६॥
66. hradodaraṁ nikharvaiśca vṛtaṁ daśabhirīśvaraḥ ,
jaghānānucaraiḥ sārdhaṁ vividhāyudhapāṇibhiḥ.
jaghānānucaraiḥ sārdhaṁ vividhāyudhapāṇibhiḥ.
66.
hradodaram nikharvaiḥ ca vṛtam daśabhiḥ īśvaraḥ
| jaghāna anucaraiḥ sārdham vividhāyudhapāṇibhiḥ
| jaghāna anucaraiḥ sārdham vividhāyudhapāṇibhiḥ
66.
īśvaraḥ daśabhiḥ nikharvaiḥ ca vṛtam hradodaram
vividhāyudhapāṇibhiḥ anucaraiḥ sārdham jaghāna
vividhāyudhapāṇibhiḥ anucaraiḥ sārdham jaghāna
66.
The Lord (īśvara), along with his attendants who held various weapons in their hands, struck down Hradodara, who was surrounded by ten *nikharvas* (a very large numerical unit).
तत्राकुर्वन्त विपुलं नादं वध्यत्सु शत्रुषु ।
कुमारानुचरा राजन्पूरयन्तो दिशो दश ॥६७॥
कुमारानुचरा राजन्पूरयन्तो दिशो दश ॥६७॥
67. tatrākurvanta vipulaṁ nādaṁ vadhyatsu śatruṣu ,
kumārānucarā rājanpūrayanto diśo daśa.
kumārānucarā rājanpūrayanto diśo daśa.
67.
tatra akurvanta vipulam nādam vadhyatsu śatruṣu
| kumārānucarā rājan pūrayantaḥ diśaḥ daśa
| kumārānucarā rājan pūrayantaḥ diśaḥ daśa
67.
rājan tatra śatruṣu vadhyatsu kumārānucarā
vipulam nādam diśaḥ daśa pūrayantaḥ akurvanta
vipulam nādam diśaḥ daśa pūrayantaḥ akurvanta
67.
There, O king, as the enemies were being slain, Kumāra's attendants made a mighty roar, filling all ten directions.
शक्त्यस्त्रस्य तु राजेन्द्र ततोऽर्चिर्भिः समन्ततः ।
दग्धाः सहस्रशो दैत्या नादैः स्कन्दस्य चापरे ॥६८॥
दग्धाः सहस्रशो दैत्या नादैः स्कन्दस्य चापरे ॥६८॥
68. śaktyastrasya tu rājendra tato'rcirbhiḥ samantataḥ ,
dagdhāḥ sahasraśo daityā nādaiḥ skandasya cāpare.
dagdhāḥ sahasraśo daityā nādaiḥ skandasya cāpare.
68.
śaktyastrasya tu rājendra tataḥ arcirbhiḥ samantataḥ
dagdhāḥ sahasraśaḥ daityāḥ nādaiḥ skandasya ca apare
dagdhāḥ sahasraśaḥ daityāḥ nādaiḥ skandasya ca apare
68.
rājendra tu tataḥ śaktyastrasya arcirbhiḥ samantataḥ
sahasraśaḥ daityāḥ dagdhāḥ ca apare skandasya nādaiḥ
sahasraśaḥ daityāḥ dagdhāḥ ca apare skandasya nādaiḥ
68.
O king of kings, then, all around, thousands of demons were incinerated by the flames of the power weapon (śakti). And others [were destroyed] by Skanda's roars.
पताकयावधूताश्च हताः केचित्सुरद्विषः ।
केचिद्घण्टारवत्रस्ता निपेतुर्वसुधातले ।
केचित्प्रहरणैश्छिन्ना विनिपेतुर्गतासवः ॥६९॥
केचिद्घण्टारवत्रस्ता निपेतुर्वसुधातले ।
केचित्प्रहरणैश्छिन्ना विनिपेतुर्गतासवः ॥६९॥
69. patākayāvadhūtāśca hatāḥ kecitsuradviṣaḥ ,
kecidghaṇṭāravatrastā nipeturvasudhātale ,
kecitpraharaṇaiśchinnā vinipeturgatāsavaḥ.
kecidghaṇṭāravatrastā nipeturvasudhātale ,
kecitpraharaṇaiśchinnā vinipeturgatāsavaḥ.
69.
patākayā avadhūtāḥ ca hatāḥ kecit
suradviṣaḥ kecit ghaṇṭāravatrastāḥ
nipetuḥ vasudhātale kecit
praharaṇaiḥ chinnāḥ vinipetuḥ gatāsavaḥ
suradviṣaḥ kecit ghaṇṭāravatrastāḥ
nipetuḥ vasudhātale kecit
praharaṇaiḥ chinnāḥ vinipetuḥ gatāsavaḥ
69.
ca kecit suradviṣaḥ patākayā avadhūtāḥ
hatāḥ ca kecit ghaṇṭāravatrastāḥ
vasudhātale nipetuḥ kecit
praharaṇaiḥ chinnāḥ gatāsavaḥ vinipetuḥ
hatāḥ ca kecit ghaṇṭāravatrastāḥ
vasudhātale nipetuḥ kecit
praharaṇaiḥ chinnāḥ gatāsavaḥ vinipetuḥ
69.
And some of the enemies of the gods were agitated and slain by the banner. Some, terrified by the sound of the bell, fell to the ground. Others, severed by weapons, collapsed lifeless.
एवं सुरद्विषोऽनेकान्बलवानाततायिनः ।
जघान समरे वीरः कार्त्तिकेयो महाबलः ॥७०॥
जघान समरे वीरः कार्त्तिकेयो महाबलः ॥७०॥
70. evaṁ suradviṣo'nekānbalavānātatāyinaḥ ,
jaghāna samare vīraḥ kārttikeyo mahābalaḥ.
jaghāna samare vīraḥ kārttikeyo mahābalaḥ.
70.
evam suradviṣaḥ anekān balavān ātatāyinaḥ
jaghāna samare vīraḥ kārttikeyaḥ mahābalaḥ
jaghāna samare vīraḥ kārttikeyaḥ mahābalaḥ
70.
evam balavān mahābalaḥ vīraḥ kārttikeyaḥ
samare anekān ātatāyinaḥ suradviṣaḥ jaghāna
samare anekān ātatāyinaḥ suradviṣaḥ jaghāna
70.
Thus, the mighty and greatly powerful hero, Kārttikeya, slew many aggressive enemies of the gods in battle.
बाणो नामाथ दैतेयो बलेः पुत्रो महाबलः ।
क्रौञ्चं पर्वतमासाद्य देवसंघानबाधत ॥७१॥
क्रौञ्चं पर्वतमासाद्य देवसंघानबाधत ॥७१॥
71. bāṇo nāmātha daiteyo baleḥ putro mahābalaḥ ,
krauñcaṁ parvatamāsādya devasaṁghānabādhata.
krauñcaṁ parvatamāsādya devasaṁghānabādhata.
71.
bāṇaḥ nāma atha daiteyaḥ baleḥ putraḥ mahābalaḥ
krauñcam parvatam āsādya devasaṃghān abādhata
krauñcam parvatam āsādya devasaṃghān abādhata
71.
atha baleḥ putraḥ mahābalaḥ bāṇaḥ nāma daiteyaḥ
krauñcam parvatam āsādya devasaṃghān abādhata
krauñcam parvatam āsādya devasaṃghān abādhata
71.
Then, a mighty demon named Bāṇa, the son of Bali, having approached the Krauñca mountain, began to harass the hosts of gods.
तमभ्ययान्महासेनः सुरशत्रुमुदारधीः ।
स कार्त्तिकेयस्य भयात्क्रौञ्चं शरणमेयिवान् ॥७२॥
स कार्त्तिकेयस्य भयात्क्रौञ्चं शरणमेयिवान् ॥७२॥
72. tamabhyayānmahāsenaḥ suraśatrumudāradhīḥ ,
sa kārttikeyasya bhayātkrauñcaṁ śaraṇameyivān.
sa kārttikeyasya bhayātkrauñcaṁ śaraṇameyivān.
72.
tam abhyayāt mahāsenaḥ suraśatrum udāradhīḥ sa
kārttikeyasya bhayāt krauñcam śaraṇam eyivān
kārttikeyasya bhayāt krauñcam śaraṇam eyivān
72.
udāradhīḥ mahāsenaḥ tam suraśatrum abhyayāt sa
kārttikeyasya bhayāt krauñcam śaraṇam eyivān
kārttikeyasya bhayāt krauñcam śaraṇam eyivān
72.
The noble-minded Mahasena (Karttikeya) approached that enemy of the gods. Fearing Karttikeya, the enemy had sought refuge in the Krauñca mountain.
ततः क्रौञ्चं महामन्युः क्रौञ्चनादनिनादितम् ।
शक्त्या बिभेद भगवान्कार्त्तिकेयोऽग्निदत्तया ॥७३॥
शक्त्या बिभेद भगवान्कार्त्तिकेयोऽग्निदत्तया ॥७३॥
73. tataḥ krauñcaṁ mahāmanyuḥ krauñcanādanināditam ,
śaktyā bibheda bhagavānkārttikeyo'gnidattayā.
śaktyā bibheda bhagavānkārttikeyo'gnidattayā.
73.
tataḥ krauñcam mahāmanyuḥ krauñcanādanināditam
śaktyā bibheda bhagavān kārttikeyaḥ agnidattayā
śaktyā bibheda bhagavān kārttikeyaḥ agnidattayā
73.
tataḥ bhagavān mahāmanyuḥ kārttikeyaḥ agnidattayā
śaktyā krauñcanādanināditam krauñcam bibheda
śaktyā krauñcanādanināditam krauñcam bibheda
73.
Then, the divine, mighty-wrathful Karttikeya pierced the Krauñca mountain, which resounded with echoing cries, using the spear (śakti) gifted by Agni.
सशालस्कन्धसरलं त्रस्तवानरवारणम् ।
पुलिनत्रस्तविहगं विनिष्पतितपन्नगम् ॥७४॥
पुलिनत्रस्तविहगं विनिष्पतितपन्नगम् ॥७४॥
74. saśālaskandhasaralaṁ trastavānaravāraṇam ,
pulinatrastavihagaṁ viniṣpatitapannagam.
pulinatrastavihagaṁ viniṣpatitapannagam.
74.
saśālaskandhasaralam trastavānaravāraṇam
pulinatrastavihagam viniṣpatitapannagam
pulinatrastavihagam viniṣpatitapannagam
74.
saśālaskandhasaralam trastavānaravāraṇam
pulinatrastavihagam viniṣpatitapannagam
pulinatrastavihagam viniṣpatitapannagam
74.
It (the mountain) possessed its śāla trees and sarala trees with their trunks; its monkeys and elephants were terrified; its birds on the sandbanks were frightened; and its serpents tumbled out.
गोलाङ्गूलर्क्षसंघैश्च द्रवद्भिरनुनादितम् ।
कुरङ्गगतिनिर्घोषमुद्भ्रान्तसृमराचितम् ॥७५॥
कुरङ्गगतिनिर्घोषमुद्भ्रान्तसृमराचितम् ॥७५॥
75. golāṅgūlarkṣasaṁghaiśca dravadbhiranunāditam ,
kuraṅgagatinirghoṣamudbhrāntasṛmarācitam.
kuraṅgagatinirghoṣamudbhrāntasṛmarācitam.
75.
golāṅgūlarkṣasaṃghaiḥ ca dravadbhiḥ anunāditam
kuraṅgagatirnirghoṣam udbhrāntasṛmarācitam
kuraṅgagatirnirghoṣam udbhrāntasṛmarācitam
75.
golāṅgūlarkṣasaṃghaiḥ ca dravadbhiḥ anunāditam
kuraṅgagatirnirghoṣam udbhrāntasṛmarācitam
kuraṅgagatirnirghoṣam udbhrāntasṛmarācitam
75.
And it (the mountain) was reverberating with the sounds of fleeing troops of langurs and bears; it resonated with the loud noise of scattering deer; and it was filled with bewildered sṛmara antelopes.
विनिष्पतद्भिः शरभैः सिंहैश्च सहसा द्रुतैः ।
शोच्यामपि दशां प्राप्तो रराजैव स पर्वतः ॥७६॥
शोच्यामपि दशां प्राप्तो रराजैव स पर्वतः ॥७६॥
76. viniṣpatadbhiḥ śarabhaiḥ siṁhaiśca sahasā drutaiḥ ,
śocyāmapi daśāṁ prāpto rarājaiva sa parvataḥ.
śocyāmapi daśāṁ prāpto rarājaiva sa parvataḥ.
76.
viniṣpatadbhiḥ śarabaiḥ siṃhaiḥ ca sahasā drutaiḥ
śocyām api daśām prāptaḥ rarāja eva sa parvataḥ
śocyām api daśām prāptaḥ rarāja eva sa parvataḥ
76.
sa parvataḥ viniṣpatadbhiḥ śarabaiḥ ca sahasā
drutaiḥ siṃhaiḥ śocyām api daśām prāptaḥ eva rarāja
drutaiḥ siṃhaiḥ śocyām api daśām prāptaḥ eva rarāja
76.
That mountain, even though it had reached a pitiable state due to lions and sharabhas (mythical beasts) swiftly rushing and flying out from it, still shone brightly.
विद्याधराः समुत्पेतुस्तस्य शृङ्गनिवासिनः ।
किंनराश्च समुद्विग्नाः शक्तिपातरवोद्धताः ॥७७॥
किंनराश्च समुद्विग्नाः शक्तिपातरवोद्धताः ॥७७॥
77. vidyādharāḥ samutpetustasya śṛṅganivāsinaḥ ,
kiṁnarāśca samudvignāḥ śaktipātaravoddhatāḥ.
kiṁnarāśca samudvignāḥ śaktipātaravoddhatāḥ.
77.
vidyādharāḥ samutpetuḥ tasya śṛṅganivāsinaḥ
kiṃnarāḥ ca samudvignāḥ śaktipātaravoddhatāḥ
kiṃnarāḥ ca samudvignāḥ śaktipātaravoddhatāḥ
77.
tasya śṛṅganivāsinaḥ vidyādharāḥ samutpetuḥ
ca śaktipātaravoddhatāḥ samudvignāḥ kiṃnarāḥ
ca śaktipātaravoddhatāḥ samudvignāḥ kiṃnarāḥ
77.
The Vidyadharas (celestial beings), who dwelt on its peaks, flew up. And the Kinnaras (mythical beings), greatly agitated and roused by the sound of the śakti-weapon's impact, also flew up.
ततो दैत्या विनिष्पेतुः शतशोऽथ सहस्रशः ।
प्रदीप्तात्पर्वतश्रेष्ठाद्विचित्राभरणस्रजः ॥७८॥
प्रदीप्तात्पर्वतश्रेष्ठाद्विचित्राभरणस्रजः ॥७८॥
78. tato daityā viniṣpetuḥ śataśo'tha sahasraśaḥ ,
pradīptātparvataśreṣṭhādvicitrābharaṇasrajaḥ.
pradīptātparvataśreṣṭhādvicitrābharaṇasrajaḥ.
78.
tataḥ daityā viniṣpetuḥ śataśaḥ atha sahasraśaḥ
pradīptāt parvataśreṣṭhāt vicitrābharaṇasrajaḥ
pradīptāt parvataśreṣṭhāt vicitrābharaṇasrajaḥ
78.
tataḥ atha śataśaḥ ca sahasraśaḥ vicitrābharaṇasrajaḥ
daityāḥ pradīptāt parvataśreṣṭhāt viniṣpetuḥ
daityāḥ pradīptāt parvataśreṣṭhāt viniṣpetuḥ
78.
Then, by hundreds and thousands, the Daityas (demons), adorned with various ornaments and garlands, rushed out from that blazing, foremost of mountains.
तान्निजघ्नुरतिक्रम्य कुमारानुचरा मृधे ।
बिभेद शक्त्या क्रौञ्चं च पावकिः परवीरहा ॥७९॥
बिभेद शक्त्या क्रौञ्चं च पावकिः परवीरहा ॥७९॥
79. tānnijaghnuratikramya kumārānucarā mṛdhe ,
bibheda śaktyā krauñcaṁ ca pāvakiḥ paravīrahā.
bibheda śaktyā krauñcaṁ ca pāvakiḥ paravīrahā.
79.
tān nijaghnuhu atikramya kumārānucarāḥ mṛdhe
bibheda śaktyā krauñcam ca pāvakiḥ paravīrahā
bibheda śaktyā krauñcam ca pāvakiḥ paravīrahā
79.
mṛdhe kumārānucarāḥ tān atikramya nijaghnuhu
ca paravīrahā pāvakiḥ śaktyā krauñcam bibheda
ca paravīrahā pāvakiḥ śaktyā krauñcam bibheda
79.
In battle, Kumara's (Kartikeya's) followers, having overwhelmed them, struck them down. And Pāvaki (Kartikeya), the slayer of enemy heroes, pierced Mount Krauñca with his śakti-weapon.
बहुधा चैकधा चैव कृत्वात्मानं महात्मना ।
शक्तिः क्षिप्ता रणे तस्य पाणिमेति पुनः पुनः ॥८०॥
शक्तिः क्षिप्ता रणे तस्य पाणिमेति पुनः पुनः ॥८०॥
80. bahudhā caikadhā caiva kṛtvātmānaṁ mahātmanā ,
śaktiḥ kṣiptā raṇe tasya pāṇimeti punaḥ punaḥ.
śaktiḥ kṣiptā raṇe tasya pāṇimeti punaḥ punaḥ.
80.
bahudhā ca ekadhā ca eva kṛtvā ātmānam mahātmanā
śaktiḥ kṣiptā raṇe tasya pāṇim eti punaḥ punaḥ
śaktiḥ kṣiptā raṇe tasya pāṇim eti punaḥ punaḥ
80.
mahātmanā ātmānam bahudhā ca ekadhā ca eva kṛtvā,
raṇe kṣiptā tasya śaktiḥ punaḥ punaḥ pāṇim eti.
raṇe kṣiptā tasya śaktiḥ punaḥ punaḥ pāṇim eti.
80.
The great-souled one (mahātman) transformed himself, manifesting in many forms and also as a single entity. His divine power (śakti), when hurled in battle, would return to his hand again and again.
एवंप्रभावो भगवानतो भूयश्च पावकिः ।
क्रौञ्चस्तेन विनिर्भिन्नो दैत्याश्च शतशो हताः ॥८१॥
क्रौञ्चस्तेन विनिर्भिन्नो दैत्याश्च शतशो हताः ॥८१॥
81. evaṁprabhāvo bhagavānato bhūyaśca pāvakiḥ ,
krauñcastena vinirbhinno daityāśca śataśo hatāḥ.
krauñcastena vinirbhinno daityāśca śataśo hatāḥ.
81.
evamprabhāvaḥ bhagavān ataḥ bhūyaḥ ca pāvakiḥ
krauñcaḥ tena vinirbhinnaḥ daityāḥ ca śataśaḥ hatāḥ
krauñcaḥ tena vinirbhinnaḥ daityāḥ ca śataśaḥ hatāḥ
81.
evamprabhāvaḥ bhagavān pāvakiḥ ca bhūyaḥ ataḥ,
tena krauñcaḥ vinirbhinnaḥ ca śataśaḥ daityāḥ hatāḥ.
tena krauñcaḥ vinirbhinnaḥ ca śataśaḥ daityāḥ hatāḥ.
81.
Such was the power of the glorious (bhagavān) son of fire (Pāvaki). By him, the Krauñca mountain-demon was pierced, and hundreds of demons (daitya) were slain.
ततः स भगवान्देवो निहत्य विबुधद्विषः ।
सभाज्यमानो विबुधैः परं हर्षमवाप ह ॥८२॥
सभाज्यमानो विबुधैः परं हर्षमवाप ह ॥८२॥
82. tataḥ sa bhagavāndevo nihatya vibudhadviṣaḥ ,
sabhājyamāno vibudhaiḥ paraṁ harṣamavāpa ha.
sabhājyamāno vibudhaiḥ paraṁ harṣamavāpa ha.
82.
tataḥ saḥ bhagavān devaḥ nihatya vibudhadviṣaḥ
sabhājyamānaḥ vibudhaiḥ param harṣam avāpa ha
sabhājyamānaḥ vibudhaiḥ param harṣam avāpa ha
82.
tataḥ saḥ bhagavān devaḥ vibudhadviṣaḥ nihatya,
vibudhaiḥ sabhājyamānaḥ,
param harṣam avāpa ha.
vibudhaiḥ sabhājyamānaḥ,
param harṣam avāpa ha.
82.
Thereupon, that glorious (bhagavān) god, having slain the enemies of the gods, and being greatly honored by the divine beings (vibudha), attained supreme joy.
ततो दुन्दुभयो राजन्नेदुः शङ्खाश्च भारत ।
मुमुचुर्देवयोषाश्च पुष्पवर्षमनुत्तमम् ॥८३॥
मुमुचुर्देवयोषाश्च पुष्पवर्षमनुत्तमम् ॥८३॥
83. tato dundubhayo rājanneduḥ śaṅkhāśca bhārata ,
mumucurdevayoṣāśca puṣpavarṣamanuttamam.
mumucurdevayoṣāśca puṣpavarṣamanuttamam.
83.
tataḥ dundubhayaḥ rājan neduḥ śaṅkhāḥ ca bhārata
mumucuḥ devayoṣāḥ ca puṣpavarṣam anuttamam
mumucuḥ devayoṣāḥ ca puṣpavarṣam anuttamam
83.
rājan bhārata! tataḥ dundubhayaḥ ca śaṅkhāḥ neduḥ.
ca devayoṣāḥ anuttamam puṣpavarṣam mumucuḥ.
ca devayoṣāḥ anuttamam puṣpavarṣam mumucuḥ.
83.
Then, O King (rājan), O descendant of Bharata (bhārata), the war-drums sounded and conch-shells blared. And the celestial women (devayoṣā) showered an unsurpassed rain of flowers.
दिव्यगन्धमुपादाय ववौ पुण्यश्च मारुतः ।
गन्धर्वास्तुष्टुवुश्चैनं यज्वानश्च महर्षयः ॥८४॥
गन्धर्वास्तुष्टुवुश्चैनं यज्वानश्च महर्षयः ॥८४॥
84. divyagandhamupādāya vavau puṇyaśca mārutaḥ ,
gandharvāstuṣṭuvuścainaṁ yajvānaśca maharṣayaḥ.
gandharvāstuṣṭuvuścainaṁ yajvānaśca maharṣayaḥ.
84.
divyagandham upādāya vavau puṇyaḥ ca mārutaḥ
gandharvāḥ tuṣṭuvuḥ ca enam yajvānaḥ ca maharṣayaḥ
gandharvāḥ tuṣṭuvuḥ ca enam yajvānaḥ ca maharṣayaḥ
84.
divyagandham upādāya puṇyaḥ mārutaḥ vavau
gandharvāḥ ca yajvānaḥ ca maharṣayaḥ enam tuṣṭuvuḥ
gandharvāḥ ca yajvānaḥ ca maharṣayaḥ enam tuṣṭuvuḥ
84.
The holy wind blew, carrying a divine fragrance. The Gandharvas, along with the performers of Vedic rituals (yajvan) and the great sages, praised him.
केचिदेनं व्यवस्यन्ति पितामहसुतं प्रभुम् ।
सनत्कुमारं सर्वेषां ब्रह्मयोनिं तमग्रजम् ॥८५॥
सनत्कुमारं सर्वेषां ब्रह्मयोनिं तमग्रजम् ॥८५॥
85. kecidenaṁ vyavasyanti pitāmahasutaṁ prabhum ,
sanatkumāraṁ sarveṣāṁ brahmayoniṁ tamagrajam.
sanatkumāraṁ sarveṣāṁ brahmayoniṁ tamagrajam.
85.
kecit enam vyavasyanti pitāmaha-sutam prabhum
sanatkumāram sarveṣām brahma-yonim tam agrajam
sanatkumāram sarveṣām brahma-yonim tam agrajam
85.
kecit enam pitāmaha-sutam prabhum sanatkumāram
sarveṣām brahma-yonim tam agrajam vyavasyanti
sarveṣām brahma-yonim tam agrajam vyavasyanti
85.
Some consider him to be Sanatkumāra, the Lord, the grandson of Brahmā, the primeval one (agrajam) and the source of all (brahman).
केचिन्महेश्वरसुतं केचित्पुत्रं विभावसोः ।
उमायाः कृत्तिकानां च गङ्गायाश्च वदन्त्युत ॥८६॥
उमायाः कृत्तिकानां च गङ्गायाश्च वदन्त्युत ॥८६॥
86. kecinmaheśvarasutaṁ kecitputraṁ vibhāvasoḥ ,
umāyāḥ kṛttikānāṁ ca gaṅgāyāśca vadantyuta.
umāyāḥ kṛttikānāṁ ca gaṅgāyāśca vadantyuta.
86.
kecit maheśvara-sutam kecit putram vibhāvasoḥ
umāyāḥ kṛttikānām ca gaṅgāyāḥ ca vadanti uta
umāyāḥ kṛttikānām ca gaṅgāyāḥ ca vadanti uta
86.
kecit maheśvara-sutam vadanti kecit ca vibhāvasoḥ putram,
umāyāḥ ca,
kṛttikānām ca,
gaṅgāyāḥ ca uta (vadanti)
umāyāḥ ca,
kṛttikānām ca,
gaṅgāyāḥ ca uta (vadanti)
86.
Some declare him to be the son of Maheśvara (Shiva); others, moreover, declare him to be the son of Vibhāvasu (the Sun god), of Umā, of the Kṛttikās, and of Gaṅgā.
एकधा च द्विधा चैव चतुर्धा च महाबलम् ।
योगिनामीश्वरं देवं शतशोऽथ सहस्रशः ॥८७॥
योगिनामीश्वरं देवं शतशोऽथ सहस्रशः ॥८७॥
87. ekadhā ca dvidhā caiva caturdhā ca mahābalam ,
yogināmīśvaraṁ devaṁ śataśo'tha sahasraśaḥ.
yogināmīśvaraṁ devaṁ śataśo'tha sahasraśaḥ.
87.
ekadhā ca dvidhā ca eva caturdhā ca mahā-balam
yoginām īśvaram devam śataśaḥ atha sahasraśaḥ
yoginām īśvaram devam śataśaḥ atha sahasraśaḥ
87.
(te) mahā-balam yoginām īśvaram devam ekadhā ca dvidhā
ca eva caturdhā ca śataśaḥ atha sahasraśaḥ (varṇayanti)
ca eva caturdhā ca śataśaḥ atha sahasraśaḥ (varṇayanti)
87.
And they describe the mighty god, the lord of (yogins), in one way, in two ways, and indeed in four ways, by hundreds and by thousands.
एतत्ते कथितं राजन्कार्त्तिकेयाभिषेचनम् ।
शृणु चैव सरस्वत्यास्तीर्थवंशस्य पुण्यताम् ॥८८॥
शृणु चैव सरस्वत्यास्तीर्थवंशस्य पुण्यताम् ॥८८॥
88. etatte kathitaṁ rājankārttikeyābhiṣecanam ,
śṛṇu caiva sarasvatyāstīrthavaṁśasya puṇyatām.
śṛṇu caiva sarasvatyāstīrthavaṁśasya puṇyatām.
88.
etat te kathitam rājan kārttikeyābhiṣecanam |
śṛṇu ca eva sarasvatyāḥ tīrthavaṃśasya puṇyatām
śṛṇu ca eva sarasvatyāḥ tīrthavaṃśasya puṇyatām
88.
rājan te etat kārttikeyābhiṣecanam kathitam ca
eva sarasvatyāḥ tīrthavaṃśasya puṇyatām śṛṇu
eva sarasvatyāḥ tīrthavaṃśasya puṇyatām śṛṇu
88.
O King, I have recounted to you the anointing of Kārttikeya. Now, listen also to the holiness of the lineage of sacred sites (tīrtha) associated with Sarasvatī.
बभूव तीर्थप्रवरं हतेषु सुरशत्रुषु ।
कुमारेण महाराज त्रिविष्टपमिवापरम् ॥८९॥
कुमारेण महाराज त्रिविष्टपमिवापरम् ॥८९॥
89. babhūva tīrthapravaraṁ hateṣu suraśatruṣu ,
kumāreṇa mahārāja triviṣṭapamivāparam.
kumāreṇa mahārāja triviṣṭapamivāparam.
89.
babhūva tīrthapravaram hateṣu suraśatruṣu
| kumāreṇa mahārāja triviṣṭapam iva aparam
| kumāreṇa mahārāja triviṣṭapam iva aparam
89.
mahārāja suraśatruṣu hateṣu kumāreṇa
tīrthapravaram aparam triviṣṭapam iva babhūva
tīrthapravaram aparam triviṣṭapam iva babhūva
89.
O Great King, after Kumāra (Kārttikeya) had slain the enemies of the gods, that sacred site (tīrtha) became exceptionally prominent, like a second heaven.
ऐश्वर्याणि च तत्रस्थो ददावीशः पृथक्पृथक् ।
तदा नैरृतमुख्येभ्यस्त्रैलोक्ये पावकात्मजः ॥९०॥
तदा नैरृतमुख्येभ्यस्त्रैलोक्ये पावकात्मजः ॥९०॥
90. aiśvaryāṇi ca tatrastho dadāvīśaḥ pṛthakpṛthak ,
tadā nairṛtamukhyebhyastrailokye pāvakātmajaḥ.
tadā nairṛtamukhyebhyastrailokye pāvakātmajaḥ.
90.
aiśvaryāṇi ca tatrasthaḥ dadau īśaḥ pṛthak pṛthak
| tadā nairṛtamukhyebhyaḥ trailokye pāvakātmajaḥ
| tadā nairṛtamukhyebhyaḥ trailokye pāvakātmajaḥ
90.
ca tatrasthaḥ īśaḥ pāvakātmajaḥ tadā trailokye
nairṛtamukhyebhyaḥ pṛthak pṛthak aiśvaryāṇi dadau
nairṛtamukhyebhyaḥ pṛthak pṛthak aiśvaryāṇi dadau
90.
Being present at that sacred site (tīrtha), the lord, Kārttikeya (pāvakātmaja), then bestowed various sovereignties (aiśvarya) individually upon the chiefs of the Nairṛtas (a class of Rākṣasas) throughout the three worlds.
एवं स भगवांस्तस्मिंस्तीर्थे दैत्यकुलान्तकः ।
अभिषिक्तो महाराज देवसेनापतिः सुरैः ॥९१॥
अभिषिक्तो महाराज देवसेनापतिः सुरैः ॥९१॥
91. evaṁ sa bhagavāṁstasmiṁstīrthe daityakulāntakaḥ ,
abhiṣikto mahārāja devasenāpatiḥ suraiḥ.
abhiṣikto mahārāja devasenāpatiḥ suraiḥ.
91.
evam saḥ bhagavān tasmin tīrthe daityakulāntakaḥ
| abhiṣiktaḥ mahārāja devasenāpatiḥ suraiḥ
| abhiṣiktaḥ mahārāja devasenāpatiḥ suraiḥ
91.
mahārāja evam saḥ bhagavān daityakulāntakaḥ
devasenāpatiḥ tasmin tīrthe suraiḥ abhiṣiktaḥ
devasenāpatiḥ tasmin tīrthe suraiḥ abhiṣiktaḥ
91.
O Great King, thus that divine (bhagavān) Kārttikeya, the destroyer of the demon lineage (daityakulāntaka) and commander of the gods' army (devasenāpati), was consecrated by the gods at that sacred site (tīrtha).
औजसं नाम तत्तीर्थं यत्र पूर्वमपां पतिः ।
अभिषिक्तः सुरगणैर्वरुणो भरतर्षभ ॥९२॥
अभिषिक्तः सुरगणैर्वरुणो भरतर्षभ ॥९२॥
92. aujasaṁ nāma tattīrthaṁ yatra pūrvamapāṁ patiḥ ,
abhiṣiktaḥ suragaṇairvaruṇo bharatarṣabha.
abhiṣiktaḥ suragaṇairvaruṇo bharatarṣabha.
92.
aujasaṃ nāma tat tīrthaṃ yatra pūrvam apāṃ patiḥ
abhiṣiktaḥ suragaṇaiḥ varuṇaḥ bharatarṣabha
abhiṣiktaḥ suragaṇaiḥ varuṇaḥ bharatarṣabha
92.
bharatarṣabha yatra pūrvam apāṃ patiḥ varuṇaḥ
suragaṇaiḥ abhiṣiktaḥ tat aujasaṃ nāma tīrtham
suragaṇaiḥ abhiṣiktaḥ tat aujasaṃ nāma tīrtham
92.
O best among Bharatas, that holy place is named Aujasa, where Varuṇa, the lord of waters, was formerly consecrated by the hosts of gods.
तस्मिंस्तीर्थवरे स्नात्वा स्कन्दं चाभ्यर्च्य लाङ्गली ।
ब्राह्मणेभ्यो ददौ रुक्मं वासांस्याभरणानि च ॥९३॥
ब्राह्मणेभ्यो ददौ रुक्मं वासांस्याभरणानि च ॥९३॥
93. tasmiṁstīrthavare snātvā skandaṁ cābhyarcya lāṅgalī ,
brāhmaṇebhyo dadau rukmaṁ vāsāṁsyābharaṇāni ca.
brāhmaṇebhyo dadau rukmaṁ vāsāṁsyābharaṇāni ca.
93.
tasmin tīrthavare snātvā skandaṃ ca abhyarcya lāṅgalī
brāhmaṇebhyaḥ dadau rukmaṃ vāsāṃsi ābharaṇāni ca
brāhmaṇebhyaḥ dadau rukmaṃ vāsāṃsi ābharaṇāni ca
93.
lāṅgalī tasmin tīrthavare snātvā skandaṃ ca abhyarcya
brāhmaṇebhyaḥ rukmaṃ vāsāṃsi ca ābharaṇāni dadau
brāhmaṇebhyaḥ rukmaṃ vāsāṃsi ca ābharaṇāni dadau
93.
Having bathed in that excellent holy place and worshipped Skanda, Balarāma (lāṅgalī) gave gold, garments, and ornaments to the Brahmins.
उषित्वा रजनीं तत्र माधवः परवीरहा ।
पूज्य तीर्थवरं तच्च स्पृष्ट्वा तोयं च लाङ्गली ।
हृष्टः प्रीतमनाश्चैव ह्यभवन्माधवोत्तमः ॥९४॥
पूज्य तीर्थवरं तच्च स्पृष्ट्वा तोयं च लाङ्गली ।
हृष्टः प्रीतमनाश्चैव ह्यभवन्माधवोत्तमः ॥९४॥
94. uṣitvā rajanīṁ tatra mādhavaḥ paravīrahā ,
pūjya tīrthavaraṁ tacca spṛṣṭvā toyaṁ ca lāṅgalī ,
hṛṣṭaḥ prītamanāścaiva hyabhavanmādhavottamaḥ.
pūjya tīrthavaraṁ tacca spṛṣṭvā toyaṁ ca lāṅgalī ,
hṛṣṭaḥ prītamanāścaiva hyabhavanmādhavottamaḥ.
94.
uṣitvā rajanīṃ tatra mādhavaḥ paravīrahā
pūjya tīrthavaraṃ ca tat spṛṣṭvā
toyam ca lāṅgalī hṛṣṭaḥ prītamanāḥ
ca eva hi abhavat mādhavottamaḥ
pūjya tīrthavaraṃ ca tat spṛṣṭvā
toyam ca lāṅgalī hṛṣṭaḥ prītamanāḥ
ca eva hi abhavat mādhavottamaḥ
94.
tatra rajanīṃ uṣitvā paravīrahā
mādhavaḥ lāṅgalī tat tīrthavaraṃ ca
pūjya toyam ca spṛṣṭvā hṛṣṭaḥ prītamanāḥ
ca eva hi mādhavottamaḥ abhavat
mādhavaḥ lāṅgalī tat tīrthavaraṃ ca
pūjya toyam ca spṛṣṭvā hṛṣṭaḥ prītamanāḥ
ca eva hi mādhavottamaḥ abhavat
94.
Having stayed there for the night, Balarāma (mādhava, paravīrahā), after venerating that excellent holy place and touching its waters, became joyful and pleased in mind; indeed, he was truly an excellent Mādhava (mādhavottama).
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
यथाभिषिक्तो भगवान्स्कन्दो देवैः समागतैः ॥९५॥
यथाभिषिक्तो भगवान्स्कन्दो देवैः समागतैः ॥९५॥
95. etatte sarvamākhyātaṁ yanmāṁ tvaṁ paripṛcchasi ,
yathābhiṣikto bhagavānskando devaiḥ samāgataiḥ.
yathābhiṣikto bhagavānskando devaiḥ samāgataiḥ.
95.
etat te sarvam ākhyātam yat māṃ tvam paripṛcchasi
yathā abhiṣiktaḥ bhagavān skandaḥ devaiḥ samāgataiḥ
yathā abhiṣiktaḥ bhagavān skandaḥ devaiḥ samāgataiḥ
95.
etat sarvam te ākhyātam yat tvam māṃ paripṛcchasi
yathā bhagavān skandaḥ samāgataiḥ devaiḥ abhiṣiktaḥ
yathā bhagavān skandaḥ samāgataiḥ devaiḥ abhiṣiktaḥ
95.
All this, about which you asked me, has now been recounted to you, specifically how the revered Skanda (skanda) was consecrated by the assembled gods.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45 (current chapter)
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47