Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-16, chapter-3

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
एवं प्रयतमानानां वृष्णीनामन्धकैः सह ।
कालो गृहाणि सर्वेषां परिचक्राम नित्यशः ॥१॥
1. vaiśaṁpāyana uvāca ,
evaṁ prayatamānānāṁ vṛṣṇīnāmandhakaiḥ saha ,
kālo gṛhāṇi sarveṣāṁ paricakrāma nityaśaḥ.
करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः ।
गृहाण्यवेक्ष्य वृष्णीनां नादृश्यत पुनः क्वचित् ॥२॥
2. karālo vikaṭo muṇḍaḥ puruṣaḥ kṛṣṇapiṅgalaḥ ,
gṛhāṇyavekṣya vṛṣṇīnāṁ nādṛśyata punaḥ kvacit.
उत्पेदिरे महावाता दारुणाश्चा दिने दिने ।
वृष्ण्यन्धकविनाशाय बहवो रोमहर्षणाः ॥३॥
3. utpedire mahāvātā dāruṇāścā dine dine ,
vṛṣṇyandhakavināśāya bahavo romaharṣaṇāḥ.
विवृद्धमूषका रथ्या विभिन्नमणिकास्तथा ।
चीचीकूचीति वाश्यन्त्यः सारिका वृष्णिवेश्मसु ।
नोपशाम्यति शब्दश्च स दिवारात्रमेव हि ॥४॥
4. vivṛddhamūṣakā rathyā vibhinnamaṇikāstathā ,
cīcīkūcīti vāśyantyaḥ sārikā vṛṣṇiveśmasu ,
nopaśāmyati śabdaśca sa divārātrameva hi.
अनुकुर्वन्नुलूकानां सारसा विरुतं तथा ।
अजाः शिवानां च रुतमन्वकुर्वत भारत ॥५॥
5. anukurvannulūkānāṁ sārasā virutaṁ tathā ,
ajāḥ śivānāṁ ca rutamanvakurvata bhārata.
पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः ।
वृष्ण्यन्धकानां गेहेषु कपोता व्यचरंस्तदा ॥६॥
6. pāṇḍurā raktapādāśca vihagāḥ kālacoditāḥ ,
vṛṣṇyandhakānāṁ geheṣu kapotā vyacaraṁstadā.
व्यजायन्त खरा गोषु करभाश्वतरीषु च ।
शुनीष्वपि बिडालाश्च मूषका नकुलीषु च ॥७॥
7. vyajāyanta kharā goṣu karabhāśvatarīṣu ca ,
śunīṣvapi biḍālāśca mūṣakā nakulīṣu ca.
नापत्रपन्त पापानि कुर्वन्तो वृष्णयस्तदा ।
प्राद्विषन्ब्राह्मणांश्चापि पितॄन्देवांस्तथैव च ॥८॥
8. nāpatrapanta pāpāni kurvanto vṛṣṇayastadā ,
prādviṣanbrāhmaṇāṁścāpi pitṝndevāṁstathaiva ca.
गुरूंश्चाप्यवमन्यन्त न तु रामजनार्दनौ ।
पत्न्यः पतीन्व्युच्चरन्त पत्नीश्च पतयस्तथा ॥९॥
9. gurūṁścāpyavamanyanta na tu rāmajanārdanau ,
patnyaḥ patīnvyuccaranta patnīśca patayastathā.
विभावसुः प्रज्वलितो वामं विपरिवर्तते ।
नीललोहितमाञ्जिष्ठा विसृजन्नर्चिषः पृथक् ॥१०॥
10. vibhāvasuḥ prajvalito vāmaṁ viparivartate ,
nīlalohitamāñjiṣṭhā visṛjannarciṣaḥ pṛthak.
उदयास्तमने नित्यं पुर्यां तस्यां दिवाकरः ।
व्यदृश्यतासकृत्पुंभिः कबन्धैः परिवारितः ॥११॥
11. udayāstamane nityaṁ puryāṁ tasyāṁ divākaraḥ ,
vyadṛśyatāsakṛtpuṁbhiḥ kabandhaiḥ parivāritaḥ.
महानसेषु सिद्धेऽन्ने संस्कृतेऽतीव भारत ।
आहार्यमाणे कृमयो व्यदृश्यन्त नराधिप ॥१२॥
12. mahānaseṣu siddhe'nne saṁskṛte'tīva bhārata ,
āhāryamāṇe kṛmayo vyadṛśyanta narādhipa.
पुण्याहे वाच्यमाने च जपत्सु च महात्मसु ।
अभिधावन्तः श्रूयन्ते न चादृश्यत कश्चन ॥१३॥
13. puṇyāhe vācyamāne ca japatsu ca mahātmasu ,
abhidhāvantaḥ śrūyante na cādṛśyata kaścana.
परस्परं च नक्षत्रं हन्यमानं पुनः पुनः ।
ग्रहैरपश्यन्सर्वे ते नात्मनस्तु कथंचन ॥१४॥
14. parasparaṁ ca nakṣatraṁ hanyamānaṁ punaḥ punaḥ ,
grahairapaśyansarve te nātmanastu kathaṁcana.
नदन्तं पाञ्चजन्यं च वृष्ण्यन्धकनिवेशने ।
समन्तात्प्रत्यवाश्यन्त रासभा दारुणस्वराः ॥१५॥
15. nadantaṁ pāñcajanyaṁ ca vṛṣṇyandhakaniveśane ,
samantātpratyavāśyanta rāsabhā dāruṇasvarāḥ.
एवं पश्यन्हृषीकेशः संप्राप्तं कालपर्ययम् ।
त्रयोदश्याममावास्यां तां दृष्ट्वा प्राब्रवीदिदम् ॥१६॥
16. evaṁ paśyanhṛṣīkeśaḥ saṁprāptaṁ kālaparyayam ,
trayodaśyāmamāvāsyāṁ tāṁ dṛṣṭvā prābravīdidam.
चतुर्दशी पञ्चदशी कृतेयं राहुणा पुनः ।
तदा च भारते युद्धे प्राप्ता चाद्य क्षयाय नः ॥१७॥
17. caturdaśī pañcadaśī kṛteyaṁ rāhuṇā punaḥ ,
tadā ca bhārate yuddhe prāptā cādya kṣayāya naḥ.
विमृशन्नेव कालं तं परिचिन्त्य जनार्दनः ।
मेने प्राप्तं स षट्त्रिंशं वर्षं वै केशिसूदनः ॥१८॥
18. vimṛśanneva kālaṁ taṁ paricintya janārdanaḥ ,
mene prāptaṁ sa ṣaṭtriṁśaṁ varṣaṁ vai keśisūdanaḥ.
पुत्रशोकाभिसंतप्ता गान्धारी हतबान्धवा ।
यदनुव्याजहारार्ता तदिदं समुपागतम् ॥१९॥
19. putraśokābhisaṁtaptā gāndhārī hatabāndhavā ,
yadanuvyājahārārtā tadidaṁ samupāgatam.
इदं च तदनुप्राप्तमब्रवीद्यद्युधिष्ठिरः ।
पुरा व्यूढेष्वनीकेषु दृष्ट्वोत्पातान्सुदारुणान् ॥२०॥
20. idaṁ ca tadanuprāptamabravīdyadyudhiṣṭhiraḥ ,
purā vyūḍheṣvanīkeṣu dṛṣṭvotpātānsudāruṇān.
इत्युक्त्वा वासुदेवस्तु चिकीर्षन्सत्यमेव तत् ।
आज्ञापयामास तदा तीर्थयात्रामरिंदम ॥२१॥
21. ityuktvā vāsudevastu cikīrṣansatyameva tat ,
ājñāpayāmāsa tadā tīrthayātrāmariṁdama.
अघोषयन्त पुरुषास्तत्र केशवशासनात् ।
तीर्थयात्रा समुद्रे वः कार्येति पुरुषर्षभाः ॥२२॥
22. aghoṣayanta puruṣāstatra keśavaśāsanāt ,
tīrthayātrā samudre vaḥ kāryeti puruṣarṣabhāḥ.