Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-4, chapter-3

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
किं त्वं नकुल कुर्वाणस्तत्र तात चरिष्यसि ।
सुकुमारश्च शूरश्च दर्शनीयः सुखोचितः ॥१॥
1. yudhiṣṭhira uvāca ,
kiṁ tvaṁ nakula kurvāṇastatra tāta cariṣyasi ,
sukumāraśca śūraśca darśanīyaḥ sukhocitaḥ.
1. yudhiṣṭhira uvāca kim tvam nakula kurvāṇaḥ tatra tāta
cariṣyasi sukumāraḥ ca śūraḥ ca darśanīyaḥ sukhoñcitaḥ
1. Yudhishthira said, 'O dear Nakula, what will you be doing there? You are so delicate, brave, handsome, and accustomed to comfort!'
नकुल उवाच ।
अश्वबन्धो भविष्यामि विराटनृपतेरहम् ।
ग्रन्थिको नाम नाम्नाहं कर्मैतत्सुप्रियं मम ॥२॥
2. nakula uvāca ,
aśvabandho bhaviṣyāmi virāṭanṛpateraham ,
granthiko nāma nāmnāhaṁ karmaitatsupriyaṁ mama.
2. nakula uvāca aśvabandhaḥ bhaviṣyāmi virāṭanṛpateḥ aham
granthikaḥ nāma nāmnā aham karma etat supriyam mama
2. Nakula said, 'I will be the horse-keeper for King Virata. My name will be Granthika. This work (karma) is very dear to me.'
कुशलोऽस्म्यश्वशिक्षायां तथैवाश्वचिकित्सिते ।
प्रियाश्च सततं मेऽश्वाः कुरुराज यथा तव ॥३॥
3. kuśalo'smyaśvaśikṣāyāṁ tathaivāśvacikitsite ,
priyāśca satataṁ me'śvāḥ kururāja yathā tava.
3. kuśalaḥ asmi aśvaśikṣāyām tathaiva aśvacikitsite
priyāḥ ca satatam me aśvāḥ kururāja yathā tava
3. O King of Kurus, I am skilled in both horse training and veterinary medicine for horses. My horses are always as dear to me as your horses are.
ये मामामन्त्रयिष्यन्ति विराटनगरे जनाः ।
तेभ्य एवं प्रवक्ष्यामि विहरिष्याम्यहं यथा ॥४॥
4. ye māmāmantrayiṣyanti virāṭanagare janāḥ ,
tebhya evaṁ pravakṣyāmi vihariṣyāmyahaṁ yathā.
4. ye mām āmantrayiṣyanti virāṭanagare
janāḥ tebhyaḥ evam pravakṣyāmi aham yathā
4. To the people in the city of Virata who invite me, I will speak thus, explaining how I intend to reside there.
युधिष्ठिर उवाच ।
सहदेव कथं तस्य समीपे विहरिष्यसि ।
किं वा त्वं तात कुर्वाणः प्रच्छन्नो विचरिष्यसि ॥५॥
5. yudhiṣṭhira uvāca ,
sahadeva kathaṁ tasya samīpe vihariṣyasi ,
kiṁ vā tvaṁ tāta kurvāṇaḥ pracchanno vicariṣyasi.
5. yudhiṣṭhiraḥ uvāca sahadeva katham tasya samīpe vihariṣyasi
kim vā tvam tāta kurvāṇaḥ pracchannaḥ vicariṣyasi
5. Yudhishthira said: 'Sahadeva, how will you reside near him? Or what will you do, my dear, while moving about in disguise?'
सहदेव उवाच ।
गोसंख्याता भविष्यामि विराटस्य महीपतेः ।
प्रतिषेद्धा च दोग्धा च संख्याने कुशलो गवाम् ॥६॥
6. sahadeva uvāca ,
gosaṁkhyātā bhaviṣyāmi virāṭasya mahīpateḥ ,
pratiṣeddhā ca dogdhā ca saṁkhyāne kuśalo gavām.
6. sahadevaḥ uvāca gosaṃkhyātā bhaviṣyāmi virāṭasya
mahīpateḥ pratiṣeddhā ca dogdhā ca saṃkhyāne kuśalaḥ gavām
6. Sahadeva said: 'I will become the cow accountant for King Virata. I will be skilled in restraining cows, milking them, and counting them.'
तन्तिपाल इति ख्यातो नाम्ना विदितमस्तु ते ।
निपुणं च चरिष्यामि व्येतु ते मानसो ज्वरः ॥७॥
7. tantipāla iti khyāto nāmnā viditamastu te ,
nipuṇaṁ ca cariṣyāmi vyetu te mānaso jvaraḥ.
7. tantipāla iti khyātaḥ nāmnā viditam astu te
nipuṇam ca cariṣyāmi vyetu te mānasaḥ jvaraḥ
7. Let it be known to you that I am known by the name Tantipala. I will perform my duties expertly, so let your mental fever (jvara) depart.
अहं हि भवता गोषु सततं प्रकृतः पुरा ।
तत्र मे कौशलं कर्म अवबुद्धं विशां पते ॥८॥
8. ahaṁ hi bhavatā goṣu satataṁ prakṛtaḥ purā ,
tatra me kauśalaṁ karma avabuddhaṁ viśāṁ pate.
8. aham hi bhavatā goṣu satatam prakṛtaḥ purā
tatra me kauśalam karma avabuddham viśām pate
8. Indeed, O lord of the people, I was formerly appointed by you consistently for duties related to cows. There, my skill (kauśalam) in work (karma) was understood.
लक्षणं चरितं चापि गवां यच्चापि मङ्गलम् ।
तत्सर्वं मे सुविदितमन्यच्चापि महीपते ॥९॥
9. lakṣaṇaṁ caritaṁ cāpi gavāṁ yaccāpi maṅgalam ,
tatsarvaṁ me suviditamanyaccāpi mahīpate.
9. lakṣaṇam caritam ca api gavām yat ca api maṅgalam
tat sarvam me suviditam anyat ca api mahīpate
9. O lord of the earth, the characteristics and conduct of cows, and whatever is auspicious about them—all of that is very well known to me, as are other things too.
वृषभानपि जानामि राजन्पूजितलक्षणान् ।
येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते ॥१०॥
10. vṛṣabhānapi jānāmi rājanpūjitalakṣaṇān ,
yeṣāṁ mūtramupāghrāya api vandhyā prasūyate.
10. vṛṣabhān api jānāmi rājan pūjitalakṣaṇān
yeṣām mūtram upāghrāya api vandhyā prasūyate
10. O King, I also know bulls that have revered marks, such that even a barren woman gives birth after smelling their urine.
सोऽहमेवं चरिष्यामि प्रीतिरत्र हि मे सदा ।
न च मां वेत्स्यति परस्तत्ते रोचतु पार्थिव ॥११॥
11. so'hamevaṁ cariṣyāmi prītiratra hi me sadā ,
na ca māṁ vetsyati parastatte rocatu pārthiva.
11. saḥ aham evam cariṣyāmi prītiḥ atra hi me sadā
na ca mām vetsyati paraḥ tat te rocātu pārthiva
11. I will behave in this way, for indeed my affection is always here. No one else will know me. May that be pleasing to you, O King.
युधिष्ठिर उवाच ।
इयं तु नः प्रिया भार्या प्राणेभ्योऽपि गरीयसी ।
मातेव परिपाल्या च पूज्या ज्येष्ठेव च स्वसा ॥१२॥
12. yudhiṣṭhira uvāca ,
iyaṁ tu naḥ priyā bhāryā prāṇebhyo'pi garīyasī ,
māteva paripālyā ca pūjyā jyeṣṭheva ca svasā.
12. Yudhiṣṭhira uvāca iyam tu naḥ priyā bhāryā prāṇebhyaḥ api
garīyasī mātā iva paripālyā ca pūjyā jyeṣṭhā iva ca svasā
12. Yudhiṣṭhira spoke: Indeed, this beloved wife of ours is even more important than our very lives. She must be protected like a mother and revered like an elder sister.
केन स्म कर्मणा कृष्णा द्रौपदी विचरिष्यति ।
न हि किंचिद्विजानाति कर्म कर्तुं यथा स्त्रियः ॥१३॥
13. kena sma karmaṇā kṛṣṇā draupadī vicariṣyati ,
na hi kiṁcidvijānāti karma kartuṁ yathā striyaḥ.
13. kena sma karmaṇā kṛṣṇā Draupadī vicariṣyati na
hi kiṃcit vijānāti karma kartum yathā striyaḥ
13. By what kind of action (karma) will Kṛṣṇā Draupadī conduct herself? For she truly does not know how to perform any work, as women do.
सुकुमारी च बाला च राजपुत्री यशस्विनी ।
पतिव्रता महाभागा कथं नु विचरिष्यति ॥१४॥
14. sukumārī ca bālā ca rājaputrī yaśasvinī ,
pativratā mahābhāgā kathaṁ nu vicariṣyati.
14. sukumārī ca bālā ca rājaputrī yaśasvinī
pativratā mahābhāgā katham nu vicariṣyati
14. And how indeed will this delicate and youthful princess, renowned, devoted to her husband (pativratā), and greatly fortunate, conduct herself?
माल्यगन्धानलंकारान्वस्त्राणि विविधानि च ।
एतान्येवाभिजानाति यतो जाता हि भामिनी ॥१५॥
15. mālyagandhānalaṁkārānvastrāṇi vividhāni ca ,
etānyevābhijānāti yato jātā hi bhāminī.
15. mālyagandhān alaṅkārān vastrāṇi vividhāni ca
etāni eva abhijānāti yataḥ jātā hi bhāminī
15. She is familiar only with garlands, perfumes, ornaments, and various clothes, for indeed, a beautiful woman (bhāminī) like her is born into such circumstances.
द्रौपद्युवाच ।
सैरन्ध्र्योऽरक्षिता लोके भुजिष्याः सन्ति भारत ।
नैवमन्याः स्त्रियो यान्ति इति लोकस्य निश्चयः ॥१६॥
16. draupadyuvāca ,
sairandhryo'rakṣitā loke bhujiṣyāḥ santi bhārata ,
naivamanyāḥ striyo yānti iti lokasya niścayaḥ.
16. draupadī uvāca sairandhryaḥ arakṣitāḥ loke bhujiṣyāḥ santi
bhārata na evam anyāḥ striyaḥ yānti iti lokasya niścayaḥ
16. Draupadi said: 'O Bhārata, in this world, Sairandhrīs are unprotected women available for service. Other women do not behave in this way; this is the firm conviction of society.'
साहं ब्रुवाणा सैरन्ध्री कुशला केशकर्मणि ।
आत्मगुप्ता चरिष्यामि यन्मां त्वमनुपृच्छसि ॥१७॥
17. sāhaṁ bruvāṇā sairandhrī kuśalā keśakarmaṇi ,
ātmaguptā cariṣyāmi yanmāṁ tvamanupṛcchasi.
17. sā aham bruvāṇā sairandhrī kuśalā keśakarmaṇi
ātmaguptā cariṣyāmi yat mām tvam anupṛcchasi
17. I am that very Sairandhrī who proclaims herself skilled in hairdressing. I shall conduct myself in a self-protected manner, in the way you are inquiring about me.
सुदेष्णां प्रत्युपस्थास्ये राजभार्यां यशस्विनीम् ।
सा रक्षिष्यति मां प्राप्तां मा ते भूद्दुःखमीदृशम् ॥१८॥
18. sudeṣṇāṁ pratyupasthāsye rājabhāryāṁ yaśasvinīm ,
sā rakṣiṣyati māṁ prāptāṁ mā te bhūdduḥkhamīdṛśam.
18. sudeṣṇām prati upasthāsye rājabhāryām yaśasvinīm sā
rakṣiṣyati mām prāptām mā te bhūt duḥkham īdṛśam
18. I shall approach and serve Sudeshna, the glorious queen. She will protect me when I have reached her. May such sorrow not befall you.
युधिष्ठिर उवाच ।
कल्याणं भाषसे कृष्णे कुले जाता यथा वदेत् ।
न पापमभिजानासि साधु साध्वीव्रते स्थिता ॥१९॥
19. yudhiṣṭhira uvāca ,
kalyāṇaṁ bhāṣase kṛṣṇe kule jātā yathā vadet ,
na pāpamabhijānāsi sādhu sādhvīvrate sthitā.
19. yudhiṣṭhiraḥ uvāca kalyāṇam bhāṣase kṛṣṇe kule jātā
yathā vadet na pāpam abhijānāsi sādhu sādhvīvrate sthitā
19. Yudhiṣṭhira said: "O Kṛṣṇā (Draupadī), you speak wisely, just as one born into a virtuous family would. You do not know sin, as you are truly established in the sacred vows of a chaste woman."