महाभारतः
mahābhārataḥ
-
book-6, chapter-59
संजय उवाच ।
तस्मिन्हते गजानीके पुत्रो दुर्योधनस्तव ।
भीमसेनं घ्नतेत्येवं सर्वसैन्यान्यचोदयत् ॥१॥
तस्मिन्हते गजानीके पुत्रो दुर्योधनस्तव ।
भीमसेनं घ्नतेत्येवं सर्वसैन्यान्यचोदयत् ॥१॥
1. saṁjaya uvāca ,
tasminhate gajānīke putro duryodhanastava ,
bhīmasenaṁ ghnatetyevaṁ sarvasainyānyacodayat.
tasminhate gajānīke putro duryodhanastava ,
bhīmasenaṁ ghnatetyevaṁ sarvasainyānyacodayat.
1.
sañjayaḥ uvāca tasmin hate gajānīke putraḥ duryodhanaḥ
tava bhīmasenam ghnata iti evam sarvasainyāni acodayat
tava bhīmasenam ghnata iti evam sarvasainyāni acodayat
1.
sañjayaḥ uvāca tava putraḥ duryodhanaḥ tasmin gajānīke hate
(sati) 'bhīmasenam ghnata' iti evam sarvasainyāni acodayat
(sati) 'bhīmasenam ghnata' iti evam sarvasainyāni acodayat
1.
Sañjaya said: When that elephant army was slain, your son Duryodhana thus urged all his troops, crying, 'Slay Bhimasena!'
ततः सर्वाण्यनीकानि तव पुत्रस्य शासनात् ।
अभ्यद्रवन्भीमसेनं नदन्तं भैरवान्रवान् ॥२॥
अभ्यद्रवन्भीमसेनं नदन्तं भैरवान्रवान् ॥२॥
2. tataḥ sarvāṇyanīkāni tava putrasya śāsanāt ,
abhyadravanbhīmasenaṁ nadantaṁ bhairavānravān.
abhyadravanbhīmasenaṁ nadantaṁ bhairavānravān.
2.
tataḥ sarvāṇi anīkāni tava putrasya śāsanāt
abhyadravan bhīmasenam nadantam bhairavān ravān
abhyadravan bhīmasenam nadantam bhairavān ravān
2.
tataḥ tava putrasya śāsanāt sarvāṇi anīkāni
bhairavān ravān nadantam bhīmasenam abhyadravan
bhairavān ravān nadantam bhīmasenam abhyadravan
2.
Then, at the command of your son, all the armies charged towards Bhimasena, who was uttering terrible roars.
तं बलौघमपर्यन्तं देवैरपि दुरुत्सहम् ।
आपतन्तं सुदुष्पारं समुद्रमिव पर्वणि ॥३॥
आपतन्तं सुदुष्पारं समुद्रमिव पर्वणि ॥३॥
3. taṁ balaughamaparyantaṁ devairapi durutsaham ,
āpatantaṁ suduṣpāraṁ samudramiva parvaṇi.
āpatantaṁ suduṣpāraṁ samudramiva parvaṇi.
3.
tam balaugham aparyantam devaiḥ api durutsaham
āpatantam suduṣpāram samudram iva parvaṇi
āpatantam suduṣpāram samudram iva parvaṇi
3.
tam aparyantam devaiḥ api durutsaham āpatantam
suduṣpāram balaugham parvaṇi samudram iva (āsan)
suduṣpāram balaugham parvaṇi samudram iva (āsan)
3.
That boundless torrent of strength (Bhima), unbearable even for the gods, rushing forth, was as extremely difficult to cross as an ocean at the time of its full tide.
रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम् ।
अथानन्तमपारं च नरेन्द्रस्तिमितह्रदम् ॥४॥
अथानन्तमपारं च नरेन्द्रस्तिमितह्रदम् ॥४॥
4. rathanāgāśvakalilaṁ śaṅkhadundubhināditam ,
athānantamapāraṁ ca narendrastimitahradam.
athānantamapāraṁ ca narendrastimitahradam.
4.
rathanāgāśvakalilam śaṅkhadundubhināditam
atha anantam apāram ca narendra-stimita-hradam
atha anantam apāram ca narendra-stimita-hradam
4.
atha rathanāgāśvakalilam śaṅkhadundubhināditam
anantam apāram ca narendra-stimita-hradam
anantam apāram ca narendra-stimita-hradam
4.
Moreover, [the army was] permeated with chariots, elephants, and horses, resounding with conchs and drums, boundless and immeasurable, belonging to a king whose mind was tranquil like a lake (hrada).
तं भीमसेनः समरे महोदधिमिवापरम् ।
सेनासागरमक्षोभ्यं वेलेव समवारयत् ॥५॥
सेनासागरमक्षोभ्यं वेलेव समवारयत् ॥५॥
5. taṁ bhīmasenaḥ samare mahodadhimivāparam ,
senāsāgaramakṣobhyaṁ veleva samavārayat.
senāsāgaramakṣobhyaṁ veleva samavārayat.
5.
tam bhīmasenaḥ samare mahodadhim iva aparam
senāsāgaram akṣobhyam velā iva samavārayat
senāsāgaram akṣobhyam velā iva samavārayat
5.
samare bhīmasenaḥ velā iva aparam mahodadhim
iva akṣobhyam senāsāgaram tam samavārayat
iva akṣobhyam senāsāgaram tam samavārayat
5.
In battle, Bhimasena, like a shore (velā), checked that unshakeable, ocean-like army, which was like another great ocean.
तदाश्चर्यमपश्याम श्रद्धेयमपि चाद्भुतम् ।
भीमसेनस्य समरे राजन्कर्मातिमानुषम् ॥६॥
भीमसेनस्य समरे राजन्कर्मातिमानुषम् ॥६॥
6. tadāścaryamapaśyāma śraddheyamapi cādbhutam ,
bhīmasenasya samare rājankarmātimānuṣam.
bhīmasenasya samare rājankarmātimānuṣam.
6.
tadā āścaryam apaśyāma śraddheyam api ca adbhutam
bhīmasenasya samare rājan karma atimānuṣam
bhīmasenasya samare rājan karma atimānuṣam
6.
rājan tadā samare bhīmasenasya śraddheyam api
ca adbhutam atimānuṣam karma āścaryam apaśyāma
ca adbhutam atimānuṣam karma āścaryam apaśyāma
6.
Then, O King, in battle, we witnessed Bhimasena's superhuman (atimānuṣa) deed (karma), which was both amazing and truly worthy of belief (śraddhā).
उदीर्णां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् ।
असंभ्रमं भीमसेनो गदया समताडयत् ॥७॥
असंभ्रमं भीमसेनो गदया समताडयत् ॥७॥
7. udīrṇāṁ pṛthivīṁ sarvāṁ sāśvāṁ sarathakuñjarām ,
asaṁbhramaṁ bhīmaseno gadayā samatāḍayat.
asaṁbhramaṁ bhīmaseno gadayā samatāḍayat.
7.
udīrṇām pṛthivīm sarvām sa-aśvām sa-ratha-kuñjarām
asaṃbhramam bhīmasenaḥ gadayā samatāḍayat
asaṃbhramam bhīmasenaḥ gadayā samatāḍayat
7.
bhīmasenaḥ asaṃbhramam gadayā udīrṇām sarvām
sa-aśvām sa-ratha-kuñjarām pṛthivīm samatāḍayat
sa-aśvām sa-ratha-kuñjarām pṛthivīm samatāḍayat
7.
Without agitation (asaṃbhrama), Bhimasena struck with his mace the entire agitated (udīrṇa) host (pṛthivī) on the earth, which included horses, chariots, and elephants.
स संवार्य बलौघांस्तान्गदया रथिनां वरः ।
अतिष्ठत्तुमुले भीमो गिरिर्मेरुरिवाचलः ॥८॥
अतिष्ठत्तुमुले भीमो गिरिर्मेरुरिवाचलः ॥८॥
8. sa saṁvārya balaughāṁstāngadayā rathināṁ varaḥ ,
atiṣṭhattumule bhīmo girirmerurivācalaḥ.
atiṣṭhattumule bhīmo girirmerurivācalaḥ.
8.
sa saṃvārya balaughān tān gadayā rathinām varaḥ
atiṣṭhat tumule bhīmaḥ giriḥ meruḥ iva acalaḥ
atiṣṭhat tumule bhīmaḥ giriḥ meruḥ iva acalaḥ
8.
rathinām varaḥ sa bhīmaḥ tān balaughān gadayā
saṃvārya tumule meruḥ iva acalaḥ giriḥ atiṣṭhat
saṃvārya tumule meruḥ iva acalaḥ giriḥ atiṣṭhat
8.
He, Bhīma, the best of charioteers, having held back those throngs of warriors with his mace, stood unmoving in the fierce battle, like Mount Meru, a steadfast mountain.
तस्मिन्सुतुमुले घोरे काले परमदारुणे ।
भ्रातरश्चैव पुत्राश्च धृष्टद्युम्नश्च पार्षतः ॥९॥
भ्रातरश्चैव पुत्राश्च धृष्टद्युम्नश्च पार्षतः ॥९॥
9. tasminsutumule ghore kāle paramadāruṇe ,
bhrātaraścaiva putrāśca dhṛṣṭadyumnaśca pārṣataḥ.
bhrātaraścaiva putrāśca dhṛṣṭadyumnaśca pārṣataḥ.
9.
tasmin sutumule ghore kāle paramadāruṇe bhrātaraḥ
ca eva putrāḥ ca dhṛṣṭadyumnaḥ ca pārṣataḥ
ca eva putrāḥ ca dhṛṣṭadyumnaḥ ca pārṣataḥ
9.
tasmin sutumule ghore paramadāruṇe kāle bhrātaraḥ
ca eva putrāḥ ca dhṛṣṭadyumnaḥ ca pārṣataḥ
ca eva putrāḥ ca dhṛṣṭadyumnaḥ ca pārṣataḥ
9.
In that exceedingly fierce, dreadful, and utterly terrible time (of battle), the brothers, the sons, and Dhṛṣṭadyumna, the son of Pṛṣata (Pārṣata)... (The sentence is incomplete and continues into the next verse).
द्रौपदेयाभिमन्युश्च शिखण्डी च महारथः ।
न प्राजहन्भीमसेनं भये जाते महाबलम् ॥१०॥
न प्राजहन्भीमसेनं भये जाते महाबलम् ॥१०॥
10. draupadeyābhimanyuśca śikhaṇḍī ca mahārathaḥ ,
na prājahanbhīmasenaṁ bhaye jāte mahābalam.
na prājahanbhīmasenaṁ bhaye jāte mahābalam.
10.
draupadeyāḥ abhimanyuḥ ca śikhaṇḍī ca mahārathaḥ
na prāgahan bhīmasenam bhaye jāte mahābalam
na prāgahan bhīmasenam bhaye jāte mahābalam
10.
draupadeyāḥ abhimanyuḥ ca śikhaṇḍī ca mahārathaḥ
bhaye jāte mahābalam bhīmasenam na prāgahan
bhaye jāte mahābalam bhīmasenam na prāgahan
10.
...the sons of Draupadī, Abhimanyu, and Śikhaṇḍī, the great warrior, did not abandon Bhīmasena, the mighty one, even when great fear arose.
ततः शैक्यायसीं गुर्वीं प्रगृह्य महतीं गदाम् ।
अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः ।
पोथयन्रथवृन्दानि वाजिवृन्दानि चाभिभूः ॥११॥
अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः ।
पोथयन्रथवृन्दानि वाजिवृन्दानि चाभिभूः ॥११॥
11. tataḥ śaikyāyasīṁ gurvīṁ pragṛhya mahatīṁ gadām ,
avadhīttāvakānyodhāndaṇḍapāṇirivāntakaḥ ,
pothayanrathavṛndāni vājivṛndāni cābhibhūḥ.
avadhīttāvakānyodhāndaṇḍapāṇirivāntakaḥ ,
pothayanrathavṛndāni vājivṛndāni cābhibhūḥ.
11.
tataḥ śaikyāyasīm gurvīm pragṛhya
mahatīm gadām avadhīt tāvakān yodhān
daṇḍapāṇiḥ iva antakaḥ pothayan
rathavṛndāni vājivṛndāni ca abhibhūḥ
mahatīm gadām avadhīt tāvakān yodhān
daṇḍapāṇiḥ iva antakaḥ pothayan
rathavṛndāni vājivṛndāni ca abhibhūḥ
11.
tataḥ abhibhūḥ mahatīm gurvīm
śaikyāyasīm gadām pragṛhya daṇḍapāṇiḥ iva
antakaḥ pothayan rathavṛndāni ca
vājivṛndāni ca tāvakān yodhān avadhīt
śaikyāyasīm gadām pragṛhya daṇḍapāṇiḥ iva
antakaḥ pothayan rathavṛndāni ca
vājivṛndāni ca tāvakān yodhān avadhīt
11.
Then, grasping his massive, heavy, iron mace, he, the conqueror, struck down your (Kaurava) warriors, like Antaka (the god of death) holding his staff, crushing multitudes of chariots and multitudes of horses.
व्यचरत्समरे भीमो युगान्ते पावको यथा ।
विनिघ्नन्समरे सर्वान्युगान्ते कालवद्विभुः ॥१२॥
विनिघ्नन्समरे सर्वान्युगान्ते कालवद्विभुः ॥१२॥
12. vyacaratsamare bhīmo yugānte pāvako yathā ,
vinighnansamare sarvānyugānte kālavadvibhuḥ.
vinighnansamare sarvānyugānte kālavadvibhuḥ.
12.
vyacarat samare bhīmaḥ yugānte pāvakaḥ yathā
vinighnan samare sarvān yugānte kālavat vibhuḥ
vinighnan samare sarvān yugānte kālavat vibhuḥ
12.
bhīmaḥ samare yugānte pāvakaḥ yathā vyacarat
sarvān samare yugānte kālavat vibhuḥ vinighnan
sarvān samare yugānte kālavat vibhuḥ vinighnan
12.
Bhima moved about in battle like the destructive fire at the end of a cosmic age, slaying all in combat, mighty like Time (Kāla) at the end of an eon.
ऊरुवेगेन संकर्षन्रथजालानि पाण्डवः ।
प्रमर्दयन्गजान्सर्वान्नड्वलानीव कुञ्जरः ॥१३॥
प्रमर्दयन्गजान्सर्वान्नड्वलानीव कुञ्जरः ॥१३॥
13. ūruvegena saṁkarṣanrathajālāni pāṇḍavaḥ ,
pramardayangajānsarvānnaḍvalānīva kuñjaraḥ.
pramardayangajānsarvānnaḍvalānīva kuñjaraḥ.
13.
ūruvegena saṃkarṣan rathajālāni pāṇḍavaḥ
pramardayan gajān sarvān naḍvalāni iva kuñjaraḥ
pramardayan gajān sarvān naḍvalāni iva kuñjaraḥ
13.
pāṇḍavaḥ ūruvegena rathajālāni saṃkarṣan sarvān
gajān kuñjaraḥ naḍvalāni iva pramardayan
gajān kuñjaraḥ naḍvalāni iva pramardayan
13.
The Pāṇḍava (Bhima), with the force of his thighs, dragged away arrays of chariots, crushing all the elephants just as an (enraged) elephant tramples beds of reeds.
मृद्नन्रथेभ्यो रथिनो गजेभ्यो गजयोधिनः ।
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चैव पदातिनः ॥१४॥
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चैव पदातिनः ॥१४॥
14. mṛdnanrathebhyo rathino gajebhyo gajayodhinaḥ ,
sādinaścāśvapṛṣṭhebhyo bhūmau caiva padātinaḥ.
sādinaścāśvapṛṣṭhebhyo bhūmau caiva padātinaḥ.
14.
mṛdnan rathebhyaḥ rathinaḥ gajebhyaḥ gajayodhinaḥ
sādinaḥ ca aśvapṛṣṭebhyaḥ bhūmau ca eva padātinaḥ
sādinaḥ ca aśvapṛṣṭebhyaḥ bhūmau ca eva padātinaḥ
14.
rathebhyaḥ rathinaḥ gajebhyaḥ gajayodhinaḥ
aśvapṛṣṭebhyaḥ sādinaḥ ca bhūmau ca eva padātinaḥ mṛdnan
aśvapṛṣṭebhyaḥ sādinaḥ ca bhūmau ca eva padātinaḥ mṛdnan
14.
Crushing charioteers from their chariots, elephant-warriors from their elephants, and horsemen from horseback, as well as foot soldiers on the ground.
तत्र तत्र हतैश्चापि मनुष्यगजवाजिभिः ।
रणाङ्गणं तदभवन्मृत्योराघातसंनिभम् ॥१५॥
रणाङ्गणं तदभवन्मृत्योराघातसंनिभम् ॥१५॥
15. tatra tatra hataiścāpi manuṣyagajavājibhiḥ ,
raṇāṅgaṇaṁ tadabhavanmṛtyorāghātasaṁnibham.
raṇāṅgaṇaṁ tadabhavanmṛtyorāghātasaṁnibham.
15.
tatra tatra hataiḥ ca api manuṣyagajavājibhiḥ
raṇāṅgaṇam tat abhavat mṛtyoḥ āghātasaṃnibham
raṇāṅgaṇam tat abhavat mṛtyoḥ āghātasaṃnibham
15.
tat raṇāṅgaṇam tatra tatra hataiḥ manuṣyagajavājibhiḥ
ca api mṛtyoḥ āghātasaṃnibham abhavat
ca api mṛtyoḥ āghātasaṃnibham abhavat
15.
That battlefield, here and there covered with slain men, elephants, and horses, became resembling the impact of Death.
पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ।
यमदण्डोपमामुग्रामिन्द्राशनिसमस्वनाम् ।
ददृशुर्भीमसेनस्य रौद्रां विशसनीं गदाम् ॥१६॥
यमदण्डोपमामुग्रामिन्द्राशनिसमस्वनाम् ।
ददृशुर्भीमसेनस्य रौद्रां विशसनीं गदाम् ॥१६॥
16. pinākamiva rudrasya kruddhasyābhighnataḥ paśūn ,
yamadaṇḍopamāmugrāmindrāśanisamasvanām ,
dadṛśurbhīmasenasya raudrāṁ viśasanīṁ gadām.
yamadaṇḍopamāmugrāmindrāśanisamasvanām ,
dadṛśurbhīmasenasya raudrāṁ viśasanīṁ gadām.
16.
pinākam iva rudrasya kruddhasya
abhighnataḥ paśūn yamadaṇḍa-upamām
ugrām indrāśani-sama-svanām dadṛśuḥ
bhīmasenasya raudrām viśasanīm gadām
abhighnataḥ paśūn yamadaṇḍa-upamām
ugrām indrāśani-sama-svanām dadṛśuḥ
bhīmasenasya raudrām viśasanīm gadām
16.
rudrasya kruddhasya paśūn abhighnataḥ pinākam iva,
yamadaṇḍa-upamām,
ugrām,
indrāśani-sama-svanām,
bhīmasenasya raudrām viśasanīm gadām dadṛśuḥ
yamadaṇḍa-upamām,
ugrām,
indrāśani-sama-svanām,
bhīmasenasya raudrām viśasanīm gadām dadṛśuḥ
16.
They saw Bhimasena's fierce, destructive mace. It was terrible, resembling Yama's rod of punishment, and its sound was like Indra's thunderbolt. It was (as dreadful) as Rudra's Pinaka bow when he, enraged, strikes down creatures.
आविध्यतो गदां तस्य कौन्तेयस्य महात्मनः ।
बभौ रूपं महाघोरं कालस्येव युगक्षये ॥१७॥
बभौ रूपं महाघोरं कालस्येव युगक्षये ॥१७॥
17. āvidhyato gadāṁ tasya kaunteyasya mahātmanaḥ ,
babhau rūpaṁ mahāghoraṁ kālasyeva yugakṣaye.
babhau rūpaṁ mahāghoraṁ kālasyeva yugakṣaye.
17.
āvidhyataḥ gadām tasya kaunteyasya mahātmanaḥ
babhau rūpam mahāghoram kālasya iva yugakṣaye
babhau rūpam mahāghoram kālasya iva yugakṣaye
17.
tasya kaunteyasya mahātmanaḥ gadām āvidhyataḥ
rūpam mahāghoram yugakṣaye kālasya iva babhau
rūpam mahāghoram yugakṣaye kālasya iva babhau
17.
As that great-souled son of Kunti (Bhimasena) whirled his mace, his form appeared exceedingly dreadful, like the very embodiment of Time (Kāla) at the dissolution of an age (yuga).
तं तथा महतीं सेनां द्रावयन्तं पुनः पुनः ।
दृष्ट्वा मृत्युमिवायान्तं सर्वे विमनसोऽभवन् ॥१८॥
दृष्ट्वा मृत्युमिवायान्तं सर्वे विमनसोऽभवन् ॥१८॥
18. taṁ tathā mahatīṁ senāṁ drāvayantaṁ punaḥ punaḥ ,
dṛṣṭvā mṛtyumivāyāntaṁ sarve vimanaso'bhavan.
dṛṣṭvā mṛtyumivāyāntaṁ sarve vimanaso'bhavan.
18.
tam tathā mahatīm senām drāvayantam punaḥ punaḥ
dṛṣṭvā mṛtyum iva āyāntam sarve vimanasaḥ abhavan
dṛṣṭvā mṛtyum iva āyāntam sarve vimanasaḥ abhavan
18.
taṃ tathā mahatīm senām punaḥ punaḥ drāvayantam
mṛtyum iva āyāntam dṛṣṭvā sarve vimanasaḥ abhavan
mṛtyum iva āyāntam dṛṣṭvā sarve vimanasaḥ abhavan
18.
Having seen him thus routing the great army again and again, as if he were approaching Death (mṛtyu) personified, all became disheartened.
यतो यतः प्रेक्षते स्म गदामुद्यम्य पाण्डवः ।
तेन तेन स्म दीर्यन्ते सर्वसैन्यानि भारत ॥१९॥
तेन तेन स्म दीर्यन्ते सर्वसैन्यानि भारत ॥१९॥
19. yato yataḥ prekṣate sma gadāmudyamya pāṇḍavaḥ ,
tena tena sma dīryante sarvasainyāni bhārata.
tena tena sma dīryante sarvasainyāni bhārata.
19.
yataḥ yataḥ prekṣate sma gadām udyamya pāṇḍavaḥ
tena tena sma dīryante sarvasainyāni bhārata
tena tena sma dīryante sarvasainyāni bhārata
19.
bhārata,
pāṇḍavaḥ gadām udyamya yataḥ yataḥ sma prekṣate,
tena tena sarvasainyāni sma dīryante
pāṇḍavaḥ gadām udyamya yataḥ yataḥ sma prekṣate,
tena tena sarvasainyāni sma dīryante
19.
O Bhārata (Dhṛtarāṣṭra), wherever the son of Pāṇḍu, having raised his mace, cast his gaze, in that very direction all the armies were scattered and torn apart.
प्रदारयन्तं सैन्यानि बलौघेनापराजितम् ।
ग्रसमानमनीकानि व्यादितास्यमिवान्तकम् ॥२०॥
ग्रसमानमनीकानि व्यादितास्यमिवान्तकम् ॥२०॥
20. pradārayantaṁ sainyāni balaughenāparājitam ,
grasamānamanīkāni vyāditāsyamivāntakam.
grasamānamanīkāni vyāditāsyamivāntakam.
20.
pradārayantam sainyāni balaughena aparājitam
grasamānam anīkāni vyāditāsyam iva antakam
grasamānam anīkāni vyāditāsyam iva antakam
20.
pradārayantam sainyāni balaughena aparājitam
grasamānam anīkāni vyāditāsyam iva antakam
grasamānam anīkāni vyāditāsyam iva antakam
20.
He was tearing apart the armies, undefeated by his vast power, devouring the battalions like Death (Antaka) with its mouth wide open.
तं तथा भीमकर्माणं प्रगृहीतमहागदम् ।
दृष्ट्वा वृकोदरं भीष्मः सहसैव समभ्ययात् ॥२१॥
दृष्ट्वा वृकोदरं भीष्मः सहसैव समभ्ययात् ॥२१॥
21. taṁ tathā bhīmakarmāṇaṁ pragṛhītamahāgadam ,
dṛṣṭvā vṛkodaraṁ bhīṣmaḥ sahasaiva samabhyayāt.
dṛṣṭvā vṛkodaraṁ bhīṣmaḥ sahasaiva samabhyayāt.
21.
tam tathā bhīmakarmāṇam pragṛhītamahāgadam
dṛṣṭvā vṛkodaram bhīṣmaḥ sahasā eva samabhyayāt
dṛṣṭvā vṛkodaram bhīṣmaḥ sahasā eva samabhyayāt
21.
bhīṣmaḥ tam vṛkodaram tathā bhīmakarmāṇam
pragṛhītamahāgadam dṛṣṭvā sahasā eva samabhyayāt
pragṛhītamahāgadam dṛṣṭvā sahasā eva samabhyayāt
21.
Upon seeing him – Bhima (Vṛkodara), who was performing formidable deeds (karma) and holding a great mace – Bhishma suddenly advanced.
महता मेघघोषेण रथेनादित्यवर्चसा ।
छादयञ्शरवर्षेण पर्जन्य इव वृष्टिमान् ॥२२॥
छादयञ्शरवर्षेण पर्जन्य इव वृष्टिमान् ॥२२॥
22. mahatā meghaghoṣeṇa rathenādityavarcasā ,
chādayañśaravarṣeṇa parjanya iva vṛṣṭimān.
chādayañśaravarṣeṇa parjanya iva vṛṣṭimān.
22.
mahatā meghaghoṣeṇa rathena ādityavarcasā
chādayan śaravarṣeṇa parjanya iva vṛṣṭimān
chādayan śaravarṣeṇa parjanya iva vṛṣṭimān
22.
(saḥ) mahatā meghaghoṣeṇa ādityavarcasā rathena
śaravarṣeṇa chādayan parjanya iva vṛṣṭimān
śaravarṣeṇa chādayan parjanya iva vṛṣṭimān
22.
With his great chariot, which sounded like thunder (meghaghoṣa) and possessed the brilliance of the sun (ādityavarcas), he covered (the enemy) with a shower of arrows (śaravarṣa), just like Parjanya, the rain-god, showering rain.
तमायान्तं तथा दृष्ट्वा व्यात्ताननमिवान्तकम् ।
भीष्मं भीमो महाबाहुः प्रत्युदीयादमर्षणः ॥२३॥
भीष्मं भीमो महाबाहुः प्रत्युदीयादमर्षणः ॥२३॥
23. tamāyāntaṁ tathā dṛṣṭvā vyāttānanamivāntakam ,
bhīṣmaṁ bhīmo mahābāhuḥ pratyudīyādamarṣaṇaḥ.
bhīṣmaṁ bhīmo mahābāhuḥ pratyudīyādamarṣaṇaḥ.
23.
tam āyāntam tathā dṛṣṭvā vyāttānanam iva antakam
bhīṣmam bhīmaḥ mahābāhuḥ pratyudīyāt amarṣaṇaḥ
bhīṣmam bhīmaḥ mahābāhuḥ pratyudīyāt amarṣaṇaḥ
23.
mahābāhuḥ amarṣaṇaḥ bhīmaḥ tam bhīṣmam tathā
vyāttānanam iva antakam āyāntam dṛṣṭvā pratyudīyāt
vyāttānanam iva antakam āyāntam dṛṣṭvā pratyudīyāt
23.
Upon seeing Bhishma approaching in that manner, like Death (Antaka) with its mouth wide open, the mighty-armed (mahābāhu) Bhima, full of wrath, advanced to meet him.
तस्मिन्क्षणे सात्यकिः सत्यसंधः शिनिप्रवीरोऽभ्यपतत्पितामहम् ।
निघ्नन्नमित्रान्धनुषा दृढेन स कम्पयंस्तव पुत्रस्य सेनाम् ॥२४॥
निघ्नन्नमित्रान्धनुषा दृढेन स कम्पयंस्तव पुत्रस्य सेनाम् ॥२४॥
24. tasminkṣaṇe sātyakiḥ satyasaṁdhaḥ; śinipravīro'bhyapatatpitāmaham ,
nighnannamitrāndhanuṣā dṛḍhena; sa kampayaṁstava putrasya senām.
nighnannamitrāndhanuṣā dṛḍhena; sa kampayaṁstava putrasya senām.
24.
tasmin kṣaṇe sātyakiḥ satyasaṃdhaḥ
śinipravīraḥ abhyapatat pitāmaham
| nighnan amitrān dhanuṣā dṛḍhena
sa kampayan tava putrasya senām
śinipravīraḥ abhyapatat pitāmaham
| nighnan amitrān dhanuṣā dṛḍhena
sa kampayan tava putrasya senām
24.
tasmin kṣaṇe satyasaṃdhaḥ śinipravīraḥ sātyakiḥ dṛḍhena dhanuṣā amitrān nighnan tava putrasya senām kampayan saḥ pitāmaham abhyapatat.
24.
At that moment, Satyakī, true to his vows (satyasaṃdha), the foremost hero of the Śinis, attacked the grandfather (Bhīṣma), striking down enemies with his strong bow, and indeed, shaking the army of your son (Duryodhana).
तं यान्तमश्वै रजतप्रकाशैः शरान्धमन्तं धनुषा दृढेन ।
नाशक्नुवन्वारयितुं तदानीं सर्वे गणा भारत ये त्वदीयाः ॥२५॥
नाशक्नुवन्वारयितुं तदानीं सर्वे गणा भारत ये त्वदीयाः ॥२५॥
25. taṁ yāntamaśvai rajataprakāśaiḥ; śarāndhamantaṁ dhanuṣā dṛḍhena ,
nāśaknuvanvārayituṁ tadānīṁ; sarve gaṇā bhārata ye tvadīyāḥ.
nāśaknuvanvārayituṁ tadānīṁ; sarve gaṇā bhārata ye tvadīyāḥ.
25.
tam yāntam aśvaiḥ rajataprakāśaiḥ
śarān dhamantam dhanuṣā dṛḍhena
| na aśaknuvan vārayitum tadānīm
sarve gaṇāḥ bhārata ye tvadīyāḥ
śarān dhamantam dhanuṣā dṛḍhena
| na aśaknuvan vārayitum tadānīm
sarve gaṇāḥ bhārata ye tvadīyāḥ
25.
bhārata,
ye tvadīyāḥ sarve gaṇāḥ tadānīm rajataprakāśaiḥ aśvaiḥ dṛḍhena dhanuṣā śarān dhamantam tam yāntam vārayitum na aśaknuvan.
ye tvadīyāḥ sarve gaṇāḥ tadānīm rajataprakāśaiḥ aśvaiḥ dṛḍhena dhanuṣā śarān dhamantam tam yāntam vārayitum na aśaknuvan.
25.
O Bhārata (Dhṛtarāṣṭra), at that time, all your troops were unable to stop him as he advanced with horses shining like silver, fiercely shooting arrows with his strong bow.
अविध्यदेनं निशितैः शराग्रैरलम्बुसो राजवरार्श्यशृङ्गिः ।
तं वै चतुर्भिः प्रतिविध्य वीरो नप्ता शिनेरभ्यपतद्रथेन ॥२६॥
तं वै चतुर्भिः प्रतिविध्य वीरो नप्ता शिनेरभ्यपतद्रथेन ॥२६॥
26. avidhyadenaṁ niśitaiḥ śarāgrai;ralambuso rājavarārśyaśṛṅgiḥ ,
taṁ vai caturbhiḥ pratividhya vīro; naptā śinerabhyapatadrathena.
taṁ vai caturbhiḥ pratividhya vīro; naptā śinerabhyapatadrathena.
26.
avidhyat enam niśitaiḥ śarāgraiḥ
alaṃbusaḥ rājavarārśyaśṛṅgiḥ |
tam vai caturbhiḥ pratividhya
vīraḥ naptā śineḥ abhyapatat rathena
alaṃbusaḥ rājavarārśyaśṛṅgiḥ |
tam vai caturbhiḥ pratividhya
vīraḥ naptā śineḥ abhyapatat rathena
26.
rājavarārśyaśṛṅgiḥ alaṃbusaḥ enam niśitaiḥ śarāgraiḥ avidhyat vai vīraḥ śineḥ naptā caturbhiḥ tam pratividhya rathena abhyapatat.
26.
Alambusa, the best of kings (rākṣasas) with his horn-like crests, pierced him (Satyakī) with sharp arrowheads. But the brave grandson of Śini (Satyakī), having pierced him (Alambusa) in return with four (arrows), rushed towards him with his chariot.
अन्वागतं वृष्णिवरं निशम्य मध्ये रिपूणां परिवर्तमानम् ।
प्रावर्तयन्तं कुरुपुंगवांश्च पुनः पुनश्च प्रणदन्तमाजौ ॥२७॥
प्रावर्तयन्तं कुरुपुंगवांश्च पुनः पुनश्च प्रणदन्तमाजौ ॥२७॥
27. anvāgataṁ vṛṣṇivaraṁ niśamya; madhye ripūṇāṁ parivartamānam ,
prāvartayantaṁ kurupuṁgavāṁśca; punaḥ punaśca praṇadantamājau.
prāvartayantaṁ kurupuṁgavāṁśca; punaḥ punaśca praṇadantamājau.
27.
anvāgatam vṛṣṇivaram niśamya
madhye ripūṇām parivartamānam |
prāvartayantam kurupuṅgavān ca
punaḥ punaḥ ca praṇadantam ājau
madhye ripūṇām parivartamānam |
prāvartayantam kurupuṅgavān ca
punaḥ punaḥ ca praṇadantam ājau
27.
anvāgatam madhye ripūṇām parivartamānam kurupuṅgavān prāvartayantam punaḥ punaḥ ca ājau praṇadantam vṛṣṇivaram niśamya.
27.
Having perceived the excellent Vṛṣṇi (Satyakī), who had followed, moving amidst the enemies, causing the foremost Kuru warriors to turn back, and repeatedly roaring loudly in battle.
नाशक्नुवन्वारयितुं वरिष्ठं मध्यंदिने सूर्यमिवातपन्तम् ।
न तत्र कश्चिन्नविषण्ण आसीदृते राजन्सोमदत्तस्य पुत्रात् ॥२८॥
न तत्र कश्चिन्नविषण्ण आसीदृते राजन्सोमदत्तस्य पुत्रात् ॥२८॥
28. nāśaknuvanvārayituṁ variṣṭhaṁ; madhyaṁdine sūryamivātapantam ,
na tatra kaścinnaviṣaṇṇa āsī;dṛte rājansomadattasya putrāt.
na tatra kaścinnaviṣaṇṇa āsī;dṛte rājansomadattasya putrāt.
28.
na aśaknuvan vārayitum variṣṭham
madhyaṃdine sūryam iva ātapantam
na tatra kaścit na viṣaṇṇaḥ āsīt
ṛte rājan somadattasya putrāt
madhyaṃdine sūryam iva ātapantam
na tatra kaścit na viṣaṇṇaḥ āsīt
ṛte rājan somadattasya putrāt
28.
rājan (O king),
(te - implied subject) variṣṭham (the foremost) madhyaṃdine (at midday) sūryam iva (like the sun) ātapantam (scorching) vārayitum (to stop) na aśaknuvan (they were unable).
tatra (there) somadattasya putrāt ṛte (except for Somadatta's son) kaścit (anyone) viṣaṇṇaḥ āsīt (was dejected).
(te - implied subject) variṣṭham (the foremost) madhyaṃdine (at midday) sūryam iva (like the sun) ātapantam (scorching) vārayitum (to stop) na aśaknuvan (they were unable).
tatra (there) somadattasya putrāt ṛte (except for Somadatta's son) kaścit (anyone) viṣaṇṇaḥ āsīt (was dejected).
28.
They were unable to stop the foremost warrior, who was scorching them like the midday sun. O king, everyone there was disheartened except for Somadatta's son.
स ह्याददानो धनुरुग्रवेगं भूरिश्रवा भारत सौमदत्तिः ।
दृष्ट्वा रथान्स्वान्व्यपनीयमानान्प्रत्युद्ययौ सात्यकिं योद्धुमिच्छन् ॥२९॥
दृष्ट्वा रथान्स्वान्व्यपनीयमानान्प्रत्युद्ययौ सात्यकिं योद्धुमिच्छन् ॥२९॥
29. sa hyādadāno dhanurugravegaṁ; bhūriśravā bhārata saumadattiḥ ,
dṛṣṭvā rathānsvānvyapanīyamānā;npratyudyayau sātyakiṁ yoddhumicchan.
dṛṣṭvā rathānsvānvyapanīyamānā;npratyudyayau sātyakiṁ yoddhumicchan.
29.
saḥ hi ādadānaḥ dhanuḥ ugravegam
bhūriśravāḥ bhārata saumadattiḥ
dṛṣṭvā rathān svān vyapanīyamānān
pratyudyayau sātyakim yoddhum icchan
bhūriśravāḥ bhārata saumadattiḥ
dṛṣṭvā rathān svān vyapanīyamānān
pratyudyayau sātyakim yoddhum icchan
29.
bhārata (O Bhārata) hi (indeed) saḥ (he) bhūriśravāḥ (Bhūriśravas) saumadattiḥ (the son of Somadatta) ugravegam (of fierce power) dhanuḥ (bow) ādadānaḥ (wielding) svān (his own) rathān (chariots) vyapanīyamānān (being driven back) dṛṣṭvā (having seen) yoddhum (to fight) icchan (desiring) sātyakim (Sātyaki) pratyudyayau (advanced to meet).
29.
O Bhārata, indeed, Bhūriśravas, the son of Somadatta, wielding his bow of fierce power, seeing his own chariots being driven back, advanced to meet Sātyaki, desiring to fight.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59 (current chapter)
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47