Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-58

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
जनमेजय उवाच ।
उत्तङ्काय वरं दत्त्वा गोविन्दो द्विजसत्तम ।
अत ऊर्ध्वं महाबाहुः किं चकार महायशाः ॥१॥
1. janamejaya uvāca ,
uttaṅkāya varaṁ dattvā govindo dvijasattama ,
ata ūrdhvaṁ mahābāhuḥ kiṁ cakāra mahāyaśāḥ.
वैशंपायन उवाच ।
दत्त्वा वरमुत्तङ्काय प्रायात्सात्यकिना सह ।
द्वारकामेव गोविन्दः शीघ्रवेगैर्महाहयैः ॥२॥
2. vaiśaṁpāyana uvāca ,
dattvā varamuttaṅkāya prāyātsātyakinā saha ,
dvārakāmeva govindaḥ śīghravegairmahāhayaiḥ.
सरांसि च नदीश्चैव वनानि विविधानि च ।
अतिक्रम्य ससादाथ रम्यां द्वारवतीं पुरीम् ॥३॥
3. sarāṁsi ca nadīścaiva vanāni vividhāni ca ,
atikramya sasādātha ramyāṁ dvāravatīṁ purīm.
वर्तमाने महाराज महे रैवतकस्य च ।
उपायात्पुण्डरीकाक्षो युयुधानानुगस्तदा ॥४॥
4. vartamāne mahārāja mahe raivatakasya ca ,
upāyātpuṇḍarīkākṣo yuyudhānānugastadā.
अलंकृतस्तु स गिरिर्नानारूपविचित्रितैः ।
बभौ रुक्ममयैः काशैः सर्वतः पुरुषर्षभ ॥५॥
5. alaṁkṛtastu sa girirnānārūpavicitritaiḥ ,
babhau rukmamayaiḥ kāśaiḥ sarvataḥ puruṣarṣabha.
काञ्चनस्रग्भिरग्र्याभिः सुमनोभिस्तथैव च ।
वासोभिश्च महाशैलः कल्पवृक्षैश्च सर्वशः ॥६॥
6. kāñcanasragbhiragryābhiḥ sumanobhistathaiva ca ,
vāsobhiśca mahāśailaḥ kalpavṛkṣaiśca sarvaśaḥ.
दीपवृक्षैश्च सौवर्णैरभीक्ष्णमुपशोभितः ।
गुहानिर्झरदेशेषु दिवाभूतो बभूव ह ॥७॥
7. dīpavṛkṣaiśca sauvarṇairabhīkṣṇamupaśobhitaḥ ,
guhānirjharadeśeṣu divābhūto babhūva ha.
पताकाभिर्विचित्राभिः सघण्टाभिः समन्ततः ।
पुंभिः स्त्रीभिश्च संघुष्टः प्रगीत इव चाभवत् ।
अतीव प्रेक्षणीयोऽभून्मेरुर्मुनिगणैरिव ॥८॥
8. patākābhirvicitrābhiḥ saghaṇṭābhiḥ samantataḥ ,
puṁbhiḥ strībhiśca saṁghuṣṭaḥ pragīta iva cābhavat ,
atīva prekṣaṇīyo'bhūnmerurmunigaṇairiva.
मत्तानां हृष्टरूपाणां स्त्रीणां पुंसां च भारत ।
गायतां पर्वतेन्द्रस्य दिवस्पृगिव निस्वनः ॥९॥
9. mattānāṁ hṛṣṭarūpāṇāṁ strīṇāṁ puṁsāṁ ca bhārata ,
gāyatāṁ parvatendrasya divaspṛgiva nisvanaḥ.
प्रमत्तमत्तसंमत्तक्ष्वेडितोत्कृष्टसंकुला ।
तथा किलकिलाशब्दैर्भूरभूत्सुमनोहरा ॥१०॥
10. pramattamattasaṁmattakṣveḍitotkṛṣṭasaṁkulā ,
tathā kilakilāśabdairbhūrabhūtsumanoharā.
विपणापणवान्रम्यो भक्ष्यभोज्यविहारवान् ।
वस्त्रमाल्योत्करयुतो वीणावेणुमृदङ्गवान् ॥११॥
11. vipaṇāpaṇavānramyo bhakṣyabhojyavihāravān ,
vastramālyotkarayuto vīṇāveṇumṛdaṅgavān.
सुरामैरेयमिश्रेण भक्ष्यभोज्येन चैव ह ।
दीनान्धकृपणादिभ्यो दीयमानेन चानिशम् ।
बभौ परमकल्याणो महस्तस्य महागिरेः ॥१२॥
12. surāmaireyamiśreṇa bhakṣyabhojyena caiva ha ,
dīnāndhakṛpaṇādibhyo dīyamānena cāniśam ,
babhau paramakalyāṇo mahastasya mahāgireḥ.
पुण्यावसथवान्वीर पुण्यकृद्भिर्निषेवितः ।
विहारो वृष्णिवीराणां महे रैवतकस्य ह ।
स नगो वेश्मसंकीर्णो देवलोक इवाबभौ ॥१३॥
13. puṇyāvasathavānvīra puṇyakṛdbhirniṣevitaḥ ,
vihāro vṛṣṇivīrāṇāṁ mahe raivatakasya ha ,
sa nago veśmasaṁkīrṇo devaloka ivābabhau.
तदा च कृष्णसांनिध्यमासाद्य भरतर्षभ ।
शक्रसद्मप्रतीकाशो बभूव स हि शैलराट् ॥१४॥
14. tadā ca kṛṣṇasāṁnidhyamāsādya bharatarṣabha ,
śakrasadmapratīkāśo babhūva sa hi śailarāṭ.
ततः संपूज्यमानः स विवेश भवनं शुभम् ।
गोविन्दः सात्यकिश्चैव जगाम भवनं स्वकम् ॥१५॥
15. tataḥ saṁpūjyamānaḥ sa viveśa bhavanaṁ śubham ,
govindaḥ sātyakiścaiva jagāma bhavanaṁ svakam.
विवेश च स हृष्टात्मा चिरकालप्रवासकः ।
कृत्वा नसुकरं कर्म दानवेष्विव वासवः ॥१६॥
16. viveśa ca sa hṛṣṭātmā cirakālapravāsakaḥ ,
kṛtvā nasukaraṁ karma dānaveṣviva vāsavaḥ.
उपयातं तु वार्ष्णेयं भोजवृष्ण्यन्धकास्तदा ।
अभ्यगच्छन्महात्मानं देवा इव शतक्रतुम् ॥१७॥
17. upayātaṁ tu vārṣṇeyaṁ bhojavṛṣṇyandhakāstadā ,
abhyagacchanmahātmānaṁ devā iva śatakratum.
स तानभ्यर्च्य मेधावी पृष्ट्वा च कुशलं तदा ।
अभ्यवादयत प्रीतः पितरं मातरं तथा ॥१८॥
18. sa tānabhyarcya medhāvī pṛṣṭvā ca kuśalaṁ tadā ,
abhyavādayata prītaḥ pitaraṁ mātaraṁ tathā.
ताभ्यां च संपरिष्वक्तः सान्त्वितश्च महाभुजः ।
उपोपविष्टस्तैः सर्वैर्वृष्णिभिः परिवारितः ॥१९॥
19. tābhyāṁ ca saṁpariṣvaktaḥ sāntvitaśca mahābhujaḥ ,
upopaviṣṭastaiḥ sarvairvṛṣṇibhiḥ parivāritaḥ.
स विश्रान्तो महातेजाः कृतपादावसेचनः ।
कथयामास तं कृष्णः पृष्टः पित्रा महाहवम् ॥२०॥
20. sa viśrānto mahātejāḥ kṛtapādāvasecanaḥ ,
kathayāmāsa taṁ kṛṣṇaḥ pṛṣṭaḥ pitrā mahāhavam.