Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-146

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
ततस्ते प्राद्रवन्सर्वे त्वरिता युद्धदुर्मदाः ।
अमृष्यमाणाः संरब्धा युयुधानरथं प्रति ॥१॥
1. saṁjaya uvāca ,
tataste prādravansarve tvaritā yuddhadurmadāḥ ,
amṛṣyamāṇāḥ saṁrabdhā yuyudhānarathaṁ prati.
1. saṃjaya uvāca tataḥ te prādravan sarve tvaritāḥ
yuddhadurmadāḥ amṛṣyamāṇāḥ saṃrabdhāḥ yuyudhānarathaṃ prati
1. saṃjaya uvāca tataḥ sarve te tvaritāḥ yuddhadurmadāḥ
amṛṣyamāṇāḥ saṃrabdhāḥ yuyudhānarathaṃ prati prādravan
1. Sañjaya said: Then all of them, swift and unyielding in battle, rushed forth, enraged and unable to tolerate (the situation), towards Yuyudhāna's chariot.
ते रथैः कल्पितै राजन्हेमरूप्यविभूषितैः ।
सादिभिश्च गजैश्चैव परिवव्रुः स्म सात्वतम् ॥२॥
2. te rathaiḥ kalpitai rājanhemarūpyavibhūṣitaiḥ ,
sādibhiśca gajaiścaiva parivavruḥ sma sātvatam.
2. te rathaiḥ kalpitaiḥ rājan hemarūpyavibhūṣitaiḥ
sādibhiḥ ca gajaiḥ ca eva parivavruḥ sma sātvatam
2. rājan te kalpitaiḥ hemarūpyavibhūṣitaiḥ rathaiḥ
ca sādibhiḥ ca eva gajaiḥ sātvatam parivavruḥ sma
2. O King, they surrounded the Sātvata (Satyaki) with well-equipped chariots, adorned with gold and silver, and also with horsemen and elephants.
अथैनं कोष्ठकीकृत्य सर्वतस्ते महारथाः ।
सिंहनादांस्तदा चक्रुस्तर्जयन्तः स्म सात्यकिम् ॥३॥
3. athainaṁ koṣṭhakīkṛtya sarvataste mahārathāḥ ,
siṁhanādāṁstadā cakrustarjayantaḥ sma sātyakim.
3. atha enam koṣṭhakīkṛtya sarvataḥ te mahārathāḥ
siṃhanādān tadā cakruḥ tarjayantaḥ sma sātyakim
3. atha te mahārathāḥ enam sarvataḥ koṣṭhakīkṛtya
tadā sātyakim tarjayantaḥ siṃhanādān cakruḥ sma
3. Then, those great charioteers, having surrounded him from all sides, then roared like lions, threatening Satyaki.
तेऽभ्यवर्षञ्शरैस्तीक्ष्णैः सात्यकिं सत्यविक्रमम् ।
त्वरमाणा महावीर्या माधवस्य वधैषिणः ॥४॥
4. te'bhyavarṣañśaraistīkṣṇaiḥ sātyakiṁ satyavikramam ,
tvaramāṇā mahāvīryā mādhavasya vadhaiṣiṇaḥ.
4. te abhyavarṣan śaraiḥ tīkṣṇaiḥ sātyakim satyavikramam
tvaramāṇāḥ mahāvīryāḥ mādhavasya vadhaiṣiṇaḥ
4. te tvaramāṇāḥ mahāvīryāḥ mādhavasya vadhaiṣiṇaḥ
satyavikramam sātyakim tīkṣṇaiḥ śaraiḥ abhyavarṣan
4. Those exceedingly powerful warriors, hastening and intent on killing Madhava (Satyaki), showered sharp arrows upon Satyaki, who possessed true valor.
तान्दृष्ट्वा पततस्तूर्णं शैनेयः परवीरहा ।
प्रत्यगृह्णान्महाबाहुः प्रमुञ्चन्विशिखान्बहून् ॥५॥
5. tāndṛṣṭvā patatastūrṇaṁ śaineyaḥ paravīrahā ,
pratyagṛhṇānmahābāhuḥ pramuñcanviśikhānbahūn.
5. tān dṛṣṭvā patataḥ tūrṇam śaineyaḥ paravīrahā
pratyagṛhṇāt mahābāhuḥ pramuñcan viśikhān bahūn
5. tān tūrṇam patataḥ dṛṣṭvā paravīrahā mahābāhuḥ
śaineyaḥ bahūn viśikhān pramuñcan pratyagṛhṇāt
5. Having seen them swiftly attacking, Shaineya, the slayer of enemy heroes and mighty-armed warrior, countered them by releasing many arrows.
तत्र वीरो महेष्वासः सात्यकिर्युद्धदुर्मदः ।
निचकर्त शिरांस्युग्रैः शरैः संनतपर्वभिः ॥६॥
6. tatra vīro maheṣvāsaḥ sātyakiryuddhadurmadaḥ ,
nicakarta śirāṁsyugraiḥ śaraiḥ saṁnataparvabhiḥ.
6. tatra vīraḥ maheṣvāsaḥ sātyakiḥ yuddhadurmadaḥ
nicakarta śirāṃsi ugraiḥ śaraiḥ saṃnataparvabhiḥ
6. tatra vīraḥ maheṣvāsaḥ yuddhadurmadaḥ sātyakiḥ
ugraiḥ saṃnataparvabhiḥ śaraiḥ śirāṃsi nicakarta
6. At that point, the valiant Satyaki, a great archer and formidable in battle, severed heads with his fierce, well-crafted arrows.
हस्तिहस्तान्हयग्रीवान्बाहूनपि च सायुधान् ।
क्षुरप्रैः पातयामास तावकानां स माधवः ॥७॥
7. hastihastānhayagrīvānbāhūnapi ca sāyudhān ,
kṣurapraiḥ pātayāmāsa tāvakānāṁ sa mādhavaḥ.
7. hastihastān hayagrīvān bāhūn api ca sāyudhān
kṣurapraiḥ pātayāmāsa tāvakānām sa mādhavaḥ
7. sa mādhavaḥ kṣurapraiḥ tāvakānām hastihastān
hayagrīvān sāyudhān bāhūn api ca pātayāmāsa
7. That Mādhava (Krishna), with razor-sharp arrows, caused the elephant-trunks, horse-necks, and also the weapon-wielding arms of your warriors to fall.
पतितैश्चामरैश्चैव श्वेतच्छत्रैश्च भारत ।
बभूव धरणी पूर्णा नक्षत्रैर्द्यौरिव प्रभो ॥८॥
8. patitaiścāmaraiścaiva śvetacchatraiśca bhārata ,
babhūva dharaṇī pūrṇā nakṣatrairdyauriva prabho.
8. patitaiḥ ca amaraiḥ ca eva śvetacchatraiḥ ca bhārata
babhūva dharaṇī pūrṇā nakṣatraiḥ dyauḥ iva prabho
8. bhārata prabho patitaiḥ amaraiḥ ca eva śvetacchatraiḥ
ca dharaṇī pūrṇā babhūva dyauḥ nakṣatraiḥ iva
8. O descendant of Bharata, O Lord, the earth became covered and full with fallen yak-tail whisks and white umbrellas, just like the sky is full with stars.
तेषां तु युयुधानेन युध्यतां युधि भारत ।
बभूव तुमुलः शब्दः प्रेतानामिव क्रन्दताम् ॥९॥
9. teṣāṁ tu yuyudhānena yudhyatāṁ yudhi bhārata ,
babhūva tumulaḥ śabdaḥ pretānāmiva krandatām.
9. teṣām tu yuyudhānena yudhyatām yudhi bhārata
babhūva tumulaḥ śabdaḥ pretānām iva krandatām
9. bhārata tu yudhi yudhyatām teṣām yuyudhānena
tumulaḥ śabdaḥ pretānām krandatām iva babhūva
9. But O descendant of Bharata, in that battle, a tumultuous sound arose from them (the Kaurava warriors) as they fought Yuyudhāna, like the wailing of tormented spirits or ghosts.
तेन शब्देन महता पूरितासीद्वसुंधरा ।
रात्रिः समभवच्चैव तीव्ररूपा भयावहा ॥१०॥
10. tena śabdena mahatā pūritāsīdvasuṁdharā ,
rātriḥ samabhavaccaiva tīvrarūpā bhayāvahā.
10. tena śabdena mahatā pūritā āsīt vasundharā
rātriḥ samabhavat ca eva tīvrarūpā bhayāvahā
10. tena mahatā śabdena vasundharā pūritā āsīt
rātriḥ ca eva tīvrarūpā bhayāvahā samabhavat
10. The earth was filled by that great sound, and indeed, the night became fierce-looking and terrifying.
दीर्यमाणं बलं दृष्ट्वा युयुधानशराहतम् ।
श्रुत्वा च विपुलं नादं निशीथे लोमहर्षणम् ॥११॥
11. dīryamāṇaṁ balaṁ dṛṣṭvā yuyudhānaśarāhatam ,
śrutvā ca vipulaṁ nādaṁ niśīthe lomaharṣaṇam.
11. dīryamāṇam balam dṛṣṭvā yuyudhāna-śara-āhatam
śrutvā ca vipulam nādam niśīthe loma-harṣaṇam
11. yuyudhāna-śara-āhatam dīryamāṇam balam dṛṣṭvā
ca niśīthe loma-harṣaṇam vipulam nādam śrutvā
11. Having seen his army being shattered, struck by Yuyudhāna's arrows, and having heard the great, hair-raising roar in the middle of the night...
सुतस्तवाब्रवीद्राजन्सारथिं रथिनां वरः ।
यत्रैष शब्दस्तत्राश्वांश्चोदयेति पुनः पुनः ॥१२॥
12. sutastavābravīdrājansārathiṁ rathināṁ varaḥ ,
yatraiṣa śabdastatrāśvāṁścodayeti punaḥ punaḥ.
12. sutaḥ tava abravīt rājan sārathim rathinām varaḥ
yatra eṣaḥ śabdaḥ tatra aśvān codaya iti punaḥ punaḥ
12. rājan,
rathinām varaḥ tava sutaḥ sārathim abravīt yatra eṣaḥ śabdaḥ tatra aśvān codaya iti punaḥ punaḥ
12. O king, your son, the best among charioteers, repeatedly said to the charioteer, "Drive the horses towards where this sound is!"
तेन संचोद्यमानस्तु ततस्तांस्तुरगोत्तमान् ।
सूतः संचोदयामास युयुधानरथं प्रति ॥१३॥
13. tena saṁcodyamānastu tatastāṁsturagottamān ,
sūtaḥ saṁcodayāmāsa yuyudhānarathaṁ prati.
13. tena saṃcodyamānaḥ tu tataḥ tān turaga-uttamān
sūtaḥ saṃcodayām āsa yuyudhāna-ratham prati
13. tu tena saṃcodyamānaḥ sūtaḥ tataḥ tān turaga-uttamān
yuyudhāna-ratham prati saṃcodayām āsa
13. But then, being urged by him (Duryodhana), the charioteer drove those excellent horses towards Yuyudhāna's chariot.
ततो दुर्योधनः क्रुद्धो दृढधन्वा जितक्लमः ।
शीघ्रहस्तश्चित्रयोधी युयुधानमुपाद्रवत् ॥१४॥
14. tato duryodhanaḥ kruddho dṛḍhadhanvā jitaklamaḥ ,
śīghrahastaścitrayodhī yuyudhānamupādravat.
14. tataḥ duryodhanaḥ kruddhaḥ dṛḍha-dhanvā jita-klamaḥ
śīghra-hastaḥ citra-yodhī yuyudhānam upādravat
14. tataḥ kruddhaḥ dṛḍha-dhanvā jita-klamaḥ śīghra-hastaḥ
citra-yodhī duryodhanaḥ yuyudhānam upādravat
14. Then Duryodhana, enraged, firm-bowed, tireless, swift-handed, and a wondrous fighter, rushed towards Yuyudhāna.
ततः पूर्णायतोत्सृष्टैर्मांसशोणितभोजनैः ।
दुर्योधनं द्वादशभिर्माधवः प्रत्यविध्यत ॥१५॥
15. tataḥ pūrṇāyatotsṛṣṭairmāṁsaśoṇitabhojanaiḥ ,
duryodhanaṁ dvādaśabhirmādhavaḥ pratyavidhyata.
15. tataḥ pūrṇāyata utsṛṣṭaiḥ māṃsaśoṇitabhojanaiḥ
duryodhanaṃ dvādaśabhiḥ mādhavaḥ pratyavidhyat
15. tataḥ mādhavaḥ dvādaśabhiḥ pūrṇāyata utsṛṣṭaiḥ
māṃsaśoṇitabhojanaiḥ duryodhanaṃ pratyavidhyat
15. Then Madhava (Krishna) pierced Duryodhana with twelve arrows that were fully drawn, swiftly released, and aimed to devour flesh and blood.
दुर्योधनस्तेन तथा पूर्वमेवार्दितः शरैः ।
शैनेयं दशभिर्बाणैः प्रत्यविध्यदमर्षितः ॥१६॥
16. duryodhanastena tathā pūrvamevārditaḥ śaraiḥ ,
śaineyaṁ daśabhirbāṇaiḥ pratyavidhyadamarṣitaḥ.
16. duryodhanaḥ tena tathā pūrvam eva ārditaḥ śaraiḥ
śaineyaṃ daśabhiḥ bāṇaiḥ pratyavidhyat amarṣitaḥ
16. tena śaraiḥ pūrvam eva tathā ārditaḥ amarṣitaḥ
duryodhanaḥ daśabhiḥ bāṇaiḥ śaineyaṃ pratyavidhyat
16. Duryodhana, already afflicted by those arrows (from Madhava) and now enraged, retaliated, piercing Saineya (Satyaki) with ten arrows.
ततः समभवद्युद्धमाकुलं भरतर्षभ ।
पाञ्चालानां च सर्वेषां भारतानां च दारुणम् ॥१७॥
17. tataḥ samabhavadyuddhamākulaṁ bharatarṣabha ,
pāñcālānāṁ ca sarveṣāṁ bhāratānāṁ ca dāruṇam.
17. tataḥ samabhavat yuddham ākulam bharatarṣabha
pāñcālānām ca sarveṣām bhāratānām ca dāruṇam
17. tataḥ bharatarṣabha sarveṣām pāñcālānām ca
bhāratānām ca ākulam dāruṇam yuddham samabhavat
17. Then, O best among the Bharatas (Dhṛtarāṣṭra), a terrible and tumultuous battle arose between all the Pañcālas and the Bhāratas.
शैनेयस्तु रणे क्रुद्धस्तव पुत्रं महारथम् ।
सायकानामशीत्या तु विव्याधोरसि भारत ॥१८॥
18. śaineyastu raṇe kruddhastava putraṁ mahāratham ,
sāyakānāmaśītyā tu vivyādhorasi bhārata.
18. śaineyaḥ tu raṇe kruddhaḥ tava putraṃ mahāratham
sāyakānām aśītyā tu vivyādha urasi bhārata
18. bhārata tu raṇe kruddhaḥ śaineyaḥ aśītyā
sāyakānām tava mahāratham putraṃ urasi vivyādha
18. But Saineya (Satyaki), enraged in that battle, pierced your son, the great chariot-warrior (Duryodhana), in the chest with eighty arrows, O Bhārata (Dhṛtarāṣṭra).
ततोऽस्य वाहान्समरे शरैर्निन्ये यमक्षयम् ।
सारथिं च रथात्तूर्णं पातयामास पत्रिणा ॥१९॥
19. tato'sya vāhānsamare śarairninye yamakṣayam ,
sārathiṁ ca rathāttūrṇaṁ pātayāmāsa patriṇā.
19. tataḥ asya vāhān samare śaraiḥ ninye yamakṣayam
sārathiṃ ca rathāt tūrṇaṃ pātayāmāsa patriṇā
19. tataḥ asya samare śaraiḥ vāhān yamakṣayam ninye ca tūrṇaṃ patriṇā sārathiṃ rathāt pātayāmāsa.
19. Then, in battle, he sent his horses to the abode of Yama (death) with arrows. And quickly, he made the charioteer fall from the chariot with a feathered shaft.
हताश्वे तु रथे तिष्ठन्पुत्रस्तव विशां पते ।
मुमोच निशितान्बाणाञ्शैनेयस्य रथं प्रति ॥२०॥
20. hatāśve tu rathe tiṣṭhanputrastava viśāṁ pate ,
mumoca niśitānbāṇāñśaineyasya rathaṁ prati.
20. hataāśve tu rathe tiṣṭhan putraḥ tava viśām pate
mumoca niśitān bāṇān śaineyasya rathaṃ prati
20. tu viśām pate tava putraḥ hataāśve rathe tiṣṭhan śaineyasya rathaṃ prati niśitān bāṇān mumoca.
20. But your son, O lord of people, standing in the chariot with his horses killed, released sharp arrows towards Śaineya's chariot.
शरान्पञ्चाशतस्तांस्तु शैनेयः कृतहस्तवत् ।
चिच्छेद समरे राजन्प्रेषितांस्तनयेन ते ॥२१॥
21. śarānpañcāśatastāṁstu śaineyaḥ kṛtahastavat ,
ciccheda samare rājanpreṣitāṁstanayena te.
21. śarān pañcāśatam tān tu śaineyaḥ kṛtahastavat
ciccheda samare rājan preṣitān tanayena te
21. tu rājan śaineyaḥ samare kṛtahastavat te tanayena preṣitān tān pañcāśatam śarān ciccheda.
21. But Śaineya, O king, skillfully cut those fifty arrows sent by your son in battle.
अथापरेण भल्लेन मुष्टिदेशे महद्धनुः ।
चिच्छेद रभसो युद्धे तव पुत्रस्य मारिष ॥२२॥
22. athāpareṇa bhallena muṣṭideśe mahaddhanuḥ ,
ciccheda rabhaso yuddhe tava putrasya māriṣa.
22. atha apareṇa bhallena muṣṭideśe mahat dhanuḥ
ciccheda rabhasaḥ yuddhe tava putrasya māriṣ
22. atha māriṣ rabhasaḥ yuddhe apareṇa bhallena tava putrasya mahat dhanuḥ muṣṭideśe ciccheda.
22. Then, O respectable one, the impetuous (Śaineya) cut your son's great bow at the hand-grip with another broad-headed arrow in battle.
विरथो विधनुष्कश्च सर्वलोकेश्वरः प्रभुः ।
आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः ॥२३॥
23. viratho vidhanuṣkaśca sarvalokeśvaraḥ prabhuḥ ,
āruroha rathaṁ tūrṇaṁ bhāsvaraṁ kṛtavarmaṇaḥ.
23. virathaḥ vidhanuṣkaḥ ca sarvalokeśvaraḥ prabhuḥ
āruroha rathaṃ tūrṇaṃ bhāsvaraṃ kṛtavarmaṇaḥ
23. virathaḥ vidhanuṣkaḥ ca sarvalokeśvaraḥ prabhuḥ
kṛtavarmaṇaḥ bhāsvaraṃ rathaṃ tūrṇaṃ āruroha
23. The lord (prabhu), who was the master of all worlds (sarvalokeśvara), being without his chariot and bow, quickly mounted Kṛtavarman's brilliant chariot.
दुर्योधने परावृत्ते शैनेयस्तव वाहिनीम् ।
द्रावयामास विशिखैर्निशामध्ये विशां पते ॥२४॥
24. duryodhane parāvṛtte śaineyastava vāhinīm ,
drāvayāmāsa viśikhairniśāmadhye viśāṁ pate.
24. duryodhane parāvṛtte śaineyaḥ tava vāhinīm
drāvayāmāsa viśikhaiḥ niśāmadhye viśām pate
24. viśām pate duryodhane parāvṛtte śaineyaḥ tava
vāhinīm niśāmadhye viśikhaiḥ drāvayāmāsa
24. O lord of the people (viśāṃ pate), when Duryodhana retreated, Śaineya routed your army with arrows in the middle of the night.
शकुनिश्चार्जुनं राजन्परिवार्य समन्ततः ।
रथैरनेकसाहस्रैर्गजैश्चैव सहस्रशः ।
तथा हयसहस्रैश्च तुमुलं सर्वतोऽकरोत् ॥२५॥
25. śakuniścārjunaṁ rājanparivārya samantataḥ ,
rathairanekasāhasrairgajaiścaiva sahasraśaḥ ,
tathā hayasahasraiśca tumulaṁ sarvato'karot.
25. śakuniḥ ca arjunaṃ rājan parivārya
samantataḥ rathaiḥ anekasāhasraiḥ
gajaiḥ ca eva sahasraśaḥ tathā
hayasahasraiḥ ca tumulaṃ sarvataḥ akarot
25. rājan śakuniḥ ca samantataḥ anekasāhasraiḥ
rathaiḥ sahasraśaḥ gajaiḥ ca
eva tathā hayasahasraiḥ ca arjunaṃ
parivārya sarvataḥ tumulaṃ akarot
25. O King (rājan), Śakuni, having surrounded Arjuna from all sides with thousands of chariots, thousands of elephants, and likewise thousands of horses, created a great uproar all around.
ते महास्त्राणि दिव्यानि विकिरन्तोऽर्जुनं प्रति ।
अर्जुनं योधयन्ति स्म क्षत्रियाः कालचोदिताः ॥२६॥
26. te mahāstrāṇi divyāni vikiranto'rjunaṁ prati ,
arjunaṁ yodhayanti sma kṣatriyāḥ kālacoditāḥ.
26. te mahāstrāṇi divyāni vikirantaḥ arjunaṃ prati
arjunaṃ yodhayanti sma kṣatriyāḥ kālacoditāḥ
26. kālacoditāḥ te kṣatriyāḥ divyāni mahāstrāṇi
arjunaṃ prati vikirantaḥ arjunaṃ yodhayanti sma
26. Impelled by destiny (kāla), those kṣatriya warriors, scattering divine great weapons (mahāstra) towards Arjuna, fought him.
तान्यर्जुनः सहस्राणि रथवारणवाजिनाम् ।
प्रत्यवारयदायस्तः प्रकुर्वन्विपुलं क्षयम् ॥२७॥
27. tānyarjunaḥ sahasrāṇi rathavāraṇavājinām ,
pratyavārayadāyastaḥ prakurvanvipulaṁ kṣayam.
27. tāni arjunaḥ sahasrāṇi rathavāraṇavājinām
pratyavārayat āyastaḥ prakurvan vipulam kṣayam
27. āyastaḥ arjunaḥ tāni rathavāraṇavājinām
sahasrāṇi pratyavārayat vipulam kṣayam prakurvan
27. Though exerted, Arjuna repelled those thousands of chariots, elephants, and horses, causing immense destruction.
ततस्तु समरे शूरः शकुनिः सौबलस्तदा ।
विव्याध निशितैर्बाणैरर्जुनं प्रहसन्निव ॥२८॥
28. tatastu samare śūraḥ śakuniḥ saubalastadā ,
vivyādha niśitairbāṇairarjunaṁ prahasanniva.
28. tataḥ tu samare śūraḥ śakuniḥ saubalaḥ tadā
vivyādha niśitaiḥ bāṇaiḥ arjunam prahasan iva
28. tataḥ tu tadā samare śūraḥ saubalaḥ śakuniḥ
prahasan iva niśitaiḥ bāṇaiḥ arjunam vivyādha
28. Then, in that battle, the valiant Shakuni, son of Subala, pierced Arjuna with sharp arrows, as if laughing.
पुनश्चैव शतेनास्य संरुरोध महारथम् ।
तमर्जुनस्तु विंशत्या विव्याध युधि भारत ॥२९॥
29. punaścaiva śatenāsya saṁrurodha mahāratham ,
tamarjunastu viṁśatyā vivyādha yudhi bhārata.
29. punaḥ ca eva śatena asya saṃrurōdha mahāratham
tam arjunaḥ tu viṃśatyā vivyādha yudhi bhārata
29. punaḥ ca eva asya śatena mahāratham saṃrurōdha
tu bhārata arjunaḥ yudhi tam viṃśatyā vivyādha
29. And again, Shakuni obstructed the great warrior (Arjuna) with a hundred (arrows). But Arjuna, O Bhārata, pierced him (Shakuni) with twenty (arrows) in battle.
अथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरविध्यत ।
संवार्य तान्बाणगणैर्युधि राजन्धनंजयः ।
अवधीत्तावकान्योधान्वज्रपाणिरिवासुरान् ॥३०॥
30. athetarānmaheṣvāsāṁstribhistribhiravidhyata ,
saṁvārya tānbāṇagaṇairyudhi rājandhanaṁjayaḥ ,
avadhīttāvakānyodhānvajrapāṇirivāsurān.
30. atha itarān maheṣvāsān tribhiḥ tribhiḥ
avidhyata saṃvārya tān bāṇagaṇaiḥ
yudhi rājan dhanaṃjayaḥ avadhīt
tāvakān yodhān vajrapāṇiḥ iva asurān
30. atha rājan dhanaṃjayaḥ yudhi tān itarān maheṣvāsān bāṇagaṇaiḥ saṃvārya tribhiḥ tribhiḥ avidhyata,
vajrapāṇiḥ iva asurān tāvakān yodhān avadhīt
30. Then, O King, Dhanañjaya (Arjuna), in battle, having warded off those other great archers with volleys of arrows, pierced each of them with three arrows, and then slew your warriors, just as the thunderbolt-wielding (Vajrapāṇi) (Indra) slays the asuras.
भुजैश्छिन्नैर्महाराज शरीरैश्च सहस्रशः ।
समास्तीर्णा धरा तत्र बभौ पुष्पैरिवाचिता ॥३१॥
31. bhujaiśchinnairmahārāja śarīraiśca sahasraśaḥ ,
samāstīrṇā dharā tatra babhau puṣpairivācitā.
31. bhujaiḥ chinnaiḥ mahārāja śarīraiḥ ca sahasraśaḥ
samāstīrṇā dharā tatra babhau puṣpaiḥ iva ācitā
31. mahārāja tatra chinnaiḥ bhujaiḥ ca sahasraśaḥ
śarīraiḥ samāstīrṇā dharā puṣpaiḥ ācitā iva babhau
31. O great king (mahārāja), the earth there, covered by thousands of severed arms and bodies, appeared as if strewn with flowers.
स विद्ध्वा शकुनिं भूयः पञ्चभिर्नतपर्वभिः ।
उलूकं त्रिभिराजघ्ने त्रिभिरेव महायसैः ॥३२॥
32. sa viddhvā śakuniṁ bhūyaḥ pañcabhirnataparvabhiḥ ,
ulūkaṁ tribhirājaghne tribhireva mahāyasaiḥ.
32. sa viddhvā śakuniṃ bhūyaḥ pañcabhiḥ nataparvabhiḥ
ulūkaṃ tribhiḥ ājaghne tribhiḥ eva mahāyasaiḥ
32. sa bhūyaḥ pañcabhiḥ nataparvabhiḥ śakuniṃ viddhvā
tribhiḥ eva mahāyasaiḥ tribhiḥ ulūkaṃ ājaghne
32. Having again struck Śakuni with five bent-shafted arrows, he then hit Ulūka with three arrows, indeed with three great iron-tipped ones.
तमुलूकस्तथा विद्ध्वा वासुदेवमताडयत् ।
ननाद च महानादं पूरयन्वसुधातलम् ॥३३॥
33. tamulūkastathā viddhvā vāsudevamatāḍayat ,
nanāda ca mahānādaṁ pūrayanvasudhātalam.
33. taṃ ulūkaḥ tathā viddhvā vāsudevaṃ atāḍayat
nanāda ca mahānādaṃ pūrayan vasudhātalam
33. ulūkaḥ tathā taṃ vāsudevaṃ viddhvā atāḍayat
ca vasudhātalam pūrayan mahānādaṃ nanāda
33. Having thus pierced that Vāsudeva (Kṛṣṇa), Ulūka struck him. And roaring a great roar, he filled the surface of the earth.
अर्जुनस्तु द्रुतं गत्वा शकुनेर्धनुराच्छिनत् ।
निन्ये च चतुरो वाहान्यमस्य सदनं प्रति ॥३४॥
34. arjunastu drutaṁ gatvā śakunerdhanurācchinat ,
ninye ca caturo vāhānyamasya sadanaṁ prati.
34. arjunaḥ tu drutaṃ gatvā śakuneḥ dhanuḥ ācchinat
ninye ca caturaḥ vāhān yamasya sadanaṃ prati
34. tu arjunaḥ drutaṃ gatvā śakuneḥ dhanuḥ ācchinat
ca caturaḥ vāhān yamasya sadanaṃ prati ninye
34. But Arjuna, having quickly gone, cut off Śakuni's bow, and led his four horses towards the abode of Yama.
ततो रथादवप्लुत्य सौबलो भरतर्षभ ।
उलूकस्य रथं तूर्णमारुरोह विशां पते ॥३५॥
35. tato rathādavaplutya saubalo bharatarṣabha ,
ulūkasya rathaṁ tūrṇamāruroha viśāṁ pate.
35. tataḥ rathāt avaplutya saubalaḥ bharatarṣabha
ulūkasya rathaṃ tūrṇam ārūroha viśām pate
35. bharatarṣabha viśām pate tataḥ saubalaḥ rathāt
avaplutya tūrṇam ulūkasya rathaṃ ārūroha
35. O best of Bharatas, O lord of men, then Saubala's son (Śakuni), having jumped down from his chariot, quickly climbed into Ulūka's chariot.
तावेकरथमारूढौ पितापुत्रौ महारथौ ।
पार्थं सिषिचतुर्बाणैर्गिरिं मेघाविवोत्थितौ ॥३६॥
36. tāvekarathamārūḍhau pitāputrau mahārathau ,
pārthaṁ siṣicaturbāṇairgiriṁ meghāvivotthitau.
36. tau ekaratham ārūḍhau pitāputrau mahārathau
pārtham sisiсatuḥ bāṇaiḥ girim meghau iva utthitau
36. ekaratham ārūḍhau tau pitāputrau mahārathau
utthitau meghau iva pārtham bāṇaiḥ sisiсatuḥ
36. Mounted on a single chariot, those two great charioteers, father and son, showered Pārtha (Arjuna) with arrows, just as two risen clouds shower a mountain.
तौ तु विद्ध्वा महाराज पाण्डवो निशितैः शरैः ।
विद्रावयंस्तव चमूं शतशो व्यधमच्छरैः ॥३७॥
37. tau tu viddhvā mahārāja pāṇḍavo niśitaiḥ śaraiḥ ,
vidrāvayaṁstava camūṁ śataśo vyadhamaccharaiḥ.
37. tau tu viddhvā mahārāja pāṇḍavaḥ niśitaiḥ śaraiḥ
vidrāvayan tava camūm śataśaḥ vyadhamat śaraiḥ
37. mahārāja tu pāṇḍavaḥ niśitaiḥ śaraiḥ tau viddhvā
tava camūm vidrāvayan śataśaḥ śaraiḥ vyadhamat
37. But O great king, the son of Pāṇḍu (Arjuna), having pierced those two with his sharp arrows, also dispersed your army by hundreds with his arrows, causing them to flee.
अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः ।
विच्छिन्नानि तथा राजन्बलान्यासन्विशां पते ॥३८॥
38. anilena yathābhrāṇi vicchinnāni samantataḥ ,
vicchinnāni tathā rājanbalānyāsanviśāṁ pate.
38. anilena yathā abhrāṇi vicchinnāni samantataḥ
vicchinnāni tathā rājan balāni āsan viśām pate
38. rājan viśām pate yathā anilena samantataḥ abhrāṇi vicchinnāni,
tathā balāni vicchinnāni āsan
38. O king, O lord of men, just as clouds are scattered from all sides by the wind, so too were your armies dispersed.
तद्बलं भरतश्रेष्ठ वध्यमानं तथा निशि ।
प्रदुद्राव दिशः सर्वा वीक्षमाणं भयार्दितम् ॥३९॥
39. tadbalaṁ bharataśreṣṭha vadhyamānaṁ tathā niśi ,
pradudrāva diśaḥ sarvā vīkṣamāṇaṁ bhayārditam.
39. tat balam bharataśreṣṭha vadhyamānam tathā niśi
pradudrāva diśaḥ sarvāḥ vīkṣamāṇam bhayārditam
39. bharataśreṣṭha! tathā niśi vadhyamānam tat balam bhayārditam vīkṣamāṇam sarvāḥ diśaḥ pradudrāva.
39. O best among the Bharatas, that army, being slaughtered in such a way during the night, fled in all directions, looking around, distraught with fear.
उत्सृज्य वाहान्समरे चोदयन्तस्तथापरे ।
संभ्रान्ताः पर्यधावन्त तस्मिंस्तमसि दारुणे ॥४०॥
40. utsṛjya vāhānsamare codayantastathāpare ,
saṁbhrāntāḥ paryadhāvanta tasmiṁstamasi dāruṇe.
40. utsṛjya vāhān samare codayantaḥ tathā apare
sambhrāntāḥ paryadhāvanta tasmin tamasi dāruṇe
40. samare vāhān utsṛjya codayantaḥ tathā apare (ca) sambhrāntāḥ tasmin dāruṇe tamasi paryadhāvanta.
40. Abandoning their mounts in battle, some warriors, though still trying to urge them on, became utterly bewildered and fled in that terrible darkness.
विजित्य समरे योधांस्तावकान्भरतर्षभ ।
दध्मतुर्मुदितौ शङ्खौ वासुदेवधनंजयौ ॥४१॥
41. vijitya samare yodhāṁstāvakānbharatarṣabha ,
dadhmaturmuditau śaṅkhau vāsudevadhanaṁjayau.
41. vijitya samare yodhān tāvakān bharatarṣabha
dadhmatuḥ muditau śaṅkhau vāsudevadhanañjayau
41. bharatarṣabha! (tau) vāsudevadhanañjayau samare tāvakān yodhān vijitya muditau śaṅkhau dadhmatuḥ.
41. O bull among the Bharatas, having conquered your warriors in battle, Vāsudeva (Kṛṣṇa) and Dhanañjaya (Arjuna), delighted, blew their conches.
धृष्टद्युम्नो महाराज द्रोणं विद्ध्वा त्रिभिः शरैः ।
चिच्छेद धनुषस्तूर्णं ज्यां शरेण शितेन ह ॥४२॥
42. dhṛṣṭadyumno mahārāja droṇaṁ viddhvā tribhiḥ śaraiḥ ,
ciccheda dhanuṣastūrṇaṁ jyāṁ śareṇa śitena ha.
42. dhṛṣṭadyumnaḥ mahārāja droṇam viddhvā tribhiḥ śaraiḥ
ciccheda dhanuṣaḥ tūrṇam jyām śareṇa śitena ha
42. mahārāja! dhṛṣṭadyumnaḥ droṇam tribhiḥ śaraiḥ viddhvā tūrṇam śitena śareṇa dhanuṣaḥ jyām ciccheda ha.
42. O great king, Dhṛṣṭadyumna, having pierced Droṇa with three arrows, quickly cut his bowstring with a sharp arrow, indeed.
तन्निधाय धनुर्नीडे द्रोणः क्षत्रियमर्दनः ।
आददेऽन्यद्धनुः शूरो वेगवत्सारवत्तरम् ॥४३॥
43. tannidhāya dhanurnīḍe droṇaḥ kṣatriyamardanaḥ ,
ādade'nyaddhanuḥ śūro vegavatsāravattaram.
43. tat nidhāya dhanuḥ nīḍe droṇaḥ kṣatriyamardanaḥ
ādade anyat dhanuḥ śūraḥ vegavat sāravattaram
43. kṣatriyamardanaḥ śūraḥ droṇaḥ tat dhanuḥ nīḍe
nidhāya vegavat sāravattaram anyat dhanuḥ ādade
43. Having placed that bow in its quiver, Drona, the destroyer of warriors, the hero, took up another bow that was swift and exceedingly powerful.
धृष्टद्युम्नं ततो द्रोणो विद्ध्वा सप्तभिराशुगैः ।
सारथिं पञ्चभिर्बाणै राजन्विव्याध संयुगे ॥४४॥
44. dhṛṣṭadyumnaṁ tato droṇo viddhvā saptabhirāśugaiḥ ,
sārathiṁ pañcabhirbāṇai rājanvivyādha saṁyuge.
44. dhṛṣṭadyumnaṃ tataḥ droṇaḥ viddhvā saptabhiḥ āśugaiḥ
sārathim pañcabhiḥ bāṇaiḥ rājan vivyādha saṃyuge
44. rājan tataḥ droṇaḥ saptabhiḥ āśugaiḥ dhṛṣṭadyumnaṃ
viddhvā pañcabhiḥ bāṇaiḥ sārathim saṃyuge vivyādha
44. Then, O King, Drona, having pierced Dhṛṣṭadyumna with seven swift arrows, struck his charioteer with five arrows in that battle.
तं निवार्य शरैस्तूर्णं धृष्टद्युम्नो महारथः ।
व्यधमत्कौरवीं सेनां शतशोऽथ सहस्रशः ॥४५॥
45. taṁ nivārya śaraistūrṇaṁ dhṛṣṭadyumno mahārathaḥ ,
vyadhamatkauravīṁ senāṁ śataśo'tha sahasraśaḥ.
45. tam nivārya śaraiḥ tūrṇam dhṛṣṭadyumnaḥ mahārathaḥ
vyadhamat kauravīm senām śataśaḥ atha sahasraśaḥ
45. tūrṇam śaraiḥ tam nivārya mahārathaḥ dhṛṣṭadyumnaḥ
atha kauravīm senām śataśaḥ sahasraśaḥ vyadhamat
45. Having quickly warded him off with arrows, Dhṛṣṭadyumna, the great charioteer (mahāratha), then scattered the Kuru army by hundreds and by thousands.
वध्यमाने बले तस्मिंस्तव पुत्रस्य मारिष ।
प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी ॥४६॥
46. vadhyamāne bale tasmiṁstava putrasya māriṣa ,
prāvartata nadī ghorā śoṇitaughataraṅgiṇī.
46. vadhyamāne bale tasmin tava putrasya māriṣa
prāvartata nadī ghorā śoṇitaughataraṅgiṇī
46. māriṣa tasmin tava putrasya bale vadhyamāne
ghorā śoṇitaughataraṅgiṇī nadī prāvartata
46. As that army of your son was being annihilated, O venerable one, a terrible river began to flow, its waves being torrents of blood.
उभयोः सेनयोर्मध्ये नराश्वद्विपवाहिनी ।
यथा वैतरणी राजन्यमराष्ट्रपुरं प्रति ॥४७॥
47. ubhayoḥ senayormadhye narāśvadvipavāhinī ,
yathā vaitaraṇī rājanyamarāṣṭrapuraṁ prati.
47. ubhayoḥ senayoḥ madhye narāśvadvipavāhinī
yathā vaitaraṇī rājan yamarāṣṭrapuraṃ prati
47. rājan ubhayoḥ senayoḥ madhye narāśvadvipavāhinī
yathā yamarāṣṭrapuraṃ prati vaitaraṇī
47. O king, the army composed of men, horses, and elephants, situated between the two forces, resembled the river Vaitaraṇī leading towards the city of Yama's kingdom.
द्रावयित्वा तु तत्सैन्यं धृष्टद्युम्नः प्रतापवान् ।
अत्यराजत तेजस्वी शक्रो देवगणेष्विव ॥४८॥
48. drāvayitvā tu tatsainyaṁ dhṛṣṭadyumnaḥ pratāpavān ,
atyarājata tejasvī śakro devagaṇeṣviva.
48. drāvayitvā tu tat sainyaṃ dhṛṣṭadyumnaḥ pratāpavān
ati arājata tejasvī śakraḥ devagaṇeṣu iva
48. tu pratāpavān tejasvī dhṛṣṭadyumnaḥ tat sainyaṃ
drāvayitvā devagaṇeṣu śakraḥ iva ati arājata
48. Indeed, having routed that army, the mighty Dhṛṣṭadyumna shone exceedingly, brilliant like Śakra (Indra) among the hosts of gods.
अथ दध्मुर्महाशङ्खान्धृष्टद्युम्नशिखण्डिनौ ।
यमौ च युयुधानश्च पाण्डवश्च वृकोदरः ॥४९॥
49. atha dadhmurmahāśaṅkhāndhṛṣṭadyumnaśikhaṇḍinau ,
yamau ca yuyudhānaśca pāṇḍavaśca vṛkodaraḥ.
49. atha dadhmuḥ mahāśaṅkhān dhṛṣṭadyumnaśikhaṇḍinau
yamau ca yuyudhānaḥ ca pāṇḍavaḥ ca vṛkodaraḥ
49. atha dhṛṣṭadyumnaśikhaṇḍinau yamau ca yuyudhānaḥ
ca pāṇḍavaḥ ca vṛkodaraḥ mahāśaṅkhān dadhmuḥ
49. Then, Dhṛṣṭadyumna and Śikhaṇḍin, as well as the two Yamas (Nākula and Sahadeva), Yuyudhāna, the Pāṇḍava (Arjuna), and Vṛkodara (Bhīma), blew their great conches.
जित्वा रथसहस्राणि तावकानां महारथाः ।
सिंहनादरवांश्चक्रुः पाण्डवा जितकाशिनः ॥५०॥
50. jitvā rathasahasrāṇi tāvakānāṁ mahārathāḥ ,
siṁhanādaravāṁścakruḥ pāṇḍavā jitakāśinaḥ.
50. jitvā rathasahasrāṇi tāvakānām mahārathāḥ
siṃhanādaravān cakruḥ pāṇḍavāḥ jitakāśinaḥ
50. mahārathāḥ jitakāśinaḥ pāṇḍavāḥ tāvakānām
rathasahasrāṇi jitvā siṃhanādaravān cakruḥ
50. The Pāṇḍavas, those great charioteers, shining with victory, having conquered thousands of your chariots, then made lion-like roars.
पश्यतस्तव पुत्रस्य कर्णस्य च मदोत्कटाः ।
तथा द्रोणस्य शूरस्य द्रौणेश्चैव विशां पते ॥५१॥
51. paśyatastava putrasya karṇasya ca madotkaṭāḥ ,
tathā droṇasya śūrasya drauṇeścaiva viśāṁ pate.
51. pasyataḥ tava putrasya karṇasya ca madotkaṭāḥ
tathā droṇasya śūrasya drauṇeḥ ca eva viśām pate
51. viśām pate,
tava putrasya,
karṇasya ca,
tathā śūrasya droṇasya ca,
drauṇeḥ eva ca,
pasyataḥ madotkaṭāḥ (santi).
51. O lord of men (viśāṃ pate), as you perceive, your son (Duryodhana), and Karṇa, (who are) excessively proud (madotkaṭāḥ); and similarly, the brave Droṇa and Drauṇi (Aśvatthāmā).