Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-24

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
ब्राह्मण उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
नारदस्य च संवादमृषेर्देवमतस्य च ॥१॥
1. brāhmaṇa uvāca ,
atrāpyudāharantīmamitihāsaṁ purātanam ,
nāradasya ca saṁvādamṛṣerdevamatasya ca.
देवमत उवाच ।
जन्तोः संजायमानस्य किं नु पूर्वं प्रवर्तते ।
प्राणोऽपानः समानो वा व्यानो वोदान एव च ॥२॥
2. devamata uvāca ,
jantoḥ saṁjāyamānasya kiṁ nu pūrvaṁ pravartate ,
prāṇo'pānaḥ samāno vā vyāno vodāna eva ca.
नारद उवाच ।
येनायं सृज्यते जन्तुस्ततोऽन्यः पूर्वमेति तम् ।
प्राणद्वंद्वं च विज्ञेयं तिर्यगं चोर्ध्वगं च यत् ॥३॥
3. nārada uvāca ,
yenāyaṁ sṛjyate jantustato'nyaḥ pūrvameti tam ,
prāṇadvaṁdvaṁ ca vijñeyaṁ tiryagaṁ cordhvagaṁ ca yat.
देवमत उवाच ।
केनायं सृज्यते जन्तुः कश्चान्यः पूर्वमेति तम् ।
प्राणद्वंद्वं च मे ब्रूहि तिर्यगूर्ध्वं च निश्चयात् ॥४॥
4. devamata uvāca ,
kenāyaṁ sṛjyate jantuḥ kaścānyaḥ pūrvameti tam ,
prāṇadvaṁdvaṁ ca me brūhi tiryagūrdhvaṁ ca niścayāt.
नारद उवाच ।
संकल्पाज्जायते हर्षः शब्दादपि च जायते ।
रसात्संजायते चापि रूपादपि च जायते ॥५॥
5. nārada uvāca ,
saṁkalpājjāyate harṣaḥ śabdādapi ca jāyate ,
rasātsaṁjāyate cāpi rūpādapi ca jāyate.
स्पर्शात्संजायते चापि गन्धादपि च जायते ।
एतद्रूपमुदानस्य हर्षो मिथुनसंभवः ॥६॥
6. sparśātsaṁjāyate cāpi gandhādapi ca jāyate ,
etadrūpamudānasya harṣo mithunasaṁbhavaḥ.
कामात्संजायते शुक्रं कामात्संजायते रसः ।
समानव्यानजनिते सामान्ये शुक्रशोणिते ॥७॥
7. kāmātsaṁjāyate śukraṁ kāmātsaṁjāyate rasaḥ ,
samānavyānajanite sāmānye śukraśoṇite.
शुक्राच्छोणितसंसृष्टात्पूर्वं प्राणः प्रवर्तते ।
प्राणेन विकृते शुक्रे ततोऽपानः प्रवर्तते ॥८॥
8. śukrācchoṇitasaṁsṛṣṭātpūrvaṁ prāṇaḥ pravartate ,
prāṇena vikṛte śukre tato'pānaḥ pravartate.
प्राणापानाविदं द्वंद्वमवाक्चोर्ध्वं च गच्छतः ।
व्यानः समानश्चैवोभौ तिर्यग्द्वंद्वत्वमुच्यते ॥९॥
9. prāṇāpānāvidaṁ dvaṁdvamavākcordhvaṁ ca gacchataḥ ,
vyānaḥ samānaścaivobhau tiryagdvaṁdvatvamucyate.
अग्निर्वै देवताः सर्वा इति वेदस्य शासनम् ।
संजायते ब्राह्मणेषु ज्ञानं बुद्धिसमन्वितम् ॥१०॥
10. agnirvai devatāḥ sarvā iti vedasya śāsanam ,
saṁjāyate brāhmaṇeṣu jñānaṁ buddhisamanvitam.
तस्य धूमस्तमोरूपं रजो भस्म सुरेतसः ।
सत्त्वं संजायते तस्य यत्र प्रक्षिप्यते हविः ॥११॥
11. tasya dhūmastamorūpaṁ rajo bhasma suretasaḥ ,
sattvaṁ saṁjāyate tasya yatra prakṣipyate haviḥ.
आघारौ समानो व्यानश्च इति यज्ञविदो विदुः ।
प्राणापानावाज्यभागौ तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥१२॥
12. āghārau samāno vyānaśca iti yajñavido viduḥ ,
prāṇāpānāvājyabhāgau tayormadhye hutāśanaḥ ,
etadrūpamudānasya paramaṁ brāhmaṇā viduḥ.
निर्द्वंद्वमिति
यत्त्वेतत्तन्मे निगदतः शृणु ॥१३॥
13. nirdvaṁdvamiti yattvetattanme
nigadataḥ śṛṇu.
अहोरात्रमिदं द्वंद्वं तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥१४॥
14. ahorātramidaṁ dvaṁdvaṁ tayormadhye hutāśanaḥ ,
etadrūpamudānasya paramaṁ brāhmaṇā viduḥ.
उभे चैवायने द्वंद्वं तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥१५॥
15. ubhe caivāyane dvaṁdvaṁ tayormadhye hutāśanaḥ ,
etadrūpamudānasya paramaṁ brāhmaṇā viduḥ.
उभे सत्यानृते द्वंद्वं तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥१६॥
16. ubhe satyānṛte dvaṁdvaṁ tayormadhye hutāśanaḥ ,
etadrūpamudānasya paramaṁ brāhmaṇā viduḥ.
उभे शुभाशुभे द्वंद्वं तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥१७॥
17. ubhe śubhāśubhe dvaṁdvaṁ tayormadhye hutāśanaḥ ,
etadrūpamudānasya paramaṁ brāhmaṇā viduḥ.
सच्चासच्चैव तद्द्वंद्वं तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥१८॥
18. saccāsaccaiva taddvaṁdvaṁ tayormadhye hutāśanaḥ ,
etadrūpamudānasya paramaṁ brāhmaṇā viduḥ.
प्रथमं समानो व्यानो व्यस्यते कर्म तेन तत् ।
तृतीयं तु समानेन पुनरेव व्यवस्यते ॥१९॥
19. prathamaṁ samāno vyāno vyasyate karma tena tat ,
tṛtīyaṁ tu samānena punareva vyavasyate.
शान्त्यर्थं वामदेवं च शान्तिर्ब्रह्म सनातनम् ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥२०॥
20. śāntyarthaṁ vāmadevaṁ ca śāntirbrahma sanātanam ,
etadrūpamudānasya paramaṁ brāhmaṇā viduḥ.