महाभारतः
mahābhārataḥ
-
book-12, chapter-297
भीष्म उवाच ।
मृगयां विचरन्कश्चिद्विजने जनकात्मजः ।
वने ददर्श विप्रेन्द्रमृषिं वंशधरं भृगोः ॥१॥
मृगयां विचरन्कश्चिद्विजने जनकात्मजः ।
वने ददर्श विप्रेन्द्रमृषिं वंशधरं भृगोः ॥१॥
1. bhīṣma uvāca ,
mṛgayāṁ vicarankaścidvijane janakātmajaḥ ,
vane dadarśa viprendramṛṣiṁ vaṁśadharaṁ bhṛgoḥ.
mṛgayāṁ vicarankaścidvijane janakātmajaḥ ,
vane dadarśa viprendramṛṣiṁ vaṁśadharaṁ bhṛgoḥ.
1.
bhīṣma uvāca mṛgayām vicaran kaścit vijane janakātmajaḥ
vane dadarśa viprendram ṛṣim vaṃśadharam bhṛgoḥ
vane dadarśa viprendram ṛṣim vaṃśadharam bhṛgoḥ
1.
bhīṣma uvāca kaścit janakātmajaḥ vijane vane mṛgayām
vicaran bhṛgoḥ vaṃśadharam viprendram ṛṣim dadarśa
vicaran bhṛgoḥ vaṃśadharam viprendram ṛṣim dadarśa
1.
Bhishma said: A certain son of Janaka, while wandering for hunting in a solitary part of the forest, saw a pre-eminent Brahmin (viprendra) sage, a descendant of Bhṛgu.
तमासीनमुपासीनः प्रणम्य शिरसा मुनिम् ।
पश्चादनुमतस्तेन पप्रच्छ वसुमानिदम् ॥२॥
पश्चादनुमतस्तेन पप्रच्छ वसुमानिदम् ॥२॥
2. tamāsīnamupāsīnaḥ praṇamya śirasā munim ,
paścādanumatastena papraccha vasumānidam.
paścādanumatastena papraccha vasumānidam.
2.
tam āsīnam upāsīnaḥ praṇamya śirasā munim
paścāt anumataḥ tena papraccha vasumān idam
paścāt anumataḥ tena papraccha vasumān idam
2.
vasumān tam āsīnam munim upāsīnaḥ śirasā
praṇamya paścāt tena anumataḥ idam papraccha
praṇamya paścāt tena anumataḥ idam papraccha
2.
Having respectfully approached and sat near that seated sage, and having bowed down with his head, Vasuman, later permitted by him, asked him this.
भगवन्किमिदं श्रेयः प्रेत्य वापीह वा भवेत् ।
पुरुषस्याध्रुवे देहे कामस्य वशवर्तिनः ॥३॥
पुरुषस्याध्रुवे देहे कामस्य वशवर्तिनः ॥३॥
3. bhagavankimidaṁ śreyaḥ pretya vāpīha vā bhavet ,
puruṣasyādhruve dehe kāmasya vaśavartinaḥ.
puruṣasyādhruve dehe kāmasya vaśavartinaḥ.
3.
bhagavan kim idam śreyaḥ pretya vā api iha vā
bhavet puruṣasya adhruve dehe kāmasya vaśavartinaḥ
bhavet puruṣasya adhruve dehe kāmasya vaśavartinaḥ
3.
bhagavan adhruve dehe kāmasya vaśavartinaḥ puruṣasya
idam kim śreyaḥ pretya vā iha vā api bhavet
idam kim śreyaḥ pretya vā iha vā api bhavet
3.
O revered one, what indeed is the ultimate good (śreyaḥ) for a person (puruṣa) who inhabits an impermanent body and is subservient to desire? Should it be sought in this world or in the next?
सत्कृत्य परिपृष्टः सन्सुमहात्मा महातपाः ।
निजगाद ततस्तस्मै श्रेयस्करमिदं वचः ॥४॥
निजगाद ततस्तस्मै श्रेयस्करमिदं वचः ॥४॥
4. satkṛtya paripṛṣṭaḥ sansumahātmā mahātapāḥ ,
nijagāda tatastasmai śreyaskaramidaṁ vacaḥ.
nijagāda tatastasmai śreyaskaramidaṁ vacaḥ.
4.
satkṛtya paripṛṣṭaḥ san sumahātmā mahātapāḥ
nijagāda tataḥ tasmai śreyaskaram idam vacaḥ
nijagāda tataḥ tasmai śreyaskaram idam vacaḥ
4.
satkṛtya paripṛṣṭaḥ san sumahātmā mahātapāḥ
tataḥ tasmai idam śreyaskaram vacaḥ nijagāda
tataḥ tasmai idam śreyaskaram vacaḥ nijagāda
4.
Being respectfully questioned, the very noble (sumahātman) and greatly ascetic one (mahātapas) then spoke these beneficial words to him.
मनसोऽप्रतिकूलानि प्रेत्य चेह च वाञ्छसि ।
भूतानां प्रतिकूलेभ्यो निवर्तस्व यतेन्द्रियः ॥५॥
भूतानां प्रतिकूलेभ्यो निवर्तस्व यतेन्द्रियः ॥५॥
5. manaso'pratikūlāni pretya ceha ca vāñchasi ,
bhūtānāṁ pratikūlebhyo nivartasva yatendriyaḥ.
bhūtānāṁ pratikūlebhyo nivartasva yatendriyaḥ.
5.
manasaḥ apratikūlāni pretya ca iha ca vāñchasi
bhūtānām pratikūlebhyaḥ nivartasva yatendriyaḥ
bhūtānām pratikūlebhyaḥ nivartasva yatendriyaḥ
5.
cet manasaḥ apratikūlāni pretya ca iha ca vāñchasi,
(tarhi) yatendriyaḥ bhūtānām pratikūlebhyaḥ nivartasva
(tarhi) yatendriyaḥ bhūtānām pratikūlebhyaḥ nivartasva
5.
If you desire pleasant things for your mind both in this world and after death, then, with senses controlled, refrain from that which is disagreeable to beings.
धर्मः सतां हितः पुंसां धर्मश्चैवाश्रयः सताम् ।
धर्माल्लोकास्त्रयस्तात प्रवृत्ताः सचराचराः ॥६॥
धर्माल्लोकास्त्रयस्तात प्रवृत्ताः सचराचराः ॥६॥
6. dharmaḥ satāṁ hitaḥ puṁsāṁ dharmaścaivāśrayaḥ satām ,
dharmāllokāstrayastāta pravṛttāḥ sacarācarāḥ.
dharmāllokāstrayastāta pravṛttāḥ sacarācarāḥ.
6.
dharmaḥ satām hitaḥ puṃsām dharmaḥ ca eva āśrayaḥ
satām dharmāt lokāḥ trayaḥ tāta pravṛttāḥ sacarācarāḥ
satām dharmāt lokāḥ trayaḥ tāta pravṛttāḥ sacarācarāḥ
6.
dharmaḥ satām puṃsām hitaḥ; ca eva dharmaḥ satām āśrayaḥ.
tāta,
dharmāt trayaḥ sacarācarāḥ lokāḥ pravṛttāḥ.
tāta,
dharmāt trayaḥ sacarācarāḥ lokāḥ pravṛttāḥ.
6.
Right conduct (dharma) is beneficial for good people, and indeed, right conduct (dharma) is the support of the virtuous. O dear one, from right conduct (dharma) the three worlds, along with their animate and inanimate beings, have originated.
स्वादुकामुक कामानां वैतृष्ण्यं किं न गच्छसि ।
मधु पश्यसि दुर्बुद्धे प्रपातं नानुपश्यसि ॥७॥
मधु पश्यसि दुर्बुद्धे प्रपातं नानुपश्यसि ॥७॥
7. svādukāmuka kāmānāṁ vaitṛṣṇyaṁ kiṁ na gacchasi ,
madhu paśyasi durbuddhe prapātaṁ nānupaśyasi.
madhu paśyasi durbuddhe prapātaṁ nānupaśyasi.
7.
svādukāmuka kāmānām vaitṛṣṇyam kim na gacchasi
madhu paśyasi durbuddhe prapātam na anupaśyasi
madhu paśyasi durbuddhe prapātam na anupaśyasi
7.
svādukāmuka,
kāmānām vaitṛṣṇyam kim na gacchasi? durbuddhe,
madhu paśyasi,
prapātam na anupaśyasi.
kāmānām vaitṛṣṇyam kim na gacchasi? durbuddhe,
madhu paśyasi,
prapātam na anupaśyasi.
7.
O you who desire pleasant things, why do you not attain dispassion for desires? O foolish-minded one, you see the honey (pleasure) but do not perceive the precipice (danger).
यथा ज्ञाने परिचयः कर्तव्यस्तत्फलार्थिना ।
तथा धर्मे परिचयः कर्तव्यस्तत्फलार्थिना ॥८॥
तथा धर्मे परिचयः कर्तव्यस्तत्फलार्थिना ॥८॥
8. yathā jñāne paricayaḥ kartavyastatphalārthinā ,
tathā dharme paricayaḥ kartavyastatphalārthinā.
tathā dharme paricayaḥ kartavyastatphalārthinā.
8.
yathā jñāne paricayaḥ kartavyaḥ tatphalārthinā
tathā dharme paricayaḥ kartavyaḥ tatphalārthinā
tathā dharme paricayaḥ kartavyaḥ tatphalārthinā
8.
yathā tatphalārthinā jñāne paricayaḥ kartavyaḥ
tathā tatphalārthinā dharme paricayaḥ kartavyaḥ
tathā tatphalārthinā dharme paricayaḥ kartavyaḥ
8.
Just as familiarity with knowledge should be cultivated by one desiring its fruit, so too familiarity with natural law (dharma) should be cultivated by one desiring its fruit.
असता धर्मकामेन विशुद्धं कर्म दुष्करम् ।
सता तु धर्मकामेन सुकरं कर्म दुष्करम् ॥९॥
सता तु धर्मकामेन सुकरं कर्म दुष्करम् ॥९॥
9. asatā dharmakāmena viśuddhaṁ karma duṣkaram ,
satā tu dharmakāmena sukaraṁ karma duṣkaram.
satā tu dharmakāmena sukaraṁ karma duṣkaram.
9.
asatā dharmakāmena viśuddham karma duṣkaram
satā tu dharmakāmena sukaram karma duṣkaram
satā tu dharmakāmena sukaram karma duṣkaram
9.
asatā dharmakāmena viśuddham karma duṣkaram
tu satā dharmakāmena duṣkaram karma sukaram
tu satā dharmakāmena duṣkaram karma sukaram
9.
For an unrighteous person who desires natural law (dharma), pure action (karma) is difficult. But for a righteous person who desires natural law (dharma), even difficult action (karma) becomes easy.
वने ग्राम्यसुखाचारो यथा ग्राम्यस्तथैव सः ।
ग्रामे वनसुखाचारो यथा वनचरस्तथा ॥१०॥
ग्रामे वनसुखाचारो यथा वनचरस्तथा ॥१०॥
10. vane grāmyasukhācāro yathā grāmyastathaiva saḥ ,
grāme vanasukhācāro yathā vanacarastathā.
grāme vanasukhācāro yathā vanacarastathā.
10.
vane grāmyasukhācāraḥ yathā grāmyaḥ tathā eva
saḥ grāme vanasukhācāraḥ yathā vanacaraḥ tathā
saḥ grāme vanasukhācāraḥ yathā vanacaraḥ tathā
10.
yathā vane grāmyasukhācāraḥ grāmyaḥ tathā eva
saḥ grāme vanasukhācāraḥ yathā vanacaraḥ tathā
saḥ grāme vanasukhācāraḥ yathā vanacaraḥ tathā
10.
Just as one who seeks village pleasures in a forest is still a villager, so is he. Similarly, one who seeks forest pleasures in a village is like a forest dweller.
मनोवाक्कर्मके धर्मे कुरु श्रद्धां समाहितः ।
निवृत्तौ वा प्रवृत्तौ वा संप्रधार्य गुणागुणान् ॥११॥
निवृत्तौ वा प्रवृत्तौ वा संप्रधार्य गुणागुणान् ॥११॥
11. manovākkarmake dharme kuru śraddhāṁ samāhitaḥ ,
nivṛttau vā pravṛttau vā saṁpradhārya guṇāguṇān.
nivṛttau vā pravṛttau vā saṁpradhārya guṇāguṇān.
11.
manovākkarmake dharme kuru śraddhām samāhitaḥ
nivṛttau vā pravṛttau vā sampradhārya guṇāguṇān
nivṛttau vā pravṛttau vā sampradhārya guṇāguṇān
11.
samāhitaḥ manovākkarmake dharme śraddhām kuru
nivṛttau vā pravṛttau vā guṇāguṇān sampradhārya
nivṛttau vā pravṛttau vā guṇāguṇān sampradhārya
11.
Focus your mind and place your faith (śraddhā) in that natural law (dharma) which manifests through thought, word, and action (karma). This should be done whether it concerns cessation (nivṛtti) or engagement (pravṛtti), after carefully considering the merits and demerits.
नित्यं च बहु दातव्यं साधुभ्यश्चानसूयता ।
प्रार्थितं व्रतशौचाभ्यां सत्कृतं देशकालयोः ॥१२॥
प्रार्थितं व्रतशौचाभ्यां सत्कृतं देशकालयोः ॥१२॥
12. nityaṁ ca bahu dātavyaṁ sādhubhyaścānasūyatā ,
prārthitaṁ vrataśaucābhyāṁ satkṛtaṁ deśakālayoḥ.
prārthitaṁ vrataśaucābhyāṁ satkṛtaṁ deśakālayoḥ.
12.
nityam ca bahu dātavyam sādhubhyaḥ ca anasūyatā
prārthitam vrataśaucābhyām satkṛtam deśakālayoḥ
prārthitam vrataśaucābhyām satkṛtam deśakālayoḥ
12.
nityam ca bahu dātavyam sādhubhyaḥ anasūyatā ca
prārthitam vrataśaucābhyām satkṛtam deśakālayoḥ
prārthitam vrataśaucābhyām satkṛtam deśakālayoḥ
12.
Always, a significant amount of charity (dāna) should be given to virtuous individuals by one who is free from envy. It should be an offering sought through vows and purity, and respectfully presented at the appropriate place and time.
शुभेन विधिना लब्धमर्हाय प्रतिपादयेत् ।
क्रोधमुत्सृज्य दत्त्वा च नानुतप्येन्न कीर्तयेत् ॥१३॥
क्रोधमुत्सृज्य दत्त्वा च नानुतप्येन्न कीर्तयेत् ॥१३॥
13. śubhena vidhinā labdhamarhāya pratipādayet ,
krodhamutsṛjya dattvā ca nānutapyenna kīrtayet.
krodhamutsṛjya dattvā ca nānutapyenna kīrtayet.
13.
śubhena vidhinā labdham arhāya pratipādayet
krodham utsṛjya dattvā ca na anutapyeta na kīrtayet
krodham utsṛjya dattvā ca na anutapyeta na kīrtayet
13.
śubhena vidhinā labdham arhāya pratipādayet
krodham utsṛjya dattvā ca na anutapyeta na kīrtayet
krodham utsṛjya dattvā ca na anutapyeta na kīrtayet
13.
One should offer what has been properly acquired to a worthy recipient. Having abandoned anger, and having given (a donation - dāna), one should neither regret it nor publicize it.
अनृशंसः शुचिर्दान्तः सत्यवागार्जवे स्थितः ।
योनिकर्मविशुद्धश्च पात्रं स्याद्वेदविद्द्विजः ॥१४॥
योनिकर्मविशुद्धश्च पात्रं स्याद्वेदविद्द्विजः ॥१४॥
14. anṛśaṁsaḥ śucirdāntaḥ satyavāgārjave sthitaḥ ,
yonikarmaviśuddhaśca pātraṁ syādvedaviddvijaḥ.
yonikarmaviśuddhaśca pātraṁ syādvedaviddvijaḥ.
14.
anṛśaṃsaḥ śuciḥ dāntaḥ satyavāk ārjave sthitaḥ
yonikarmaviśuddhaḥ ca pātram syāt vedavit dvijaḥ
yonikarmaviśuddhaḥ ca pātram syāt vedavit dvijaḥ
14.
dvijaḥ vedavit anṛśaṃsaḥ śuciḥ dāntaḥ satyavāk
ārjave sthitaḥ yonikarmaviśuddhaḥ ca pātram syāt
ārjave sthitaḥ yonikarmaviśuddhaḥ ca pātram syāt
14.
A twice-born (dvija) individual who knows the Vedas, is benevolent, pure, self-controlled, truthful, established in honesty, and purified by both birth and actions (karma), should be considered a worthy recipient.
सत्कृता चैकपत्नी च जात्या योनिरिहेष्यते ।
ऋग्यजुःसामगो विद्वान्षट्कर्मा पात्रमुच्यते ॥१५॥
ऋग्यजुःसामगो विद्वान्षट्कर्मा पात्रमुच्यते ॥१५॥
15. satkṛtā caikapatnī ca jātyā yoniriheṣyate ,
ṛgyajuḥsāmago vidvānṣaṭkarmā pātramucyate.
ṛgyajuḥsāmago vidvānṣaṭkarmā pātramucyate.
15.
satkṛtā ca ekapatnī ca jātyā yoniḥ iha iṣyate
ṛgyajuḥsāmagaḥ vidvān ṣaṭkarmā pātram ucyate
ṛgyajuḥsāmagaḥ vidvān ṣaṭkarmā pātram ucyate
15.
iha jātyā yoniḥ satkṛtā ca ekapatnī ca iṣyate
ṛgyajuḥsāmagaḥ vidvān ṣaṭkarmā pātram ucyate
ṛgyajuḥsāmagaḥ vidvān ṣaṭkarmā pātram ucyate
15.
Here, a lineage (yoni) that is honored and rooted in monogamous practice is considered desirable by virtue of its birth. Furthermore, a learned individual who recites the Rig, Yajus, and Sama Vedas, and performs the six prescribed actions (karma), is declared a worthy recipient.
स एव धर्मः सोऽधर्मस्तं तं प्रतिनरं भवेत् ।
पात्रकर्मविशेषेण देशकालाववेक्ष्य च ॥१६॥
पात्रकर्मविशेषेण देशकालाववेक्ष्य च ॥१६॥
16. sa eva dharmaḥ so'dharmastaṁ taṁ pratinaraṁ bhavet ,
pātrakarmaviśeṣeṇa deśakālāvavekṣya ca.
pātrakarmaviśeṣeṇa deśakālāvavekṣya ca.
16.
saḥ eva dharmaḥ saḥ adharmaḥ tam tam pratinaram
bhavet pātrakarmaviśeṣeṇa deśakālau avekṣya ca
bhavet pātrakarmaviśeṣeṇa deśakālau avekṣya ca
16.
pratinaram tam tam pātrakarmaviśeṣeṇa deśakālau
ca avekṣya saḥ eva dharmaḥ saḥ adharmaḥ bhavet
ca avekṣya saḥ eva dharmaḥ saḥ adharmaḥ bhavet
16.
The same act can constitute natural law (dharma) or its opposite, unrighteousness (adharma), for each individual. This determination depends on the specific nature and actions of the person, while also taking into account the place and time.
लीलयाल्पं यथा गात्रात्प्रमृज्याद्रजसः पुमान् ।
बहुयत्नेन महता पापनिर्हरणं तथा ॥१७॥
बहुयत्नेन महता पापनिर्हरणं तथा ॥१७॥
17. līlayālpaṁ yathā gātrātpramṛjyādrajasaḥ pumān ,
bahuyatnena mahatā pāpanirharaṇaṁ tathā.
bahuyatnena mahatā pāpanirharaṇaṁ tathā.
17.
līlayā alpam yathā gātrāt pramṛjyāt rajasaḥ
pumān bahuyatnena mahatā pāpanirharaṇam tathā
pumān bahuyatnena mahatā pāpanirharaṇam tathā
17.
yathā pumān gātrāt līlayā alpam rajasaḥ
pramṛjyāt tathā mahatā bahuyatnena pāpanirharaṇam
pramṛjyāt tathā mahatā bahuyatnena pāpanirharaṇam
17.
Just as a person easily wipes a small amount of dust from their body, so too is the removal of sin (pāpa) by a great and arduous effort.
विरिक्तस्य यथा सम्यग्घृतं भवति भेषजम् ।
तथा निर्हृतदोषस्य प्रेत्यधर्मः सुखावहः ॥१८॥
तथा निर्हृतदोषस्य प्रेत्यधर्मः सुखावहः ॥१८॥
18. viriktasya yathā samyagghṛtaṁ bhavati bheṣajam ,
tathā nirhṛtadoṣasya pretyadharmaḥ sukhāvahaḥ.
tathā nirhṛtadoṣasya pretyadharmaḥ sukhāvahaḥ.
18.
viriktasya yathā samyak ghṛtam bhavati bheṣajam
tathā nirhṛtadoṣasya pretyadharmaḥ sukhāvahaḥ
tathā nirhṛtadoṣasya pretyadharmaḥ sukhāvahaḥ
18.
yathā viriktasya ghṛtam samyak bheṣajam bhavati
tathā nirhṛtadoṣasya pretyadharmaḥ sukhāvahaḥ
tathā nirhṛtadoṣasya pretyadharmaḥ sukhāvahaḥ
18.
Just as clarified butter (ghṛta) becomes a suitable medicine for a purged person, similarly, for one whose faults (doṣa) have been removed, their natural law (dharma) after death brings happiness.
मानसं सर्वभूतेषु वर्तते वै शुभाशुभे ।
अशुभेभ्यः समाक्षिप्य शुभेष्वेवावतारयेत् ॥१९॥
अशुभेभ्यः समाक्षिप्य शुभेष्वेवावतारयेत् ॥१९॥
19. mānasaṁ sarvabhūteṣu vartate vai śubhāśubhe ,
aśubhebhyaḥ samākṣipya śubheṣvevāvatārayet.
aśubhebhyaḥ samākṣipya śubheṣvevāvatārayet.
19.
mānasam sarvabhūteṣu vartate vai śubhāśubhe
aśubhebhyaḥ samākṣipya śubheṣu eva avatārayet
aśubhebhyaḥ samākṣipya śubheṣu eva avatārayet
19.
vai mānasam sarvabhūteṣu śubhāśubhe vartate
aśubhebhyaḥ samākṣipya śubheṣu eva avatārayet
aśubhebhyaḥ samākṣipya śubheṣu eva avatārayet
19.
Indeed, both auspicious and inauspicious thoughts exist in the mind of all beings. One should withdraw (the mind) from the inauspicious and direct it solely towards the auspicious.
सर्वं सर्वेण सर्वत्र क्रियमाणं च पूजय ।
स्वधर्मे यत्र रागस्ते कामं धर्मो विधीयताम् ॥२०॥
स्वधर्मे यत्र रागस्ते कामं धर्मो विधीयताम् ॥२०॥
20. sarvaṁ sarveṇa sarvatra kriyamāṇaṁ ca pūjaya ,
svadharme yatra rāgaste kāmaṁ dharmo vidhīyatām.
svadharme yatra rāgaste kāmaṁ dharmo vidhīyatām.
20.
sarvaṃ sarveṇa sarvatra kriyamāṇaṃ ca pūjaya |
svadharme yatra rāgaḥ te kāmaṃ dharmaḥ vidhīyatām
svadharme yatra rāgaḥ te kāmaṃ dharmaḥ vidhīyatām
20.
sarvaṃ sarveṇa sarvatra kriyamāṇaṃ ca pūjaya
yatra te svadharme rāgaḥ kāmaṃ dharmaḥ vidhīyatām
yatra te svadharme rāgaḥ kāmaṃ dharmaḥ vidhīyatām
20.
Honor everything that is done by everyone, everywhere. Wherever you have an inclination (rāga) towards your own intrinsic nature (svadharma), let that natural law (dharma) be established according to your desire.
अधृतात्मन्धृतौ तिष्ठ दुर्बुद्धे बुद्धिमान्भव ।
अप्रशान्त प्रशाम्य त्वमप्राज्ञ प्राज्ञवच्चर ॥२१॥
अप्रशान्त प्रशाम्य त्वमप्राज्ञ प्राज्ञवच्चर ॥२१॥
21. adhṛtātmandhṛtau tiṣṭha durbuddhe buddhimānbhava ,
apraśānta praśāmya tvamaprājña prājñavaccara.
apraśānta praśāmya tvamaprājña prājñavaccara.
21.
adhṛtātman dhṛtau tiṣṭha durbuddhe buddhimān bhava
| apraśānta praśāmya tvam aprājña prājñavat cara
| apraśānta praśāmya tvam aprājña prājñavat cara
21.
adhṛtātman dhṛtau tiṣṭha durbuddhe buddhimān bhava
apraśānta tvam praśāmya aprājña prājñavat cara
apraśānta tvam praśāmya aprājña prājñavat cara
21.
O you whose self (ātman) is unrestrained, stand firm in steadfastness (dhṛti)! O foolish one, become wise! O unpeaceful one, calm down! O unwise one, behave like a wise person!
तेजसा शक्यते प्राप्तुमुपायसहचारिणा ।
इह च प्रेत्य च श्रेयस्तस्य मूलं धृतिः परा ॥२२॥
इह च प्रेत्य च श्रेयस्तस्य मूलं धृतिः परा ॥२२॥
22. tejasā śakyate prāptumupāyasahacāriṇā ,
iha ca pretya ca śreyastasya mūlaṁ dhṛtiḥ parā.
iha ca pretya ca śreyastasya mūlaṁ dhṛtiḥ parā.
22.
tejasā śakyate prāptum upāyasahacāriṇā | iha
ca pretya ca śreyaḥ tasya mūlaṃ dhṛtiḥ parā
ca pretya ca śreyaḥ tasya mūlaṃ dhṛtiḥ parā
22.
upāyasahacāriṇā tejasā iha ca pretya ca śreyaḥ
prāptum śakyate tasya mūlaṃ parā dhṛtiḥ
prāptum śakyate tasya mūlaṃ parā dhṛtiḥ
22.
Welfare (śreyas), both in this life and the next, can be achieved through energy (tejas) combined with appropriate means. The ultimate foundation for this is supreme steadfastness (dhṛti).
राजर्षिरधृतिः स्वर्गात्पतितो हि महाभिषः ।
ययातिः क्षीणपुण्यश्च धृत्या लोकानवाप्तवान् ॥२३॥
ययातिः क्षीणपुण्यश्च धृत्या लोकानवाप्तवान् ॥२३॥
23. rājarṣiradhṛtiḥ svargātpatito hi mahābhiṣaḥ ,
yayātiḥ kṣīṇapuṇyaśca dhṛtyā lokānavāptavān.
yayātiḥ kṣīṇapuṇyaśca dhṛtyā lokānavāptavān.
23.
rājarṣiḥ adhṛtiḥ svargāt patitaḥ hi mahābhiṣaḥ
| yayātiḥ kṣīṇapuṇyaḥ ca dhṛtyā lokān avāptavān
| yayātiḥ kṣīṇapuṇyaḥ ca dhṛtyā lokān avāptavān
23.
hi adhṛtiḥ rājarṣiḥ svargāt patitaḥ mahābhiṣaḥ
ca kṣīṇapuṇyaḥ yayātiḥ dhṛtyā lokān avāptavān
ca kṣīṇapuṇyaḥ yayātiḥ dhṛtyā lokān avāptavān
23.
Indeed, a royal sage devoid of steadfastness (dhṛti) fell from heaven, O great physician! But Yayati, though his accumulated merit (puṇya) was exhausted, re-attained the worlds through his steadfastness (dhṛti).
तपस्विनां धर्मवतां विदुषां चोपसेवनात् ।
प्राप्स्यसे विपुलां बुद्धिं तथा श्रेयोऽभिपत्स्यसे ॥२४॥
प्राप्स्यसे विपुलां बुद्धिं तथा श्रेयोऽभिपत्स्यसे ॥२४॥
24. tapasvināṁ dharmavatāṁ viduṣāṁ copasevanāt ,
prāpsyase vipulāṁ buddhiṁ tathā śreyo'bhipatsyase.
prāpsyase vipulāṁ buddhiṁ tathā śreyo'bhipatsyase.
24.
tapasvinām dharmavatām viduṣām ca upasevanāt
prāpsyase vipulām buddhim tathā śreyaḥ abhipatsyase
prāpsyase vipulām buddhim tathā śreyaḥ abhipatsyase
24.
(tvam) tapasvinām dharmavatām viduṣām ca upasevanāt
vipulām buddhim prāpsyase tathā śreyaḥ abhipatsyase
vipulām buddhim prāpsyase tathā śreyaḥ abhipatsyase
24.
By serving ascetics (tapas), those who uphold the natural law (dharma), and the wise, you will obtain extensive understanding and similarly attain well-being.
स तु स्वभावसंपन्नस्तच्छ्रुत्वा मुनिभाषितम् ।
विनिवर्त्य मनः कामाद्धर्मे बुद्धिं चकार ह ॥२५॥
विनिवर्त्य मनः कामाद्धर्मे बुद्धिं चकार ह ॥२५॥
25. sa tu svabhāvasaṁpannastacchrutvā munibhāṣitam ,
vinivartya manaḥ kāmāddharme buddhiṁ cakāra ha.
vinivartya manaḥ kāmāddharme buddhiṁ cakāra ha.
25.
saḥ tu svabhāvasampannaḥ tat śrutvā muni bhāṣitam
vinivartya manaḥ kāmāt dharme buddhim cakāra ha
vinivartya manaḥ kāmāt dharme buddhim cakāra ha
25.
saḥ tu svabhāvasampannaḥ tat muni bhāṣitam śrutvā
manaḥ kāmāt vinivartya dharme buddhim cakāra ha
manaḥ kāmāt vinivartya dharme buddhim cakāra ha
25.
But he, endowed with a good nature, having heard that teaching of the sage, restrained his mind from desire and indeed focused his intellect on the natural law (dharma).
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297 (current chapter)
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47