महाभारतः
mahābhārataḥ
-
book-7, chapter-10
धृतराष्ट्र उवाच ।
शृणु दिव्यानि कर्माणि वासुदेवस्य संजय ।
कृतवान्यानि गोविन्दो यथा नान्यः पुमान्क्वचित् ॥१॥
शृणु दिव्यानि कर्माणि वासुदेवस्य संजय ।
कृतवान्यानि गोविन्दो यथा नान्यः पुमान्क्वचित् ॥१॥
1. dhṛtarāṣṭra uvāca ,
śṛṇu divyāni karmāṇi vāsudevasya saṁjaya ,
kṛtavānyāni govindo yathā nānyaḥ pumānkvacit.
śṛṇu divyāni karmāṇi vāsudevasya saṁjaya ,
kṛtavānyāni govindo yathā nānyaḥ pumānkvacit.
1.
dhṛtarāṣṭraḥ uvāca | śṛṇu divyāni karmāṇi vāsudevasya
saṃjaya | kṛtavān yāni govindaḥ yathā na anyaḥ pumān kvacit
saṃjaya | kṛtavān yāni govindaḥ yathā na anyaḥ pumān kvacit
1.
dhṛtarāṣṭraḥ uvāca saṃjaya vāsudevasya divyāni karmāṇi
śṛṇu yāni govindaḥ kṛtavān yathā anyaḥ pumān kvacit na
śṛṇu yāni govindaḥ kṛtavān yathā anyaḥ pumān kvacit na
1.
Dhṛtarāṣṭra said: O Sañjaya, listen to the divine deeds (karma) of Vāsudeva, which Govinda performed, such that no other man anywhere has ever done.
संवर्धता गोपकुले बालेनैव महात्मना ।
विख्यापितं बलं बाह्वोस्त्रिषु लोकेषु संजय ॥२॥
विख्यापितं बलं बाह्वोस्त्रिषु लोकेषु संजय ॥२॥
2. saṁvardhatā gopakule bālenaiva mahātmanā ,
vikhyāpitaṁ balaṁ bāhvostriṣu lokeṣu saṁjaya.
vikhyāpitaṁ balaṁ bāhvostriṣu lokeṣu saṁjaya.
2.
saṃvardhatā gopakule bālena eva mahātmanā |
vikhyāpitam balam bāhvoḥ triṣu lokeṣu saṃjaya
vikhyāpitam balam bāhvoḥ triṣu lokeṣu saṃjaya
2.
saṃjaya gopakule bālena eva saṃvardhatā
mahātmanā bāhvoḥ balam triṣu lokeṣu vikhyāpitam
mahātmanā bāhvoḥ balam triṣu lokeṣu vikhyāpitam
2.
O Sañjaya, by that great soul (mahātman), while growing up as a mere child in a cowherd family, the strength of his arms was made renowned throughout the three worlds.
उच्चैःश्रवस्तुल्यबलं वायुवेगसमं जवे ।
जघान हयराजं यो यमुनावनवासिनम् ॥३॥
जघान हयराजं यो यमुनावनवासिनम् ॥३॥
3. uccaiḥśravastulyabalaṁ vāyuvegasamaṁ jave ,
jaghāna hayarājaṁ yo yamunāvanavāsinam.
jaghāna hayarājaṁ yo yamunāvanavāsinam.
3.
uccaiḥśravastulyabalam vāyuvegasamam jave
| jaghāna hayarājam yaḥ yamunāvanavāsinam
| jaghāna hayarājam yaḥ yamunāvanavāsinam
3.
yaḥ jave vāyuvegasamam uccaiḥśravastulyabalam
yamunāvanavāsinam hayarājam jaghāna
yamunāvanavāsinam hayarājam jaghāna
3.
He who slew the king of horses, the one dwelling in the Yamunā forest, a creature with strength equal to Uccaiḥśravas and speed like the wind's velocity.
दानवं घोरकर्माणं गवां मृत्युमिवोत्थितम् ।
वृषरूपधरं बाल्ये भुजाभ्यां निजघान ह ॥४॥
वृषरूपधरं बाल्ये भुजाभ्यां निजघान ह ॥४॥
4. dānavaṁ ghorakarmāṇaṁ gavāṁ mṛtyumivotthitam ,
vṛṣarūpadharaṁ bālye bhujābhyāṁ nijaghāna ha.
vṛṣarūpadharaṁ bālye bhujābhyāṁ nijaghāna ha.
4.
dānavam ghorakarmāṇam gavām mṛtyum iva utthitam
| vṛṣarūpadharam bālye bhujābhyām nijaghāna ha
| vṛṣarūpadharam bālye bhujābhyām nijaghāna ha
4.
bālye ha gavām mṛtyum iva utthitam vṛṣarūpadharam
ghorakarmāṇam dānavam bhujābhyām nijaghāna
ghorakarmāṇam dānavam bhujābhyām nijaghāna
4.
Indeed, in his childhood, he killed with his two arms the demon (dānava) of terrible deeds (karma), who had risen up like death for the cows, assuming the form of a bull.
प्रलम्बं नरकं जम्भं पीठं चापि महासुरम् ।
मुरुं चाचलसंकाशमवधीत्पुष्करेक्षणः ॥५॥
मुरुं चाचलसंकाशमवधीत्पुष्करेक्षणः ॥५॥
5. pralambaṁ narakaṁ jambhaṁ pīṭhaṁ cāpi mahāsuram ,
muruṁ cācalasaṁkāśamavadhītpuṣkarekṣaṇaḥ.
muruṁ cācalasaṁkāśamavadhītpuṣkarekṣaṇaḥ.
5.
pralambam narakam jambham pīṭham ca api mahāsuram
murum ca acalasaṃkāśam avadhīt puṣkarekṣaṇaḥ
murum ca acalasaṃkāśam avadhīt puṣkarekṣaṇaḥ
5.
puṣkarekṣaṇaḥ pralambam narakam jambham pīṭham
api mahāsuram ca murum ca acalasaṃkāśam avadhīt
api mahāsuram ca murum ca acalasaṃkāśam avadhīt
5.
The lotus-eyed one (Krishna) killed Pralamba, Naraka, Jambha, and also the great demon Pitha, and Muru, who was like a mountain.
तथा कंसो महातेजा जरासंधेन पालितः ।
विक्रमेणैव कृष्णेन सगणः शातितो रणे ॥६॥
विक्रमेणैव कृष्णेन सगणः शातितो रणे ॥६॥
6. tathā kaṁso mahātejā jarāsaṁdhena pālitaḥ ,
vikrameṇaiva kṛṣṇena sagaṇaḥ śātito raṇe.
vikrameṇaiva kṛṣṇena sagaṇaḥ śātito raṇe.
6.
tathā kaṃsaḥ mahātejāḥ jarāsaṃdhena pālitaḥ
vikrameṇa eva kṛṣṇena sagaṇaḥ śātitaḥ raṇe
vikrameṇa eva kṛṣṇena sagaṇaḥ śātitaḥ raṇe
6.
tathā mahātejāḥ jarāsaṃdhena pālitaḥ sagaṇaḥ
kaṃsaḥ kṛṣṇena vikrameṇa eva raṇe śātitaḥ
kaṃsaḥ kṛṣṇena vikrameṇa eva raṇe śātitaḥ
6.
Similarly, Kaṃsa, who was greatly powerful and protected by Jarāsaṃdha, was killed in battle by Krishna alone with his might, along with his followers.
सुनामा नाम विक्रान्तः समग्राक्षौहिणीपतिः ।
भोजराजस्य मध्यस्थो भ्राता कंसस्य वीर्यवान् ॥७॥
भोजराजस्य मध्यस्थो भ्राता कंसस्य वीर्यवान् ॥७॥
7. sunāmā nāma vikrāntaḥ samagrākṣauhiṇīpatiḥ ,
bhojarājasya madhyastho bhrātā kaṁsasya vīryavān.
bhojarājasya madhyastho bhrātā kaṁsasya vīryavān.
7.
sunāmā nāma vikrāntaḥ samagrākṣauhiṇīpatiḥ
bhojarājasya madhyasthaḥ bhrātā kaṃsasya vīryavān
bhojarājasya madhyasthaḥ bhrātā kaṃsasya vīryavān
7.
nāma sunāmā vikrāntaḥ samagrākṣauhiṇīpatiḥ
kaṃsasya bhrātā vīryavān bhojarājasya madhyasthaḥ
kaṃsasya bhrātā vīryavān bhojarājasya madhyasthaḥ
7.
Sunāmā by name, valiant and the lord of an entire akṣauhiṇī, a powerful brother of Kaṃsa, was in the service of the Bhoja king.
बलदेवद्वितीयेन कृष्णेनामित्रघातिना ।
तरस्वी समरे दग्धः ससैन्यः शूरसेनराट् ॥८॥
तरस्वी समरे दग्धः ससैन्यः शूरसेनराट् ॥८॥
8. baladevadvitīyena kṛṣṇenāmitraghātinā ,
tarasvī samare dagdhaḥ sasainyaḥ śūrasenarāṭ.
tarasvī samare dagdhaḥ sasainyaḥ śūrasenarāṭ.
8.
baladevadvitīyena kṛṣṇena amitraghātinā
tarasvī samare dagdhaḥ sasainyaḥ śūrasenarāṭ
tarasvī samare dagdhaḥ sasainyaḥ śūrasenarāṭ
8.
baladevadvitīyena amitraghātinā kṛṣṇena
tarasvī sasainyaḥ śūrasenarāṭ samare dagdhaḥ
tarasvī sasainyaḥ śūrasenarāṭ samare dagdhaḥ
8.
The mighty King of Śūrasena, along with his army, was destroyed in battle by Krishna, accompanied by Baladeva, who was the slayer of enemies.
दुर्वासा नाम विप्रर्षिस्तथा परमकोपनः ।
आराधितः सदारेण स चास्मै प्रददौ वरान् ॥९॥
आराधितः सदारेण स चास्मै प्रददौ वरान् ॥९॥
9. durvāsā nāma viprarṣistathā paramakopanaḥ ,
ārādhitaḥ sadāreṇa sa cāsmai pradadau varān.
ārādhitaḥ sadāreṇa sa cāsmai pradadau varān.
9.
durvāsā nāma viprarṣiḥ tathā paramakopanaḥ
ārādhitaḥ sadāreṇa saḥ ca asmai pradadau varān
ārādhitaḥ sadāreṇa saḥ ca asmai pradadau varān
9.
durvāsā nāma viprarṣiḥ tathā paramakopanaḥ
sadāreṇa ārādhitaḥ saḥ ca asmai varān pradadau
sadāreṇa ārādhitaḥ saḥ ca asmai varān pradadau
9.
The sage (viprarṣi) named Durvāsā, who was exceedingly short-tempered, was propitiated by his wife. He then bestowed boons upon her.
तथा गान्धारराजस्य सुतां वीरः स्वयंवरे ।
निर्जित्य पृथिवीपालानवहत्पुष्करेक्षणः ॥१०॥
निर्जित्य पृथिवीपालानवहत्पुष्करेक्षणः ॥१०॥
10. tathā gāndhārarājasya sutāṁ vīraḥ svayaṁvare ,
nirjitya pṛthivīpālānavahatpuṣkarekṣaṇaḥ.
nirjitya pṛthivīpālānavahatpuṣkarekṣaṇaḥ.
10.
tathā gāndhārarājasya sutām vīraḥ svayaṃvare
nirjitya pṛthivīpālān avahat puṣkarekṣaṇaḥ
nirjitya pṛthivīpālān avahat puṣkarekṣaṇaḥ
10.
tathā puṣkarekṣaṇaḥ vīraḥ svayaṃvare pṛthivīpālān
nirjitya gāndhārarājasya sutām avahat
nirjitya gāndhārarājasya sutām avahat
10.
And thus, the lotus-eyed hero, having conquered the kings (pṛthivīpālān) at the self-choice ceremony (svayaṃvara), married the daughter of the king of Gāndhāra.
अमृष्यमाणा राजानो यस्य जात्या हया इव ।
रथे वैवाहिके युक्ताः प्रतोदेन कृतव्रणाः ॥११॥
रथे वैवाहिके युक्ताः प्रतोदेन कृतव्रणाः ॥११॥
11. amṛṣyamāṇā rājāno yasya jātyā hayā iva ,
rathe vaivāhike yuktāḥ pratodena kṛtavraṇāḥ.
rathe vaivāhike yuktāḥ pratodena kṛtavraṇāḥ.
11.
amṛṣyamāṇāḥ rājānaḥ yasya jātyā hayāḥ iva
rathe vaivāhike yuktāḥ pratodena kṛtavraṇāḥ
rathe vaivāhike yuktāḥ pratodena kṛtavraṇāḥ
11.
yasya amṛṣyamāṇāḥ rājānaḥ jātyā hayāḥ iva
vaivāhike rathe pratodena kṛtavraṇāḥ yuktāḥ
vaivāhike rathe pratodena kṛtavraṇāḥ yuktāḥ
11.
The kings, unable to tolerate [this insult], were yoked to his marriage chariot, like high-bred horses, having been wounded by goads.
जरासंधं महाबाहुमुपायेन जनार्दनः ।
परेण घातयामास पृथगक्षौहिणीपतिम् ॥१२॥
परेण घातयामास पृथगक्षौहिणीपतिम् ॥१२॥
12. jarāsaṁdhaṁ mahābāhumupāyena janārdanaḥ ,
pareṇa ghātayāmāsa pṛthagakṣauhiṇīpatim.
pareṇa ghātayāmāsa pṛthagakṣauhiṇīpatim.
12.
jarāsaṃdham mahābāhum upāyena janārdanaḥ
pareṇa ghātayāmāsa pṛthak akṣauhiṇīpatim
pareṇa ghātayāmāsa pṛthak akṣauhiṇīpatim
12.
janārdanaḥ upāyena pareṇa mahābāhum pṛthak
akṣauhiṇīpatim jarāsaṃdham ghātayāmāsa
akṣauhiṇīpatim jarāsaṃdham ghātayāmāsa
12.
Janārdana, the mighty-armed (mahābāhu), through a stratagem (upāya), caused Jarāsandha, the lord of many akṣauhiṇīs, to be killed by another.
चेदिराजं च विक्रान्तं राजसेनापतिं बली ।
अर्घे विवदमानं च जघान पशुवत्तदा ॥१३॥
अर्घे विवदमानं च जघान पशुवत्तदा ॥१३॥
13. cedirājaṁ ca vikrāntaṁ rājasenāpatiṁ balī ,
arghe vivadamānaṁ ca jaghāna paśuvattadā.
arghe vivadamānaṁ ca jaghāna paśuvattadā.
13.
cedirājam ca vikrāntam rājasenāpatim balī
arghe vivadamānam ca jaghāna paśuvat tadā
arghe vivadamānam ca jaghāna paśuvat tadā
13.
balī tadā arghe vivadamānam vikrāntam ca
rājasenāpatim cedirājam ca paśuvat jaghāna
rājasenāpatim cedirājam ca paśuvat jaghāna
13.
At that time, the powerful one (Krishna) killed the mighty King of Cedi, who was also the army commander, like an animal, as he was disputing the honorific offering (argha).
सौभं दैत्यपुरं स्वस्थं शाल्वगुप्तं दुरासदम् ।
समुद्रकुक्षौ विक्रम्य पातयामास माधवः ॥१४॥
समुद्रकुक्षौ विक्रम्य पातयामास माधवः ॥१४॥
14. saubhaṁ daityapuraṁ svasthaṁ śālvaguptaṁ durāsadam ,
samudrakukṣau vikramya pātayāmāsa mādhavaḥ.
samudrakukṣau vikramya pātayāmāsa mādhavaḥ.
14.
saubham daityapuram svastham śālvaguptam durāsadam
samudrakukṣau vikramya pātayāmāsa mādhavaḥ
samudrakukṣau vikramya pātayāmāsa mādhavaḥ
14.
mādhavaḥ samudrakukṣau vikramya svastham
śālvaguptam durāsadam saubham daityapuram pātayāmāsa
śālvaguptam durāsadam saubham daityapuram pātayāmāsa
14.
Mādhava (Krishna), asserting his power in the ocean's depths, caused the impregnable city of the Asuras, Saubha, which was well-situated and guarded by Śālva, to fall.
अङ्गान्वङ्गान्कलिङ्गांश्च मागधान्काशिकोसलान् ।
वत्सगर्गकरूषांश्च पुण्ड्रांश्चाप्यजयद्रणे ॥१५॥
वत्सगर्गकरूषांश्च पुण्ड्रांश्चाप्यजयद्रणे ॥१५॥
15. aṅgānvaṅgānkaliṅgāṁśca māgadhānkāśikosalān ,
vatsagargakarūṣāṁśca puṇḍrāṁścāpyajayadraṇe.
vatsagargakarūṣāṁśca puṇḍrāṁścāpyajayadraṇe.
15.
aṅgān vaṅgān kaliṅgān ca māgadhān kāśikosalān
vatsagargakarūṣān ca puṇḍrān ca api ajayat raṇe
vatsagargakarūṣān ca puṇḍrān ca api ajayat raṇe
15.
raṇe aṅgān vaṅgān kaliṅgān ca māgadhān kāśikosalān
vatsagargakarūṣān ca puṇḍrān ca api ajayat
vatsagargakarūṣān ca puṇḍrān ca api ajayat
15.
He conquered the Angas, Vangas, Kalingas, Magadhas, Kaśis, Kosalas, Vatsas, Gargas, Karuṣas, and Puṇḍras in battle.
आवन्त्यान्दाक्षिणात्यांश्च पार्वतीयान्दशेरकान् ।
काश्मीरकानौरसकान्पिशाचांश्च समन्दरान् ॥१६॥
काश्मीरकानौरसकान्पिशाचांश्च समन्दरान् ॥१६॥
16. āvantyāndākṣiṇātyāṁśca pārvatīyāndaśerakān ,
kāśmīrakānaurasakānpiśācāṁśca samandarān.
kāśmīrakānaurasakānpiśācāṁśca samandarān.
16.
āvantyān dākṣiṇātyān ca pārvatīyān daśerakān
kāśmīrakān aurasakān piśācān ca samandarān
kāśmīrakān aurasakān piśācān ca samandarān
16.
āvantyān dākṣiṇātyān ca pārvatīyān daśerakān
kāśmīrakān aurasakān piśācān ca samandarān
kāśmīrakān aurasakān piśācān ca samandarān
16.
He also conquered the Avantis, the Southerners, the Mountaineers, the Daśerakas, the Kaśmīrakas, the Aurasakas, the Piśācas, and the Samandaras.
काम्बोजान्वाटधानांश्च चोलान्पाण्ड्यांश्च संजय ।
त्रिगर्तान्मालवांश्चैव दरदांश्च सुदुर्जयान् ॥१७॥
त्रिगर्तान्मालवांश्चैव दरदांश्च सुदुर्जयान् ॥१७॥
17. kāmbojānvāṭadhānāṁśca colānpāṇḍyāṁśca saṁjaya ,
trigartānmālavāṁścaiva daradāṁśca sudurjayān.
trigartānmālavāṁścaiva daradāṁśca sudurjayān.
17.
kāmbojān vāṭadhānān ca cōlān pāṇḍyān ca sañjaya
trigartān mālavān ca eva daradān ca sudurjayān
trigartān mālavān ca eva daradān ca sudurjayān
17.
sañjaya kāmbojān vāṭadhānān ca cōlān pāṇḍyān ca
trigartān mālavān ca eva daradān ca sudurjayān
trigartān mālavān ca eva daradān ca sudurjayān
17.
O Sañjaya, (he also conquered) the Kambojas, the Vāṭadhānas, the Colas, the Pāṇḍyas, the Trigartas, the Mālavas, and the Daradas, who are very difficult to subdue.
नानादिग्भ्यश्च संप्राप्तान्व्रातानश्वशकान्प्रति ।
जितवान्पुण्डरीकाक्षो यवनांश्च सहानुगान् ॥१८॥
जितवान्पुण्डरीकाक्षो यवनांश्च सहानुगान् ॥१८॥
18. nānādigbhyaśca saṁprāptānvrātānaśvaśakānprati ,
jitavānpuṇḍarīkākṣo yavanāṁśca sahānugān.
jitavānpuṇḍarīkākṣo yavanāṁśca sahānugān.
18.
nānādigbhyaḥ ca saṃprāptān vrātān aśvaśakān
prati jitavān puṇḍarīkākṣaḥ yavanān ca sahānugān
prati jitavān puṇḍarīkākṣaḥ yavanān ca sahānugān
18.
puṇḍarīkākṣaḥ nānādigbhyaḥ saṃprāptān vrātān
aśvaśakān ca yavanān ca sahānugān prati jitavān
aśvaśakān ca yavanān ca sahānugān prati jitavān
18.
And the lotus-eyed Kṛṣṇa (Puṇḍarīkākṣa) conquered the groups of Aśvakas and Śakas who had arrived from various directions, as well as the Yavanas with their followers.
प्रविश्य मकरावासं यादोभिरभिसंवृतम् ।
जिगाय वरुणं युद्धे सलिलान्तर्गतं पुरा ॥१९॥
जिगाय वरुणं युद्धे सलिलान्तर्गतं पुरा ॥१९॥
19. praviśya makarāvāsaṁ yādobhirabhisaṁvṛtam ,
jigāya varuṇaṁ yuddhe salilāntargataṁ purā.
jigāya varuṇaṁ yuddhe salilāntargataṁ purā.
19.
praviśya makarāvāsam yādōbhiḥ abhisaṃvṛtam
jigāya varuṇam yuddhe salilāntargatam purā
jigāya varuṇam yuddhe salilāntargatam purā
19.
purā makarāvāsam yādōbhiḥ abhisaṃvṛtam salilāntargatam
(varuṇam) praviśya yuddhe varuṇam jigāya
(varuṇam) praviśya yuddhe varuṇam jigāya
19.
Previously, having entered the abode of marine creatures (makarāvāsa), which was surrounded by aquatic beings, he conquered Varuṇa, who resided within the waters, in battle.
युधि पञ्चजनं हत्वा पातालतलवासिनम् ।
पाञ्चजन्यं हृषीकेशो दिव्यं शङ्खमवाप्तवान् ॥२०॥
पाञ्चजन्यं हृषीकेशो दिव्यं शङ्खमवाप्तवान् ॥२०॥
20. yudhi pañcajanaṁ hatvā pātālatalavāsinam ,
pāñcajanyaṁ hṛṣīkeśo divyaṁ śaṅkhamavāptavān.
pāñcajanyaṁ hṛṣīkeśo divyaṁ śaṅkhamavāptavān.
20.
yudhi pañcajanam hatvā pātālatalavāsinam
pāñcajanyam hṛṣīkeśaḥ divyam śaṅkham avāptavān
pāñcajanyam hṛṣīkeśaḥ divyam śaṅkham avāptavān
20.
hṛṣīkeśaḥ yudhi pātālatalavāsinam pañcajanam
hatvā divyam pāñcajanyam śaṅkham avāptavān
hatvā divyam pāñcajanyam śaṅkham avāptavān
20.
Having slain Pañcajana, who dwelled in the lowest region of the underworld (pātālatala), in battle, Hṛṣīkeśa (Kṛṣṇa) obtained the divine conch (śaṅkha) named Pāñcajanya.
खाण्डवे पार्थसहितस्तोषयित्वा हुताशनम् ।
आग्नेयमस्त्रं दुर्धर्षं चक्रं लेभे महाबलः ॥२१॥
आग्नेयमस्त्रं दुर्धर्षं चक्रं लेभे महाबलः ॥२१॥
21. khāṇḍave pārthasahitastoṣayitvā hutāśanam ,
āgneyamastraṁ durdharṣaṁ cakraṁ lebhe mahābalaḥ.
āgneyamastraṁ durdharṣaṁ cakraṁ lebhe mahābalaḥ.
21.
khaṇḍave pārthasahitaḥ toṣayitvā hutāśanam
āgneyam astram durdharṣam cakram lebhe mahābalaḥ
āgneyam astram durdharṣam cakram lebhe mahābalaḥ
21.
mahābalaḥ pārthasahitaḥ khaṇḍave hutāśanam
toṣayitvā durdharṣam āgneyam astram cakram lebhe
toṣayitvā durdharṣam āgneyam astram cakram lebhe
21.
The mighty one (Krishna), accompanied by Pārtha (Arjuna), pleased the fire god (Agni) in the Khāṇḍava forest and obtained the invincible discus weapon (āgneya astra).
वैनतेयं समारुह्य त्रासयित्वामरावतीम् ।
महेन्द्रभवनाद्वीरः पारिजातमुपानयत् ॥२२॥
महेन्द्रभवनाद्वीरः पारिजातमुपानयत् ॥२२॥
22. vainateyaṁ samāruhya trāsayitvāmarāvatīm ,
mahendrabhavanādvīraḥ pārijātamupānayat.
mahendrabhavanādvīraḥ pārijātamupānayat.
22.
vainateyam samāruhya trāsayitvā amarāvatīm
mahendrabhavanāt vīraḥ pārijātam upānayat
mahendrabhavanāt vīraḥ pārijātam upānayat
22.
vīraḥ vainateyam samāruhya amarāvatīm
trāsayitvā mahendrabhavanāt pārijātam upānayat
trāsayitvā mahendrabhavanāt pārijātam upānayat
22.
The hero (Krishna), having mounted Garuḍa (vainateya), terrified Amarāvatī and brought the Pārijāta tree from Mahendra's palace.
तच्च मर्षितवाञ्शक्रो जानंस्तस्य पराक्रमम् ।
राज्ञां चाप्यजितं कंचित्कृष्णेनेह न शुश्रुम ॥२३॥
राज्ञां चाप्यजितं कंचित्कृष्णेनेह न शुश्रुम ॥२३॥
23. tacca marṣitavāñśakro jānaṁstasya parākramam ,
rājñāṁ cāpyajitaṁ kaṁcitkṛṣṇeneha na śuśruma.
rājñāṁ cāpyajitaṁ kaṁcitkṛṣṇeneha na śuśruma.
23.
tat ca marṣitavān śakraḥ jānan tasya parākramam
rājñām ca api ajitam kaṃcit kṛṣṇena iha na śuśruma
rājñām ca api ajitam kaṃcit kṛṣṇena iha na śuśruma
23.
śakraḥ tasya parākramam jānan tat ca marṣitavān
iha kṛṣṇena ajitam kaṃcit rājñām ca api na śuśruma
iha kṛṣṇena ajitam kaṃcit rājñām ca api na śuśruma
23.
And Śakra (Indra) tolerated that act, knowing his (Krishna's) prowess. Indeed, we have not heard of any king in this world who was not conquered by Krishna.
यच्च तन्महदाश्चर्यं सभायां मम संजय ।
कृतवान्पुण्डरीकाक्षः कस्तदन्य इहार्हति ॥२४॥
कृतवान्पुण्डरीकाक्षः कस्तदन्य इहार्हति ॥२४॥
24. yacca tanmahadāścaryaṁ sabhāyāṁ mama saṁjaya ,
kṛtavānpuṇḍarīkākṣaḥ kastadanya ihārhati.
kṛtavānpuṇḍarīkākṣaḥ kastadanya ihārhati.
24.
yat ca tat mahat āścaryam sabhāyām mama saṃjaya
kṛtavān puṇḍarīkākṣaḥ kaḥ tat anyaḥ iha arhati
kṛtavān puṇḍarīkākṣaḥ kaḥ tat anyaḥ iha arhati
24.
sanjay! puṇḍarīkākṣaḥ mama sabhāyām yat tat mahat āścaryam kṛtavān,
iha tat anyaḥ kaḥ arhati?
iha tat anyaḥ kaḥ arhati?
24.
O Sañjaya, who else here, besides the lotus-eyed one (Krishna), is worthy of that great wonder which he performed in my assembly?
यच्च भक्त्या प्रपन्नोऽहमद्राक्षं कृष्णमीश्वरम् ।
तन्मे सुविदितं सर्वं प्रत्यक्षमिव चागमत् ॥२५॥
तन्मे सुविदितं सर्वं प्रत्यक्षमिव चागमत् ॥२५॥
25. yacca bhaktyā prapanno'hamadrākṣaṁ kṛṣṇamīśvaram ,
tanme suviditaṁ sarvaṁ pratyakṣamiva cāgamat.
tanme suviditaṁ sarvaṁ pratyakṣamiva cāgamat.
25.
yat ca bhaktyā prapannaḥ aham adrākṣam kṛṣṇam īśvaram
tat me suviditam sarvam pratyakṣam iva ca āgamat
tat me suviditam sarvam pratyakṣam iva ca āgamat
25.
ca yat aham bhaktyā prapannaḥ īśvaram kṛṣṇam adrākṣam
tat sarvam me pratyakṣam iva suviditam āgamat
tat sarvam me pratyakṣam iva suviditam āgamat
25.
And all that I saw of Krishna, the Lord, after approaching him with devotion (bhakti), became completely clear to me, as if directly experienced.
नान्तो विक्रमयुक्तस्य बुद्ध्या युक्तस्य वा पुनः ।
कर्मणः शक्यते गन्तुं हृषीकेशस्य संजय ॥२६॥
कर्मणः शक्यते गन्तुं हृषीकेशस्य संजय ॥२६॥
26. nānto vikramayuktasya buddhyā yuktasya vā punaḥ ,
karmaṇaḥ śakyate gantuṁ hṛṣīkeśasya saṁjaya.
karmaṇaḥ śakyate gantuṁ hṛṣīkeśasya saṁjaya.
26.
na antaḥ vikrama-yuktasya buddhyā yuktasya vā
punaḥ karmaṇaḥ śakyate gantum hṛṣīkeśasya sañjaya
punaḥ karmaṇaḥ śakyate gantum hṛṣīkeśasya sañjaya
26.
sañjaya hṛṣīkeśasya vikrama-yuktasya buddhyā
yuktasya vā punaḥ karmaṇaḥ antaḥ gantum na śakyate
yuktasya vā punaḥ karmaṇaḥ antaḥ gantum na śakyate
26.
O Sanjaya, it is not possible to reach the end of the deeds (karma) of Hrishikesha, who is endowed with valor, and also with intellect.
तथा गदश्च साम्बश्च प्रद्युम्नोऽथ विदूरथः ।
आगावहोऽनिरुद्धश्च चारुदेष्णश्च सारणः ॥२७॥
आगावहोऽनिरुद्धश्च चारुदेष्णश्च सारणः ॥२७॥
27. tathā gadaśca sāmbaśca pradyumno'tha vidūrathaḥ ,
āgāvaho'niruddhaśca cārudeṣṇaśca sāraṇaḥ.
āgāvaho'niruddhaśca cārudeṣṇaśca sāraṇaḥ.
27.
tathā gadaḥ ca sāmbaḥ ca pradyumnaḥ atha vidūrathaḥ
āgāvahaḥ aniruddhaḥ ca cārudeṣṇaḥ ca sāraṇaḥ
āgāvahaḥ aniruddhaḥ ca cārudeṣṇaḥ ca sāraṇaḥ
27.
tathā gadaḥ ca sāmbaḥ ca pradyumnaḥ atha vidūrathaḥ
āgāvahaḥ aniruddhaḥ ca cārudeṣṇaḥ ca sāraṇaḥ
āgāvahaḥ aniruddhaḥ ca cārudeṣṇaḥ ca sāraṇaḥ
27.
Also, Gada, Samba, Pradyumna, and Viduratha, as well as Agāvaha, Aniruddha, Carudeshna, and Sarana [were present].
उल्मुको निशठश्चैव झल्ली बभ्रुश्च वीर्यवान् ।
पृथुश्च विपृथुश्चैव समीकोऽथारिमेजयः ॥२८॥
पृथुश्च विपृथुश्चैव समीकोऽथारिमेजयः ॥२८॥
28. ulmuko niśaṭhaścaiva jhallī babhruśca vīryavān ,
pṛthuśca vipṛthuścaiva samīko'thārimejayaḥ.
pṛthuśca vipṛthuścaiva samīko'thārimejayaḥ.
28.
ulmukaḥ niśaṭhaḥ ca eva jhallī babhruḥ ca vīryavān
pṛthuḥ ca vipṛthuḥ ca eva samīkaḥ atha arimejayaḥ
pṛthuḥ ca vipṛthuḥ ca eva samīkaḥ atha arimejayaḥ
28.
ulmukaḥ niśaṭhaḥ ca eva jhallī babhruḥ ca vīryavān
pṛthuḥ ca vipṛthuḥ ca eva samīkaḥ atha arimejayaḥ
pṛthuḥ ca vipṛthuḥ ca eva samīkaḥ atha arimejayaḥ
28.
Ulmuka and Nishatha, and also Jhalli and the valiant Babhru; Prithu and Viprithu, and additionally Samika and Arimejaya [were present].
एते वै बलवन्तश्च वृष्णिवीराः प्रहारिणः ।
कथंचित्पाण्डवानीकं श्रयेयुः समरे स्थिताः ॥२९॥
कथंचित्पाण्डवानीकं श्रयेयुः समरे स्थिताः ॥२९॥
29. ete vai balavantaśca vṛṣṇivīrāḥ prahāriṇaḥ ,
kathaṁcitpāṇḍavānīkaṁ śrayeyuḥ samare sthitāḥ.
kathaṁcitpāṇḍavānīkaṁ śrayeyuḥ samare sthitāḥ.
29.
ete vai balavantaḥ ca vṛṣṇivīrāḥ prahāriṇaḥ
kathancit pāṇḍavānīkam śrayeyuḥ samare sthitāḥ
kathancit pāṇḍavānīkam śrayeyuḥ samare sthitāḥ
29.
ete vai balavantaḥ ca prahāriṇaḥ vṛṣṇivīrāḥ
samare sthitāḥ pāṇḍavānīkam kathancit śrayeyuḥ
samare sthitāḥ pāṇḍavānīkam kathancit śrayeyuḥ
29.
Indeed, these Vṛṣṇi heroes are powerful and formidable attackers. Should they somehow join the Pāṇḍava army, situated in battle...
आहूता वृष्णिवीरेण केशवेन महात्मना ।
ततः संशयितं सर्वं भवेदिति मतिर्मम ॥३०॥
ततः संशयितं सर्वं भवेदिति मतिर्मम ॥३०॥
30. āhūtā vṛṣṇivīreṇa keśavena mahātmanā ,
tataḥ saṁśayitaṁ sarvaṁ bhavediti matirmama.
tataḥ saṁśayitaṁ sarvaṁ bhavediti matirmama.
30.
āhūtāḥ vṛṣṇivīreṇa keśavena mahātmanā tataḥ
saṃśayitam sarvam bhavet iti matiḥ mama
saṃśayitam sarvam bhavet iti matiḥ mama
30.
mahātmanā vṛṣṇivīreṇa keśavena āhūtāḥ tataḥ
sarvam saṃśayitam bhavet iti mama matiḥ
sarvam saṃśayitam bhavet iti mama matiḥ
30.
If they are called by the great-souled (mahātman) Keśava (Krishna), the Vṛṣṇi hero, then everything would become uncertain; this is my opinion (mati).
नागायुतबलो वीरः कैलासशिखरोपमः ।
वनमाली हली रामस्तत्र यत्र जनार्दनः ॥३१॥
वनमाली हली रामस्तत्र यत्र जनार्दनः ॥३१॥
31. nāgāyutabalo vīraḥ kailāsaśikharopamaḥ ,
vanamālī halī rāmastatra yatra janārdanaḥ.
vanamālī halī rāmastatra yatra janārdanaḥ.
31.
nāgāyutabalaḥ vīraḥ kailāsaśikharopamaḥ
vanamālī halī rāmaḥ tatra yatra janārdanaḥ
vanamālī halī rāmaḥ tatra yatra janārdanaḥ
31.
nāgāyutabalaḥ kailāsaśikharopamaḥ vīraḥ
vanamālī halī rāmaḥ yatra janārdanaḥ tatra
vanamālī halī rāmaḥ yatra janārdanaḥ tatra
31.
The hero with the strength of ten thousand elephants, resembling a peak of Kailāsa, is Rāma (Balarama), who wears a forest garland (vanamālī) and carries a plough (halī); he is there where Janārdana (Krishna) is.
यमाहुः सर्वपितरं वासुदेवं द्विजातयः ।
अपि वा ह्येष पाण्डूनां योत्स्यतेऽर्थाय संजय ॥३२॥
अपि वा ह्येष पाण्डूनां योत्स्यतेऽर्थाय संजय ॥३२॥
32. yamāhuḥ sarvapitaraṁ vāsudevaṁ dvijātayaḥ ,
api vā hyeṣa pāṇḍūnāṁ yotsyate'rthāya saṁjaya.
api vā hyeṣa pāṇḍūnāṁ yotsyate'rthāya saṁjaya.
32.
yam āhuḥ sarvapitaram vāsudevam dvijātayaḥ api
vā hi eṣaḥ pāṇḍūnām yotsyate arthāya saṃjaya
vā hi eṣaḥ pāṇḍūnām yotsyate arthāya saṃjaya
32.
dvijātayaḥ yam sarvapitaram vāsudevam āhuḥ eṣaḥ
api vā hi pāṇḍūnām arthāya yotsyate saṃjaya
api vā hi pāṇḍūnām arthāya yotsyate saṃjaya
32.
The one whom the twice-born (dvijātayaḥ) declare to be the father of all (sarvapitaram), Vāsudeva (Krishna) – will he indeed fight for the sake of the Pāṇḍavas, O Saṃjaya?
स यदा तात संनह्येत्पाण्डवार्थाय केशवः ।
न तदा प्रत्यनीकेषु भविता तस्य कश्चन ॥३३॥
न तदा प्रत्यनीकेषु भविता तस्य कश्चन ॥३३॥
33. sa yadā tāta saṁnahyetpāṇḍavārthāya keśavaḥ ,
na tadā pratyanīkeṣu bhavitā tasya kaścana.
na tadā pratyanīkeṣu bhavitā tasya kaścana.
33.
sa yadā tāta saṃnahyet pāṇḍavārthāya keśavaḥ
na tadā pratyanīkeṣu bhavitā tasya kaścana
na tadā pratyanīkeṣu bhavitā tasya kaścana
33.
tāta yadā saḥ keśavaḥ pāṇḍavārthāya saṃnahyet
tadā tasya pratyanīkeṣu kaścana na bhavitā
tadā tasya pratyanīkeṣu kaścana na bhavitā
33.
O dear one, when Keśava (Krishna) prepares himself for the sake of the Pāṇḍavas, then no one will be able to stand in his opposing ranks.
यदि स्म कुरवः सर्वे जयेयुः सर्वपाण्डवान् ।
वार्ष्णेयोऽर्थाय तेषां वै गृह्णीयाच्छस्त्रमुत्तमम् ॥३४॥
वार्ष्णेयोऽर्थाय तेषां वै गृह्णीयाच्छस्त्रमुत्तमम् ॥३४॥
34. yadi sma kuravaḥ sarve jayeyuḥ sarvapāṇḍavān ,
vārṣṇeyo'rthāya teṣāṁ vai gṛhṇīyācchastramuttamam.
vārṣṇeyo'rthāya teṣāṁ vai gṛhṇīyācchastramuttamam.
34.
yadi sma kuravaḥ sarve jayeyuḥ sarvapāṇḍavān
vārṣṇeyaḥ arthāya teṣām vai gṛhṇīyāt śastram uttamam
vārṣṇeyaḥ arthāya teṣām vai gṛhṇīyāt śastram uttamam
34.
yadi sarve kuravaḥ sarvapāṇḍavān jayeyuḥ sma
vārṣṇeyaḥ vai teṣām arthāya uttamam śastram gṛhṇīyāt
vārṣṇeyaḥ vai teṣām arthāya uttamam śastram gṛhṇīyāt
34.
Even if all the Kurus were to conquer all the Pāṇḍavas, the Vārṣṇeya (Krishna) would certainly take up his excellent weapon for their sake.
ततः सर्वान्नरव्याघ्रो हत्वा नरपतीन्रणे ।
कौरवांश्च महाबाहुः कुन्त्यै दद्यात्स मेदिनीम् ॥३५॥
कौरवांश्च महाबाहुः कुन्त्यै दद्यात्स मेदिनीम् ॥३५॥
35. tataḥ sarvānnaravyāghro hatvā narapatīnraṇe ,
kauravāṁśca mahābāhuḥ kuntyai dadyātsa medinīm.
kauravāṁśca mahābāhuḥ kuntyai dadyātsa medinīm.
35.
tataḥ sarvān naravyāghraḥ hatvā narapatīn raṇe
kauravān ca mahābāhuḥ kuntyai dadyāt saḥ medinīm
kauravān ca mahābāhuḥ kuntyai dadyāt saḥ medinīm
35.
tataḥ saḥ naravyāghraḥ mahābāhuḥ raṇe sarvān
narapatīn ca kauravān hatvā kuntyai medinīm dadyāt
narapatīn ca kauravān hatvā kuntyai medinīm dadyāt
35.
Then, having slain all the kings and the Kauravas in battle, that tiger among men, the mighty-armed one, would give the earth to Kuntī.
यस्य यन्ता हृषीकेशो योद्धा यस्य धनंजयः ।
रथस्य तस्य कः संख्ये प्रत्यनीको भवेद्रथः ॥३६॥
रथस्य तस्य कः संख्ये प्रत्यनीको भवेद्रथः ॥३६॥
36. yasya yantā hṛṣīkeśo yoddhā yasya dhanaṁjayaḥ ,
rathasya tasya kaḥ saṁkhye pratyanīko bhavedrathaḥ.
rathasya tasya kaḥ saṁkhye pratyanīko bhavedrathaḥ.
36.
yasya yantā hṛṣīkeśaḥ yodhā yasya dhanañjayaḥ
rathasya tasya kaḥ saṃkhye pratyanīkaḥ bhavet rathaḥ
rathasya tasya kaḥ saṃkhye pratyanīkaḥ bhavet rathaḥ
36.
yasya hṛṣīkeśaḥ yantā yasya dhanañjayaḥ yodhā tasya
rathasya saṃkhye kaḥ pratyanīkaḥ rathaḥ bhavet
rathasya saṃkhye kaḥ pratyanīkaḥ rathaḥ bhavet
36.
What opposing chariot can there be in battle for that chariot whose charioteer is Hṛṣīkeśa (Krishna) and whose warrior is Dhanañjaya (Arjuna)?
न केनचिदुपायेन कुरूणां दृश्यते जयः ।
तस्मान्मे सर्वमाचक्ष्व यथा युद्धमवर्तत ॥३७॥
तस्मान्मे सर्वमाचक्ष्व यथा युद्धमवर्तत ॥३७॥
37. na kenacidupāyena kurūṇāṁ dṛśyate jayaḥ ,
tasmānme sarvamācakṣva yathā yuddhamavartata.
tasmānme sarvamācakṣva yathā yuddhamavartata.
37.
na kenacit upāyena kurūṇām dṛśyate jayaḥ tasmāt
me sarvam ācakṣva yathā yuddham avartata
me sarvam ācakṣva yathā yuddham avartata
37.
kurūṇām jayaḥ kenacit upāyena na dṛśyate tasmāt
yathā yuddham avartata sarvam me ācakṣva
yathā yuddham avartata sarvam me ācakṣva
37.
I do not see any means by which the Kurus can achieve victory. Therefore, please tell me everything, how the battle unfolded.
अर्जुनः केशवस्यात्मा कृष्णोऽप्यात्मा किरीटिनः ।
अर्जुने विजयो नित्यं कृष्णे कीर्तिश्च शाश्वती ॥३८॥
अर्जुने विजयो नित्यं कृष्णे कीर्तिश्च शाश्वती ॥३८॥
38. arjunaḥ keśavasyātmā kṛṣṇo'pyātmā kirīṭinaḥ ,
arjune vijayo nityaṁ kṛṣṇe kīrtiśca śāśvatī.
arjune vijayo nityaṁ kṛṣṇe kīrtiśca śāśvatī.
38.
arjunaḥ keśavasya ātmā kṛṣṇaḥ api ātmā kirīṭinaḥ
arjune vijayaḥ nityam kṛṣṇe kīrtiḥ ca śāśvatī
arjune vijayaḥ nityam kṛṣṇe kīrtiḥ ca śāśvatī
38.
arjunaḥ keśavasya ātmā kṛṣṇaḥ api kirīṭinaḥ ātmā
arjune nityam vijayaḥ kṛṣṇe ca śāśvatī kīrtiḥ
arjune nityam vijayaḥ kṛṣṇe ca śāśvatī kīrtiḥ
38.
Arjuna is the very essence (ātman) of Keśava, and Krishna, in turn, is the essence (ātman) of the crowned one (Arjuna). Victory is always found in Arjuna, and eternal glory is found in Krishna.
प्राधान्येन हि भूयिष्ठममेयाः केशवे गुणाः ।
मोहाद्दुर्योधनः कृष्णं यन्न वेत्तीह माधवम् ॥३९॥
मोहाद्दुर्योधनः कृष्णं यन्न वेत्तीह माधवम् ॥३९॥
39. prādhānyena hi bhūyiṣṭhamameyāḥ keśave guṇāḥ ,
mohādduryodhanaḥ kṛṣṇaṁ yanna vettīha mādhavam.
mohādduryodhanaḥ kṛṣṇaṁ yanna vettīha mādhavam.
39.
prādhānyena hi bhūyiṣṭham ameyāḥ keśave guṇāḥ
mohāt duryodhanaḥ kṛṣṇam yat na vetti iha mādhavam
mohāt duryodhanaḥ kṛṣṇam yat na vetti iha mādhavam
39.
hi prādhānyena keśave bhūyiṣṭham ameyāḥ guṇāḥ yat
duryodhanaḥ mohāt iha kṛṣṇam mādhavam na vetti
duryodhanaḥ mohāt iha kṛṣṇam mādhavam na vetti
39.
Indeed, Keśava (Krishna) possesses pre-eminently numerous immeasurable qualities. It is due to delusion (moha) that Duryodhana here does not recognize Krishna, who is Mādhava.
मोहितो दैवयोगेन मृत्युपाशपुरस्कृतः ।
न वेद कृष्णं दाशार्हमर्जुनं चैव पाण्डवम् ॥४०॥
न वेद कृष्णं दाशार्हमर्जुनं चैव पाण्डवम् ॥४०॥
40. mohito daivayogena mṛtyupāśapuraskṛtaḥ ,
na veda kṛṣṇaṁ dāśārhamarjunaṁ caiva pāṇḍavam.
na veda kṛṣṇaṁ dāśārhamarjunaṁ caiva pāṇḍavam.
40.
mohitaḥ daivayogena mṛtyupāśapuraskṛtaḥ na
veda kṛṣṇam dāśārham arjunam ca eva pāṇḍavam
veda kṛṣṇam dāśārham arjunam ca eva pāṇḍavam
40.
daivayogena mohitaḥ mṛtyupāśapuraskṛtaḥ kṛṣṇam
dāśārham arjunam ca eva pāṇḍavam na veda
dāśārham arjunam ca eva pāṇḍavam na veda
40.
Deluded by destiny (daiva) and already caught in the noose of death, Duryodhana does not comprehend Krishna, who is of the Dāśārha clan, nor Arjuna, the Pāṇḍava.
पूर्वदेवौ महात्मानौ नरनारायणावुभौ ।
एकात्मानौ द्विधाभूतौ दृश्येते मानवैर्भुवि ॥४१॥
एकात्मानौ द्विधाभूतौ दृश्येते मानवैर्भुवि ॥४१॥
41. pūrvadevau mahātmānau naranārāyaṇāvubhau ,
ekātmānau dvidhābhūtau dṛśyete mānavairbhuvi.
ekātmānau dvidhābhūtau dṛśyete mānavairbhuvi.
41.
pūrvadevau mahātmānau naranārāyaṇau ubhau
ekātmānau dvidhābhūtau dṛśyete mānavaiḥ bhuvi
ekātmānau dvidhābhūtau dṛśyete mānavaiḥ bhuvi
41.
pūrvadevau mahātmānau naranārāyaṇau ubhau
ekātmānau dvidhābhūtau mānavaiḥ bhuvi dṛśyete
ekātmānau dvidhābhūtau mānavaiḥ bhuvi dṛśyete
41.
Both Nara and Nārāyaṇa, the ancient great deities (mahātman), who are essentially one self (ātman) but have manifested into two forms, are seen by humans on earth.
मनसापि हि दुर्धर्षौ सेनामेतां यशस्विनौ ।
नाशयेतामिहेच्छन्तौ मानुषत्वात्तु नेच्छतः ॥४२॥
नाशयेतामिहेच्छन्तौ मानुषत्वात्तु नेच्छतः ॥४२॥
42. manasāpi hi durdharṣau senāmetāṁ yaśasvinau ,
nāśayetāmihecchantau mānuṣatvāttu necchataḥ.
nāśayetāmihecchantau mānuṣatvāttu necchataḥ.
42.
manasā api hi durdharṣau senām etām yaśasvinau
nāśayetām iha icchāntau mānuṣatvāt tu na icchataḥ
nāśayetām iha icchāntau mānuṣatvāt tu na icchataḥ
42.
hi durdharṣau yaśasvinau manasā api etām senām
iha icchāntau nāśayetām tu mānuṣatvāt na icchataḥ
iha icchāntau nāśayetām tu mānuṣatvāt na icchataḥ
42.
Indeed, these two glorious (yaśasvin) and irresistible (durgharṣa) beings could destroy this army even by thought alone, if they desired to do so; but because of their humanity (mānuṣatva), they do not wish to.
युगस्येव विपर्यासो लोकानामिव मोहनम् ।
भीष्मस्य च वधस्तात द्रोणस्य च महात्मनः ॥४३॥
भीष्मस्य च वधस्तात द्रोणस्य च महात्मनः ॥४३॥
43. yugasyeva viparyāso lokānāmiva mohanam ,
bhīṣmasya ca vadhastāta droṇasya ca mahātmanaḥ.
bhīṣmasya ca vadhastāta droṇasya ca mahātmanaḥ.
43.
yugasya iva viparyāsaḥ lokānām iva mohanam
bhīṣmasya ca vadhaḥ tāta droṇasya ca mahātmanaḥ
bhīṣmasya ca vadhaḥ tāta droṇasya ca mahātmanaḥ
43.
tāta bhīṣmasya ca mahātmanaḥ droṇasya ca vadhaḥ
yugasya iva viparyāsaḥ lokānām iva mohanam
yugasya iva viparyāsaḥ lokānām iva mohanam
43.
Oh dear one (tāta), the killing (vadha) of Bhīṣma and the great-souled (mahātman) Droṇa is like a reversal of the cosmic age (yuga), and a delusion for all beings (loka).
न ह्येव ब्रह्मचर्येण न वेदाध्ययनेन च ।
न क्रियाभिर्न शस्त्रेण मृत्योः कश्चिद्विमुच्यते ॥४४॥
न क्रियाभिर्न शस्त्रेण मृत्योः कश्चिद्विमुच्यते ॥४४॥
44. na hyeva brahmacaryeṇa na vedādhyayanena ca ,
na kriyābhirna śastreṇa mṛtyoḥ kaścidvimucyate.
na kriyābhirna śastreṇa mṛtyoḥ kaścidvimucyate.
44.
na hi eva brahmacaryeṇa na vedādhyayanena ca na
kriyābhiḥ na śastreṇa mṛtyoḥ kaścit vimucyate
kriyābhiḥ na śastreṇa mṛtyoḥ kaścit vimucyate
44.
hi eva kaścit mṛtyoḥ na brahmacaryeṇa na ca
vedādhyayanena na kriyābhiḥ na śastreṇa vimucyate
vedādhyayanena na kriyābhiḥ na śastreṇa vimucyate
44.
Indeed, no one is ever liberated (vimucyate) from death by celibacy (brahmacarya), nor by the study of the Vedas, nor by performing rituals (kriyā), nor by wielding weapons.
लोकसंभावितौ वीरौ कृतास्त्रौ युद्धदुर्मदौ ।
भीष्मद्रोणौ हतौ श्रुत्वा किं नु जीवामि संजय ॥४५॥
भीष्मद्रोणौ हतौ श्रुत्वा किं नु जीवामि संजय ॥४५॥
45. lokasaṁbhāvitau vīrau kṛtāstrau yuddhadurmadau ,
bhīṣmadroṇau hatau śrutvā kiṁ nu jīvāmi saṁjaya.
bhīṣmadroṇau hatau śrutvā kiṁ nu jīvāmi saṁjaya.
45.
lokasaṃbhāvitau vīrau kṛtāstrau yuddhadurmadau
bhīṣmadroṇau hatau śrutvā kiṃ nu jīvāmi saṃjaya
bhīṣmadroṇau hatau śrutvā kiṃ nu jīvāmi saṃjaya
45.
saṃjaya lokasaṃbhāvitau vīrau kṛtāstrau yuddhadurmadau
bhīṣmadroṇau hatau śrutvā kiṃ nu jīvāmi
bhīṣmadroṇau hatau śrutvā kiṃ nu jīvāmi
45.
O Sanjaya, having heard that Bhishma and Drona, who were respected by the world, heroic, masters of weaponry, and invincible in battle, have been killed, how indeed can I continue to live?
यां तां श्रियमसूयामः पुरा यातां युधिष्ठिरे ।
अद्य तामनुजानीमो भीष्मद्रोणवधेन च ॥४६॥
अद्य तामनुजानीमो भीष्मद्रोणवधेन च ॥४६॥
46. yāṁ tāṁ śriyamasūyāmaḥ purā yātāṁ yudhiṣṭhire ,
adya tāmanujānīmo bhīṣmadroṇavadhena ca.
adya tāmanujānīmo bhīṣmadroṇavadhena ca.
46.
yām tām śriyam asūyāmaḥ purā yātām yudhiṣṭhire
adya tām anujānīmaḥ bhīṣmadroṇavadhena ca
adya tām anujānīmaḥ bhīṣmadroṇavadhena ca
46.
purā yudhiṣṭhire yātām yām tām śriyam asūyāmaḥ
adya bhīṣmadroṇavadhena ca tām anujānīmaḥ
adya bhīṣmadroṇavadhena ca tām anujānīmaḥ
46.
That prosperity which we formerly envied, seeing it reside in Yudhishthira, today we acknowledge it, especially with the killing of Bhishma and Drona.
तथा च मत्कृते प्राप्तः कुरूणामेष संक्षयः ।
पक्वानां हि वधे सूत वज्रायन्ते तृणान्यपि ॥४७॥
पक्वानां हि वधे सूत वज्रायन्ते तृणान्यपि ॥४७॥
47. tathā ca matkṛte prāptaḥ kurūṇāmeṣa saṁkṣayaḥ ,
pakvānāṁ hi vadhe sūta vajrāyante tṛṇānyapi.
pakvānāṁ hi vadhe sūta vajrāyante tṛṇānyapi.
47.
tathā ca matkṛte prāptaḥ kurūṇām eṣaḥ saṃkṣayaḥ
pakvānām hi vadhe sūta vajrāyante tṛṇāni api
pakvānām hi vadhe sūta vajrāyante tṛṇāni api
47.
sūta tathā ca matkṛte eṣaḥ kurūṇām saṃkṣayaḥ
prāptaḥ hi pakvānām vadhe tṛṇāni api vajrāyante
prāptaḥ hi pakvānām vadhe tṛṇāni api vajrāyante
47.
And thus, this destruction of the Kurus has occurred because of me. Indeed, O Sanjaya, when those destined to perish are to be killed, even blades of grass become like thunderbolts.
अनन्यमिदमैश्वर्यं लोके प्राप्तो युधिष्ठिरः ।
यस्य कोपान्महेष्वासौ भीष्मद्रोणौ निपातितौ ॥४८॥
यस्य कोपान्महेष्वासौ भीष्मद्रोणौ निपातितौ ॥४८॥
48. ananyamidamaiśvaryaṁ loke prāpto yudhiṣṭhiraḥ ,
yasya kopānmaheṣvāsau bhīṣmadroṇau nipātitau.
yasya kopānmaheṣvāsau bhīṣmadroṇau nipātitau.
48.
ananyam idam aiśvaryam loke prāptaḥ yudhiṣṭhiraḥ
yasya kopāt maheṣvāsau bhīṣmadroṇau nipātitau
yasya kopāt maheṣvāsau bhīṣmadroṇau nipātitau
48.
yudhiṣṭhiraḥ loke ananyam idam aiśvaryam prāptaḥ
yasya kopāt maheṣvāsau bhīṣmadroṇau nipātitau
yasya kopāt maheṣvāsau bhīṣmadroṇau nipātitau
48.
Yudhishthira has achieved this unrivaled sovereignty in the world, (a sovereignty) through whose anger the great archers Bhishma and Drona were struck down.
प्राप्तः प्रकृतितो धर्मो नाधर्मो मानवान्प्रति ।
क्रूरः सर्वविनाशाय कालः समतिवर्तते ॥४९॥
क्रूरः सर्वविनाशाय कालः समतिवर्तते ॥४९॥
49. prāptaḥ prakṛtito dharmo nādharmo mānavānprati ,
krūraḥ sarvavināśāya kālaḥ samativartate.
krūraḥ sarvavināśāya kālaḥ samativartate.
49.
prāptaḥ prakṛtitaḥ dharmaḥ na adharmaḥ mānavān
prati krūraḥ sarvavināśāya kālaḥ sam ati vartate
prati krūraḥ sarvavināśāya kālaḥ sam ati vartate
49.
mānavān prati prakṛtitaḥ dharmaḥ prāptaḥ,
adharmaḥ na (prāptaḥ).
krūraḥ kālaḥ sarvavināśāya sam ativartate.
adharmaḥ na (prāptaḥ).
krūraḥ kālaḥ sarvavināśāya sam ativartate.
49.
For human beings, natural law (dharma) is obtained from their intrinsic nature (prakṛti), not unrighteousness (adharma). Cruel time (kāla), bringing about the destruction of all, passes on.
अन्यथा चिन्तिता ह्यर्था नरैस्तात मनस्विभिः ।
अन्यथैव हि गच्छन्ति दैवादिति मतिर्मम ॥५०॥
अन्यथैव हि गच्छन्ति दैवादिति मतिर्मम ॥५०॥
50. anyathā cintitā hyarthā naraistāta manasvibhiḥ ,
anyathaiva hi gacchanti daivāditi matirmama.
anyathaiva hi gacchanti daivāditi matirmama.
50.
anyathā cintitā hi arthā naraiḥ tāta manasvibhiḥ
anyathā eva hi gacchanti daivāt iti matiḥ mama
anyathā eva hi gacchanti daivāt iti matiḥ mama
50.
tāta,
manasvibhiḥ naraiḥ arthāḥ anyathā cintitāḥ hi,
(te) daivāt anyathā eva hi gacchanti,
iti mama matiḥ.
manasvibhiḥ naraiḥ arthāḥ anyathā cintitāḥ hi,
(te) daivāt anyathā eva hi gacchanti,
iti mama matiḥ.
50.
My dear father (tāta), indeed, matters are conceived in one way by thoughtful (manasvin) men, but they turn out quite differently due to destiny (daiva) – this is my conviction.
तस्मादपरिहार्येऽर्थे संप्राप्ते कृच्छ्र उत्तमे ।
अपारणीये दुश्चिन्त्ये यथाभूतं प्रचक्ष्व मे ॥५१॥
अपारणीये दुश्चिन्त्ये यथाभूतं प्रचक्ष्व मे ॥५१॥
51. tasmādaparihārye'rthe saṁprāpte kṛcchra uttame ,
apāraṇīye duścintye yathābhūtaṁ pracakṣva me.
apāraṇīye duścintye yathābhūtaṁ pracakṣva me.
51.
tasmāt aparihārye arthe samprāpte kṛcchre uttame
apāraṇīye duścintye yathābhūtam pracakṣva me
apāraṇīye duścintye yathābhūtam pracakṣva me
51.
tasmāt,
aparihārye apāraṇīye duścintye uttame kṛcchre arthe samprāpte (sati),
yathābhūtam me pracakṣva.
aparihārye apāraṇīye duścintye uttame kṛcchre arthe samprāpte (sati),
yathābhūtam me pracakṣva.
51.
Therefore, when an unavoidable matter (artha) of supreme difficulty (kṛcchra), which is insurmountable and difficult to contemplate, has arisen, explain the situation to me exactly as it is (yathābhūtaṃ).
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10 (current chapter)
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47