महाभारतः
mahābhārataḥ
-
book-10, chapter-3
संजय उवाच ।
कृपस्य वचनं श्रुत्वा धर्मार्थसहितं शुभम् ।
अश्वत्थामा महाराज दुःखशोकसमन्वितः ॥१॥
कृपस्य वचनं श्रुत्वा धर्मार्थसहितं शुभम् ।
अश्वत्थामा महाराज दुःखशोकसमन्वितः ॥१॥
1. saṁjaya uvāca ,
kṛpasya vacanaṁ śrutvā dharmārthasahitaṁ śubham ,
aśvatthāmā mahārāja duḥkhaśokasamanvitaḥ.
kṛpasya vacanaṁ śrutvā dharmārthasahitaṁ śubham ,
aśvatthāmā mahārāja duḥkhaśokasamanvitaḥ.
1.
sañjaya uvāca kṛpasya vacanam śrutvā dharmārthasahitam
śubham aśvatthāmā mahārāja duḥkhaśokasammanvitaḥ
śubham aśvatthāmā mahārāja duḥkhaśokasammanvitaḥ
1.
sañjaya uvāca mahārāja kṛpasya dharmārthasahitam
śubham vacanam śrutvā aśvatthāmā duḥkhaśokasammanvitaḥ
śubham vacanam śrutvā aśvatthāmā duḥkhaśokasammanvitaḥ
1.
Sañjaya said: O great king, having heard Kṛpa's auspicious and beneficial counsel, which was endowed with both natural law (dharma) and practical purpose (artha), Aśvatthāmā became overwhelmed with pain and sorrow.
दह्यमानस्तु शोकेन प्रदीप्तेनाग्निना यथा ।
क्रूरं मनस्ततः कृत्वा तावुभौ प्रत्यभाषत ॥२॥
क्रूरं मनस्ततः कृत्वा तावुभौ प्रत्यभाषत ॥२॥
2. dahyamānastu śokena pradīptenāgninā yathā ,
krūraṁ manastataḥ kṛtvā tāvubhau pratyabhāṣata.
krūraṁ manastataḥ kṛtvā tāvubhau pratyabhāṣata.
2.
dahyamānaḥ tu śokena pradīptena agninā yathā
krūram manaḥ tataḥ kṛtvā tau ubhau pratyabhāṣata
krūram manaḥ tataḥ kṛtvā tau ubhau pratyabhāṣata
2.
tu śokena pradīptena agninā yathā dahyamānaḥ
tataḥ krūram manaḥ kṛtvā ubhau tau pratyabhāṣata
tataḥ krūram manaḥ kṛtvā ubhau tau pratyabhāṣata
2.
Indeed, tormented by grief as if by a blazing fire, he then hardened his mind and spoke in reply to both of them.
पुरुषे पुरुषे बुद्धिः सा सा भवति शोभना ।
तुष्यन्ति च पृथक्सर्वे प्रज्ञया ते स्वया स्वया ॥३॥
तुष्यन्ति च पृथक्सर्वे प्रज्ञया ते स्वया स्वया ॥३॥
3. puruṣe puruṣe buddhiḥ sā sā bhavati śobhanā ,
tuṣyanti ca pṛthaksarve prajñayā te svayā svayā.
tuṣyanti ca pṛthaksarve prajñayā te svayā svayā.
3.
puruṣe puruṣe buddhiḥ sā sā bhavati śobhanā
tuṣyanti ca pṛthak sarve prajñayā te svayā svayā
tuṣyanti ca pṛthak sarve prajñayā te svayā svayā
3.
puruṣe puruṣe sā sā buddhiḥ śobhanā bhavati ca
sarve te pṛthak svayā svayā prajñayā tuṣyanti
sarve te pṛthak svayā svayā prajñayā tuṣyanti
3.
In every person, their own intellect (buddhi) seems excellent. And all individuals are separately satisfied with their own particular understanding (prajñā).
सर्वो हि मन्यते लोक आत्मानं बुद्धिमत्तरम् ।
सर्वस्यात्मा बहुमतः सर्वात्मानं प्रशंसति ॥४॥
सर्वस्यात्मा बहुमतः सर्वात्मानं प्रशंसति ॥४॥
4. sarvo hi manyate loka ātmānaṁ buddhimattaram ,
sarvasyātmā bahumataḥ sarvātmānaṁ praśaṁsati.
sarvasyātmā bahumataḥ sarvātmānaṁ praśaṁsati.
4.
sarvaḥ hi manyate lokaḥ ātmānam buddhimattaram
sarvasya ātmā bahumataḥ sarvātmānam praśaṃsati
sarvasya ātmā bahumataḥ sarvātmānam praśaṃsati
4.
hi sarvaḥ lokaḥ ātmānam buddhimattaram manyate
sarvasya ātmā bahumataḥ sarvātmānam praśaṃsati
sarvasya ātmā bahumataḥ sarvātmānam praśaṃsati
4.
Indeed, everyone (loka) considers their own self (ātman) to be more intelligent. The self (ātman) of every person is highly esteemed by them, and each praises their whole self (sarvātman).
सर्वस्य हि स्वका प्रज्ञा साधुवादे प्रतिष्ठिता ।
परबुद्धिं च निन्दन्ति स्वां प्रशंसन्ति चासकृत् ॥५॥
परबुद्धिं च निन्दन्ति स्वां प्रशंसन्ति चासकृत् ॥५॥
5. sarvasya hi svakā prajñā sādhuvāde pratiṣṭhitā ,
parabuddhiṁ ca nindanti svāṁ praśaṁsanti cāsakṛt.
parabuddhiṁ ca nindanti svāṁ praśaṁsanti cāsakṛt.
5.
sarvasya hi svakā prajñā sādhuvāde pratiṣṭhitā
parabuddhim ca nindanti svām praśaṃsanti ca asakṛt
parabuddhim ca nindanti svām praśaṃsanti ca asakṛt
5.
hi sarvasya svakā prajñā sādhuvāde pratiṣṭhitā ca
parabuddhim nindanti ca svām asakṛt praśaṃsanti
parabuddhim nindanti ca svām asakṛt praśaṃsanti
5.
Indeed, everyone's own wisdom (prajñā) is firmly established in self-praise. They repeatedly censure the intellect (buddhi) of others and praise their own.
कारणान्तरयोगेन योगे येषां समा मतिः ।
तेऽन्योन्येन च तुष्यन्ति बहु मन्यन्ति चासकृत् ॥६॥
तेऽन्योन्येन च तुष्यन्ति बहु मन्यन्ति चासकृत् ॥६॥
6. kāraṇāntarayogena yoge yeṣāṁ samā matiḥ ,
te'nyonyena ca tuṣyanti bahu manyanti cāsakṛt.
te'nyonyena ca tuṣyanti bahu manyanti cāsakṛt.
6.
kāraṇāntarayogena yoge yeṣām samā matiḥ te
anyonyena ca tuṣyanti bahu manyanti ca asakṛt
anyonyena ca tuṣyanti bahu manyanti ca asakṛt
6.
yeṣām kāraṇāntarayogena yoge matiḥ samā te ca
anyonyena tuṣyanti ca bahu asakṛt manyanti
anyonyena tuṣyanti ca bahu asakṛt manyanti
6.
However, those whose understanding (mati) is similar due to a different kind of connection (yoga), they become mutually satisfied and repeatedly hold each other in high esteem.
तस्यैव तु मनुष्यस्य सा सा बुद्धिस्तदा तदा ।
कालयोगविपर्यासं प्राप्यान्योन्यं विपद्यते ॥७॥
कालयोगविपर्यासं प्राप्यान्योन्यं विपद्यते ॥७॥
7. tasyaiva tu manuṣyasya sā sā buddhistadā tadā ,
kālayogaviparyāsaṁ prāpyānyonyaṁ vipadyate.
kālayogaviparyāsaṁ prāpyānyonyaṁ vipadyate.
7.
tasya eva tu manuṣyasya sā sā buddhiḥ tadā tadā
kālayogaviparyāsam prāpya anyonyam vipadyate
kālayogaviparyāsam prāpya anyonyam vipadyate
7.
tu tasya eva manuṣyasya sā sā buddhiḥ tadā tadā
kālayogaviparyāsam prāpya anyonyam vipadyate
kālayogaviparyāsam prāpya anyonyam vipadyate
7.
However, the very intellect of that person, at various times, upon experiencing an inversion of the influences of time, becomes mutually confused.
अचिन्त्यत्वाद्धि चित्तानां मनुष्याणां विशेषतः ।
चित्तवैकल्यमासाद्य सा सा बुद्धिः प्रजायते ॥८॥
चित्तवैकल्यमासाद्य सा सा बुद्धिः प्रजायते ॥८॥
8. acintyatvāddhi cittānāṁ manuṣyāṇāṁ viśeṣataḥ ,
cittavaikalyamāsādya sā sā buddhiḥ prajāyate.
cittavaikalyamāsādya sā sā buddhiḥ prajāyate.
8.
acintyatvāt hi cittānām manuṣyāṇām viśeṣataḥ
cittavaikalyam āsādya sā sā buddhiḥ prajāyate
cittavaikalyam āsādya sā sā buddhiḥ prajāyate
8.
hi manuṣyāṇām cittānām viśeṣataḥ acintyatvāt
cittavaikalyam āsādya sā sā buddhiḥ prajāyate
cittavaikalyam āsādya sā sā buddhiḥ prajāyate
8.
Indeed, due to the inconceivable nature of minds (citta), especially among human beings, that very intellect, upon experiencing mental disturbance, manifests.
यथा हि वैद्यः कुशलो ज्ञात्वा व्याधिं यथाविधि ।
भेषजं कुरुते योगात्प्रशमार्थमिहाभिभो ॥९॥
भेषजं कुरुते योगात्प्रशमार्थमिहाभिभो ॥९॥
9. yathā hi vaidyaḥ kuśalo jñātvā vyādhiṁ yathāvidhi ,
bheṣajaṁ kurute yogātpraśamārthamihābhibho.
bheṣajaṁ kurute yogātpraśamārthamihābhibho.
9.
yathā hi vaidyaḥ kuśalaḥ jñātvā vyādhim yathāvidhi
bheṣajam kurute yogāt praśamārtham iha abhibho
bheṣajam kurute yogāt praśamārtham iha abhibho
9.
hi yathā kuśalaḥ vaidyaḥ vyādhim jñātvā yathāvidhi yogāt praśamārtham bheṣajam kurute,
abhibho iha
abhibho iha
9.
Indeed, just as a skillful physician, having properly diagnosed a disease, prepares medicine according to the prescribed method for its alleviation by means of application (yoga), O lord.
एवं कार्यस्य योगार्थं बुद्धिं कुर्वन्ति मानवाः ।
प्रज्ञया हि स्वया युक्तास्तां च निन्दन्ति मानवाः ॥१०॥
प्रज्ञया हि स्वया युक्तास्तां च निन्दन्ति मानवाः ॥१०॥
10. evaṁ kāryasya yogārthaṁ buddhiṁ kurvanti mānavāḥ ,
prajñayā hi svayā yuktāstāṁ ca nindanti mānavāḥ.
prajñayā hi svayā yuktāstāṁ ca nindanti mānavāḥ.
10.
evam kāryasya yogārtham buddhim kurvanti mānavāḥ
prajñayā hi svayā yuktāḥ tām ca nindanti mānavāḥ
prajñayā hi svayā yuktāḥ tām ca nindanti mānavāḥ
10.
evam mānavāḥ kāryasya yogārtham buddhim kurvanti;
hi svayā prajñayā yuktāḥ ca mānavāḥ tām nindanti
hi svayā prajñayā yuktāḥ ca mānavāḥ tām nindanti
10.
Thus, human beings apply their intellect for the proper accomplishment of a task. Indeed, though endowed with their own wisdom, these very human beings also criticize it.
अन्यया यौवने मर्त्यो बुद्ध्या भवति मोहितः ।
मध्येऽन्यया जरायां तु सोऽन्यां रोचयते मतिम् ॥११॥
मध्येऽन्यया जरायां तु सोऽन्यां रोचयते मतिम् ॥११॥
11. anyayā yauvane martyo buddhyā bhavati mohitaḥ ,
madhye'nyayā jarāyāṁ tu so'nyāṁ rocayate matim.
madhye'nyayā jarāyāṁ tu so'nyāṁ rocayate matim.
11.
anyayā yauvane martyaḥ buddhyā bhavati mohitaḥ
madhye anyayā jarāyām tu saḥ anyām rocayate matim
madhye anyayā jarāyām tu saḥ anyām rocayate matim
11.
yauvane martyaḥ anyayā buddhyā mohitaḥ bhavati
madhye anyayā jarāyām tu saḥ anyām matim rocayate
madhye anyayā jarāyām tu saḥ anyām matim rocayate
11.
In youth, a mortal becomes deluded by one kind of intellect (buddhi). In middle age, he is swayed by yet another, and in old age, he indeed develops a preference for a completely different mental disposition (mati).
व्यसनं वा पुनर्घोरं समृद्धिं वापि तादृशीम् ।
अवाप्य पुरुषो भोज कुरुते बुद्धिवैकृतम् ॥१२॥
अवाप्य पुरुषो भोज कुरुते बुद्धिवैकृतम् ॥१२॥
12. vyasanaṁ vā punarghoraṁ samṛddhiṁ vāpi tādṛśīm ,
avāpya puruṣo bhoja kurute buddhivaikṛtam.
avāpya puruṣo bhoja kurute buddhivaikṛtam.
12.
vyasanam vā punaḥ ghoram samṛddhim vā api
tādṛśīm avāpya puruṣaḥ bhoja kurute buddhivikṛtam
tādṛśīm avāpya puruṣaḥ bhoja kurute buddhivikṛtam
12.
bhoja puruṣaḥ ghoram vyasanam vā tādṛśīm
samṛddhim vā api avāpya buddhivikṛtam kurute
samṛddhim vā api avāpya buddhivikṛtam kurute
12.
O Bhoja, having attained either a terrible calamity or such great prosperity, a person then develops a distortion of intellect (buddhi).
एकस्मिन्नेव पुरुषे सा सा बुद्धिस्तदा तदा ।
भवत्यनित्यप्रज्ञत्वात्सा तस्यैव न रोचते ॥१३॥
भवत्यनित्यप्रज्ञत्वात्सा तस्यैव न रोचते ॥१३॥
13. ekasminneva puruṣe sā sā buddhistadā tadā ,
bhavatyanityaprajñatvātsā tasyaiva na rocate.
bhavatyanityaprajñatvātsā tasyaiva na rocate.
13.
ekasmin eva puruṣe sā sā buddhiḥ tadā tadā
bhavati anityaprajñatvāt sā tasya eva na rocate
bhavati anityaprajñatvāt sā tasya eva na rocate
13.
ekasmin eva puruṣe tadā tadā sā sā buddhiḥ
bhavati anityaprajñatvāt sā tasya eva na rocate
bhavati anityaprajñatvāt sā tasya eva na rocate
13.
In one and the same person, various intellects (buddhi) arise from time to time. Because of the impermanent nature of his understanding (prajñā), that very (intellect) does not remain pleasing to him.
निश्चित्य तु यथाप्रज्ञं यां मतिं साधु पश्यति ।
तस्यां प्रकुरुते भावं सा तस्योद्योगकारिका ॥१४॥
तस्यां प्रकुरुते भावं सा तस्योद्योगकारिका ॥१४॥
14. niścitya tu yathāprajñaṁ yāṁ matiṁ sādhu paśyati ,
tasyāṁ prakurute bhāvaṁ sā tasyodyogakārikā.
tasyāṁ prakurute bhāvaṁ sā tasyodyogakārikā.
14.
niścitya tu yathāprajñam yām matim sādhu paśyati
tasyām prakurute bhāvam sā tasya udyogakārikā
tasyām prakurute bhāvam sā tasya udyogakārikā
14.
tu yathāprajñam yām matim sādhu paśyati niścitya
tasyām bhāvam prakurute sā tasya udyogakārikā
tasyām bhāvam prakurute sā tasya udyogakārikā
14.
Having ascertained, according to his understanding (prajñā), which particular thought (mati) he considers to be correct, he then cultivates an intention (bhāva) towards it. That very (thought or intention) becomes the cause of his endeavor.
सर्वो हि पुरुषो भोज साध्वेतदिति निश्चितः ।
कर्तुमारभते प्रीतो मरणादिषु कर्मसु ॥१५॥
कर्तुमारभते प्रीतो मरणादिषु कर्मसु ॥१५॥
15. sarvo hi puruṣo bhoja sādhvetaditi niścitaḥ ,
kartumārabhate prīto maraṇādiṣu karmasu.
kartumārabhate prīto maraṇādiṣu karmasu.
15.
sarvaḥ hi puruṣaḥ bhoja sādhu etat iti niścitaḥ
kartum ārabhate prītaḥ maraṇādiṣu karmasu
kartum ārabhate prītaḥ maraṇādiṣu karmasu
15.
bhoja hi sarvaḥ puruṣaḥ etat sādhu iti niścitaḥ
prītaḥ maraṇādiṣu karmasu kartum ārabhate
prītaḥ maraṇādiṣu karmasu kartum ārabhate
15.
Indeed, every person (puruṣa), O Bhoja, being convinced that 'this is proper,' delightedly undertakes various actions (karma), such as those related to death.
सर्वे हि युक्तिं विज्ञाय प्रज्ञां चापि स्वकां नराः ।
चेष्टन्ते विविधाश्चेष्टा हितमित्येव जानते ॥१६॥
चेष्टन्ते विविधाश्चेष्टा हितमित्येव जानते ॥१६॥
16. sarve hi yuktiṁ vijñāya prajñāṁ cāpi svakāṁ narāḥ ,
ceṣṭante vividhāśceṣṭā hitamityeva jānate.
ceṣṭante vividhāśceṣṭā hitamityeva jānate.
16.
sarve hi yuktiṃ vijñāya prajñām ca api svakām
narāḥ ceṣṭante vividhāḥ ceṣṭāḥ hitam iti eva jānate
narāḥ ceṣṭante vividhāḥ ceṣṭāḥ hitam iti eva jānate
16.
hi sarve narāḥ yuktiṃ ca svakām prajñām api vijñāya
hitam iti eva jānate vividhāḥ ceṣṭāḥ ceṣṭante
hitam iti eva jānate vividhāḥ ceṣṭāḥ ceṣṭante
16.
Indeed, all people, having understood proper method and also their own wisdom, undertake various efforts, knowing only that 'this is beneficial'.
उपजाता व्यसनजा येयमद्य मतिर्मम ।
युवयोस्तां प्रवक्ष्यामि मम शोकविनाशिनीम् ॥१७॥
युवयोस्तां प्रवक्ष्यामि मम शोकविनाशिनीम् ॥१७॥
17. upajātā vyasanajā yeyamadya matirmama ,
yuvayostāṁ pravakṣyāmi mama śokavināśinīm.
yuvayostāṁ pravakṣyāmi mama śokavināśinīm.
17.
upajātā vyasanajā yā iyam adya matiḥ mama
yuvayoḥ tām pravakṣyāmi mama śokavināśinīm
yuvayoḥ tām pravakṣyāmi mama śokavināśinīm
17.
adya mama yuvayoḥ iyam yā vyasanajā matiḥ upajātā,
tām mama śokavināśinīm pravakṣyāmi
tām mama śokavināśinīm pravakṣyāmi
17.
This thought of mine, which has arisen today from distress, I will declare to you two - it is that which dispels my sorrow.
प्रजापतिः प्रजाः सृष्ट्वा कर्म तासु विधाय च ।
वर्णे वर्णे समाधत्त एकैकं गुणवत्तरम् ॥१८॥
वर्णे वर्णे समाधत्त एकैकं गुणवत्तरम् ॥१८॥
18. prajāpatiḥ prajāḥ sṛṣṭvā karma tāsu vidhāya ca ,
varṇe varṇe samādhatta ekaikaṁ guṇavattaram.
varṇe varṇe samādhatta ekaikaṁ guṇavattaram.
18.
prajāpatiḥ prajāḥ sṛṣṭvā karma tāsu vidhāya ca
varṇe varṇe samādhatta ekaikam guṇavattaram
varṇe varṇe samādhatta ekaikam guṇavattaram
18.
prajāpatiḥ prajāḥ sṛṣṭvā ca tāsu karma vidhāya
varṇe varṇe ekaikam guṇavattaram samādhatta
varṇe varṇe ekaikam guṇavattaram samādhatta
18.
Having created beings and established their respective duties (karma) among them, Prajāpati ordained for each social class (varṇa) a unique, more excellent quality.
ब्राह्मणे दममव्यग्रं क्षत्रिये तेज उत्तमम् ।
दाक्ष्यं वैश्ये च शूद्रे च सर्ववर्णानुकूलताम् ॥१९॥
दाक्ष्यं वैश्ये च शूद्रे च सर्ववर्णानुकूलताम् ॥१९॥
19. brāhmaṇe damamavyagraṁ kṣatriye teja uttamam ,
dākṣyaṁ vaiśye ca śūdre ca sarvavarṇānukūlatām.
dākṣyaṁ vaiśye ca śūdre ca sarvavarṇānukūlatām.
19.
brāhmaṇe damam avyagram kṣatriye tejaḥ uttamam
dākṣyam vaiśye ca śūdre ca sarvavarṇānukūlatām
dākṣyam vaiśye ca śūdre ca sarvavarṇānukūlatām
19.
brāhmaṇe avyagram damam kṣatriye uttamam tejaḥ
vaiśye ca dākṣyam śūdre ca sarvavarṇānukūlatām
vaiśye ca dākṣyam śūdre ca sarvavarṇānukūlatām
19.
Unwavering self-control in a Brahmin, excellent valor in a Kshatriya, skill and efficiency in a Vaishya, and helpfulness towards all social classes in a Shudra.
अदान्तो ब्राह्मणोऽसाधुर्निस्तेजाः क्षत्रियोऽधमः ।
अदक्षो निन्द्यते वैश्यः शूद्रश्च प्रतिकूलवान् ॥२०॥
अदक्षो निन्द्यते वैश्यः शूद्रश्च प्रतिकूलवान् ॥२०॥
20. adānto brāhmaṇo'sādhurnistejāḥ kṣatriyo'dhamaḥ ,
adakṣo nindyate vaiśyaḥ śūdraśca pratikūlavān.
adakṣo nindyate vaiśyaḥ śūdraśca pratikūlavān.
20.
adāntaḥ brāhmaṇaḥ asādhuḥ nistejāḥ kṣatriyaḥ adhamaḥ
adakṣaḥ nindyate vaiśyaḥ śūdraḥ ca pratikūlavān
adakṣaḥ nindyate vaiśyaḥ śūdraḥ ca pratikūlavān
20.
adāntaḥ brāhmaṇaḥ asādhuḥ nistejāḥ kṣatriyaḥ adhamaḥ
adakṣaḥ vaiśyaḥ nindyate śūdraḥ ca pratikūlavān
adakṣaḥ vaiśyaḥ nindyate śūdraḥ ca pratikūlavān
20.
An unrestrained Brahmin is unvirtuous. A Kshatriya devoid of valor is inferior. An unskilled Vaishya is censured, and a Shudra who is hostile is also criticized.
सोऽस्मि जातः कुले श्रेष्ठे ब्राह्मणानां सुपूजिते ।
मन्दभाग्यतयास्म्येतं क्षत्रधर्ममनु ष्ठितः ॥२१॥
मन्दभाग्यतयास्म्येतं क्षत्रधर्ममनु ष्ठितः ॥२१॥
21. so'smi jātaḥ kule śreṣṭhe brāhmaṇānāṁ supūjite ,
mandabhāgyatayāsmyetaṁ kṣatradharmamanu ṣṭhitaḥ.
mandabhāgyatayāsmyetaṁ kṣatradharmamanu ṣṭhitaḥ.
21.
saḥ asmi jātaḥ kule śreṣṭhe brāhmaṇānām supūjite
mandabhāgyatayā asmi etam kṣatradharmam anuṣṭhitaḥ
mandabhāgyatayā asmi etam kṣatradharmam anuṣṭhitaḥ
21.
saḥ jātaḥ asmi śreṣṭhe supūjite brāhmaṇānām kule
mandabhāgyatayā etam kṣatradharmam anuṣṭhitaḥ
mandabhāgyatayā etam kṣatradharmam anuṣṭhitaḥ
21.
I was born into an excellent and highly revered family of Brahmins, but due to misfortune, I have undertaken this warrior's natural law (kṣatradharma).
क्षत्रधर्मं विदित्वाहं यदि ब्राह्मण्यसंश्रितम् ।
प्रकुर्यां सुमहत्कर्म न मे तत्साधु संमतम् ॥२२॥
प्रकुर्यां सुमहत्कर्म न मे तत्साधु संमतम् ॥२२॥
22. kṣatradharmaṁ viditvāhaṁ yadi brāhmaṇyasaṁśritam ,
prakuryāṁ sumahatkarma na me tatsādhu saṁmatam.
prakuryāṁ sumahatkarma na me tatsādhu saṁmatam.
22.
kṣatradharmam viditvā aham yadi brāhmaṇyasaṃśritam
prakuryām sumahat karma na me tat sādhu saṃmatam
prakuryām sumahat karma na me tat sādhu saṃmatam
22.
yadi aham kṣatradharmam viditvā brāhmaṇyasaṃśritam
sumahat karma prakuryām tat na me sādhu saṃmatam
sumahat karma prakuryām tat na me sādhu saṃmatam
22.
If, having understood the natural law (kṣatradharma) of a Kshatriya, I were to perform a very great deed (karma) that is based on Brahminhood (brāhmaṇya), that would not be deemed appropriate by me.
धारयित्वा धनुर्दिव्यं दिव्यान्यस्त्राणि चाहवे ।
पितरं निहतं दृष्ट्वा किं नु वक्ष्यामि संसदि ॥२३॥
पितरं निहतं दृष्ट्वा किं नु वक्ष्यामि संसदि ॥२३॥
23. dhārayitvā dhanurdivyaṁ divyānyastrāṇi cāhave ,
pitaraṁ nihataṁ dṛṣṭvā kiṁ nu vakṣyāmi saṁsadi.
pitaraṁ nihataṁ dṛṣṭvā kiṁ nu vakṣyāmi saṁsadi.
23.
dhārayitvā dhanuḥ divyam divyāni astrāṇi ca āhave
pitaram nihatam dṛṣṭvā kim nu vakṣyāmi saṃsadi
pitaram nihatam dṛṣṭvā kim nu vakṣyāmi saṃsadi
23.
divyam dhanuḥ divyāni astrāṇi ca āhave dhārayitvā
nihatam pitaram dṛṣṭvā saṃsadi kim nu vakṣyāmi
nihatam pitaram dṛṣṭvā saṃsadi kim nu vakṣyāmi
23.
After bearing a divine bow and divine weapons in battle, having witnessed my father's death, what indeed will I say in the assembly?
सोऽहमद्य यथाकामं क्षत्रधर्ममुपास्य तम् ।
गन्तास्मि पदवीं राज्ञः पितुश्चापि महाद्युतेः ॥२४॥
गन्तास्मि पदवीं राज्ञः पितुश्चापि महाद्युतेः ॥२४॥
24. so'hamadya yathākāmaṁ kṣatradharmamupāsya tam ,
gantāsmi padavīṁ rājñaḥ pituścāpi mahādyuteḥ.
gantāsmi padavīṁ rājñaḥ pituścāpi mahādyuteḥ.
24.
saḥ aham adya yathākāmam kṣatradharmam upāsya tam
gantā asmi padavīm rājñaḥ pituḥ ca api mahādyuteḥ
gantā asmi padavīm rājñaḥ pituḥ ca api mahādyuteḥ
24.
saḥ aham adya yathākāmam tam kṣatradharmam upāsya
rājñaḥ mahādyuteḥ pituḥ ca api padavīm gantā asmi
rājñaḥ mahādyuteḥ pituḥ ca api padavīm gantā asmi
24.
Today, having fulfilled that warrior's intrinsic nature (kṣatradharma) as I wished, I shall follow the path of my greatly resplendent father, the king.
अद्य स्वप्स्यन्ति पाञ्चाला विश्वस्ता जितकाशिनः ।
विमुक्तयुग्यकवचा हर्षेण च समन्विताः ।
वयं जिता मताश्चैषां श्रान्ता व्यायमनेन च ॥२५॥
विमुक्तयुग्यकवचा हर्षेण च समन्विताः ।
वयं जिता मताश्चैषां श्रान्ता व्यायमनेन च ॥२५॥
25. adya svapsyanti pāñcālā viśvastā jitakāśinaḥ ,
vimuktayugyakavacā harṣeṇa ca samanvitāḥ ,
vayaṁ jitā matāścaiṣāṁ śrāntā vyāyamanena ca.
vimuktayugyakavacā harṣeṇa ca samanvitāḥ ,
vayaṁ jitā matāścaiṣāṁ śrāntā vyāyamanena ca.
25.
adya svapsyanti pāñcālāḥ viśvastāḥ
jitakāśinaḥ vimuktayugyakavacāḥ
harṣeṇa ca samanvitāḥ vayam jitāḥ
matāḥ ca eṣām śrāntāḥ vyāyamaneṇa ca
jitakāśinaḥ vimuktayugyakavacāḥ
harṣeṇa ca samanvitāḥ vayam jitāḥ
matāḥ ca eṣām śrāntāḥ vyāyamaneṇa ca
25.
adya viśvastāḥ jitakāśinaḥ
vimuktayugyakavacāḥ ca harṣeṇa samanvitāḥ
pāñcālāḥ svapsyanti eṣām ca vayam
jitāḥ śrāntāḥ ca vyāyamaneṇa matāḥ
vimuktayugyakavacāḥ ca harṣeṇa samanvitāḥ
pāñcālāḥ svapsyanti eṣām ca vayam
jitāḥ śrāntāḥ ca vyāyamaneṇa matāḥ
25.
Today, the Pāñcālas will sleep confidently, appearing victorious, having abandoned their chariots and armor, and filled with joy. They consider us defeated and exhausted from the battle (vyāyamana).
तेषां निशि प्रसुप्तानां स्वस्थानां शिबिरे स्वके ।
अवस्कन्दं करिष्यामि शिबिरस्याद्य दुष्करम् ॥२६॥
अवस्कन्दं करिष्यामि शिबिरस्याद्य दुष्करम् ॥२६॥
26. teṣāṁ niśi prasuptānāṁ svasthānāṁ śibire svake ,
avaskandaṁ kariṣyāmi śibirasyādya duṣkaram.
avaskandaṁ kariṣyāmi śibirasyādya duṣkaram.
26.
teṣām niśi prasuptānām svasthānām śibire svake
avaskandam kariṣyāmi śibirasya adya duṣkaram
avaskandam kariṣyāmi śibirasya adya duṣkaram
26.
adya niśi teṣām prasuptānām svasthānām svake
śibire duṣkaram avaskandam śibirasya kariṣyāmi
śibire duṣkaram avaskandam śibirasya kariṣyāmi
26.
Tonight, I will launch a formidable assault on their own camp, against them who are fast asleep and at ease in their own quarters.
तानवस्कन्द्य शिबिरे प्रेतभूतान्विचेतसः ।
सूदयिष्यामि विक्रम्य मघवानिव दानवान् ॥२७॥
सूदयिष्यामि विक्रम्य मघवानिव दानवान् ॥२७॥
27. tānavaskandya śibire pretabhūtānvicetasaḥ ,
sūdayiṣyāmi vikramya maghavāniva dānavān.
sūdayiṣyāmi vikramya maghavāniva dānavān.
27.
tān avaskandya śibire pretabhūtān vicetasaḥ
sūdayiṣyāmi vikramya maghavān iva dānavān
sūdayiṣyāmi vikramya maghavān iva dānavān
27.
avaskandya śibire tān pretabhūtān vicetasaḥ,
vikramya maghavān iva dānavān sūdayiṣyāmi.
vikramya maghavān iva dānavān sūdayiṣyāmi.
27.
Assaulting them in their camp, who are senseless and like ghosts, I will destroy them with my valor, just as Indra (Maghavan) destroys the Dānavas.
अद्य तान्सहितान्सर्वान्धृष्टद्युम्नपुरोगमान् ।
सूदयिष्यामि विक्रम्य कक्षं दीप्त इवानलः ।
निहत्य चैव पाञ्चालाञ्शान्तिं लब्धास्मि सत्तम ॥२८॥
सूदयिष्यामि विक्रम्य कक्षं दीप्त इवानलः ।
निहत्य चैव पाञ्चालाञ्शान्तिं लब्धास्मि सत्तम ॥२८॥
28. adya tānsahitānsarvāndhṛṣṭadyumnapurogamān ,
sūdayiṣyāmi vikramya kakṣaṁ dīpta ivānalaḥ ,
nihatya caiva pāñcālāñśāntiṁ labdhāsmi sattama.
sūdayiṣyāmi vikramya kakṣaṁ dīpta ivānalaḥ ,
nihatya caiva pāñcālāñśāntiṁ labdhāsmi sattama.
28.
adya tān sahitān sarvān dhṛṣṭadyumnapurongamān
sūdayiṣyāmi vikramya
kakṣam dīptaḥ iva analaḥ nihatya ca
eva pāñcālān śāntim labdhā asmi sattama
sūdayiṣyāmi vikramya
kakṣam dīptaḥ iva analaḥ nihatya ca
eva pāñcālān śāntim labdhā asmi sattama
28.
sattama,
adya dhṛṣṭadyumnapurongamān tān sarvān sahitān vikramya dīptaḥ analaḥ iva kakṣam [iva],
sūdayiṣyāmi.
ca eva pāñcālān nihatya śāntim asmi labdhā.
adya dhṛṣṭadyumnapurongamān tān sarvān sahitān vikramya dīptaḥ analaḥ iva kakṣam [iva],
sūdayiṣyāmi.
ca eva pāñcālān nihatya śāntim asmi labdhā.
28.
Today, O best of men, I will destroy all of them, including Dhṛṣṭadyumna, with my valor, just as a blazing fire consumes dry grass. And having killed the Pāñcālas, I shall attain peace.
पाञ्चालेषु चरिष्यामि सूदयन्नद्य संयुगे ।
पिनाकपाणिः संक्रुद्धः स्वयं रुद्रः पशुष्विव ॥२९॥
पिनाकपाणिः संक्रुद्धः स्वयं रुद्रः पशुष्विव ॥२९॥
29. pāñcāleṣu cariṣyāmi sūdayannadya saṁyuge ,
pinākapāṇiḥ saṁkruddhaḥ svayaṁ rudraḥ paśuṣviva.
pinākapāṇiḥ saṁkruddhaḥ svayaṁ rudraḥ paśuṣviva.
29.
pāñcāleṣu cariṣyāmi sūdayan adya saṃyuge
pinākapāṇiḥ saṃkruddhaḥ svayam rudraḥ paśuṣu iva
pinākapāṇiḥ saṃkruddhaḥ svayam rudraḥ paśuṣu iva
29.
adya saṃyuge,
sūdayan pāñcāleṣu cariṣyāmi,
pinākapāṇiḥ saṃkruddhaḥ svayam rudraḥ paśuṣu iva [cariṣyati].
sūdayan pāñcāleṣu cariṣyāmi,
pinākapāṇiḥ saṃkruddhaḥ svayam rudraḥ paśuṣu iva [cariṣyati].
29.
Today in battle, I will move among the Pāñcālas, destroying them, just as Rudra himself, greatly enraged and holding his Pināka bow, moves among beasts.
अद्याहं सर्वपाञ्चालान्निहत्य च निकृत्य च ।
अर्दयिष्यामि संक्रुद्धो रणे पाण्डुसुतांस्तथा ॥३०॥
अर्दयिष्यामि संक्रुद्धो रणे पाण्डुसुतांस्तथा ॥३०॥
30. adyāhaṁ sarvapāñcālānnihatya ca nikṛtya ca ,
ardayiṣyāmi saṁkruddho raṇe pāṇḍusutāṁstathā.
ardayiṣyāmi saṁkruddho raṇe pāṇḍusutāṁstathā.
30.
adya aham sarvapāñcālān nihatya ca nikṛtya ca
ardayiṣyāmi saṃkruddhaḥ raṇe pāṇḍusutān tathā
ardayiṣyāmi saṃkruddhaḥ raṇe pāṇḍusutān tathā
30.
adya aham saṃkruddhaḥ,
sarvapāñcālān nihatya ca nikṛtya ca,
tathā raṇe pāṇḍusutān ardayiṣyāmi.
sarvapāñcālān nihatya ca nikṛtya ca,
tathā raṇe pāṇḍusutān ardayiṣyāmi.
30.
Today, greatly enraged, I will kill and mutilate all the Pāñcālas, and similarly crush the sons of Pāṇḍu in battle.
अद्याहं सर्वपाञ्चालैः कृत्वा भूमिं शरीरिणीम् ।
प्रहृत्यैकैकशस्तेभ्यो भविष्याम्यनृणः पितुः ॥३१॥
प्रहृत्यैकैकशस्तेभ्यो भविष्याम्यनृणः पितुः ॥३१॥
31. adyāhaṁ sarvapāñcālaiḥ kṛtvā bhūmiṁ śarīriṇīm ,
prahṛtyaikaikaśastebhyo bhaviṣyāmyanṛṇaḥ pituḥ.
prahṛtyaikaikaśastebhyo bhaviṣyāmyanṛṇaḥ pituḥ.
31.
adya aham sarvapāñcālaiḥ kṛtvā bhūmim śarīriṇīm
prahṛtya ekaikaśaḥ tebhyaḥ bhaviṣyāmi anṛṇaḥ pituḥ
prahṛtya ekaikaśaḥ tebhyaḥ bhaviṣyāmi anṛṇaḥ pituḥ
31.
adya aham sarvapāñcālaiḥ bhūmim śarīriṇīm kṛtvā
ekaikaśaḥ tebhyaḥ prahṛtya pituḥ anṛṇaḥ bhaviṣyāmi
ekaikaśaḥ tebhyaḥ prahṛtya pituḥ anṛṇaḥ bhaviṣyāmi
31.
Today, having filled the earth with the bodies of all the Pañcālas and having struck them down one by one, I will become free from debt to my father.
दुर्योधनस्य कर्णस्य भीष्मसैन्धवयोरपि ।
गमयिष्यामि पाञ्चालान्पदवीमद्य दुर्गमाम् ॥३२॥
गमयिष्यामि पाञ्चालान्पदवीमद्य दुर्गमाम् ॥३२॥
32. duryodhanasya karṇasya bhīṣmasaindhavayorapi ,
gamayiṣyāmi pāñcālānpadavīmadya durgamām.
gamayiṣyāmi pāñcālānpadavīmadya durgamām.
32.
duryodhanasya karṇasya bhīṣmasaindhavayoḥ api
gamayiṣyāmi pāñcālān padavīm adya durgamām
gamayiṣyāmi pāñcālān padavīm adya durgamām
32.
adya aham duryodhanasya karṇasya bhīṣmasaindhavayoḥ
api durgamām padavīm pāñcālān gamayiṣyāmi
api durgamām padavīm pāñcālān gamayiṣyāmi
32.
Today, I will send the Pañcālas to the inaccessible state (death) that Duryodhana, Karṇa, Bhīṣma, and Saindhava have reached.
अद्य पाञ्चालराजस्य धृष्टद्युम्नस्य वै निशि ।
विरात्रे प्रमथिष्यामि पशोरिव शिरो बलात् ॥३३॥
विरात्रे प्रमथिष्यामि पशोरिव शिरो बलात् ॥३३॥
33. adya pāñcālarājasya dhṛṣṭadyumnasya vai niśi ,
virātre pramathiṣyāmi paśoriva śiro balāt.
virātre pramathiṣyāmi paśoriva śiro balāt.
33.
adya pāñcālarājasya dhṛṣṭadyumnasya vai niśi
virātre pramathiṣyāmi paśoḥ iva śiraḥ balāt
virātre pramathiṣyāmi paśoḥ iva śiraḥ balāt
33.
adya aham vai niśi virātre balāt paśoḥ iva
pāñcālarājasya dhṛṣṭadyumnasya śiraḥ pramathiṣyāmi
pāñcālarājasya dhṛṣṭadyumnasya śiraḥ pramathiṣyāmi
33.
Today, indeed, in the dead of night, I will crush the head of Dhṛṣṭadyumna, the king of Pañcāla, by force, just as one crushes an animal's head.
अद्य पाञ्चालपाण्डूनां शयितानात्मजान्निशि ।
खड्गेन निशितेनाजौ प्रमथिष्यामि गौतम ॥३४॥
खड्गेन निशितेनाजौ प्रमथिष्यामि गौतम ॥३४॥
34. adya pāñcālapāṇḍūnāṁ śayitānātmajānniśi ,
khaḍgena niśitenājau pramathiṣyāmi gautama.
khaḍgena niśitenājau pramathiṣyāmi gautama.
34.
adya pāñcālapāṇḍūnām śayitān ātmajān niśi
khaḍgena niśitena ājau pramathiṣyāmi gautama
khaḍgena niśitena ājau pramathiṣyāmi gautama
34.
adya he gautama niśi ājau niśitena khaḍgena
pāñcālapāṇḍūnām śayitān ātmajān pramathiṣyāmi
pāñcālapāṇḍūnām śayitān ātmajān pramathiṣyāmi
34.
Today, O Gautama, I will destroy the sleeping sons of the Pañcālas and Pāṇḍavas on the battlefield tonight with a sharp sword.
अद्य पाञ्चालसेनां तां निहत्य निशि सौप्तिके ।
कृतकृत्यः सुखी चैव भविष्यामि महामते ॥३५॥
कृतकृत्यः सुखी चैव भविष्यामि महामते ॥३५॥
35. adya pāñcālasenāṁ tāṁ nihatya niśi sauptike ,
kṛtakṛtyaḥ sukhī caiva bhaviṣyāmi mahāmate.
kṛtakṛtyaḥ sukhī caiva bhaviṣyāmi mahāmate.
35.
adya pāñcālasenām tām nihatya niśi sauptike
kṛtakṛtyaḥ sukhī ca eva bhaviṣyāmi mahāmate
kṛtakṛtyaḥ sukhī ca eva bhaviṣyāmi mahāmate
35.
mahāmate adya niśi sauptike tām pāñcālasenām
nihatya kṛtakṛtyaḥ ca eva sukhī bhaviṣyāmi
nihatya kṛtakṛtyaḥ ca eva sukhī bhaviṣyāmi
35.
O great-minded one, once I have destroyed that Pañcāla army tonight in the sleep-attack, I will indeed be content and happy.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva (current book)
Chapter 1
Chapter 2
Chapter 3 (current chapter)
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47