Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-3

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
व्यास उवाच ।
युधिष्ठिर तव प्रज्ञा न सम्यगिति मे मतिः ।
न हि कश्चित्स्वयं मर्त्यः स्ववशः कुरुते क्रियाः ॥१॥
1. vyāsa uvāca ,
yudhiṣṭhira tava prajñā na samyagiti me matiḥ ,
na hi kaścitsvayaṁ martyaḥ svavaśaḥ kurute kriyāḥ.
ईश्वरेण नियुक्तोऽयं साध्वसाधु च मानवः ।
करोति पुरुषः कर्म तत्र का परिदेवना ॥२॥
2. īśvareṇa niyukto'yaṁ sādhvasādhu ca mānavaḥ ,
karoti puruṣaḥ karma tatra kā paridevanā.
आत्मानं मन्यसे चाथ पापकर्माणमन्ततः ।
शृणु तत्र यथा पापमपकृष्येत भारत ॥३॥
3. ātmānaṁ manyase cātha pāpakarmāṇamantataḥ ,
śṛṇu tatra yathā pāpamapakṛṣyeta bhārata.
तपोभिः क्रतुभिश्चैव दानेन च युधिष्ठिर ।
तरन्ति नित्यं पुरुषा ये स्म पापानि कुर्वते ॥४॥
4. tapobhiḥ kratubhiścaiva dānena ca yudhiṣṭhira ,
taranti nityaṁ puruṣā ye sma pāpāni kurvate.
यज्ञेन तपसा चैव दानेन च नराधिप ।
पूयन्ते राजशार्दूल नरा दुष्कृतकर्मिणः ॥५॥
5. yajñena tapasā caiva dānena ca narādhipa ,
pūyante rājaśārdūla narā duṣkṛtakarmiṇaḥ.
असुराश्च सुराश्चैव पुण्यहेतोर्मखक्रियाम् ।
प्रयतन्ते महात्मानस्तस्माद्यज्ञाः परायणम् ॥६॥
6. asurāśca surāścaiva puṇyahetormakhakriyām ,
prayatante mahātmānastasmādyajñāḥ parāyaṇam.
यज्ञैरेव महात्मानो बभूवुरधिकाः सुराः ।
ततो देवाः क्रियावन्तो दानवानभ्यधर्षयन् ॥७॥
7. yajñaireva mahātmāno babhūvuradhikāḥ surāḥ ,
tato devāḥ kriyāvanto dānavānabhyadharṣayan.
राजसूयाश्वमेधौ च सर्वमेधं च भारत ।
नरमेधं च नृपते त्वमाहर युधिष्ठिर ॥८॥
8. rājasūyāśvamedhau ca sarvamedhaṁ ca bhārata ,
naramedhaṁ ca nṛpate tvamāhara yudhiṣṭhira.
यजस्व वाजिमेधेन विधिवद्दक्षिणावता ।
बहुकामान्नवित्तेन रामो दाशरथिर्यथा ॥९॥
9. yajasva vājimedhena vidhivaddakṣiṇāvatā ,
bahukāmānnavittena rāmo dāśarathiryathā.
यथा च भरतो राजा दौःषन्तिः पृथिवीपतिः ।
शाकुन्तलो महावीर्यस्तव पूर्वपितामहः ॥१०॥
10. yathā ca bharato rājā dauḥṣantiḥ pṛthivīpatiḥ ,
śākuntalo mahāvīryastava pūrvapitāmahaḥ.
युधिष्ठिर उवाच ।
असंशयं वाजिमेधः पावयेत्पृथिवीमपि ।
अभिप्रायस्तु मे कश्चित्तं त्वं श्रोतुमिहार्हसि ॥११॥
11. yudhiṣṭhira uvāca ,
asaṁśayaṁ vājimedhaḥ pāvayetpṛthivīmapi ,
abhiprāyastu me kaścittaṁ tvaṁ śrotumihārhasi.
इमं ज्ञातिवधं कृत्वा सुमहान्तं द्विजोत्तम ।
दानमल्पं न शक्यामि दातुं वित्तं च नास्ति मे ॥१२॥
12. imaṁ jñātivadhaṁ kṛtvā sumahāntaṁ dvijottama ,
dānamalpaṁ na śakyāmi dātuṁ vittaṁ ca nāsti me.
न च बालानिमान्दीनानुत्सहे वसु याचितुम् ।
तथैवार्द्रव्रणान्कृच्छ्रे वर्तमानान्नृपात्मजान् ॥१३॥
13. na ca bālānimāndīnānutsahe vasu yācitum ,
tathaivārdravraṇānkṛcchre vartamānānnṛpātmajān.
स्वयं विनाश्य पृथिवीं यज्ञार्थे द्विजसत्तम ।
करमाहारयिष्यामि कथं शोकपरायणान् ॥१४॥
14. svayaṁ vināśya pṛthivīṁ yajñārthe dvijasattama ,
karamāhārayiṣyāmi kathaṁ śokaparāyaṇān.
दुर्योधनापराधेन वसुधा वसुधाधिपाः ।
प्रनष्टा योजयित्वास्मानकीर्त्या मुनिसत्तम ॥१५॥
15. duryodhanāparādhena vasudhā vasudhādhipāḥ ,
pranaṣṭā yojayitvāsmānakīrtyā munisattama.
दुर्योधनेन पृथिवी क्षयिता वित्तकारणात् ।
कोशश्चापि विशीर्णोऽसौ धार्तराष्ट्रस्य दुर्मतेः ॥१६॥
16. duryodhanena pṛthivī kṣayitā vittakāraṇāt ,
kośaścāpi viśīrṇo'sau dhārtarāṣṭrasya durmateḥ.
पृथिवी दक्षिणा चात्र विधिः प्रथमकल्पिकः ।
विद्वद्भिः परिदृष्टोऽयं शिष्टो विधिविपर्ययः ॥१७॥
17. pṛthivī dakṣiṇā cātra vidhiḥ prathamakalpikaḥ ,
vidvadbhiḥ paridṛṣṭo'yaṁ śiṣṭo vidhiviparyayaḥ.
न च प्रतिनिधिं कर्तुं चिकीर्षामि तपोधन ।
अत्र मे भगवन्सम्यक्साचिव्यं कर्तुमर्हसि ॥१८॥
18. na ca pratinidhiṁ kartuṁ cikīrṣāmi tapodhana ,
atra me bhagavansamyaksācivyaṁ kartumarhasi.
वैशंपायन उवाच ।
एवमुक्तस्तु पार्थेन कृष्णद्वैपायनस्तदा ।
मुहूर्तमनुसंचिन्त्य धर्मराजानमब्रवीत् ॥१९॥
19. vaiśaṁpāyana uvāca ,
evamuktastu pārthena kṛṣṇadvaipāyanastadā ,
muhūrtamanusaṁcintya dharmarājānamabravīt.
विद्यते द्रविणं पार्थ गिरौ हिमवति स्थितम् ।
उत्सृष्टं ब्राह्मणैर्यज्ञे मरुत्तस्य महीपतेः ।
तदानयस्व कौन्तेय पर्याप्तं तद्भविष्यति ॥२०॥
20. vidyate draviṇaṁ pārtha girau himavati sthitam ,
utsṛṣṭaṁ brāhmaṇairyajñe maruttasya mahīpateḥ ,
tadānayasva kaunteya paryāptaṁ tadbhaviṣyati.
युधिष्ठिर उवाच ।
कथं यज्ञे मरुत्तस्य द्रविणं तत्समाचितम् ।
कस्मिंश्च काले स नृपो बभूव वदतां वर ॥२१॥
21. yudhiṣṭhira uvāca ,
kathaṁ yajñe maruttasya draviṇaṁ tatsamācitam ,
kasmiṁśca kāle sa nṛpo babhūva vadatāṁ vara.
व्यास उवाच ।
यदि शुश्रूषसे पार्थ शृणु कारंधमं नृपम् ।
यस्मिन्काले महावीर्यः स राजासीन्महाधनः ॥२२॥
22. vyāsa uvāca ,
yadi śuśrūṣase pārtha śṛṇu kāraṁdhamaṁ nṛpam ,
yasminkāle mahāvīryaḥ sa rājāsīnmahādhanaḥ.