महाभारतः
mahābhārataḥ
-
book-12, chapter-284
पराशर उवाच ।
एष धर्मविधिस्तात गृहस्थस्य प्रकीर्तितः ।
तपोविधिं तु वक्ष्यामि तन्मे निगदतः शृणु ॥१॥
एष धर्मविधिस्तात गृहस्थस्य प्रकीर्तितः ।
तपोविधिं तु वक्ष्यामि तन्मे निगदतः शृणु ॥१॥
1. parāśara uvāca ,
eṣa dharmavidhistāta gṛhasthasya prakīrtitaḥ ,
tapovidhiṁ tu vakṣyāmi tanme nigadataḥ śṛṇu.
eṣa dharmavidhistāta gṛhasthasya prakīrtitaḥ ,
tapovidhiṁ tu vakṣyāmi tanme nigadataḥ śṛṇu.
1.
parāśaraḥ uvāca eṣaḥ dharmavidhiḥ tāta gṛhasthasya
prakīrtitaḥ tapovidhim tu vakṣyāmi tat me nigadataḥ śṛṇu
prakīrtitaḥ tapovidhim tu vakṣyāmi tat me nigadataḥ śṛṇu
1.
parāśaraḥ uvāca tāta eṣaḥ gṛhasthasya dharmavidhiḥ
prakīrtitaḥ tu tapovidhim vakṣyāmi tat me nigadataḥ śṛṇu
prakīrtitaḥ tu tapovidhim vakṣyāmi tat me nigadataḥ śṛṇu
1.
Parashara said: 'Dear son, this is the rule of natural law (dharma) that has been expounded for the householder. Now, I will speak about the practice of austerity (tapas); listen to me as I narrate it.'
प्रायेण हि गृहस्थस्य ममत्वं नाम जायते ।
सङ्गागतं नरश्रेष्ठ भावैस्तामसराजसैः ॥२॥
सङ्गागतं नरश्रेष्ठ भावैस्तामसराजसैः ॥२॥
2. prāyeṇa hi gṛhasthasya mamatvaṁ nāma jāyate ,
saṅgāgataṁ naraśreṣṭha bhāvaistāmasarājasaiḥ.
saṅgāgataṁ naraśreṣṭha bhāvaistāmasarājasaiḥ.
2.
prāyeṇa hi gṛhasthasya mamatvam nāma jāyate
saṅgāgatam naraśreṣṭha bhāvaiḥ tāmasarājasaiḥ
saṅgāgatam naraśreṣṭha bhāvaiḥ tāmasarājasaiḥ
2.
naraśreṣṭha hi prāyeṇa gṛhasthasya mamatvam
nāma saṅgāgatam tāmasarājasaiḥ bhāvaiḥ jāyate
nāma saṅgāgatam tāmasarājasaiḥ bhāvaiḥ jāyate
2.
Indeed, O best among men, possessiveness (mamatva) generally arises in the householder, caused by attachment and by the qualities of dullness (tamas) and passion (rajas).
गृहाण्याश्रित्य गावश्च क्षेत्राणि च धनानि च ।
दाराः पुत्राश्च भृत्याश्च भवन्तीह नरस्य वै ॥३॥
दाराः पुत्राश्च भृत्याश्च भवन्तीह नरस्य वै ॥३॥
3. gṛhāṇyāśritya gāvaśca kṣetrāṇi ca dhanāni ca ,
dārāḥ putrāśca bhṛtyāśca bhavantīha narasya vai.
dārāḥ putrāśca bhṛtyāśca bhavantīha narasya vai.
3.
gṛhāṇi āśritya gāvaḥ ca kṣetrāṇi ca dhanāni ca
dārāḥ putrāḥ ca bhṛtyāḥ ca bhavanti iha narasya vai
dārāḥ putrāḥ ca bhṛtyāḥ ca bhavanti iha narasya vai
3.
iha narasya vai gṛhāṇi ca gāvaḥ ca kṣetrāṇi ca
dhanāni ca dārāḥ ca putrāḥ ca bhṛtyāḥ āśritya bhavanti
dhanāni ca dārāḥ ca putrāḥ ca bhṛtyāḥ āśritya bhavanti
3.
Indeed, in this world, houses, cows, fields, and wealth, as well as wives, sons, and servants, become a man's objects of reliance and possession (āśritya).
एवं तस्य प्रवृत्तस्य नित्यमेवानुपश्यतः ।
रागद्वेषौ विवर्धेते ह्यनित्यत्वमपश्यतः ॥४॥
रागद्वेषौ विवर्धेते ह्यनित्यत्वमपश्यतः ॥४॥
4. evaṁ tasya pravṛttasya nityamevānupaśyataḥ ,
rāgadveṣau vivardhete hyanityatvamapaśyataḥ.
rāgadveṣau vivardhete hyanityatvamapaśyataḥ.
4.
evam tasya pravṛttasya nityam eva anupaśyataḥ
rāgadveṣau vivardhete hi anityatvam apaśyataḥ
rāgadveṣau vivardhete hi anityatvam apaśyataḥ
4.
evam pravṛttasya nityam anupaśyataḥ tasya
anityatvam apaśyataḥ hi rāgadveṣau vivardhete
anityatvam apaśyataḥ hi rāgadveṣau vivardhete
4.
Thus, for a person who is engaged in worldly affairs and constantly observes things without perceiving their impermanence, both attachment and aversion inevitably grow.
रागद्वेषाभिभूतं च नरं द्रव्यवशानुगम् ।
मोहजाता रतिर्नाम समुपैति नराधिप ॥५॥
मोहजाता रतिर्नाम समुपैति नराधिप ॥५॥
5. rāgadveṣābhibhūtaṁ ca naraṁ dravyavaśānugam ,
mohajātā ratirnāma samupaiti narādhipa.
mohajātā ratirnāma samupaiti narādhipa.
5.
rāgadveṣābhibhūtam ca naram dravyavaśānugam
mohajatā ratiḥ nāma samupaiti narādhipa
mohajatā ratiḥ nāma samupaiti narādhipa
5.
narādhipa rāgadveṣābhibhūtam ca dravyavaśānugam
naram mohajatā ratiḥ nāma samupaiti
naram mohajatā ratiḥ nāma samupaiti
5.
O king, a deluded pleasure (rati), born of illusion, comes upon a person who is overcome by attachment and aversion, and who is subservient to material possessions.
कृतार्थो भोगतो भूत्वा स वै रतिपरायणः ।
लाभं ग्राम्यसुखादन्यं रतितो नानुपश्यति ॥६॥
लाभं ग्राम्यसुखादन्यं रतितो नानुपश्यति ॥६॥
6. kṛtārtho bhogato bhūtvā sa vai ratiparāyaṇaḥ ,
lābhaṁ grāmyasukhādanyaṁ ratito nānupaśyati.
lābhaṁ grāmyasukhādanyaṁ ratito nānupaśyati.
6.
kṛtārthaḥ bhogataḥ bhūtvā saḥ vai ratiparāyaṇaḥ
lābham grāmyasukhāt anyam ratitaḥ na anupaśyati
lābham grāmyasukhāt anyam ratitaḥ na anupaśyati
6.
bhogataḥ kṛtārthaḥ bhūtvā saḥ vai ratiparāyaṇaḥ
grāmyasukhāt anyam lābham ratitaḥ na anupaśyati
grāmyasukhāt anyam lābham ratitaḥ na anupaśyati
6.
Having achieved his purpose through enjoyment, such a person, being solely devoted to pleasure (rati), indeed perceives no other gain as superior to worldly pleasures.
ततो लोभाभिभूतात्मा सङ्गाद्वर्धयते जनम् ।
पुष्ट्यर्थं चैव तस्येह जनस्यार्थं चिकीर्षति ॥७॥
पुष्ट्यर्थं चैव तस्येह जनस्यार्थं चिकीर्षति ॥७॥
7. tato lobhābhibhūtātmā saṅgādvardhayate janam ,
puṣṭyarthaṁ caiva tasyeha janasyārthaṁ cikīrṣati.
puṣṭyarthaṁ caiva tasyeha janasyārthaṁ cikīrṣati.
7.
tataḥ lobhābhibhūtātmā saṅgāt vardhayate janam
puṣṭyartham ca eva tasya iha janasya artham cikīrṣati
puṣṭyartham ca eva tasya iha janasya artham cikīrṣati
7.
tataḥ lobhābhibhūtātmā saṅgāt janam vardhayate ca
eva iha tasya janasya puṣṭyartham artham cikīrṣati
eva iha tasya janasya puṣṭyartham artham cikīrṣati
7.
Consequently, that person, whose inner self (ātman) is overcome by greed, increases his progeny due to attachment, and furthermore, he endeavors to acquire wealth in this world solely for the maintenance of his family.
स जानन्नपि चाकार्यमर्थार्थं सेवते नरः ।
बालस्नेहपरीतात्मा तत्क्षयाच्चानुतप्यते ॥८॥
बालस्नेहपरीतात्मा तत्क्षयाच्चानुतप्यते ॥८॥
8. sa jānannapi cākāryamarthārthaṁ sevate naraḥ ,
bālasnehaparītātmā tatkṣayāccānutapyate.
bālasnehaparītātmā tatkṣayāccānutapyate.
8.
sa jānan api ca akāryam arthārtham sevate naraḥ
bālasnehaparītātmā tatkṣayāt ca anutapyate
bālasnehaparītātmā tatkṣayāt ca anutapyate
8.
naraḥ bālasnehaparītātmā sa akāryam api jānan
arthārtham ca sevate tatkṣayāt ca anutapyate
arthārtham ca sevate tatkṣayāt ca anutapyate
8.
A man, even knowing an action to be improper, engages in it for the sake of material gain, his mind (ātman) being overcome by affection for his children. And when that (wealth) is lost, he suffers remorse.
ततो मानेन संपन्नो रक्षन्नात्मपराजयम् ।
करोति येन भोगी स्यामिति तस्माद्विनश्यति ॥९॥
करोति येन भोगी स्यामिति तस्माद्विनश्यति ॥९॥
9. tato mānena saṁpanno rakṣannātmaparājayam ,
karoti yena bhogī syāmiti tasmādvinaśyati.
karoti yena bhogī syāmiti tasmādvinaśyati.
9.
tataḥ mānena saṃpannaḥ rakṣan ātmaparājayam
karoti yena bhogī syāt iti tasmāt vinaśyati
karoti yena bhogī syāt iti tasmāt vinaśyati
9.
tataḥ mānena saṃpannaḥ (naraḥ) ātmaparājayam rakṣan,
yena bhogī syāt iti karoti,
tasmāt vinaśyati
yena bhogī syāt iti karoti,
tasmāt vinaśyati
9.
Then, being filled with pride and seeking to avoid his own defeat, he acts (in such a way) that he might become an enjoyer of worldly pleasures. Consequently, he perishes from that (behavior).
तपो हि बुद्धियुक्तानां शाश्वतं ब्रह्मदर्शनम् ।
अन्विच्छतां शुभं कर्म नराणां त्यजतां सुखम् ॥१०॥
अन्विच्छतां शुभं कर्म नराणां त्यजतां सुखम् ॥१०॥
10. tapo hi buddhiyuktānāṁ śāśvataṁ brahmadarśanam ,
anvicchatāṁ śubhaṁ karma narāṇāṁ tyajatāṁ sukham.
anvicchatāṁ śubhaṁ karma narāṇāṁ tyajatāṁ sukham.
10.
tapaḥ hi buddhiyuktānām śāśvatam brahmadarśanam
anvicchatām śubham karma narāṇām tyajatām sukham
anvicchatām śubham karma narāṇām tyajatām sukham
10.
hi,
buddhiyuktānām narāṇām śubham karma anvicchatām sukham tyajatām,
tapas śāśvatam brahmadarśanam
buddhiyuktānām narāṇām śubham karma anvicchatām sukham tyajatām,
tapas śāśvatam brahmadarśanam
10.
Indeed, for those intelligent people who seek auspicious action (karma) and renounce (worldly) pleasures, austerity (tapas) is the eternal vision of the Absolute (brahman).
स्नेहायतननाशाच्च धननाशाच्च पार्थिव ।
आधिव्याधिप्रतापाच्च निर्वेदमुपगच्छति ॥११॥
आधिव्याधिप्रतापाच्च निर्वेदमुपगच्छति ॥११॥
11. snehāyatananāśācca dhananāśācca pārthiva ,
ādhivyādhipratāpācca nirvedamupagacchati.
ādhivyādhipratāpācca nirvedamupagacchati.
11.
snehāyatananāśāt ca dhananāśāt ca pārthiva
ādhivyādhipratāpāt ca nirvedam upagacchati
ādhivyādhipratāpāt ca nirvedam upagacchati
11.
Pārthiva,
(saḥ) snehāyatananāśāt ca dhananāśāt ca ādhivyādhipratāpāt ca nirvedam upagacchati
(saḥ) snehāyatananāśāt ca dhananāśāt ca ādhivyādhipratāpāt ca nirvedam upagacchati
11.
O king (Pārthiva), a person experiences detachment due to the destruction of objects of affection, the loss of wealth, and the overwhelming onset of mental anguish and physical illness.
निर्वेदादात्मसंबोधः संबोधाच्छास्त्रदर्शनम् ।
शास्त्रार्थदर्शनाद्राजंस्तप एवानुपश्यति ॥१२॥
शास्त्रार्थदर्शनाद्राजंस्तप एवानुपश्यति ॥१२॥
12. nirvedādātmasaṁbodhaḥ saṁbodhācchāstradarśanam ,
śāstrārthadarśanādrājaṁstapa evānupaśyati.
śāstrārthadarśanādrājaṁstapa evānupaśyati.
12.
nirvedāt ātmasambodhaḥ sambodhāt śāstradarśanam
śāstrārthadarśanāt rājan tapaḥ eva anupaśyati
śāstrārthadarśanāt rājan tapaḥ eva anupaśyati
12.
rājan nirvedāt ātmasambodhaḥ sambodhāt śāstradarśanam
śāstrārthadarśanāt tapaḥ eva anupaśyati
śāstrārthadarśanāt tapaḥ eva anupaśyati
12.
From detachment (nirveda) arises self-realization (ātmasambodha). From self-realization comes the perception of the scriptures. And from perceiving the meaning of the scriptures, O king, one indeed beholds only spiritual discipline (tapas).
दुर्लभो हि मनुष्येन्द्र नरः प्रत्यवमर्शवान् ।
यो वै प्रियसुखे क्षीणे तपः कर्तुं व्यवस्यति ॥१३॥
यो वै प्रियसुखे क्षीणे तपः कर्तुं व्यवस्यति ॥१३॥
13. durlabho hi manuṣyendra naraḥ pratyavamarśavān ,
yo vai priyasukhe kṣīṇe tapaḥ kartuṁ vyavasyati.
yo vai priyasukhe kṣīṇe tapaḥ kartuṁ vyavasyati.
13.
durlabhaḥ hi manuṣyendra naraḥ pratyavamarśavān
yaḥ vai priyasukhe kṣīṇe tapaḥ kartum vyavasyati
yaḥ vai priyasukhe kṣīṇe tapaḥ kartum vyavasyati
13.
manuṣyendra hi pratyavamarśavān naraḥ durlabhaḥ
yaḥ vai priyasukhe kṣīṇe tapaḥ kartum vyavasyati
yaḥ vai priyasukhe kṣīṇe tapaḥ kartum vyavasyati
13.
Indeed, O ruler of men, rare is the person who is discerning (pratyavamarśavān), who truly resolves to undertake spiritual discipline (tapas) when cherished pleasures and comforts have diminished.
तपः सर्वगतं तात हीनस्यापि विधीयते ।
जितेन्द्रियस्य दान्तस्य स्वर्गमार्गप्रदेशकम् ॥१४॥
जितेन्द्रियस्य दान्तस्य स्वर्गमार्गप्रदेशकम् ॥१४॥
14. tapaḥ sarvagataṁ tāta hīnasyāpi vidhīyate ,
jitendriyasya dāntasya svargamārgapradeśakam.
jitendriyasya dāntasya svargamārgapradeśakam.
14.
tapaḥ sarvagatām tāta hīnasya api vidhīyate
jitendriyasya dāntasya svargamārgapradeśakam
jitendriyasya dāntasya svargamārgapradeśakam
14.
tāta tapaḥ sarvagatām hīnasya api vidhīyate
jitendriyasya dāntasya svargamārgapradeśakam
jitendriyasya dāntasya svargamārgapradeśakam
14.
O dear child, spiritual discipline (tapas) is universally applicable; it is prescribed even for the humble. For one who has conquered the senses (jitendriya) and is self-controlled, it shows the path to heaven.
प्रजापतिः प्रजाः पूर्वमसृजत्तपसा विभुः ।
क्वचित्क्वचिद्व्रतपरो व्रतान्यास्थाय पार्थिव ॥१५॥
क्वचित्क्वचिद्व्रतपरो व्रतान्यास्थाय पार्थिव ॥१५॥
15. prajāpatiḥ prajāḥ pūrvamasṛjattapasā vibhuḥ ,
kvacitkvacidvrataparo vratānyāsthāya pārthiva.
kvacitkvacidvrataparo vratānyāsthāya pārthiva.
15.
prajāpatiḥ prajāḥ pūrvam asṛjat tapasā vibhuḥ
kvacit kvacit vrataparaḥ vratāni āsthāya pārthiva
kvacit kvacit vrataparaḥ vratāni āsthāya pārthiva
15.
pārthiva vibhuḥ prajāpatiḥ pūrvam tapasā prajāḥ
asṛjat kvacit kvacit vratāni āsthāya vrataparaḥ
asṛjat kvacit kvacit vratāni āsthāya vrataparaḥ
15.
O king, the mighty Lord of creatures (Prajāpati) formerly created all beings through spiritual discipline (tapas). He, having adopted various vows (vrata), remained dedicated to those observances from time to time.
आदित्या वसवो रुद्रास्तथैवाग्न्यश्विमारुताः ।
विश्वेदेवास्तथा साध्याः पितरोऽथ मरुद्गणाः ॥१६॥
विश्वेदेवास्तथा साध्याः पितरोऽथ मरुद्गणाः ॥१६॥
16. ādityā vasavo rudrāstathaivāgnyaśvimārutāḥ ,
viśvedevāstathā sādhyāḥ pitaro'tha marudgaṇāḥ.
viśvedevāstathā sādhyāḥ pitaro'tha marudgaṇāḥ.
16.
ādityāḥ vasavaḥ rudrāḥ tathā eva agny-aśvi-mārutāḥ
viśvedevāḥ tathā sādhyāḥ pitaraḥ atha marudgaṇāḥ
viśvedevāḥ tathā sādhyāḥ pitaraḥ atha marudgaṇāḥ
16.
ādityāḥ vasavaḥ rudrāḥ tathā eva agny-aśvi-mārutāḥ
viśvedevāḥ tathā sādhyāḥ pitaraḥ atha marudgaṇāḥ
viśvedevāḥ tathā sādhyāḥ pitaraḥ atha marudgaṇāḥ
16.
The Adityas, the Vasus, the Rudras, and similarly the Agnis, Aśvins, and Maruts; also the Viśvedevas, the Sādhyas, the ancestors, and the groups of Maruts.
यक्षराक्षसगन्धर्वाः सिद्धाश्चान्ये दिवौकसः ।
संसिद्धास्तपसा तात ये चान्ये स्वर्गवासिनः ॥१७॥
संसिद्धास्तपसा तात ये चान्ये स्वर्गवासिनः ॥१७॥
17. yakṣarākṣasagandharvāḥ siddhāścānye divaukasaḥ ,
saṁsiddhāstapasā tāta ye cānye svargavāsinaḥ.
saṁsiddhāstapasā tāta ye cānye svargavāsinaḥ.
17.
yakṣa-rākṣasa-gandharvāḥ siddhāḥ ca anye divaukasaḥ
saṃsiddhāḥ tapasā tāta ye ca anye svargavāsinaḥ
saṃsiddhāḥ tapasā tāta ye ca anye svargavāsinaḥ
17.
yakṣa-rākṣasa-gandharvāḥ siddhāḥ ca anye divaukasaḥ
saṃsiddhāḥ tapasā tāta ye ca anye svargavāsinaḥ
saṃsiddhāḥ tapasā tāta ye ca anye svargavāsinaḥ
17.
The Yakshas, Rakshasas, and Gandharvas; and other Siddhas, the celestial dwellers; those who are perfected through austerity (tapas), dear one, and any other inhabitants of heaven.
ये चादौ ब्रह्मणा सृष्टा ब्राह्मणास्तपसा पुरा ।
ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा ॥१८॥
ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा ॥१८॥
18. ye cādau brahmaṇā sṛṣṭā brāhmaṇāstapasā purā ,
te bhāvayantaḥ pṛthivīṁ vicaranti divaṁ tathā.
te bhāvayantaḥ pṛthivīṁ vicaranti divaṁ tathā.
18.
ye ca ādau brahmaṇā sṛṣṭāḥ brāhmaṇāḥ tapasā purā
te bhāvayantaḥ pṛthivīm vicaranti divam tathā
te bhāvayantaḥ pṛthivīm vicaranti divam tathā
18.
ye brāhmaṇāḥ ca ādau brahmaṇā purā tapasā sṛṣṭāḥ,
te pṛthivīm bhāvayantaḥ tathā divam vicaranti
te pṛthivīm bhāvayantaḥ tathā divam vicaranti
18.
And those Brahmins, who were created long ago in the beginning by Brahmā through austerity (tapas), they sustain the earth and similarly move about in heaven.
मर्त्यलोके च राजानो ये चान्ये गृहमेधिनः ।
महाकुलेषु दृश्यन्ते तत्सर्वं तपसः फलम् ॥१९॥
महाकुलेषु दृश्यन्ते तत्सर्वं तपसः फलम् ॥१९॥
19. martyaloke ca rājāno ye cānye gṛhamedhinaḥ ,
mahākuleṣu dṛśyante tatsarvaṁ tapasaḥ phalam.
mahākuleṣu dṛśyante tatsarvaṁ tapasaḥ phalam.
19.
martyaloke ca rājānaḥ ye ca anye gṛhamedhinaḥ
mahākuleṣu dṛśyante tat sarvam tapasaḥ phalam
mahākuleṣu dṛśyante tat sarvam tapasaḥ phalam
19.
martyaloke ca rājānaḥ,
ye ca anye gṛhamedhinaḥ mahākuleṣu dṛśyante,
tat sarvam tapasah phalam
ye ca anye gṛhamedhinaḥ mahākuleṣu dṛśyante,
tat sarvam tapasah phalam
19.
And the kings in the mortal world, as well as other householders who are seen in noble families – all of that is the fruit of austerity (tapas).
कौशिकानि च वस्त्राणि शुभान्याभरणानि च ।
वाहनासनयानानि सर्वं तत्तपसः फलम् ॥२०॥
वाहनासनयानानि सर्वं तत्तपसः फलम् ॥२०॥
20. kauśikāni ca vastrāṇi śubhānyābharaṇāni ca ,
vāhanāsanayānāni sarvaṁ tattapasaḥ phalam.
vāhanāsanayānāni sarvaṁ tattapasaḥ phalam.
20.
kauśikāni ca vastrāṇi śubhāni ābharaṇāni ca
vāhanāsanayānāni sarvam tat tapasaḥ phalam
vāhanāsanayānāni sarvam tat tapasaḥ phalam
20.
kauśikāni vastrāṇi ca śubhāni ābharaṇāni ca
vāhanāsanayānāni tat sarvam tapasaḥ phalam
vāhanāsanayānāni tat sarvam tapasaḥ phalam
20.
Silken garments, beautiful ornaments, vehicles, seats, and conveyances - all these are the fruits of spiritual discipline (tapas).
मनोनुकूलाः प्रमदा रूपवत्यः सहस्रशः ।
वासः प्रासादपृष्ठे च तत्सर्वं तपसः फलम् ॥२१॥
वासः प्रासादपृष्ठे च तत्सर्वं तपसः फलम् ॥२१॥
21. manonukūlāḥ pramadā rūpavatyaḥ sahasraśaḥ ,
vāsaḥ prāsādapṛṣṭhe ca tatsarvaṁ tapasaḥ phalam.
vāsaḥ prāsādapṛṣṭhe ca tatsarvaṁ tapasaḥ phalam.
21.
manonukūlāḥ pramadāḥ rūpavatyah sahasraśaḥ
vāsaḥ prāsādapṛṣṭhe ca tat sarvam tapasaḥ phalam
vāsaḥ prāsādapṛṣṭhe ca tat sarvam tapasaḥ phalam
21.
sahasraśaḥ manonukūlāḥ rūpavatyah pramadāḥ ca
prāsādapṛṣṭhe vāsaḥ ca tat sarvam tapasaḥ phalam
prāsādapṛṣṭhe vāsaḥ ca tat sarvam tapasaḥ phalam
21.
Thousands of beautiful women pleasing to the mind, and dwelling on palace rooftops - all these are the fruits of spiritual discipline (tapas).
शयनानि च मुख्यानि भोज्यानि विविधानि च ।
अभिप्रेतानि सर्वाणि भवन्ति कृतकर्मणाम् ॥२२॥
अभिप्रेतानि सर्वाणि भवन्ति कृतकर्मणाम् ॥२२॥
22. śayanāni ca mukhyāni bhojyāni vividhāni ca ,
abhipretāni sarvāṇi bhavanti kṛtakarmaṇām.
abhipretāni sarvāṇi bhavanti kṛtakarmaṇām.
22.
śayanāni ca mukhyāni bhojyāni vividhāni ca
abhipretāni sarvāṇi bhavanti kṛtakarmaṇām
abhipretāni sarvāṇi bhavanti kṛtakarmaṇām
22.
mukhyāni śayanāni ca vividhāni bhojyāni ca
sarvāṇi abhipretāni kṛtakarmaṇām bhavanti
sarvāṇi abhipretāni kṛtakarmaṇām bhavanti
22.
Excellent beds, various kinds of food, and all desired things become available for those who have performed meritorious actions (karma).
नाप्राप्यं तपसा किंचित्त्रैलोक्येऽस्मिन्परंतप ।
उपभोगपरित्यागः फलान्यकृतकर्मणाम् ॥२३॥
उपभोगपरित्यागः फलान्यकृतकर्मणाम् ॥२३॥
23. nāprāpyaṁ tapasā kiṁcittrailokye'sminparaṁtapa ,
upabhogaparityāgaḥ phalānyakṛtakarmaṇām.
upabhogaparityāgaḥ phalānyakṛtakarmaṇām.
23.
na aprāpyam tapasā kiñcit trailokye asmin
parantapa upabhogaparityāgaḥ phalāni akṛtakarmaṇām
parantapa upabhogaparityāgaḥ phalāni akṛtakarmaṇām
23.
parantapa asmin trailokye tapasā kiñcit aprāpyam
na akṛtakarmaṇām phalāni upabhogaparityāgaḥ
na akṛtakarmaṇām phalāni upabhogaparityāgaḥ
23.
O scorcher of foes, there is nothing in this triple world (trailokya) that is unattainable through spiritual discipline (tapas). For those who have not performed meritorious actions (karma), the result is the abandonment of enjoyments.
सुखितो दुःखितो वापि नरो लोभं परित्यजेत् ।
अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम ॥२४॥
अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम ॥२४॥
24. sukhito duḥkhito vāpi naro lobhaṁ parityajet ,
avekṣya manasā śāstraṁ buddhyā ca nṛpasattama.
avekṣya manasā śāstraṁ buddhyā ca nṛpasattama.
24.
sukhitaḥ duḥkhitaḥ vā api naraḥ lobham parityajet
avekṣya manasā śāstram buddhyā ca nṛpasattama
avekṣya manasā śāstram buddhyā ca nṛpasattama
24.
nṛpasattama naraḥ sukhitaḥ vā duḥkhitaḥ api manasā
buddhyā ca śāstram avekṣya lobham parityajet
buddhyā ca śāstram avekṣya lobham parityajet
24.
O best among kings, whether a person is happy or unhappy, they should abandon greed, having carefully considered the scriptures with their mind and intellect.
असंतोषोऽसुखायैव लोभादिन्द्रियविभ्रमः ।
ततोऽस्य नश्यति प्रज्ञा विद्येवाभ्यासवर्जिता ॥२५॥
ततोऽस्य नश्यति प्रज्ञा विद्येवाभ्यासवर्जिता ॥२५॥
25. asaṁtoṣo'sukhāyaiva lobhādindriyavibhramaḥ ,
tato'sya naśyati prajñā vidyevābhyāsavarjitā.
tato'sya naśyati prajñā vidyevābhyāsavarjitā.
25.
asaṃtoṣaḥ asukhāya eva lobhāt indriyavibhramaḥ
tataḥ asya naśyati prajñā vidyā iva abhyāsavarjitā
tataḥ asya naśyati prajñā vidyā iva abhyāsavarjitā
25.
asaṃtoṣaḥ asukhāya eva (bhavati) lobhāt indriyavibhramaḥ
(bhavati) tataḥ asya prajñā abhyāsavarjitā vidyā iva naśyati
(bhavati) tataḥ asya prajñā abhyāsavarjitā vidyā iva naśyati
25.
Discontent leads only to unhappiness, and from greed arises confusion of the senses. Consequently, one's wisdom (prajñā) is destroyed, just like knowledge (vidyā) that is neglected and unpracticed.
नष्टप्रज्ञो यदा भवति तदा न्यायं न पश्यति ।
तस्मात्सुखक्षये प्राप्ते पुमानुग्रं तपश्चरेत् ॥२६॥
तस्मात्सुखक्षये प्राप्ते पुमानुग्रं तपश्चरेत् ॥२६॥
26. naṣṭaprajño yadā bhavati tadā nyāyaṁ na paśyati ,
tasmātsukhakṣaye prāpte pumānugraṁ tapaścaret.
tasmātsukhakṣaye prāpte pumānugraṁ tapaścaret.
26.
naṣṭaprajñaḥ yadā bhavati tadā nyāyam na paśyati
tasmāt sukhakṣaye prāpte pumān ugram tapaḥ caret
tasmāt sukhakṣaye prāpte pumān ugram tapaḥ caret
26.
yadā naṣṭaprajñaḥ bhavati tadā nyāyam na paśyati
tasmāt sukhakṣaye prāpte pumān ugram tapaḥ caret
tasmāt sukhakṣaye prāpte pumān ugram tapaḥ caret
26.
When a person becomes one whose wisdom (prajñā) is lost, they no longer perceive what is right or just (nyāya). Therefore, when happiness diminishes or is lost, a person should undertake severe austerity (tapas).
यदिष्टं तत्सुखं प्राहुर्द्वेष्यं दुःखमिहोच्यते ।
कृताकृतस्य तपसः फलं पश्यस्व यादृशम् ॥२७॥
कृताकृतस्य तपसः फलं पश्यस्व यादृशम् ॥२७॥
27. yadiṣṭaṁ tatsukhaṁ prāhurdveṣyaṁ duḥkhamihocyate ,
kṛtākṛtasya tapasaḥ phalaṁ paśyasva yādṛśam.
kṛtākṛtasya tapasaḥ phalaṁ paśyasva yādṛśam.
27.
yat iṣṭam tat sukham prāhuḥ dveṣyam duḥkham iha
ucyate kṛtākṛtasya tapasaḥ phalam paśyasva yādṛśam
ucyate kṛtākṛtasya tapasaḥ phalam paśyasva yādṛśam
27.
yat iṣṭam tat sukham prāhuḥ dveṣyam iha duḥkham
ucyate kṛtākṛtasya tapasaḥ yādṛśam phalam paśyasva
ucyate kṛtākṛtasya tapasaḥ yādṛśam phalam paśyasva
27.
That which is desired, they declare to be happiness; that which is disliked is here said to be suffering. Observe for yourself what kind of result (phala) comes from austerity (tapas), both performed and unperformed.
नित्यं भद्राणि पश्यन्ति विषयांश्चोपभुञ्जते ।
प्राकाश्यं चैव गच्छन्ति कृत्वा निष्कल्मषं तपः ॥२८॥
प्राकाश्यं चैव गच्छन्ति कृत्वा निष्कल्मषं तपः ॥२८॥
28. nityaṁ bhadrāṇi paśyanti viṣayāṁścopabhuñjate ,
prākāśyaṁ caiva gacchanti kṛtvā niṣkalmaṣaṁ tapaḥ.
prākāśyaṁ caiva gacchanti kṛtvā niṣkalmaṣaṁ tapaḥ.
28.
nityam bhadrāṇi paśyanti viṣayān ca upabhuñjate
prākāśyam ca eva gacchanti kṛtvā niṣkalmaṣam tapaḥ
prākāśyam ca eva gacchanti kṛtvā niṣkalmaṣam tapaḥ
28.
niṣkalmaṣam tapaḥ kṛtvā nityam bhadrāṇi paśyanti
ca viṣayān upabhuñjate ca eva prākāśyam gacchanti
ca viṣayān upabhuñjate ca eva prākāśyam gacchanti
28.
Those who perform pure austerity (tapas) constantly experience prosperity and enjoy worldly pleasures. Moreover, they attain great renown.
अप्रियाण्यवमानांश्च दुःखं बहुविधात्मकम् ।
फलार्थी सत्पथत्यक्तः प्राप्नोति विषयात्मकम् ॥२९॥
फलार्थी सत्पथत्यक्तः प्राप्नोति विषयात्मकम् ॥२९॥
29. apriyāṇyavamānāṁśca duḥkhaṁ bahuvidhātmakam ,
phalārthī satpathatyaktaḥ prāpnoti viṣayātmakam.
phalārthī satpathatyaktaḥ prāpnoti viṣayātmakam.
29.
apriyāṇi avamānān ca duḥkham bahuvidhātmakam
phalārthī satpathatyaktaḥ prāpnoti viṣayātmakam
phalārthī satpathatyaktaḥ prāpnoti viṣayātmakam
29.
phalārthī satpathatyaktaḥ apriyāṇi ca avamānān
ca bahuvidhātmakam viṣayātmakam duḥkham prāpnoti
ca bahuvidhātmakam viṣayātmakam duḥkham prāpnoti
29.
A person who desires only the fruits of their actions (phalārthī) and has abandoned the righteous path experiences unpleasant circumstances, insults, and manifold suffering rooted in worldly attachments.
धर्मे तपसि दाने च विचिकित्सास्य जायते ।
स कृत्वा पापकान्येव निरयं प्रतिपद्यते ॥३०॥
स कृत्वा पापकान्येव निरयं प्रतिपद्यते ॥३०॥
30. dharme tapasi dāne ca vicikitsāsya jāyate ,
sa kṛtvā pāpakānyeva nirayaṁ pratipadyate.
sa kṛtvā pāpakānyeva nirayaṁ pratipadyate.
30.
dharme tapasi dāne ca vicikitsā asya jāyate
sa kṛtvā pāpakāni eva nirayam pratipadyate
sa kṛtvā pāpakāni eva nirayam pratipadyate
30.
asya dharme tapasi dāne ca vicikitsā jāyate
sa pāpakāni eva kṛtvā nirayam pratipadyate
sa pāpakāni eva kṛtvā nirayam pratipadyate
30.
Such a person develops doubt concerning their intrinsic nature (dharma), austerity (tapas), and charitable giving (dāna). As a result, having indeed committed sinful deeds, they ultimately enter hell.
सुखे तु वर्तमानो वै दुःखे वापि नरोत्तम ।
स्ववृत्ताद्यो न चलति शास्त्रचक्षुः स मानवः ॥३१॥
स्ववृत्ताद्यो न चलति शास्त्रचक्षुः स मानवः ॥३१॥
31. sukhe tu vartamāno vai duḥkhe vāpi narottama ,
svavṛttādyo na calati śāstracakṣuḥ sa mānavaḥ.
svavṛttādyo na calati śāstracakṣuḥ sa mānavaḥ.
31.
sukhe tu vartamānaḥ vai duḥkhe vā api narottama
svavṛttāt yaḥ na calati śāstracakṣuḥ sa mānavaḥ
svavṛttāt yaḥ na calati śāstracakṣuḥ sa mānavaḥ
31.
narottama,
yaḥ sukhe vā api duḥkhe vartamānaḥ,
svavṛttāt na calati,
saḥ mānavaḥ śāstracakṣuḥ vai
yaḥ sukhe vā api duḥkhe vartamānaḥ,
svavṛttāt na calati,
saḥ mānavaḥ śāstracakṣuḥ vai
31.
O best of men, that individual who, whether experiencing joy or sorrow, does not deviate from their own inherent nature or prescribed conduct, such a human being possesses the eye of scripture (śāstracakṣuḥ).
इषुप्रपातमात्रं हि स्पर्शयोगे रतिः स्मृता ।
रसने दर्शने घ्राणे श्रवणे च विशां पते ॥३२॥
रसने दर्शने घ्राणे श्रवणे च विशां पते ॥३२॥
32. iṣuprapātamātraṁ hi sparśayoge ratiḥ smṛtā ,
rasane darśane ghrāṇe śravaṇe ca viśāṁ pate.
rasane darśane ghrāṇe śravaṇe ca viśāṁ pate.
32.
iṣuprāpātamātram hi sparśayoge ratiḥ smṛtā
rasane darśane ghrāṇe śravaṇe ca viśāṃ pate
rasane darśane ghrāṇe śravaṇe ca viśāṃ pate
32.
viśāṃ pate sparśayoge ca rasane darśane ghrāṇe
śravaṇe ratiḥ hi iṣuprāpātamātram smṛtā
śravaṇe ratiḥ hi iṣuprāpātamātram smṛtā
32.
O lord of the people, pleasure (ratiḥ) associated with the senses - touch, taste, sight, smell, and hearing - is indeed considered to last only for a short duration, as far as an arrow's fall.
ततोऽस्य जायते तीव्रा वेदना तत्क्षयात्पुनः ।
बुधा येन प्रशंसन्ति मोक्षं सुखमनुत्तमम् ॥३३॥
बुधा येन प्रशंसन्ति मोक्षं सुखमनुत्तमम् ॥३३॥
33. tato'sya jāyate tīvrā vedanā tatkṣayātpunaḥ ,
budhā yena praśaṁsanti mokṣaṁ sukhamanuttamam.
budhā yena praśaṁsanti mokṣaṁ sukhamanuttamam.
33.
tataḥ asya jāyate tīvrā vedanā tatkṣayāt punaḥ
budhāḥ yena praśaṃsanti mokṣam sukham anuttamam
budhāḥ yena praśaṃsanti mokṣam sukham anuttamam
33.
tataḥ asya tatkṣayāt tīvrā vedanā jāyate punaḥ
yena budhāḥ anuttamam sukham mokṣam praśaṃsanti
yena budhāḥ anuttamam sukham mokṣam praśaṃsanti
33.
From that (sensory indulgence), intense pain arises upon its cessation. Therefore, the wise (budhāḥ) praise liberation (mokṣa), which is the supreme happiness.
ततः फलार्थं चरति भवन्ति ज्यायसो गुणाः ।
धर्मवृत्त्या च सततं कामार्थाभ्यां न हीयते ॥३४॥
धर्मवृत्त्या च सततं कामार्थाभ्यां न हीयते ॥३४॥
34. tataḥ phalārthaṁ carati bhavanti jyāyaso guṇāḥ ,
dharmavṛttyā ca satataṁ kāmārthābhyāṁ na hīyate.
dharmavṛttyā ca satataṁ kāmārthābhyāṁ na hīyate.
34.
tataḥ phalārtham carati bhavanti jyāyasaḥ guṇāḥ
dharmavṛttyā ca satatam kāmārthābhyām na hīyate
dharmavṛttyā ca satatam kāmārthābhyām na hīyate
34.
tataḥ phalārtham carati jyāyasaḥ guṇāḥ bhavanti
ca dharmavṛttyā satatam kāmārthābhyām na hīyate
ca dharmavṛttyā satatam kāmārthābhyām na hīyate
34.
Thereafter, one acts for the sake of results, and superior qualities (guṇāḥ) develop. By constantly living in accordance with one's natural law (dharma), one is never deprived of legitimate desires (kāma) or material prosperity (artha).
अप्रयत्नागताः सेव्या गृहस्थैर्विषयाः सदा ।
प्रयत्नेनोपगम्यश्च स्वधर्म इति मे मतिः ॥३५॥
प्रयत्नेनोपगम्यश्च स्वधर्म इति मे मतिः ॥३५॥
35. aprayatnāgatāḥ sevyā gṛhasthairviṣayāḥ sadā ,
prayatnenopagamyaśca svadharma iti me matiḥ.
prayatnenopagamyaśca svadharma iti me matiḥ.
35.
aprayatnāgatāḥ sevyāḥ gṛhasthaiḥ viṣayāḥ sadā
prayatnena upagamyaḥ ca svadharmaḥ iti me matiḥ
prayatnena upagamyaḥ ca svadharmaḥ iti me matiḥ
35.
gṛhasthaiḥ aprayatnāgatāḥ viṣayāḥ sadā sevyāḥ
ca svadharmaḥ prayatnena upagamyaḥ iti me matiḥ
ca svadharmaḥ prayatnena upagamyaḥ iti me matiḥ
35.
For householders (gṛhasthaiḥ), sense objects (viṣayāḥ) that come without special effort should always be engaged with. And one's own intrinsic nature or duty (svadharma) should be approached with deliberate effort. This is my conviction (matiḥ).
मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम् ।
धर्मक्रियावियुक्तानामशक्त्या संवृतात्मनाम् ॥३६॥
धर्मक्रियावियुक्तानामशक्त्या संवृतात्मनाम् ॥३६॥
36. mānināṁ kulajātānāṁ nityaṁ śāstrārthacakṣuṣām ,
dharmakriyāviyuktānāmaśaktyā saṁvṛtātmanām.
dharmakriyāviyuktānāmaśaktyā saṁvṛtātmanām.
36.
māninām kulajātānām nityam śāstrārthacakṣuṣām
dharmakriyāviyuktānām aśaktyā saṃvṛtātmanām
dharmakriyāviyuktānām aśaktyā saṃvṛtātmanām
36.
māninām kulajātānām nityam śāstrārthacakṣuṣām
dharmakriyāviyuktānām aśaktyā saṃvṛtātmanām
dharmakriyāviyuktānām aśaktyā saṃvṛtātmanām
36.
Of those who are proud, born of noble families, whose eyes are perpetually fixed on the meaning of the scriptures, but who are devoid of actions according to their intrinsic nature (dharma), and whose inner self (ātman) is obscured by incapacity.
क्रियमाणं यदा कर्म नाशं गच्छति मानुषम् ।
तेषां नान्यदृते लोके तपसः कर्म विद्यते ॥३७॥
तेषां नान्यदृते लोके तपसः कर्म विद्यते ॥३७॥
37. kriyamāṇaṁ yadā karma nāśaṁ gacchati mānuṣam ,
teṣāṁ nānyadṛte loke tapasaḥ karma vidyate.
teṣāṁ nānyadṛte loke tapasaḥ karma vidyate.
37.
kriyamāṇam yadā karma nāśam gacchati mānuṣam
teṣām na anyat ṛte loke tapasaḥ karma vidyate
teṣām na anyat ṛte loke tapasaḥ karma vidyate
37.
yadā mānuṣam karma kriyamāṇam nāśam gacchati,
teṣām loke tapasaḥ ṛte anyat karma na vidyate.
teṣām loke tapasaḥ ṛte anyat karma na vidyate.
37.
When a human action (karma), while being performed, leads to failure, then for such people, no other effective action (karma) exists in the world apart from austerity (tapas).
सर्वात्मना तु कुर्वीत गृहस्थः कर्मनिश्चयम् ।
दाक्ष्येण हव्यकव्यार्थं स्वधर्मं विचरेन्नृप ॥३८॥
दाक्ष्येण हव्यकव्यार्थं स्वधर्मं विचरेन्नृप ॥३८॥
38. sarvātmanā tu kurvīta gṛhasthaḥ karmaniścayam ,
dākṣyeṇa havyakavyārthaṁ svadharmaṁ vicarennṛpa.
dākṣyeṇa havyakavyārthaṁ svadharmaṁ vicarennṛpa.
38.
sarvātmanā tu kurvīta gṛhasthaḥ karmaniścayam
dākṣyeṇa havyakavyārtham svadharmam vicaret nṛpa
dākṣyeṇa havyakavyārtham svadharmam vicaret nṛpa
38.
nṛpa,
tu gṛhasthaḥ sarvātmanā karmaniścayam kurvīta.
dākṣyeṇa havyakavyārtham svadharmam vicaret.
tu gṛhasthaḥ sarvātmanā karmaniścayam kurvīta.
dākṣyeṇa havyakavyārtham svadharmam vicaret.
38.
But, O King, a householder should undertake his determined actions (karma) wholeheartedly. With diligence, he should observe his intrinsic duty (svadharma) for the purpose of offering to the gods and ancestors.
यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् ।
एवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥३९॥
एवमाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥३९॥
39. yathā nadīnadāḥ sarve sāgare yānti saṁsthitim ,
evamāśramiṇaḥ sarve gṛhasthe yānti saṁsthitim.
evamāśramiṇaḥ sarve gṛhasthe yānti saṁsthitim.
39.
yathā nadīnadāḥ sarve sāgare yānti saṃsthitim
evam āśramiṇaḥ sarve gṛhasthe yānti saṃsthitim
evam āśramiṇaḥ sarve gṛhasthe yānti saṃsthitim
39.
yathā sarve nadīnadāḥ sāgare saṃsthitim yānti,
evam sarve āśramiṇaḥ gṛhasthe saṃsthitim yānti.
evam sarve āśramiṇaḥ gṛhasthe saṃsthitim yānti.
39.
Just as all rivers and streams attain stability in the ocean, similarly, all those who observe the stages of life (āśrama) find their support and sustenance in the householder (gṛhastha).
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284 (current chapter)
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47