Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-5, chapter-171

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
भीष्म उवाच ।
ततोऽहं भरतश्रेष्ठ मातरं वीरमातरम् ।
अभिगम्योपसंगृह्य दाशेयीमिदमब्रुवम् ॥१॥
1. bhīṣma uvāca ,
tato'haṁ bharataśreṣṭha mātaraṁ vīramātaram ,
abhigamyopasaṁgṛhya dāśeyīmidamabruvam.
1. bhīṣmaḥ uvāca | tataḥ aham bharataśreṣṭha mātaram
vīramātaram abhigamya upasaṅgṛhya dāśeyīm idam abruvam
1. bhīṣmaḥ uvāca: bharataśreṣṭha,
tataḥ aham mātaram vīramātaram dāśeyīm abhigamya upasaṅgṛhya idam abruvam
1. Bhishma said: 'Thereupon, O best of Bharatas, having approached and greeted Mother, the mother of heroes, Dāśeyī (Satyavatī), I said this.'
इमाः काशिपतेः कन्या मया निर्जित्य पार्थिवान् ।
विचित्रवीर्यस्य कृते वीर्यशुल्का उपार्जिताः ॥२॥
2. imāḥ kāśipateḥ kanyā mayā nirjitya pārthivān ,
vicitravīryasya kṛte vīryaśulkā upārjitāḥ.
2. imāḥ kāśipateḥ kanyāḥ mayā nirjitya pārthivān
| vicitravīryasya kṛte vīryaśulkāḥ upārjitāḥ
2. imāḥ kāśipateḥ kanyāḥ mayā pārthivān nirjitya
vicitravīryasya kṛte vīryaśulkāḥ upārjitāḥ
2. These daughters of the king of Kashi have been acquired by me, having conquered the kings, for the sake of Vichitravīrya, with valor as their bridal fee (vīryaśulkāḥ).
ततो मूर्धन्युपाघ्राय पर्यश्रुनयना नृप ।
आह सत्यवती हृष्टा दिष्ट्या पुत्र जितं त्वया ॥३॥
3. tato mūrdhanyupāghrāya paryaśrunayanā nṛpa ,
āha satyavatī hṛṣṭā diṣṭyā putra jitaṁ tvayā.
3. tataḥ mūrdhani upāghrāya paryaśrunayanā nṛpa
āha satyavatī hṛṣṭā diṣṭyā putra jitaṃ tvayā
3. nṛpa tataḥ hṛṣṭā paryaśrunayanā satyavatī
mūrdhani upāghrāya āha putra diṣṭyā tvayā jitaṃ
3. Then, O king, delighted Satyavatī, with tear-filled eyes, kissed his head and said, "Fortunately, my son, you have achieved victory!"
सत्यवत्यास्त्वनुमते विवाहे समुपस्थिते ।
उवाच वाक्यं सव्रीडा ज्येष्ठा काशिपतेः सुता ॥४॥
4. satyavatyāstvanumate vivāhe samupasthite ,
uvāca vākyaṁ savrīḍā jyeṣṭhā kāśipateḥ sutā.
4. satyavatyāḥ tu anumate vivāhe samupasthite
uvāca vākyaṃ savrīḍā jyeṣṭhā kāśipateḥ sutā
4. tu satyavatyāḥ anumate vivāhe samupasthite
savrīḍā jyeṣṭhā kāśipateḥ sutā vākyaṃ uvāca
4. And with Satyavatī's permission, when the wedding was about to take place, the eldest daughter of the lord of Kāśi, feeling bashful, uttered words.
भीष्म त्वमसि धर्मज्ञः सर्वशास्त्रविशारदः ।
श्रुत्वा च धर्म्यं वचनं मह्यं कर्तुमिहार्हसि ॥५॥
5. bhīṣma tvamasi dharmajñaḥ sarvaśāstraviśāradaḥ ,
śrutvā ca dharmyaṁ vacanaṁ mahyaṁ kartumihārhasi.
5. bhīṣma tvaṃ asi dharmajñaḥ sarvaśāstraviśāradaḥ
śrutvā ca dharmyaṃ vacanaṃ mahyaṃ kartuṃ iha arhasi
5. bhīṣma tvaṃ dharmajñaḥ ca sarvaśāstraviśāradaḥ asi
iha dharmyaṃ vacanaṃ śrutvā mahyaṃ kartuṃ arhasi
5. O Bhīṣma, you are conversant with `dharma` (natural law) and proficient in all scriptures. Therefore, having heard my righteous words, you ought to act on my behalf here.
मया शाल्वपतिः पूर्वं मनसाभिवृतो वरः ।
तेन चास्मि वृता पूर्वं रहस्यविदिते पितुः ॥६॥
6. mayā śālvapatiḥ pūrvaṁ manasābhivṛto varaḥ ,
tena cāsmi vṛtā pūrvaṁ rahasyavidite pituḥ.
6. mayā śālvapatiḥ pūrvaṃ manasā abhivṛtaḥ varaḥ
tena ca asmi vṛtā pūrvaṃ rahasya avidite pituḥ
6. pūrvaṃ mayā manasā śālvapatiḥ varaḥ abhivṛtaḥ
ca tena pūrvaṃ rahasya pituḥ avidite vṛtā asmi
6. Previously, I had mentally chosen the lord of Śālva as my groom, and he had also chosen me, secretly, without my father's knowledge.
कथं मामन्यकामां त्वं राजञ्शास्त्रमधीत्य वै ।
वासयेथा गृहे भीष्म कौरवः सन्विशेषतः ॥७॥
7. kathaṁ māmanyakāmāṁ tvaṁ rājañśāstramadhītya vai ,
vāsayethā gṛhe bhīṣma kauravaḥ sanviśeṣataḥ.
7. katham mām anyakāmām tvam rājan śāstram adhītya
vai vāsayethāḥ gṛhe bhīṣma kauravaḥ san viśeṣataḥ
7. rājan bhīṣma kauravaḥ san,
tvam śāstram adhītya vai,
anyakāmām mām gṛhe katham viśeṣataḥ vāsayethāḥ
7. How can you, O King, O Bhishma, having studied the scriptures (śāstra), keep me in your house, especially when I desire another man, being a Kuru?
एतद्बुद्ध्या विनिश्चित्य मनसा भरतर्षभ ।
यत्क्षमं ते महाबाहो तदिहारब्धुमर्हसि ॥८॥
8. etadbuddhyā viniścitya manasā bharatarṣabha ,
yatkṣamaṁ te mahābāho tadihārabdhumarhasi.
8. etat buddhyā viniścitya manasā bharatarṣabha
yat kṣamam te mahābāho tat iha ārabdhum arhasi
8. bharatarṣabha mahābāho,
buddhyā manasā etat viniścitya,
yat te kṣamam tat iha ārabdhum arhasi
8. Therefore, O best of the Bharatas, O mighty-armed one, having determined this with your intellect and mind, you ought to undertake here whatever is proper for you.
स मां प्रतीक्षते व्यक्तं शाल्वराजो विशां पते ।
कृपां कुरु महाबाहो मयि धर्मभृतां वर ।
त्वं हि सत्यव्रतो वीर पृथिव्यामिति नः श्रुतम् ॥९॥
9. sa māṁ pratīkṣate vyaktaṁ śālvarājo viśāṁ pate ,
kṛpāṁ kuru mahābāho mayi dharmabhṛtāṁ vara ,
tvaṁ hi satyavrato vīra pṛthivyāmiti naḥ śrutam.
9. saḥ mām pratīkṣate vyaktam śālvarājaḥ
viśām pate kṛpām kuru mahābāho
mayi dharmabhṛtām vara tvam hi
satyavrataḥ vīra pṛthivyām iti naḥ śrutam
9. viśām pate,
śālvarājaḥ mām vyaktam pratīkṣate.
mahābāho,
dharmabhṛtām vara,
mayi kṛpām kuru.
hi vīra,
tvam pṛthivyām satyavrataḥ iti naḥ śrutam.
9. That King Śālva, O lord of the people, clearly awaits me. O mighty-armed one, O best of those who uphold natural law (dharma), show me compassion. For it is heard by us that you, O hero, are one whose vow is truth on earth.