Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-80

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
तथा विलप्योपरता भर्तुः पादौ प्रगृह्य सा ।
उपविष्टाभवद्देवी सोच्छ्वासं पुत्रमीक्षती ॥१॥
1. vaiśaṁpāyana uvāca ,
tathā vilapyoparatā bhartuḥ pādau pragṛhya sā ,
upaviṣṭābhavaddevī socchvāsaṁ putramīkṣatī.
ततः संज्ञां पुनर्लब्ध्वा स राजा बभ्रुवाहनः ।
मातरं तामथालोक्य रणभूमावथाब्रवीत् ॥२॥
2. tataḥ saṁjñāṁ punarlabdhvā sa rājā babhruvāhanaḥ ,
mātaraṁ tāmathālokya raṇabhūmāvathābravīt.
इतो दुःखतरं किं नु यन्मे माता सुखैधिता ।
भूमौ निपतितं वीरमनुशेते मृतं पतिम् ॥३॥
3. ito duḥkhataraṁ kiṁ nu yanme mātā sukhaidhitā ,
bhūmau nipatitaṁ vīramanuśete mṛtaṁ patim.
निहन्तारं रणेऽरीणां सर्वशस्त्रभृतां वरम् ।
मया विनिहतं संख्ये प्रेक्षते दुर्मरं बत ॥४॥
4. nihantāraṁ raṇe'rīṇāṁ sarvaśastrabhṛtāṁ varam ,
mayā vinihataṁ saṁkhye prekṣate durmaraṁ bata.
अहोऽस्या हृदयं देव्या दृढं यन्न विदीर्यते ।
व्यूढोरस्कं महाबाहुं प्रेक्षन्त्या निहतं पतिम् ॥५॥
5. aho'syā hṛdayaṁ devyā dṛḍhaṁ yanna vidīryate ,
vyūḍhoraskaṁ mahābāhuṁ prekṣantyā nihataṁ patim.
दुर्मरं पुरुषेणेह मन्ये ह्यध्वन्यनागते ।
यत्र नाहं न मे माता विप्रयुज्येत जीवितात् ॥६॥
6. durmaraṁ puruṣeṇeha manye hyadhvanyanāgate ,
yatra nāhaṁ na me mātā viprayujyeta jīvitāt.
अहो धिक्कुरुवीरस्य ह्युरःस्थं काञ्चनं भुवि ।
व्यपविद्धं हतस्येह मया पुत्रेण पश्यत ॥७॥
7. aho dhikkuruvīrasya hyuraḥsthaṁ kāñcanaṁ bhuvi ,
vyapaviddhaṁ hatasyeha mayā putreṇa paśyata.
भो भो पश्यत मे वीरं पितरं ब्राह्मणा भुवि ।
शयानं वीरशयने मया पुत्रेण पातितम् ॥८॥
8. bho bho paśyata me vīraṁ pitaraṁ brāhmaṇā bhuvi ,
śayānaṁ vīraśayane mayā putreṇa pātitam.
ब्राह्मणाः कुरुमुख्यस्य प्रयुक्ता हयसारिणः ।
कुर्वन्तु शान्तिकां त्वद्य रणे योऽयं मया हतः ॥९॥
9. brāhmaṇāḥ kurumukhyasya prayuktā hayasāriṇaḥ ,
kurvantu śāntikāṁ tvadya raṇe yo'yaṁ mayā hataḥ.
व्यादिशन्तु च किं विप्राः प्रायश्चित्तमिहाद्य मे ।
सुनृशंसस्य पापस्य पितृहन्तू रणाजिरे ॥१०॥
10. vyādiśantu ca kiṁ viprāḥ prāyaścittamihādya me ,
sunṛśaṁsasya pāpasya pitṛhantū raṇājire.
दुश्चरा द्वादश समा हत्वा पितरमद्य वै ।
ममेह सुनृशंसस्य संवीतस्यास्य चर्मणा ॥११॥
11. duścarā dvādaśa samā hatvā pitaramadya vai ,
mameha sunṛśaṁsasya saṁvītasyāsya carmaṇā.
शिरःकपाले चास्यैव भुञ्जतः पितुरद्य मे ।
प्रायश्चित्तं हि नास्त्यन्यद्धत्वाद्य पितरं मम ॥१२॥
12. śiraḥkapāle cāsyaiva bhuñjataḥ pituradya me ,
prāyaścittaṁ hi nāstyanyaddhatvādya pitaraṁ mama.
पश्य नागोत्तमसुते भर्तारं निहतं मया ।
कृतं प्रियं मया तेऽद्य निहत्य समरेऽर्जुनम् ॥१३॥
13. paśya nāgottamasute bhartāraṁ nihataṁ mayā ,
kṛtaṁ priyaṁ mayā te'dya nihatya samare'rjunam.
सोऽहमप्यद्य यास्यामि गतिं पितृनिषेविताम् ।
न शक्नोम्यात्मनात्मानमहं धारयितुं शुभे ॥१४॥
14. so'hamapyadya yāsyāmi gatiṁ pitṛniṣevitām ,
na śaknomyātmanātmānamahaṁ dhārayituṁ śubhe.
सा त्वं मयि मृते मातस्तथा गाण्डीवधन्वनि ।
भव प्रीतिमती देवि सत्येनात्मानमालभे ॥१५॥
15. sā tvaṁ mayi mṛte mātastathā gāṇḍīvadhanvani ,
bhava prītimatī devi satyenātmānamālabhe.
इत्युक्त्वा स तदा राजा दुःखशोकसमाहतः ।
उपस्पृश्य महाराज दुःखाद्वचनमब्रवीत् ॥१६॥
16. ityuktvā sa tadā rājā duḥkhaśokasamāhataḥ ,
upaspṛśya mahārāja duḥkhādvacanamabravīt.
शृण्वन्तु सर्वभूतानि स्थावराणि चराणि च ।
त्वं च मातर्यथा सत्यं ब्रवीमि भुजगोत्तमे ॥१७॥
17. śṛṇvantu sarvabhūtāni sthāvarāṇi carāṇi ca ,
tvaṁ ca mātaryathā satyaṁ bravīmi bhujagottame.
यदि नोत्तिष्ठति जयः पिता मे भरतर्षभः ।
अस्मिन्नेव रणोद्देशे शोषयिष्ये कलेवरम् ॥१८॥
18. yadi nottiṣṭhati jayaḥ pitā me bharatarṣabhaḥ ,
asminneva raṇoddeśe śoṣayiṣye kalevaram.
न हि मे पितरं हत्वा निष्कृतिर्विद्यते क्वचित् ।
नरकं प्रतिपत्स्यामि ध्रुवं गुरुवधार्दितः ॥१९॥
19. na hi me pitaraṁ hatvā niṣkṛtirvidyate kvacit ,
narakaṁ pratipatsyāmi dhruvaṁ guruvadhārditaḥ.
वीरं हि क्षत्रियं हत्वा गोशतेन प्रमुच्यते ।
पितरं तु निहत्यैवं दुस्तरा निष्कृतिर्मया ॥२०॥
20. vīraṁ hi kṣatriyaṁ hatvā gośatena pramucyate ,
pitaraṁ tu nihatyaivaṁ dustarā niṣkṛtirmayā.
एष ह्येको महातेजाः पाण्डुपुत्रो धनंजयः ।
पिता च मम धर्मात्मा तस्य मे निष्कृतिः कुतः ॥२१॥
21. eṣa hyeko mahātejāḥ pāṇḍuputro dhanaṁjayaḥ ,
pitā ca mama dharmātmā tasya me niṣkṛtiḥ kutaḥ.
इत्येवमुक्त्वा नृपते धनंजयसुतो नृपः ।
उपस्पृश्याभवत्तूष्णीं प्रायोपेतो महामतिः ॥२२॥
22. ityevamuktvā nṛpate dhanaṁjayasuto nṛpaḥ ,
upaspṛśyābhavattūṣṇīṁ prāyopeto mahāmatiḥ.