Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-37

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
ब्रह्मोवाच ।
रजोऽहं वः प्रवक्ष्यामि याथातथ्येन सत्तमाः ।
निबोधत महाभागा गुणवृत्तं च सर्वशः ॥१॥
1. brahmovāca ,
rajo'haṁ vaḥ pravakṣyāmi yāthātathyena sattamāḥ ,
nibodhata mahābhāgā guṇavṛttaṁ ca sarvaśaḥ.
संघातो रूपमायासः सुखदुःखे हिमातपौ ।
ऐश्वर्यं विग्रहः संधिर्हेतुवादोऽरतिः क्षमा ॥२॥
2. saṁghāto rūpamāyāsaḥ sukhaduḥkhe himātapau ,
aiśvaryaṁ vigrahaḥ saṁdhirhetuvādo'ratiḥ kṣamā.
बलं शौर्यं मदो रोषो व्यायामकलहावपि ।
ईर्ष्येप्सा पैशुनं युद्धं ममत्वं परिपालनम् ॥३॥
3. balaṁ śauryaṁ mado roṣo vyāyāmakalahāvapi ,
īrṣyepsā paiśunaṁ yuddhaṁ mamatvaṁ paripālanam.
वधबन्धपरिक्लेशाः क्रयो विक्रय एव च ।
निकृन्त छिन्धि भिन्धीति परमर्मावकर्तनम् ॥४॥
4. vadhabandhaparikleśāḥ krayo vikraya eva ca ,
nikṛnta chindhi bhindhīti paramarmāvakartanam.
उग्रं दारुणमाक्रोशः परवित्तानुशासनम् ।
लोकचिन्ता विचिन्ता च मत्सरः परिभाषणम् ॥५॥
5. ugraṁ dāruṇamākrośaḥ paravittānuśāsanam ,
lokacintā vicintā ca matsaraḥ paribhāṣaṇam.
मृषावादो मृषादानं विकल्पः परिभाषणम् ।
निन्दा स्तुतिः प्रशंसा च प्रतापः परितर्पणम् ॥६॥
6. mṛṣāvādo mṛṣādānaṁ vikalpaḥ paribhāṣaṇam ,
nindā stutiḥ praśaṁsā ca pratāpaḥ paritarpaṇam.
परिचर्या च शुश्रूषा सेवा तृष्णा व्यपाश्रयः ।
व्यूहोऽनयः प्रमादश्च परितापः परिग्रहः ॥७॥
7. paricaryā ca śuśrūṣā sevā tṛṣṇā vyapāśrayaḥ ,
vyūho'nayaḥ pramādaśca paritāpaḥ parigrahaḥ.
संस्कारा ये च लोकेऽस्मिन्प्रवर्तन्ते पृथक्पृथक् ।
नृषु नारीषु भूतेषु द्रव्येषु शरणेषु च ॥८॥
8. saṁskārā ye ca loke'sminpravartante pṛthakpṛthak ,
nṛṣu nārīṣu bhūteṣu dravyeṣu śaraṇeṣu ca.
संतापोऽप्रत्ययश्चैव व्रतानि नियमाश्च ये ।
प्रदानमाशीर्युक्तं च सततं मे भवत्विति ॥९॥
9. saṁtāpo'pratyayaścaiva vratāni niyamāśca ye ,
pradānamāśīryuktaṁ ca satataṁ me bhavatviti.
स्वधाकारो नमस्कारः स्वाहाकारो वषट्क्रिया ।
याजनाध्यापने चोभे तथैवाहुः परिग्रहम् ॥१०॥
10. svadhākāro namaskāraḥ svāhākāro vaṣaṭkriyā ,
yājanādhyāpane cobhe tathaivāhuḥ parigraham.
इदं मे स्यादिदं मे स्यात्स्नेहो गुणसमुद्भवः ।
अभिद्रोहस्तथा माया निकृतिर्मान एव च ॥११॥
11. idaṁ me syādidaṁ me syātsneho guṇasamudbhavaḥ ,
abhidrohastathā māyā nikṛtirmāna eva ca.
स्तैन्यं हिंसा परीवादः परितापः प्रजागरः ।
स्तम्भो दम्भोऽथ रागश्च भक्तिः प्रीतिः प्रमोदनम् ॥१२॥
12. stainyaṁ hiṁsā parīvādaḥ paritāpaḥ prajāgaraḥ ,
stambho dambho'tha rāgaśca bhaktiḥ prītiḥ pramodanam.
द्यूतं च जनवादश्च संबन्धाः स्त्रीकृताश्च ये ।
नृत्तवादित्रगीतानि प्रसङ्गा ये च केचन ।
सर्व एते गुणा विप्रा राजसाः संप्रकीर्तिताः ॥१३॥
13. dyūtaṁ ca janavādaśca saṁbandhāḥ strīkṛtāśca ye ,
nṛttavāditragītāni prasaṅgā ye ca kecana ,
sarva ete guṇā viprā rājasāḥ saṁprakīrtitāḥ.
भूतभव्यभविष्याणां भावानां भुवि भावनाः ।
त्रिवर्गनिरता नित्यं धर्मोऽर्थः काम इत्यपि ॥१४॥
14. bhūtabhavyabhaviṣyāṇāṁ bhāvānāṁ bhuvi bhāvanāḥ ,
trivarganiratā nityaṁ dharmo'rthaḥ kāma ityapi.
कामवृत्ताः प्रमोदन्ते सर्वकामसमृद्धिभिः ।
अर्वाक्स्रोतस इत्येते तैजसा रजसावृताः ॥१५॥
15. kāmavṛttāḥ pramodante sarvakāmasamṛddhibhiḥ ,
arvāksrotasa ityete taijasā rajasāvṛtāḥ.
अस्मिँल्लोके प्रमोदन्ते जायमानाः पुनः पुनः ।
प्रेत्यभाविकमीहन्त इह लौकिकमेव च ।
ददति प्रतिगृह्णन्ति जपन्त्यथ च जुह्वति ॥१६॥
16. asmiँlloke pramodante jāyamānāḥ punaḥ punaḥ ,
pretyabhāvikamīhanta iha laukikameva ca ,
dadati pratigṛhṇanti japantyatha ca juhvati.
रजोगुणा वो बहुधानुकीर्तिता यथावदुक्तं गुणवृत्तमेव च ।
नरो हि यो वेद गुणानिमान्सदा स राजसैः सर्वगुणैर्विमुच्यते ॥१७॥
17. rajoguṇā vo bahudhānukīrtitā; yathāvaduktaṁ guṇavṛttameva ca ,
naro hi yo veda guṇānimānsadā; sa rājasaiḥ sarvaguṇairvimucyate.