Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-4, chapter-60

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
भीष्मे तु संग्रामशिरो विहाय पलायमाने धृतराष्ट्रपुत्रः ।
उच्छ्रित्य केतुं विनदन्महात्मा स्वयं विगृह्यार्जुनमाससाद ॥१॥
1. vaiśaṁpāyana uvāca ,
bhīṣme tu saṁgrāmaśiro vihāya; palāyamāne dhṛtarāṣṭraputraḥ ,
ucchritya ketuṁ vinadanmahātmā; svayaṁ vigṛhyārjunamāsasāda.
1. vaiśaṃpāyanaḥ uvāca bhīṣme tu
saṅgrāmaśiraḥ vihāya palāyamāne
dhṛtarāṣṭraputraḥ ucchritya ketum vinadan
mahātmā svayam vigṛhya arjunam āsasāda
1. Vaiśampāyana said: When Bhishma retreated, abandoning the forefront of the battle, Dhṛtarāṣṭra's son (Duryodhana), that great-souled (mahātmā) warrior, himself raised his banner, roaring loudly, and directly confronted Arjuna.
स भीमधन्वानमुदग्रवीर्यं धनंजयं शत्रुगणे चरन्तम् ।
आकर्णपूर्णायतचोदितेन भल्लेन विव्याध ललाटमध्ये ॥२॥
2. sa bhīmadhanvānamudagravīryaṁ; dhanaṁjayaṁ śatrugaṇe carantam ,
ākarṇapūrṇāyatacoditena; bhallena vivyādha lalāṭamadhye.
2. sa bhīmadhanvānam udagravīryam dhanañjayam śatrugaṇe carantam
ākarṇapūrṇāyatacoditena bhallena vivyādha lalāṭamadhye
2. He (Duryodhana) pierced Dhanañjaya (Arjuna), who wielded a formidable bow and displayed immense valor while moving amidst the enemy ranks. He struck him in the center of the forehead with a broad-headed arrow, shot with a full draw pulled up to his ear.
स तेन बाणेन समर्पितेन जाम्बूनदाभेन सुसंशितेन ।
रराज राजन्महनीयकर्मा यथैकपर्वा रुचिरैकशृङ्गः ॥३॥
3. sa tena bāṇena samarpitena; jāmbūnadābhena susaṁśitena ,
rarāja rājanmahanīyakarmā; yathaikaparvā ruciraikaśṛṅgaḥ.
3. sa tena bāṇena samarpitena jāmbūnadābhena susaṃśitena
rarāja rājan mahanīyakarmā yathā ekaparvā ruciraikaśṛṅgaḥ
3. O King, he, whose actions were praiseworthy, shone brightly with that well-sharpened, golden-hued arrow that had been discharged, just like a splendid mountain with a single peak.
अथास्य बाणेन विदारितस्य प्रादुर्बभूवासृगजस्रमुष्णम् ।
सा तस्य जाम्बूनदपुष्पचित्रा मालेव चित्राभिविराजते स्म ॥४॥
4. athāsya bāṇena vidāritasya; prādurbabhūvāsṛgajasramuṣṇam ,
sā tasya jāmbūnadapuṣpacitrā; māleva citrābhivirājate sma.
4. atha asya bāṇena vidāritasya
prādurbabhūva asṛk ajasram uṣṇam
sā tasya jāmbūnadapuṣpacitrā
mālā iva citrā abhivirājate sma
4. Then, from him, pierced by the arrow, hot, continuous blood gushed forth. That blood, variegated with golden flowers, shone splendidly on him like a garland.
स तेन बाणाभिहतस्तरस्वी दुर्योधनेनोद्धतमन्युवेगः ।
शरानुपादाय विषाग्निकल्पान्विव्याध राजानमदीनसत्त्वः ॥५॥
5. sa tena bāṇābhihatastarasvī; duryodhanenoddhatamanyuvegaḥ ,
śarānupādāya viṣāgnikalpā;nvivyādha rājānamadīnasattvaḥ.
5. sa tena bāṇābhihataḥ tarasvī duryodhanena uddhatamanyuvegaḥ
śarān upādāya viṣāgnikalpān vivyādha rājānam adīnasattvaḥ
5. Struck by that arrow from Duryodhana, the powerful one, whose surge of anger was greatly aroused, then, with unyielding courage, took up arrows like poison and fire and pierced King Duryodhana.
दुर्योधनश्चापि तमुग्रतेजाः पार्थश्च दुर्योधनमेकवीरः ।
अन्योन्यमाजौ पुरुषप्रवीरौ समं समाजघ्नतुराजमीढौ ॥६॥
6. duryodhanaścāpi tamugratejāḥ; pārthaśca duryodhanamekavīraḥ ,
anyonyamājau puruṣapravīrau; samaṁ samājaghnaturājamīḍhau.
6. duryodhanaḥ ca api tam ugratejāḥ
pārthaḥ ca duryodhanam ekavīraḥ
anyonyam ājau puruṣapravīrau
samam samājaghṇatuḥ ājamīḍhau
6. And Duryodhana, endowed with fierce energy, also struck him (Bhīṣma), while Pārtha (Arjuna), the unique hero, struck Duryodhana. These two excellent heroes among men, both descendants of Ajamiḍha, thus equally struck each other in that battle.
ततः प्रभिन्नेन महागजेन महीधराभेन पुनर्विकर्णः ।
रथैश्चतुर्भिर्गजपादरक्षैः कुन्तीसुतं जिष्णुमथाभ्यधावत् ॥७॥
7. tataḥ prabhinnena mahāgajena; mahīdharābhena punarvikarṇaḥ ,
rathaiścaturbhirgajapādarakṣaiḥ; kuntīsutaṁ jiṣṇumathābhyadhāvat.
7. tataḥ prabhinnena mahāgajena
mahīdharābhena punaḥ vikarṇaḥ
rathaiḥ caturbhiḥ gajapādarakṣaiḥ
kuntīsutaṃ jiṣṇum atha abhyadhāvat
7. Then, Vikarna, accompanied by a colossal, rutting elephant resembling a mountain, and supported by four chariots with elephant-foot guards, once again charged towards Arjuna (Jiṣṇu), the son of Kunti.
तमापतन्तं त्वरितं गजेन्द्रं धनंजयः कुम्भविभागमध्ये ।
आकर्णपूर्णेन दृढायसेन बाणेन विव्याध महाजवेन ॥८॥
8. tamāpatantaṁ tvaritaṁ gajendraṁ; dhanaṁjayaḥ kumbhavibhāgamadhye ,
ākarṇapūrṇena dṛḍhāyasena; bāṇena vivyādha mahājavena.
8. tam āpatantaṃ tvaritaṃ gajendraṃ dhanañjayaḥ kumbhavibhāgamadhye
ākarṇapūrṇena dṛḍhāyasena bāṇena vivyādha mahājāvena
8. Dhananjaya (Arjuna), with a mighty surge of speed, pierced that rapidly approaching lordly elephant (gajendra) in the middle of its temporal lobes, using a strong iron arrow drawn fully to his ear.
पार्थेन सृष्टः स तु गार्ध्रपत्र आ पुङ्खदेशात्प्रविवेश नागम् ।
विदार्य शैलप्रवरप्रकाशं यथाशनिः पर्वतमिन्द्रसृष्टः ॥९॥
9. pārthena sṛṣṭaḥ sa tu gārdhrapatra; ā puṅkhadeśātpraviveśa nāgam ,
vidārya śailapravaraprakāśaṁ; yathāśaniḥ parvatamindrasṛṣṭaḥ.
9. pārthena sṛṣṭaḥ saḥ tu gārdhrapatraḥ
ā puṅkhadeśāt praviveśa nāgam
vidārya śailapravaraprakāśaṃ
yathā aśaniḥ parvatam indrasṛṣṭaḥ
9. That arrow, released by Arjuna (Pārtha) and adorned with vulture feathers, penetrated the elephant—which shone like a magnificent mountain—right up to its fletching, splitting it apart, just as Indra's thunderbolt cleaves a mountain.
शरप्रतप्तः स तु नागराजः प्रवेपिताङ्गो व्यथितान्तरात्मा ।
संसीदमानो निपपात मह्यां वज्राहतं शृङ्गमिवाचलस्य ॥१०॥
10. śaraprataptaḥ sa tu nāgarājaḥ; pravepitāṅgo vyathitāntarātmā ,
saṁsīdamāno nipapāta mahyāṁ; vajrāhataṁ śṛṅgamivācalasya.
10. śaraprataptaḥ saḥ tu nāgarājaḥ
pravepitāṅgaḥ vyathitāntarātmā
saṃsīdamānaḥ nipapāta mahyāṃ
vajrāhataṃ śṛṅgam iva acalasya
10. That lordly elephant (nāgarāja), severely afflicted by the arrow, with its limbs trembling and its inner being (ātman) distressed, collapsed and fell to the ground, just like a mountain peak struck by a thunderbolt.
निपातिते दन्तिवरे पृथिव्यां त्रासाद्विकर्णः सहसावतीर्य ।
तूर्णं पदान्यष्टशतानि गत्वा विविंशतेः स्यन्दनमारुरोह ॥११॥
11. nipātite dantivare pṛthivyāṁ; trāsādvikarṇaḥ sahasāvatīrya ,
tūrṇaṁ padānyaṣṭaśatāni gatvā; viviṁśateḥ syandanamāruroha.
11. nipātite dantivare pṛthivyām trāsāt vikarṇaḥ sahasā avatīrya
tūrṇaṃ padāni aṣṭaśatāni gatvā viviṃśateḥ syandanam ārūroha
11. When the chief elephant was struck down on the earth, Vikarna, out of fear, quickly dismounted. Having swiftly gone eight hundred paces, he mounted Vivimshati's chariot.
निहत्य नागं तु शरेण तेन वज्रोपमेनाद्रिवराम्बुदाभम् ।
तथाविधेनैव शरेण पार्थो दुर्योधनं वक्षसि निर्बिभेद ॥१२॥
12. nihatya nāgaṁ tu śareṇa tena; vajropamenādrivarāmbudābham ,
tathāvidhenaiva śareṇa pārtho; duryodhanaṁ vakṣasi nirbibheda.
12. nihatya nāgam tu śareṇa tena
vajropamena adrivarāmbudābham
tathāvidhena eva śareṇa pārthaḥ
duryodhanam vakṣasi nirbibheda
12. And having killed the elephant (nāga) with that arrow, which was like a thunderbolt, and which resembled a great mountain cloud, Partha (Arjuna) then pierced Duryodhana in the chest with an arrow of the very same kind.
ततो गजे राजनि चैव भिन्ने भग्ने विकर्णे च सपादरक्षे ।
गाण्डीवमुक्तैर्विशिखैः प्रणुन्नास्ते योधमुख्याः सहसापजग्मुः ॥१३॥
13. tato gaje rājani caiva bhinne; bhagne vikarṇe ca sapādarakṣe ,
gāṇḍīvamuktairviśikhaiḥ praṇunnā;ste yodhamukhyāḥ sahasāpajagmuḥ.
13. tataḥ gaje rājani ca eva bhinne
bhagne vikarṇe ca sapādarākṣe
gāṇḍīvamuktaiḥ viśikhaiḥ praṇunnāḥ
te yodhamukhyāḥ sahasā apajagmuḥ
13. Then, with the king's elephant struck and Vikarna, along with his attendants, defeated, those chief warriors, pierced by arrows released from the Gāṇḍīva (bow), suddenly fled.
दृष्ट्वैव बाणेन हतं तु नागं योधांश्च सर्वान्द्रवतो निशम्य ।
रथं समावृत्य कुरुप्रवीरो रणात्प्रदुद्राव यतो न पार्थः ॥१४॥
14. dṛṣṭvaiva bāṇena hataṁ tu nāgaṁ; yodhāṁśca sarvāndravato niśamya ,
rathaṁ samāvṛtya kurupravīro; raṇātpradudrāva yato na pārthaḥ.
14. dṛṣṭvā eva bāṇena hatam tu nāgam
yodhān ca sarvān dravataḥ niśamya
ratham samāvṛtya kurupravīraḥ
raṇāt pradudrāva yataḥ na pārthaḥ
14. And indeed, having seen the elephant (nāga) killed by an arrow, and having perceived all the warriors fleeing, the best of the Kurus (Duryodhana), turning his chariot around, fled from the battle to a place where Partha (Arjuna) was not.
तं भीमरूपं त्वरितं द्रवन्तं दुर्योधनं शत्रुसहो निषङ्गी ।
प्राक्ष्वेडयद्योद्धुमनाः किरीटी बाणेन विद्धं रुधिरं वमन्तम् ॥१५॥
15. taṁ bhīmarūpaṁ tvaritaṁ dravantaṁ; duryodhanaṁ śatrusaho niṣaṅgī ,
prākṣveḍayadyoddhumanāḥ kirīṭī; bāṇena viddhaṁ rudhiraṁ vamantam.
15. tam bhīmarūpam tvaritam dravantam
duryodhanam śatrusahaḥ niṣaṅgī
prākṣveḍayat yoddhumanāḥ kirīṭī
bāṇena viddham rudhiram vamantam
15. Arjuna, the wearer of the diadem (kirīṭī), bearing a quiver and determined to fight, challenged Duryodhana, who had a terrifying appearance, was rapidly fleeing, pierced by an arrow, and vomiting blood.
अर्जुन उवाच ।
विहाय कीर्तिं विपुलं यशश्च युद्धात्परावृत्य पलायसे किम् ।
न तेऽद्य तूर्याणि समाहतानि यथावदुद्यान्ति गतस्य युद्धे ॥१६॥
16. arjuna uvāca ,
vihāya kīrtiṁ vipulaṁ yaśaśca; yuddhātparāvṛtya palāyase kim ,
na te'dya tūryāṇi samāhatāni; yathāvadudyānti gatasya yuddhe.
16. arjunaḥ uvāca vihāya kīrtiṃ vipulaṃ
yaśaḥ ca yuddhāt parāvṛtya palāyase
kim na te adya tūryāṇi samāhatāni
yathāvat udyānti gatasya yuddhe
16. Arjuna said: Why do you flee, abandoning great fame and glory and turning back from battle? Today, your war-drums do not sound properly for one who has fled the fight.
युधिष्ठिरस्यास्मि निदेशकारी पार्थस्तृतीयो युधि च स्थिरोऽस्मि ।
तदर्थमावृत्य मुखं प्रयच्छ नरेन्द्रवृत्तं स्मर धार्तराष्ट्र ॥१७॥
17. yudhiṣṭhirasyāsmi nideśakārī; pārthastṛtīyo yudhi ca sthiro'smi ,
tadarthamāvṛtya mukhaṁ prayaccha; narendravṛttaṁ smara dhārtarāṣṭra.
17. yudhiṣṭhirasya asmi nideśakārī
pārthaḥ tṛtīyaḥ yudhi ca sthiraḥ asmi
tat artham āvṛtya mukhaṃ prayaccha
narendravṛttaṃ smara dhārtarāṣṭra
17. I am obedient to Yudhiṣṭhira's commands. I am the third Pārtha (Arjuna), and I am resolute in battle. Therefore, turn your face (to fight) for that very purpose. O son of Dhṛtarāṣṭra, remember the conduct of kings!
मोघं तवेदं भुवि नामधेयं दुर्योधनेतीह कृतं पुरस्तात् ।
न हीह दुर्योधनता तवास्ति पलायमानस्य रणं विहाय ॥१८॥
18. moghaṁ tavedaṁ bhuvi nāmadheyaṁ; duryodhanetīha kṛtaṁ purastāt ,
na hīha duryodhanatā tavāsti; palāyamānasya raṇaṁ vihāya.
18. moghaṃ tava idaṃ bhuvi nāmadheyaṃ
duryodhana iti iha kṛtaṃ
purastāt na hi iha duryodhanatā tava
asti palāyamānasya raṇaṃ vihāya
18. This name 'Duryodhana' (meaning "difficult to fight"), which was given to you on earth in the past, is now meaningless. For indeed, there is no 'Duryodhana-ness' in you, who are abandoning the battle and fleeing.
न ते पुरस्तादथ पृष्ठतो वा पश्यामि दुर्योधन रक्षितारम् ।
परैहि युद्धेन कुरुप्रवीर प्राणान्प्रियान्पाण्डवतोऽद्य रक्ष ॥१९॥
19. na te purastādatha pṛṣṭhato vā; paśyāmi duryodhana rakṣitāram ,
paraihi yuddhena kurupravīra; prāṇānpriyānpāṇḍavato'dya rakṣa.
19. na te purastāt atha pṛṣṭhataḥ vā
paśyāmi duryodhana rakṣitāram
paraihi yuddhena kurupravīra
prāṇān priyān pāṇḍavataḥ adya rakṣ
19. O Duryodhana, I see no protector for you, neither in front nor behind. O best of Kurus, withdraw from this battle. Today, protect your dear lives from the Pāṇḍavas.