महाभारतः
mahābhārataḥ
-
book-5, chapter-141
संजय उवाच ।
केशवस्य तु तद्वाक्यं कर्णः श्रुत्वा हितं शुभम् ।
अब्रवीदभिसंपूज्य कृष्णं मधुनिषूदनम् ।
जानन्मां किं महाबाहो संमोहयितुमिच्छसि ॥१॥
केशवस्य तु तद्वाक्यं कर्णः श्रुत्वा हितं शुभम् ।
अब्रवीदभिसंपूज्य कृष्णं मधुनिषूदनम् ।
जानन्मां किं महाबाहो संमोहयितुमिच्छसि ॥१॥
1. saṁjaya uvāca ,
keśavasya tu tadvākyaṁ karṇaḥ śrutvā hitaṁ śubham ,
abravīdabhisaṁpūjya kṛṣṇaṁ madhuniṣūdanam ,
jānanmāṁ kiṁ mahābāho saṁmohayitumicchasi.
keśavasya tu tadvākyaṁ karṇaḥ śrutvā hitaṁ śubham ,
abravīdabhisaṁpūjya kṛṣṇaṁ madhuniṣūdanam ,
jānanmāṁ kiṁ mahābāho saṁmohayitumicchasi.
1.
saṃjaya uvāca | keśavasya tu tat vākyam
karṇaḥ śrutvā hitam śubham | abravīt
abhipūjya kṛṣṇam madhuniṣūdanam | jānan
mām kim mahābāho saṃmohayitum icchasi
karṇaḥ śrutvā hitam śubham | abravīt
abhipūjya kṛṣṇam madhuniṣūdanam | jānan
mām kim mahābāho saṃmohayitum icchasi
1.
saṃjaya uvāca tu karṇaḥ keśavasya tat hitam śubham vākyam śrutvā kṛṣṇam madhuniṣūdanam abhipūjya abravīt he mahābāho,
mām jānan kim saṃmohayitum icchasi
mām jānan kim saṃmohayitum icchasi
1.
Sanjaya said: But Karna, having heard that beneficial and auspicious statement of Keśava, and having duly honored Kṛṣṇa, the slayer of Madhu, said: 'O mighty-armed one, knowing me, why do you wish to delude me?'
योऽयं पृथिव्याः कार्त्स्न्येन विनाशः समुपस्थितः ।
निमित्तं तत्र शकुनिरहं दुःशासनस्तथा ।
दुर्योधनश्च नृपतिर्धृतराष्ट्रसुतोऽभवत् ॥२॥
निमित्तं तत्र शकुनिरहं दुःशासनस्तथा ।
दुर्योधनश्च नृपतिर्धृतराष्ट्रसुतोऽभवत् ॥२॥
2. yo'yaṁ pṛthivyāḥ kārtsnyena vināśaḥ samupasthitaḥ ,
nimittaṁ tatra śakunirahaṁ duḥśāsanastathā ,
duryodhanaśca nṛpatirdhṛtarāṣṭrasuto'bhavat.
nimittaṁ tatra śakunirahaṁ duḥśāsanastathā ,
duryodhanaśca nṛpatirdhṛtarāṣṭrasuto'bhavat.
2.
yaḥ ayam pṛthivyāḥ kārtsnyena vināśaḥ
samupasthitaḥ nimittam tatra śakuniḥ
aham duḥśāsanaḥ tathā duryodhanaḥ
ca nṛpatiḥ dhṛtarāṣṭrasutaḥ abhavat
samupasthitaḥ nimittam tatra śakuniḥ
aham duḥśāsanaḥ tathā duryodhanaḥ
ca nṛpatiḥ dhṛtarāṣṭrasutaḥ abhavat
2.
ayam yaḥ pṛthivyāḥ kārtsnyena vināśaḥ samupasthitaḥ,
tatra nimittam śakuniḥ,
aham,
duḥśāsanaḥ tathā ca nṛpatiḥ dhṛtarāṣṭrasutaḥ duryodhanaḥ abhavat
tatra nimittam śakuniḥ,
aham,
duḥśāsanaḥ tathā ca nṛpatiḥ dhṛtarāṣṭrasutaḥ duryodhanaḥ abhavat
2.
This complete destruction of the earth, which has now become imminent, has its cause in Shakuni, myself, Duhshasana, and King Duryodhana, the son of Dhritarashtra.
असंशयमिदं कृष्ण महद्युद्धमुपस्थितम् ।
पाण्डवानां कुरूणां च घोरं रुधिरकर्दमम् ॥३॥
पाण्डवानां कुरूणां च घोरं रुधिरकर्दमम् ॥३॥
3. asaṁśayamidaṁ kṛṣṇa mahadyuddhamupasthitam ,
pāṇḍavānāṁ kurūṇāṁ ca ghoraṁ rudhirakardamam.
pāṇḍavānāṁ kurūṇāṁ ca ghoraṁ rudhirakardamam.
3.
asaṃśayam idam kṛṣṇa mahat yuddham upasthitam
pāṇḍavānām kurūṇām ca ghoram rudhirakardamam
pāṇḍavānām kurūṇām ca ghoram rudhirakardamam
3.
kṛṣṇa,
idam asaṃśayam (asti yat) pāṇḍavānām kurūṇām ca mahat ghoram rudhirakardamam yuddham upasthitam (asti)
idam asaṃśayam (asti yat) pāṇḍavānām kurūṇām ca mahat ghoram rudhirakardamam yuddham upasthitam (asti)
3.
Without a doubt, O Krishna, a great and dreadful war, filled with a mire of blood, is imminent between the Pandavas and the Kurus.
राजानो राजपुत्राश्च दुर्योधनवशानुगाः ।
रणे शस्त्राग्निना दग्धाः प्राप्स्यन्ति यमसादनम् ॥४॥
रणे शस्त्राग्निना दग्धाः प्राप्स्यन्ति यमसादनम् ॥४॥
4. rājāno rājaputrāśca duryodhanavaśānugāḥ ,
raṇe śastrāgninā dagdhāḥ prāpsyanti yamasādanam.
raṇe śastrāgninā dagdhāḥ prāpsyanti yamasādanam.
4.
rājānaḥ rājaputrāḥ ca duryodhanavaśānugāḥ raṇe
śastrāgninā dagdhāḥ prāpsyanti yamasādanam
śastrāgninā dagdhāḥ prāpsyanti yamasādanam
4.
duryodhanavaśānugāḥ rājānaḥ ca rājaputrāḥ raṇe
śastrāgninā dagdhāḥ yamasādanam prāpsyanti
śastrāgninā dagdhāḥ yamasādanam prāpsyanti
4.
Kings and princes who are subservient to Duryodhana will be consumed by the fire of weapons in battle and will reach the abode of Yama, the god of death.
स्वप्ना हि बहवो घोरा दृश्यन्ते मधुसूदन ।
निमित्तानि च घोराणि तथोत्पाताः सुदारुणाः ॥५॥
निमित्तानि च घोराणि तथोत्पाताः सुदारुणाः ॥५॥
5. svapnā hi bahavo ghorā dṛśyante madhusūdana ,
nimittāni ca ghorāṇi tathotpātāḥ sudāruṇāḥ.
nimittāni ca ghorāṇi tathotpātāḥ sudāruṇāḥ.
5.
svapnāḥ hi bahavaḥ ghorāḥ dṛśyante madhusūdana
nimittāni ca ghorāṇi tathā utpātāḥ sudāruṇāḥ
nimittāni ca ghorāṇi tathā utpātāḥ sudāruṇāḥ
5.
madhusūdana,
hi bahavaḥ ghorāḥ svapnāḥ dṛśyante,
ca ghorāṇi nimittāni tathā sudāruṇāḥ utpātāḥ (dṛśyante)
hi bahavaḥ ghorāḥ svapnāḥ dṛśyante,
ca ghorāṇi nimittāni tathā sudāruṇāḥ utpātāḥ (dṛśyante)
5.
Indeed, O Madhusudana, many dreadful dreams are being seen, as are terrible omens and exceedingly dire portents.
पराजयं धार्तराष्ट्रे विजयं च युधिष्ठिरे ।
शंसन्त इव वार्ष्णेय विविधा लोमहर्षणाः ॥६॥
शंसन्त इव वार्ष्णेय विविधा लोमहर्षणाः ॥६॥
6. parājayaṁ dhārtarāṣṭre vijayaṁ ca yudhiṣṭhire ,
śaṁsanta iva vārṣṇeya vividhā lomaharṣaṇāḥ.
śaṁsanta iva vārṣṇeya vividhā lomaharṣaṇāḥ.
6.
parājayam dhārtarāṣṭre vijayam ca yudhiṣṭhire
śaṃsantaḥ iva vārṣṇeya vividhāḥ lomaharṣaṇāḥ
śaṃsantaḥ iva vārṣṇeya vividhāḥ lomaharṣaṇāḥ
6.
vārṣṇeya vividhāḥ lomaharṣaṇāḥ dhārtarāṣṭre
parājayam ca yudhiṣṭhire vijayam iva śaṃsantaḥ
parājayam ca yudhiṣṭhire vijayam iva śaṃsantaḥ
6.
O Vārṣṇeya (Kṛṣṇa), various hair-raising omens appear to be foretelling defeat for the sons of Dhṛtarāṣṭra and victory for Yudhiṣṭhira.
प्राजापत्यं हि नक्षत्रं ग्रहस्तीक्ष्णो महाद्युतिः ।
शनैश्चरः पीडयति पीडयन्प्राणिनोऽधिकम् ॥७॥
शनैश्चरः पीडयति पीडयन्प्राणिनोऽधिकम् ॥७॥
7. prājāpatyaṁ hi nakṣatraṁ grahastīkṣṇo mahādyutiḥ ,
śanaiścaraḥ pīḍayati pīḍayanprāṇino'dhikam.
śanaiścaraḥ pīḍayati pīḍayanprāṇino'dhikam.
7.
prājāpatyam hi nakṣatram grahaḥ tīkṣṇaḥ mahādyutiḥ
śanaiścaraḥ pīḍayati pīḍayan prāṇinaḥ adhikam
śanaiścaraḥ pīḍayati pīḍayan prāṇinaḥ adhikam
7.
hi tīkṣṇaḥ mahādyutiḥ grahaḥ śanaiścaraḥ prājāpatyam
nakṣatram pīḍayati adhikam prāṇinaḥ pīḍayan
nakṣatram pīḍayati adhikam prāṇinaḥ pīḍayan
7.
Indeed, the fierce and greatly luminous planet (graha) Saturn (śanaiścara) afflicts the constellation (nakṣatra) known as Prājāpatya, thereby greatly tormenting living beings.
कृत्वा चाङ्गारको वक्रं ज्येष्ठायां मधुसूदन ।
अनुराधां प्रार्थयते मैत्रं संशमयन्निव ॥८॥
अनुराधां प्रार्थयते मैत्रं संशमयन्निव ॥८॥
8. kṛtvā cāṅgārako vakraṁ jyeṣṭhāyāṁ madhusūdana ,
anurādhāṁ prārthayate maitraṁ saṁśamayanniva.
anurādhāṁ prārthayate maitraṁ saṁśamayanniva.
8.
kṛtvā ca aṅgārakaḥ vakram jyeṣṭhāyām madhusūdana
anurādhām prārthayate maitram saṃśamayan iva
anurādhām prārthayate maitram saṃśamayan iva
8.
madhusūdana ca aṅgārakaḥ jyeṣṭhāyām vakram kṛtvā
iva maitram saṃśamayan anurādhām prārthayate
iva maitram saṃśamayan anurādhām prārthayate
8.
O Madhusūdana (Kṛṣṇa), the planet Mars (aṅgārakaḥ), having moved retrogradely in the Jyeṣṭhā constellation, now seeks the Anurādhā constellation, as if trying to secure friendship (maitra).
नूनं महद्भयं कृष्ण कुरूणां समुपस्थितम् ।
विशेषेण हि वार्ष्णेय चित्रां पीडयते ग्रहः ॥९॥
विशेषेण हि वार्ष्णेय चित्रां पीडयते ग्रहः ॥९॥
9. nūnaṁ mahadbhayaṁ kṛṣṇa kurūṇāṁ samupasthitam ,
viśeṣeṇa hi vārṣṇeya citrāṁ pīḍayate grahaḥ.
viśeṣeṇa hi vārṣṇeya citrāṁ pīḍayate grahaḥ.
9.
nūnam mahat bhayam kṛṣṇa kurūṇām samupasthitam
viśeṣeṇa hi vārṣṇeya citrām pīḍayate grahaḥ
viśeṣeṇa hi vārṣṇeya citrām pīḍayate grahaḥ
9.
kṛṣṇa nūnam mahat bhayam kurūṇām samupasthitam
hi vārṣṇeya viśeṣeṇa grahaḥ citrām pīḍayate
hi vārṣṇeya viśeṣeṇa grahaḥ citrām pīḍayate
9.
Certainly, O Kṛṣṇa, a great danger has befallen the Kurus. For especially, O Vārṣṇeya (Kṛṣṇa), a planet (graha) is afflicting the Citrā constellation.
सोमस्य लक्ष्म व्यावृत्तं राहुरर्कमुपेष्यति ।
दिवश्चोल्काः पतन्त्येताः सनिर्घाताः सकम्पनाः ॥१०॥
दिवश्चोल्काः पतन्त्येताः सनिर्घाताः सकम्पनाः ॥१०॥
10. somasya lakṣma vyāvṛttaṁ rāhurarkamupeṣyati ,
divaścolkāḥ patantyetāḥ sanirghātāḥ sakampanāḥ.
divaścolkāḥ patantyetāḥ sanirghātāḥ sakampanāḥ.
10.
somasya lakṣma vyāvṛttaṃ rāhuḥ arkam upeṣyati
divaḥ ca ulkāḥ patanti etāḥ sanirghātāḥ sakampanāḥ
divaḥ ca ulkāḥ patanti etāḥ sanirghātāḥ sakampanāḥ
10.
somasya lakṣma vyāvṛttaṃ rāhuḥ arkam upeṣyati ca
divas etāḥ ulkāḥ sanirghātāḥ sakampanāḥ patanti
divas etāḥ ulkāḥ sanirghātāḥ sakampanāḥ patanti
10.
The moon's mark (dark spots) is obscured, and Rahu is about to approach the sun. Moreover, these meteors are falling from the sky accompanied by thunderous crashes and tremors.
निष्टनन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः ।
पानीयं यवसं चापि नाभिनन्दन्ति माधव ॥११॥
पानीयं यवसं चापि नाभिनन्दन्ति माधव ॥११॥
11. niṣṭananti ca mātaṅgā muñcantyaśrūṇi vājinaḥ ,
pānīyaṁ yavasaṁ cāpi nābhinandanti mādhava.
pānīyaṁ yavasaṁ cāpi nābhinandanti mādhava.
11.
niṣṭananti ca mātaṅgāḥ muñcanti aśrūṇi vājinaḥ
pānīyaṃ yavasaṃ ca api na abhinandanti mādhava
pānīyaṃ yavasaṃ ca api na abhinandanti mādhava
11.
mādhava mātaṅgāḥ ca niṣṭananti vājinaḥ aśrūṇi
muñcanti ca api pānīyaṃ yavasaṃ na abhinandanti
muñcanti ca api pānīyaṃ yavasaṃ na abhinandanti
11.
And elephants bellow, while horses shed tears. Furthermore, they do not even desire water or fodder, O Madhava.
प्रादुर्भूतेषु चैतेषु भयमाहुरुपस्थितम् ।
निमित्तेषु महाबाहो दारुणं प्राणिनाशनम् ॥१२॥
निमित्तेषु महाबाहो दारुणं प्राणिनाशनम् ॥१२॥
12. prādurbhūteṣu caiteṣu bhayamāhurupasthitam ,
nimitteṣu mahābāho dāruṇaṁ prāṇināśanam.
nimitteṣu mahābāho dāruṇaṁ prāṇināśanam.
12.
prādurbhūteṣu ca eteṣu bhayam āhuḥ upasthitam
nimitteṣu mahābāho dāruṇam prāṇināśanam
nimitteṣu mahābāho dāruṇam prāṇināśanam
12.
mahābāho eteṣu nimitteṣu prādurbhūteṣu ca
bhayam dāruṇam prāṇināśanam upasthitam āhuḥ
bhayam dāruṇam prāṇināśanam upasthitam āhuḥ
12.
When these omens (nimitteṣu) manifest (prādurbhūteṣu), it is said that terrible fear and the destruction of living beings (prāṇināśanam) are imminent, O mighty-armed one.
अल्पे भुक्ते पुरीषं च प्रभूतमिह दृश्यते ।
वाजिनां वारणानां च मनुष्याणां च केशव ॥१३॥
वाजिनां वारणानां च मनुष्याणां च केशव ॥१३॥
13. alpe bhukte purīṣaṁ ca prabhūtamiha dṛśyate ,
vājināṁ vāraṇānāṁ ca manuṣyāṇāṁ ca keśava.
vājināṁ vāraṇānāṁ ca manuṣyāṇāṁ ca keśava.
13.
alpe bhukte purīṣam ca prabhūtam iha dṛśyate
vājinām vāraṇānām ca manuṣyāṇām ca keśava
vājinām vāraṇānām ca manuṣyāṇām ca keśava
13.
keśava iha alpe bhukte vājinām vāraṇānām
ca manuṣyāṇām ca prabhūtam purīṣam dṛśyate
ca manuṣyāṇām ca prabhūtam purīṣam dṛśyate
13.
Here, when only a small amount has been consumed, an abundant quantity of excrement is seen (dṛśyate) from horses, elephants, and humans, O Keshava.
धार्तराष्ट्रस्य सैन्येषु सर्वेषु मधुसूदन ।
पराभवस्य तल्लिङ्गमिति प्राहुर्मनीषिणः ॥१४॥
पराभवस्य तल्लिङ्गमिति प्राहुर्मनीषिणः ॥१४॥
14. dhārtarāṣṭrasya sainyeṣu sarveṣu madhusūdana ,
parābhavasya talliṅgamiti prāhurmanīṣiṇaḥ.
parābhavasya talliṅgamiti prāhurmanīṣiṇaḥ.
14.
dhārtarāṣṭrasya sainyeṣu sarveṣu madhusūdana
parābhavasya tat liṅgam iti prāhuḥ manīṣiṇaḥ
parābhavasya tat liṅgam iti prāhuḥ manīṣiṇaḥ
14.
madhusūdana manīṣiṇaḥ dhārtarāṣṭrasya sarveṣu
sainyeṣu tat parābhavasya liṅgam iti prāhuḥ
sainyeṣu tat parābhavasya liṅgam iti prāhuḥ
14.
O Madhusūdana, the wise declare that this is an indication of defeat among all the armies of Dhṛtarāṣṭra's sons.
प्रहृष्टं वाहनं कृष्ण पाण्डवानां प्रचक्षते ।
प्रदक्षिणा मृगाश्चैव तत्तेषां जयलक्षणम् ॥१५॥
प्रदक्षिणा मृगाश्चैव तत्तेषां जयलक्षणम् ॥१५॥
15. prahṛṣṭaṁ vāhanaṁ kṛṣṇa pāṇḍavānāṁ pracakṣate ,
pradakṣiṇā mṛgāścaiva tatteṣāṁ jayalakṣaṇam.
pradakṣiṇā mṛgāścaiva tatteṣāṁ jayalakṣaṇam.
15.
prahṛṣṭam vāhanam kṛṣṇa pāṇḍavānām pracakṣate
pradakṣiṇāḥ mṛgāḥ ca eva tat teṣām jayalakṣaṇam
pradakṣiṇāḥ mṛgāḥ ca eva tat teṣām jayalakṣaṇam
15.
kṛṣṇa pāṇḍavānām vāhanam prahṛṣṭam pracakṣate
ca eva mṛgāḥ pradakṣiṇāḥ tat teṣām jayalakṣaṇam
ca eva mṛgāḥ pradakṣiṇāḥ tat teṣām jayalakṣaṇam
15.
O Kṛṣṇa, they perceive the mounts of the Pāṇḍavas to be thrilled. Moreover, the animals moving auspiciously to the right are indeed a sign of their victory.
अपसव्या मृगाः सर्वे धार्तराष्ट्रस्य केशव ।
वाचश्चाप्यशरीरिण्यस्तत्पराभवलक्षणम् ॥१६॥
वाचश्चाप्यशरीरिण्यस्तत्पराभवलक्षणम् ॥१६॥
16. apasavyā mṛgāḥ sarve dhārtarāṣṭrasya keśava ,
vācaścāpyaśarīriṇyastatparābhavalakṣaṇam.
vācaścāpyaśarīriṇyastatparābhavalakṣaṇam.
16.
apasavyāḥ mṛgāḥ sarve dhārtarāṣṭrasya keśava
vācaḥ ca api aśarīriṇyaḥ tat parābhavalakṣaṇam
vācaḥ ca api aśarīriṇyaḥ tat parābhavalakṣaṇam
16.
keśava dhārtarāṣṭrasya sarve mṛgāḥ apasavyāḥ
ca api aśarīriṇyaḥ vācaḥ tat parābhavalakṣaṇam
ca api aśarīriṇyaḥ vācaḥ tat parābhavalakṣaṇam
16.
O Keśava, all the animals move inauspiciously to the left for Dhṛtarāṣṭra's sons. Moreover, disembodied voices are heard; that is a sign of defeat.
मयूराः पुष्पशकुना हंसाः सारसचातकाः ।
जीवं जीवकसंघाश्चाप्यनुगच्छन्ति पाण्डवान् ॥१७॥
जीवं जीवकसंघाश्चाप्यनुगच्छन्ति पाण्डवान् ॥१७॥
17. mayūrāḥ puṣpaśakunā haṁsāḥ sārasacātakāḥ ,
jīvaṁ jīvakasaṁghāścāpyanugacchanti pāṇḍavān.
jīvaṁ jīvakasaṁghāścāpyanugacchanti pāṇḍavān.
17.
mayūrāḥ puṣpaśakunāḥ haṃsāḥ sārasacātakāḥ
jīvaṃjīvakasaṃghāḥ ca api anugacchanti pāṇḍavān
jīvaṃjīvakasaṃghāḥ ca api anugacchanti pāṇḍavān
17.
mayūrāḥ puṣpaśakunāḥ haṃsāḥ sārasacātakāḥ ca
api jīvaṃjīvakasaṃghāḥ pāṇḍavān anugacchanti
api jīvaṃjīvakasaṃghāḥ pāṇḍavān anugacchanti
17.
Peacocks, auspicious songbirds, swans, sārasa cranes, cātaka birds, and flocks of jīvajīvaka birds also follow the Pāṇḍavas.
गृध्राः काका बडाः श्येना यातुधानाः शलावृकाः ।
मक्षिकाणां च संघाता अनुगच्छन्ति कौरवान् ॥१८॥
मक्षिकाणां च संघाता अनुगच्छन्ति कौरवान् ॥१८॥
18. gṛdhrāḥ kākā baḍāḥ śyenā yātudhānāḥ śalāvṛkāḥ ,
makṣikāṇāṁ ca saṁghātā anugacchanti kauravān.
makṣikāṇāṁ ca saṁghātā anugacchanti kauravān.
18.
gṛdhrāḥ kākāḥ baḍāḥ śyenāḥ yātudhānāḥ śalāvṛkāḥ
makṣikāṇām ca saṃghātāḥ anugacchanti kauravān
makṣikāṇām ca saṃghātāḥ anugacchanti kauravān
18.
gṛdhrāḥ kākāḥ baḍāḥ śyenāḥ yātudhānāḥ śalāvṛkāḥ
ca makṣikāṇām saṃghātāḥ kauravān anugacchanti
ca makṣikāṇām saṃghātāḥ kauravān anugacchanti
18.
Vultures, crows, large predatory birds, hawks, demons (yātudhāna), jackals, and swarms of flies follow the Kauravas.
धार्तराष्ट्रस्य सैन्येषु भेरीणां नास्ति निस्वनः ।
अनाहताः पाण्डवानां नदन्ति पटहाः किल ॥१९॥
अनाहताः पाण्डवानां नदन्ति पटहाः किल ॥१९॥
19. dhārtarāṣṭrasya sainyeṣu bherīṇāṁ nāsti nisvanaḥ ,
anāhatāḥ pāṇḍavānāṁ nadanti paṭahāḥ kila.
anāhatāḥ pāṇḍavānāṁ nadanti paṭahāḥ kila.
19.
dhārtarāṣṭrasya sainyeṣu bherīṇām na asti
nisvanaḥ anāhatāḥ pāṇḍavānām nadanti paṭahāḥ kila
nisvanaḥ anāhatāḥ pāṇḍavānām nadanti paṭahāḥ kila
19.
dhārtarāṣṭrasya sainyeṣu bherīṇām nisvanaḥ na asti.
kila anāhatāḥ paṭahāḥ pāṇḍavānām nadanti.
kila anāhatāḥ paṭahāḥ pāṇḍavānām nadanti.
19.
In the armies of Dhṛtarāṣṭra, there is no sound (nisvana) from the war-drums. Yet, the kettle-drums of the Pāṇḍavas roar, though un-struck, indeed.
उदपानाश्च नर्दन्ति यथा गोवृषभास्तथा ।
धार्तराष्ट्रस्य सैन्येषु तत्पराभवलक्षणम् ॥२०॥
धार्तराष्ट्रस्य सैन्येषु तत्पराभवलक्षणम् ॥२०॥
20. udapānāśca nardanti yathā govṛṣabhāstathā ,
dhārtarāṣṭrasya sainyeṣu tatparābhavalakṣaṇam.
dhārtarāṣṭrasya sainyeṣu tatparābhavalakṣaṇam.
20.
udapānāḥ ca nadanti yathā govṛṣabhāḥ tathā
dhārtarāṣṭrasya sainyeṣu tat parābhavalakṣaṇam
dhārtarāṣṭrasya sainyeṣu tat parābhavalakṣaṇam
20.
udapānāḥ ca yathā govṛṣabhāḥ tathā nadanti.
tat dhārtarāṣṭrasya sainyeṣu parābhavalakṣaṇam.
tat dhārtarāṣṭrasya sainyeṣu parābhavalakṣaṇam.
20.
And the wells (udapāna) roar, just as bulls (govṛṣabha) do. This is a sign of defeat (parābhava-lakṣaṇa) for Dhṛtarāṣṭra's armies.
मांसशोणितवर्षं च वृष्टं देवेन माधव ।
तथा गन्धर्वनगरं भानुमन्तमुपस्थितम् ।
सप्राकारं सपरिखं सवप्रं चारुतोरणम् ॥२१॥
तथा गन्धर्वनगरं भानुमन्तमुपस्थितम् ।
सप्राकारं सपरिखं सवप्रं चारुतोरणम् ॥२१॥
21. māṁsaśoṇitavarṣaṁ ca vṛṣṭaṁ devena mādhava ,
tathā gandharvanagaraṁ bhānumantamupasthitam ,
saprākāraṁ saparikhaṁ savapraṁ cārutoraṇam.
tathā gandharvanagaraṁ bhānumantamupasthitam ,
saprākāraṁ saparikhaṁ savapraṁ cārutoraṇam.
21.
māṃsaśoṇitavarṣam ca vṛṣṭam devena
mādhava tathā gandharvanagaram
bhānumantam upasthitam saprākāram
saparikham savapram cārutoraṇam
mādhava tathā gandharvanagaram
bhānumantam upasthitam saprākāram
saparikham savapram cārutoraṇam
21.
mādhava,
ca māṃsaśoṇitavarṣam devena vṛṣṭam.
tathā bhānumantam saprākāram saparikham savapram cārutoraṇam gandharvanagaram upasthitam.
ca māṃsaśoṇitavarṣam devena vṛṣṭam.
tathā bhānumantam saprākāram saparikham savapram cārutoraṇam gandharvanagaram upasthitam.
21.
O Mādhava, a rain of flesh and blood (māṃsaśoṇitavarṣa) was showered by the heavens (deva), and similarly, a splendid (bhānumat) mirage-city (gandharvanagara) appeared, complete with ramparts (saprākāra), moats (saparikha), embankments (savapra), and beautiful gateways (cārutoraṇa).
कृष्णश्च परिघस्तत्र भानुमावृत्य तिष्ठति ।
उदयास्तमये संध्ये वेदयानो महद्भयम् ।
एका सृग्वाशते घोरं तत्पराभवलक्षणम् ॥२२॥
उदयास्तमये संध्ये वेदयानो महद्भयम् ।
एका सृग्वाशते घोरं तत्पराभवलक्षणम् ॥२२॥
22. kṛṣṇaśca parighastatra bhānumāvṛtya tiṣṭhati ,
udayāstamaye saṁdhye vedayāno mahadbhayam ,
ekā sṛgvāśate ghoraṁ tatparābhavalakṣaṇam.
udayāstamaye saṁdhye vedayāno mahadbhayam ,
ekā sṛgvāśate ghoraṁ tatparābhavalakṣaṇam.
22.
kṛṣṇaḥ ca parighaḥ tatra bhānum
āvṛtya tiṣṭhati udayāstamaye sandhye
vedayānaḥ mahat bhayam ekā sṛk
vāśate ghoram tat parābhavalakṣaṇam
āvṛtya tiṣṭhati udayāstamaye sandhye
vedayānaḥ mahat bhayam ekā sṛk
vāśate ghoram tat parābhavalakṣaṇam
22.
tatra kṛṣṇaḥ parighaḥ bhānum āvṛtya
tiṣṭhati udayāstamaye sandhye
mahat bhayam vedayānaḥ ekā sṛk
ghoram vāśate tat parābhavalakṣaṇam
tiṣṭhati udayāstamaye sandhye
mahat bhayam vedayānaḥ ekā sṛk
ghoram vāśate tat parābhavalakṣaṇam
22.
There, a dark halo (parigha) covers the sun and remains present. Indicating great fear at sunrise and sunset, in both twilights, a single bloody streak roars terribly; that is a sign of defeat.
कृष्णग्रीवाश्च शकुना लम्बमाना भयानकाः ।
संध्यामभिमुखा यान्ति तत्पराभवलक्षणम् ॥२३॥
संध्यामभिमुखा यान्ति तत्पराभवलक्षणम् ॥२३॥
23. kṛṣṇagrīvāśca śakunā lambamānā bhayānakāḥ ,
saṁdhyāmabhimukhā yānti tatparābhavalakṣaṇam.
saṁdhyāmabhimukhā yānti tatparābhavalakṣaṇam.
23.
kṛṣṇagrīvāḥ ca śakunāḥ lambamānāḥ bhayānakāḥ
sandhyām abhimukhāḥ yānti tat parābhavalakṣaṇam
sandhyām abhimukhāḥ yānti tat parābhavalakṣaṇam
23.
kṛṣṇagrīvāḥ ca bhayānakāḥ lambamānāḥ śakunāḥ
sandhyām abhimukhāḥ yānti tat parābhavalakṣaṇam
sandhyām abhimukhāḥ yānti tat parābhavalakṣaṇam
23.
And terrifying, black-necked birds, swooping, proceed facing the twilight; that is a sign of defeat.
ब्राह्मणान्प्रथमं द्वेष्टि गुरूंश्च मधुसूदन ।
भृत्यान्भक्तिमतश्चापि तत्पराभवलक्षणम् ॥२४॥
भृत्यान्भक्तिमतश्चापि तत्पराभवलक्षणम् ॥२४॥
24. brāhmaṇānprathamaṁ dveṣṭi gurūṁśca madhusūdana ,
bhṛtyānbhaktimataścāpi tatparābhavalakṣaṇam.
bhṛtyānbhaktimataścāpi tatparābhavalakṣaṇam.
24.
brāhmaṇān prathamam dveṣṭi gurūn ca madhusūdana
bhṛtyān bhaktimataḥ ca api tat parābhavalakṣaṇam
bhṛtyān bhaktimataḥ ca api tat parābhavalakṣaṇam
24.
madhusūdana,
saḥ prathamam brāhmaṇān gurūn ca dveṣṭi bhaktimataḥ bhṛtyān ca api tat parābhavalakṣaṇam
saḥ prathamam brāhmaṇān gurūn ca dveṣṭi bhaktimataḥ bhṛtyān ca api tat parābhavalakṣaṇam
24.
O Madhusūdana (slayer of Madhu), first he hates Brahmins and gurus, and also devoted (bhakti) servants; that is a sign of defeat.
पूर्वा दिग्लोहिताकारा शस्त्रवर्णा च दक्षिणा ।
आमपात्रप्रतीकाशा पश्चिमा मधुसूदन ॥२५॥
आमपात्रप्रतीकाशा पश्चिमा मधुसूदन ॥२५॥
25. pūrvā diglohitākārā śastravarṇā ca dakṣiṇā ,
āmapātrapratīkāśā paścimā madhusūdana.
āmapātrapratīkāśā paścimā madhusūdana.
25.
pūrvā dik lohitākārā śastravarnā ca dakṣiṇā
āmapātrapratīkāśā paścimā madhusūdana
āmapātrapratīkāśā paścimā madhusūdana
25.
madhusūdana,
pūrvā dik lohitākārā [asti]dakṣiṇā ca śastravarnā [asti]paścimā āmapātrapratīkāśā [asti]
pūrvā dik lohitākārā [asti]dakṣiṇā ca śastravarnā [asti]paścimā āmapātrapratīkāśā [asti]
25.
O Madhusūdana, the eastern direction is red in appearance, and the southern (direction) is the color of weapons. The western (direction) resembles an unbaked pot.
प्रदीप्ताश्च दिशः सर्वा धार्तराष्ट्रस्य माधव ।
महद्भयं वेदयन्ति तस्मिन्नुत्पातलक्षणे ॥२६॥
महद्भयं वेदयन्ति तस्मिन्नुत्पातलक्षणे ॥२६॥
26. pradīptāśca diśaḥ sarvā dhārtarāṣṭrasya mādhava ,
mahadbhayaṁ vedayanti tasminnutpātalakṣaṇe.
mahadbhayaṁ vedayanti tasminnutpātalakṣaṇe.
26.
pradīptāḥ ca diśaḥ sarvāḥ dhārtarāṣṭrasya mādhava
mahat bhayam vedayanti tasmin utpātalakṣaṇe
mahat bhayam vedayanti tasmin utpātalakṣaṇe
26.
mādhava dhārtarāṣṭrasya sarvāḥ diśaḥ ca pradīptāḥ
tasmin utpātalakṣaṇe mahat bhayam vedayanti
tasmin utpātalakṣaṇe mahat bhayam vedayanti
26.
O Mādhava, all directions are blazing for Dhṛtarāṣṭra's son, and these ominous signs forebode great fear.
सहस्रपादं प्रासादं स्वप्नान्ते स्म युधिष्ठिरः ।
अधिरोहन्मया दृष्टः सह भ्रातृभिरच्युत ॥२७॥
अधिरोहन्मया दृष्टः सह भ्रातृभिरच्युत ॥२७॥
27. sahasrapādaṁ prāsādaṁ svapnānte sma yudhiṣṭhiraḥ ,
adhirohanmayā dṛṣṭaḥ saha bhrātṛbhiracyuta.
adhirohanmayā dṛṣṭaḥ saha bhrātṛbhiracyuta.
27.
sahasrapādam prāsādam svapnānte sma yudhiṣṭhiraḥ
adhirohan mayā dṛṣṭaḥ saha bhrātṛbhiḥ acyuta
adhirohan mayā dṛṣṭaḥ saha bhrātṛbhiḥ acyuta
27.
acyuta mayā svapnānte yudhiṣṭhiraḥ bhrātṛbhiḥ
saha sahasrapādam prāsādam adhirohan dṛṣṭaḥ sma
saha sahasrapādam prāsādam adhirohan dṛṣṭaḥ sma
27.
O Acyuta, I saw Yudhiṣṭhira in a dream, along with his brothers, ascending a thousand-pillared palace.
श्वेतोष्णीषाश्च दृश्यन्ते सर्वे ते शुक्लवाससः ।
आसनानि च शुभ्राणि सर्वेषामुपलक्षये ॥२८॥
आसनानि च शुभ्राणि सर्वेषामुपलक्षये ॥२८॥
28. śvetoṣṇīṣāśca dṛśyante sarve te śuklavāsasaḥ ,
āsanāni ca śubhrāṇi sarveṣāmupalakṣaye.
āsanāni ca śubhrāṇi sarveṣāmupalakṣaye.
28.
śvetoṣṇīṣāḥ ca dṛśyante sarve te śuklavāsasaḥ
āsanāni ca śubhrāṇi sarveṣām upalakṣaye
āsanāni ca śubhrāṇi sarveṣām upalakṣaye
28.
te sarve śvetoṣṇīṣāḥ ca śuklavāsasaḥ dṛśyante
ca sarveṣām śubhrāṇi āsanāni upalakṣaye
ca sarveṣām śubhrāṇi āsanāni upalakṣaye
28.
All of them are seen wearing white turbans and white garments. And I observe bright seats for all of them.
तव चापि मया कृष्ण स्वप्नान्ते रुधिराविला ।
आन्त्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन ॥२९॥
आन्त्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन ॥२९॥
29. tava cāpi mayā kṛṣṇa svapnānte rudhirāvilā ,
āntreṇa pṛthivī dṛṣṭā parikṣiptā janārdana.
āntreṇa pṛthivī dṛṣṭā parikṣiptā janārdana.
29.
tava ca api mayā kṛṣṇa svapnānte rudhirāvilā
āntreṇa pṛthivī dṛṣṭā parikṣiptā janārdana
āntreṇa pṛthivī dṛṣṭā parikṣiptā janārdana
29.
kṛṣṇa janārdana ca api mayā svapnānte tava
pṛthivī rudhirāvilā āntreṇa parikṣiptā dṛṣṭā
pṛthivī rudhirāvilā āntreṇa parikṣiptā dṛṣṭā
29.
O Krishna, O Janārdana, in a dream I also saw your earth stained with blood and strewn with intestines.
अस्थिसंचयमारूढश्चामितौजा युधिष्ठिरः ।
सुवर्णपात्र्यां संहृष्टो भुक्तवान्घृतपायसम् ॥३०॥
सुवर्णपात्र्यां संहृष्टो भुक्तवान्घृतपायसम् ॥३०॥
30. asthisaṁcayamārūḍhaścāmitaujā yudhiṣṭhiraḥ ,
suvarṇapātryāṁ saṁhṛṣṭo bhuktavānghṛtapāyasam.
suvarṇapātryāṁ saṁhṛṣṭo bhuktavānghṛtapāyasam.
30.
asthisaṃcayam ārūḍhaḥ ca amitaujāḥ yudhiṣṭhiraḥ
suvarṇapātryām saṃhṛṣṭaḥ bhuktavān ghṛtapāyasam
suvarṇapātryām saṃhṛṣṭaḥ bhuktavān ghṛtapāyasam
30.
ca amitaujāḥ yudhiṣṭhiraḥ अस्थिसंचयम् आरूढः
संहृष्टः सुवर्णपात्र्याम् घृतपायसम् भुक्तवान्
संहृष्टः सुवर्णपात्र्याम् घृतपायसम् भुक्तवान्
30.
And Yudhiṣṭhira, of immeasurable prowess, seated upon a heap of bones, delightedly ate rice pudding with ghee from a golden vessel.
युधिष्ठिरो मया दृष्टो ग्रसमानो वसुंधराम् ।
त्वया दत्तामिमां व्यक्तं भोक्ष्यते स वसुंधराम् ॥३१॥
त्वया दत्तामिमां व्यक्तं भोक्ष्यते स वसुंधराम् ॥३१॥
31. yudhiṣṭhiro mayā dṛṣṭo grasamāno vasuṁdharām ,
tvayā dattāmimāṁ vyaktaṁ bhokṣyate sa vasuṁdharām.
tvayā dattāmimāṁ vyaktaṁ bhokṣyate sa vasuṁdharām.
31.
yudhiṣṭhiraḥ mayā dṛṣṭaḥ grasamānaḥ vasundharām
tvayā dattām imām vyaktam bhokṣyate saḥ vasundharām
tvayā dattām imām vyaktam bhokṣyate saḥ vasundharām
31.
मया युधिष्ठिरः वसुंधराम् ग्रसमानः दृष्टः सः त्वया दत्ताम् इमाम् वसुंधराम् व्यक्तम् भोक्ष्यते ।
31.
I saw Yudhiṣṭhira consuming the earth. He will certainly enjoy this earth which was given by you.
उच्चं पर्वतमारूढो भीमकर्मा वृकोदरः ।
गदापाणिर्नरव्याघ्रो वीक्षन्निव महीमिमाम् ॥३२॥
गदापाणिर्नरव्याघ्रो वीक्षन्निव महीमिमाम् ॥३२॥
32. uccaṁ parvatamārūḍho bhīmakarmā vṛkodaraḥ ,
gadāpāṇirnaravyāghro vīkṣanniva mahīmimām.
gadāpāṇirnaravyāghro vīkṣanniva mahīmimām.
32.
uccam parvatam ārūḍhaḥ bhīmakarmā vṛkodaraḥ
gadāpāṇiḥ naravyāghraḥ vīkṣan iva mahīm imām
gadāpāṇiḥ naravyāghraḥ vīkṣan iva mahīm imām
32.
भीमकर्मा वृकोदरः गदापाणिः नरव्याघ्रः उच्चम् पर्वतम् आरूढः,
इमाम् महीम् वीक्षन् इव (asti).
इमाम् महीम् वीक्षन् इव (asti).
32.
Vṛkodara (Bhīma), the one of terrible deeds, holding a mace, a tiger among men, having ascended a high mountain, as if surveying this earth.
क्षपयिष्यति नः सर्वान्स सुव्यक्तं महारणे ।
विदितं मे हृषीकेश यतो धर्मस्ततो जयः ॥३३॥
विदितं मे हृषीकेश यतो धर्मस्ततो जयः ॥३३॥
33. kṣapayiṣyati naḥ sarvānsa suvyaktaṁ mahāraṇe ,
viditaṁ me hṛṣīkeśa yato dharmastato jayaḥ.
viditaṁ me hṛṣīkeśa yato dharmastato jayaḥ.
33.
kṣapayisyati naḥ sarvān saḥ suvyaktam mahāraṇe
viditam me hṛṣīkeśa yataḥ dharmaḥ tataḥ jayaḥ
viditam me hṛṣīkeśa yataḥ dharmaḥ tataḥ jayaḥ
33.
सः महारणे सुव्यक्तम् नः सर्वान् क्षपयिष्यति हृषीकेश,
मे विदितम् (asti) यतः धर्मः ततः जयः (asti) ।
मे विदितम् (asti) यतः धर्मः ततः जयः (asti) ।
33.
He will certainly destroy all of us in the great battle. It is known to me, O Hṛṣīkeśa (Kṛṣṇa), that where there is righteousness (dharma), there is victory.
पाण्डुरं गजमारूढो गाण्डीवी स धनंजयः ।
त्वया सार्धं हृषीकेश श्रिया परमया ज्वलन् ॥३४॥
त्वया सार्धं हृषीकेश श्रिया परमया ज्वलन् ॥३४॥
34. pāṇḍuraṁ gajamārūḍho gāṇḍīvī sa dhanaṁjayaḥ ,
tvayā sārdhaṁ hṛṣīkeśa śriyā paramayā jvalan.
tvayā sārdhaṁ hṛṣīkeśa śriyā paramayā jvalan.
34.
pāṇḍuram gajam ārūḍhaḥ gāṇḍīvī saḥ dhanaṃjayaḥ
tvayā sārdham hṛṣīkeśa śriyā paramayā jvalan
tvayā sārdham hṛṣīkeśa śriyā paramayā jvalan
34.
saḥ gāṇḍīvī dhanaṃjayaḥ pāṇḍuram gajam ārūḍhaḥ
hṛṣīkeśa tvayā sārdham paramayā śriyā jvalan
hṛṣīkeśa tvayā sārdham paramayā śriyā jvalan
34.
O Hṛṣīkeśa, that Arjuna (dhanaṃjaya), the wielder of the Gāṇḍīva bow, mounted on a white elephant, is shining with supreme splendor along with you.
यूयं सर्वान्वधिष्यध्वं तत्र मे नास्ति संशयः ।
पार्थिवान्समरे कृष्ण दुर्योधनपुरोगमान् ॥३५॥
पार्थिवान्समरे कृष्ण दुर्योधनपुरोगमान् ॥३५॥
35. yūyaṁ sarvānvadhiṣyadhvaṁ tatra me nāsti saṁśayaḥ ,
pārthivānsamare kṛṣṇa duryodhanapurogamān.
pārthivānsamare kṛṣṇa duryodhanapurogamān.
35.
yūyam sarvān vadhiṣyadhvam tatra me na asti
saṃśayaḥ pārthivān samare kṛṣṇa duryodhanapurogamān
saṃśayaḥ pārthivān samare kṛṣṇa duryodhanapurogamān
35.
kṛṣṇa yūyam tatra samare duryodhanapurogamān
sarvān pārthivān vadhiṣyadhvam me saṃśayaḥ na asti
sarvān pārthivān vadhiṣyadhvam me saṃśayaḥ na asti
35.
O Kṛṣṇa, you will slay all the kings, with Duryodhana as their leader, there in battle. I have no doubt about it.
नकुलः सहदेवश्च सात्यकिश्च महारथः ।
शुद्धकेयूरकण्ठत्राः शुक्लमाल्याम्बरावृताः ॥३६॥
शुद्धकेयूरकण्ठत्राः शुक्लमाल्याम्बरावृताः ॥३६॥
36. nakulaḥ sahadevaśca sātyakiśca mahārathaḥ ,
śuddhakeyūrakaṇṭhatrāḥ śuklamālyāmbarāvṛtāḥ.
śuddhakeyūrakaṇṭhatrāḥ śuklamālyāmbarāvṛtāḥ.
36.
nakulaḥ sahadevaḥ ca sātyakiḥ ca mahārathaḥ
śuddhakeyūrakāṇṭhatrāḥ śuklamālyāmbarāvṛtāḥ
śuddhakeyūrakāṇṭhatrāḥ śuklamālyāmbarāvṛtāḥ
36.
nakulaḥ ca sahadevaḥ ca sātyakiḥ ca mahārathaḥ
śuddhakeyūrakāṇṭhatrāḥ śuklamālyāmbarāvṛtāḥ
śuddhakeyūrakāṇṭhatrāḥ śuklamālyāmbarāvṛtāḥ
36.
Nakula, Sahadeva, and Sātyaki, the great charioteer (mahāratha), are adorned with pure armlets and neck-guards, and draped in white garlands and garments.
अधिरूढा नरव्याघ्रा नरवाहनमुत्तमम् ।
त्रय एते महामात्राः पाण्डुरच्छत्रवाससः ॥३७॥
त्रय एते महामात्राः पाण्डुरच्छत्रवाससः ॥३७॥
37. adhirūḍhā naravyāghrā naravāhanamuttamam ,
traya ete mahāmātrāḥ pāṇḍuracchatravāsasaḥ.
traya ete mahāmātrāḥ pāṇḍuracchatravāsasaḥ.
37.
adhirūḍhāḥ naravyāghrāḥ naravāhanam uttamam
trayaḥ ete mahāmātrāḥ pāṇḍuracchattravāsasaḥ
trayaḥ ete mahāmātrāḥ pāṇḍuracchattravāsasaḥ
37.
ete trayaḥ naravyāghrāḥ mahāmātrāḥ uttamam
naravāhanam adhirūḍhāḥ pāṇḍuracchattravāsasaḥ
naravāhanam adhirūḍhāḥ pāṇḍuracchattravāsasaḥ
37.
These three great officials (mahāmātrāḥ), who are tiger-like among men (naravyāghrāḥ), are mounted on an excellent human-borne vehicle (naravāhanam) and wear white garments and hold white umbrellas.
श्वेतोष्णीषाश्च दृश्यन्ते त्रय एव जनार्दन ।
धार्तराष्ट्रस्य सैन्येषु तान्विजानीहि केशव ॥३८॥
धार्तराष्ट्रस्य सैन्येषु तान्विजानीहि केशव ॥३८॥
38. śvetoṣṇīṣāśca dṛśyante traya eva janārdana ,
dhārtarāṣṭrasya sainyeṣu tānvijānīhi keśava.
dhārtarāṣṭrasya sainyeṣu tānvijānīhi keśava.
38.
śvetoṣṇīṣāḥ ca dṛśyante trayaḥ eva janārdana
dhārtarāṣṭrasya sainyeṣu tān vijānīhi keśava
dhārtarāṣṭrasya sainyeṣu tān vijānīhi keśava
38.
janārdana keśava dhārtarāṣṭrasya sainyeṣu
trayaḥ eva śvetoṣṇīṣāḥ ca dṛśyante tān vijānīhi
trayaḥ eva śvetoṣṇīṣāḥ ca dṛśyante tān vijānīhi
38.
O Janardana, only three individuals wearing white turbans are seen in the armies of Dhritarashtra. O Keshav, please recognize them.
अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ।
रक्तोष्णीषाश्च दृश्यन्ते सर्वे माधव पार्थिवाः ॥३९॥
रक्तोष्णीषाश्च दृश्यन्ते सर्वे माधव पार्थिवाः ॥३९॥
39. aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ ,
raktoṣṇīṣāśca dṛśyante sarve mādhava pārthivāḥ.
raktoṣṇīṣāśca dṛśyante sarve mādhava pārthivāḥ.
39.
aśvatthāmā kṛpaḥ ca eva kṛtavarmā ca sātvataḥ
raktoṣṇīṣāḥ ca dṛśyante sarve mādhava pārthivāḥ
raktoṣṇīṣāḥ ca dṛśyante sarve mādhava pārthivāḥ
39.
mādhava aśvatthāmā kṛpaḥ ca eva kṛtavarmā ca
sātvataḥ sarve pārthivāḥ raktoṣṇīṣāḥ ca dṛśyante
sātvataḥ sarve pārthivāḥ raktoṣṇīṣāḥ ca dṛśyante
39.
O Madhava, Ashvatthama, Kripa, and Kritavarma, the Satvata, are all seen wearing red turbans.
उष्ट्रयुक्तं समारूढौ भीष्मद्रोणौ जनार्दन ।
मया सार्धं महाबाहो धार्तराष्ट्रेण चाभिभो ॥४०॥
मया सार्धं महाबाहो धार्तराष्ट्रेण चाभिभो ॥४०॥
40. uṣṭrayuktaṁ samārūḍhau bhīṣmadroṇau janārdana ,
mayā sārdhaṁ mahābāho dhārtarāṣṭreṇa cābhibho.
mayā sārdhaṁ mahābāho dhārtarāṣṭreṇa cābhibho.
40.
uṣṭrayuktam samārūḍhau bhīṣmadroṇau janārdana
mayā sārdham mahābāho dhārtarāṣṭreṇa ca abhibho
mayā sārdham mahābāho dhārtarāṣṭreṇa ca abhibho
40.
janārdana mahābāho abhibho bhīṣmadroṇau ca mayā
sārdham dhārtarāṣṭreṇa uṣṭrayuktam samārūḍhau
sārdham dhārtarāṣṭreṇa uṣṭrayuktam samārūḍhau
40.
O Janardana, O mighty-armed one, O lord, Bhishma and Drona are riding in camel-drawn conveyances, accompanied by me and Duryodhana (the son of Dhritarashtra).
अगस्त्यशास्तां च दिशं प्रयाताः स्म जनार्दन ।
अचिरेणैव कालेन प्राप्स्यामो यमसादनम् ॥४१॥
अचिरेणैव कालेन प्राप्स्यामो यमसादनम् ॥४१॥
41. agastyaśāstāṁ ca diśaṁ prayātāḥ sma janārdana ,
acireṇaiva kālena prāpsyāmo yamasādanam.
acireṇaiva kālena prāpsyāmo yamasādanam.
41.
agastyasāstām ca diśam prayātāḥ sma janārdana
acireṇa eva kālena prāpsyāmaḥ yamasādanam
acireṇa eva kālena prāpsyāmaḥ yamasādanam
41.
janārdana agastyasāstām diśam ca prayātāḥ
sma acireṇa eva kālena yamasādanam prāpsyāmaḥ
sma acireṇa eva kālena yamasādanam prāpsyāmaḥ
41.
O Janardana, we have indeed set out towards the southern direction, which is ruled by Agastya, and will soon reach the abode of Yama (yamasādanam).
अहं चान्ये च राजानो यच्च तत्क्षत्रमण्डलम् ।
गाण्डीवाग्निं प्रवेक्ष्याम इति मे नास्ति संशयः ॥४२॥
गाण्डीवाग्निं प्रवेक्ष्याम इति मे नास्ति संशयः ॥४२॥
42. ahaṁ cānye ca rājāno yacca tatkṣatramaṇḍalam ,
gāṇḍīvāgniṁ pravekṣyāma iti me nāsti saṁśayaḥ.
gāṇḍīvāgniṁ pravekṣyāma iti me nāsti saṁśayaḥ.
42.
aham ca anye ca rājānaḥ yat ca tat kṣatramaṇḍalam
gāṇḍīvāgnim pravekṣyāma iti me na asti saṃśayaḥ
gāṇḍīvāgnim pravekṣyāma iti me na asti saṃśayaḥ
42.
aham ca anye rājānaḥ ca tat yat kṣatramaṇḍalam
gāṇḍīvāgnim pravekṣyāma iti me saṃśayaḥ na asti
gāṇḍīvāgnim pravekṣyāma iti me saṃśayaḥ na asti
42.
I, along with other kings, and indeed that entire assembly of warriors, will enter the fire of Gaṇḍīva (Arjuna's bow). Of this, I have no doubt.
कृष्ण उवाच ।
उपस्थितविनाशेयं नूनमद्य वसुंधरा ।
तथा हि मे वचः कर्ण नोपैति हृदयं तव ॥४३॥
उपस्थितविनाशेयं नूनमद्य वसुंधरा ।
तथा हि मे वचः कर्ण नोपैति हृदयं तव ॥४३॥
43. kṛṣṇa uvāca ,
upasthitavināśeyaṁ nūnamadya vasuṁdharā ,
tathā hi me vacaḥ karṇa nopaiti hṛdayaṁ tava.
upasthitavināśeyaṁ nūnamadya vasuṁdharā ,
tathā hi me vacaḥ karṇa nopaiti hṛdayaṁ tava.
43.
kṛṣṇaḥ uvāca upasthitavināśā iyam nūnam adya vasundharā
tathā hi me vacaḥ karṇa na upaiti hṛdayam tava
tathā hi me vacaḥ karṇa na upaiti hṛdayam tava
43.
kṛṣṇaḥ uvāca he karṇa adya iyam vasundharā nūnam
upasthitavināśā tathā hi me vacaḥ tava hṛdayam na upaiti
upasthitavināśā tathā hi me vacaḥ tava hṛdayam na upaiti
43.
Krishna said: O Karṇa, this earth (vasundharā) is indeed facing imminent destruction today. For truly, my words do not reach your heart.
सर्वेषां तात भूतानां विनाशे समुपस्थिते ।
अनयो नयसंकाशो हृदयान्नापसर्पति ॥४४॥
अनयो नयसंकाशो हृदयान्नापसर्पति ॥४४॥
44. sarveṣāṁ tāta bhūtānāṁ vināśe samupasthite ,
anayo nayasaṁkāśo hṛdayānnāpasarpati.
anayo nayasaṁkāśo hṛdayānnāpasarpati.
44.
sarveṣām tāta bhūtānām vināśe samupasthite
anayaḥ nayasaṃkāśaḥ hṛdayāt na apasarprati
anayaḥ nayasaṃkāśaḥ hṛdayāt na apasarprati
44.
tāta sarveṣām bhūtānām vināśe samupasthite
anayaḥ nayasaṃkāśaḥ hṛdayāt na apasarprati
anayaḥ nayasaṃkāśaḥ hṛdayāt na apasarprati
44.
O dear one (tāta), even when the destruction of all beings is at hand, this wrong policy (anaya) of yours, which appears like good policy, does not depart from your heart.
कर्ण उवाच ।
अपि त्वा कृष्ण पश्याम जीवन्तोऽस्मान्महारणात् ।
समुत्तीर्णा महाबाहो वीरक्षयविनाशनात् ॥४५॥
अपि त्वा कृष्ण पश्याम जीवन्तोऽस्मान्महारणात् ।
समुत्तीर्णा महाबाहो वीरक्षयविनाशनात् ॥४५॥
45. karṇa uvāca ,
api tvā kṛṣṇa paśyāma jīvanto'smānmahāraṇāt ,
samuttīrṇā mahābāho vīrakṣayavināśanāt.
api tvā kṛṣṇa paśyāma jīvanto'smānmahāraṇāt ,
samuttīrṇā mahābāho vīrakṣayavināśanāt.
45.
karṇaḥ uvāca api tvā kṛṣṇa paśyāma jīvantaḥ asmāt
mahāraṇāt samuttīrṇāḥ mahābāho vīrakṣayavināśanāt
mahāraṇāt samuttīrṇāḥ mahābāho vīrakṣayavināśanāt
45.
karṇaḥ uvāca api he kṛṣṇa he mahābāho asmāt mahāraṇāt
vīrakṣayavināśanāt samuttīrṇāḥ jīvantaḥ tvā paśyāma
vīrakṣayavināśanāt samuttīrṇāḥ jīvantaḥ tvā paśyāma
45.
Karṇa said: O Krishna, O mighty-armed one (mahābāho), will we, having survived and escaped this great war (mahāraṇāt) which annihilates heroes (vīrakṣayavināśanāt), see you again?
अथ वा संगमः कृष्ण स्वर्गे नो भविता ध्रुवम् ।
तत्रेदानीं समेष्यामः पुनः सार्धं त्वयानघ ॥४६॥
तत्रेदानीं समेष्यामः पुनः सार्धं त्वयानघ ॥४६॥
46. atha vā saṁgamaḥ kṛṣṇa svarge no bhavitā dhruvam ,
tatredānīṁ sameṣyāmaḥ punaḥ sārdhaṁ tvayānagha.
tatredānīṁ sameṣyāmaḥ punaḥ sārdhaṁ tvayānagha.
46.
atha vā saṅgamaḥ kṛṣṇa svarge naḥ bhavitā dhruvam |
tatra idānīm sameṣyāmaḥ punaḥ sārdham tvayā anagha
tatra idānīm sameṣyāmaḥ punaḥ sārdham tvayā anagha
46.
kṛṣṇa anagha,
atha vā naḥ saṅgamaḥ svarge dhruvam bhavitā.
tatra idānīm punaḥ tvayā sārdham sameṣyāmaḥ.
atha vā naḥ saṅgamaḥ svarge dhruvam bhavitā.
tatra idānīm punaḥ tvayā sārdham sameṣyāmaḥ.
46.
Or perhaps, O Krishna, our reunion will surely take place in heaven. There, at that time, O sinless one, we will meet again with you.
संजय उवाच ।
इत्युक्त्वा माधवं कर्णः परिष्वज्य च पीडितम् ।
विसर्जितः केशवेन रथोपस्थादवातरत् ॥४७॥
इत्युक्त्वा माधवं कर्णः परिष्वज्य च पीडितम् ।
विसर्जितः केशवेन रथोपस्थादवातरत् ॥४७॥
47. saṁjaya uvāca ,
ityuktvā mādhavaṁ karṇaḥ pariṣvajya ca pīḍitam ,
visarjitaḥ keśavena rathopasthādavātarat.
ityuktvā mādhavaṁ karṇaḥ pariṣvajya ca pīḍitam ,
visarjitaḥ keśavena rathopasthādavātarat.
47.
sañjaya uvāca | iti uktvā mādhavam karṇaḥ pariṣvajya
ca pīḍitam | visarjitaḥ keśavena rathopasthāt avātarat
ca pīḍitam | visarjitaḥ keśavena rathopasthāt avātarat
47.
sañjaya uvāca karṇaḥ iti uktvā ca pīḍitam mādhavam pariṣvajya,
keśavena visarjitaḥ [san],
rathopasthāt avātarat.
keśavena visarjitaḥ [san],
rathopasthāt avātarat.
47.
Sañjaya said: Having spoken thus, Karṇa, distressed, embraced Mādhava. Dismissed by Keśava, he then alighted from the chariot's platform.
ततः स्वरथमास्थाय जाम्बूनदविभूषितम् ।
सहास्माभिर्निववृते राधेयो दीनमानसः ॥४८॥
सहास्माभिर्निववृते राधेयो दीनमानसः ॥४८॥
48. tataḥ svarathamāsthāya jāmbūnadavibhūṣitam ,
sahāsmābhirnivavṛte rādheyo dīnamānasaḥ.
sahāsmābhirnivavṛte rādheyo dīnamānasaḥ.
48.
tataḥ svaratham āsthāya jāmbūnadavibhūṣitam
| saha asmābhiḥ nivavṛte rādheyaḥ dīnamānasaḥ
| saha asmābhiḥ nivavṛte rādheyaḥ dīnamānasaḥ
48.
tataḥ,
dīnamānasaḥ rādheyaḥ,
jāmbūnadavibhūṣitam svaratham āsthāya,
asmābhiḥ saha nivavṛte.
dīnamānasaḥ rādheyaḥ,
jāmbūnadavibhūṣitam svaratham āsthāya,
asmābhiḥ saha nivavṛte.
48.
Then, having mounted his own chariot, which was adorned with gold, the son of Rādhā (Karṇa), with a dejected mind, returned along with us.
ततः शीघ्रतरं प्रायात्केशवः सहसात्यकिः ।
पुनरुच्चारयन्वाणीं याहि याहीति सारथिम् ॥४९॥
पुनरुच्चारयन्वाणीं याहि याहीति सारथिम् ॥४९॥
49. tataḥ śīghrataraṁ prāyātkeśavaḥ sahasātyakiḥ ,
punaruccārayanvāṇīṁ yāhi yāhīti sārathim.
punaruccārayanvāṇīṁ yāhi yāhīti sārathim.
49.
tataḥ śīghrataram prāyāt keśavaḥ saha sātyakiḥ
| punaḥ uccārayan vāṇīm yāhi yāhi iti sārathim
| punaḥ uccārayan vāṇīm yāhi yāhi iti sārathim
49.
tataḥ,
keśavaḥ sātyakiḥ saha,
punaḥ uccārayan vāṇīm -- "yāhi yāhi" iti -- sārathim śīghrataram prāyāt.
keśavaḥ sātyakiḥ saha,
punaḥ uccārayan vāṇīm -- "yāhi yāhi" iti -- sārathim śīghrataram prāyāt.
49.
Then Keśava, along with Sātyaki, quickly departed, repeatedly uttering the words, "Go, go!" to the charioteer.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141 (current chapter)
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47