Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-8

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
के पूज्याः के नमस्कार्याः कान्नमस्यसि भारत ।
एतन्मे सर्वमाचक्ष्व येषां स्पृहयसे नृप ॥१॥
1. yudhiṣṭhira uvāca ,
ke pūjyāḥ ke namaskāryāḥ kānnamasyasi bhārata ,
etanme sarvamācakṣva yeṣāṁ spṛhayase nṛpa.
उत्तमापद्गतस्यापि यत्र ते वर्तते मनः ।
मनुष्यलोके सर्वस्मिन्यदमुत्रेह चाप्युत ॥२॥
2. uttamāpadgatasyāpi yatra te vartate manaḥ ,
manuṣyaloke sarvasminyadamutreha cāpyuta.
भीष्म उवाच ।
स्पृहयामि द्विजातीनां येषां ब्रह्म परं धनम् ।
येषां स्वप्रत्ययः स्वर्गस्तपःस्वाध्यायसाधनः ॥३॥
3. bhīṣma uvāca ,
spṛhayāmi dvijātīnāṁ yeṣāṁ brahma paraṁ dhanam ,
yeṣāṁ svapratyayaḥ svargastapaḥsvādhyāyasādhanaḥ.
येषां वृद्धाश्च बालाश्च पितृपैतामहीं धुरम् ।
उद्वहन्ति न सीदन्ति तेषां वै स्पृहयाम्यहम् ॥४॥
4. yeṣāṁ vṛddhāśca bālāśca pitṛpaitāmahīṁ dhuram ,
udvahanti na sīdanti teṣāṁ vai spṛhayāmyaham.
विद्यास्वभिविनीतानां दान्तानां मृदुभाषिणाम् ।
श्रुतवृत्तोपपन्नानां सदाक्षरविदां सताम् ॥५॥
5. vidyāsvabhivinītānāṁ dāntānāṁ mṛdubhāṣiṇām ,
śrutavṛttopapannānāṁ sadākṣaravidāṁ satām.
संसत्सु वदतां येषां हंसानामिव संघशः ।
मङ्गल्यरूपा रुचिरा दिव्यजीमूतनिःस्वनाः ॥६॥
6. saṁsatsu vadatāṁ yeṣāṁ haṁsānāmiva saṁghaśaḥ ,
maṅgalyarūpā rucirā divyajīmūtaniḥsvanāḥ.
सम्यगुच्चारिता वाचः श्रूयन्ते हि युधिष्ठिर ।
शुश्रूषमाणे नृपतौ प्रेत्य चेह सुखावहाः ॥७॥
7. samyaguccāritā vācaḥ śrūyante hi yudhiṣṭhira ,
śuśrūṣamāṇe nṛpatau pretya ceha sukhāvahāḥ.
ये चापि तेषां श्रोतारः सदा सदसि संमताः ।
विज्ञानगुणसंपन्नास्तेषां च स्पृहयाम्यहम् ॥८॥
8. ye cāpi teṣāṁ śrotāraḥ sadā sadasi saṁmatāḥ ,
vijñānaguṇasaṁpannāsteṣāṁ ca spṛhayāmyaham.
सुसंस्कृतानि प्रयताः शुचीनि गुणवन्ति च ।
ददत्यन्नानि तृप्त्यर्थं ब्राह्मणेभ्यो युधिष्ठिर ।
ये चापि सततं राजंस्तेषां च स्पृहयाम्यहम् ॥९॥
9. susaṁskṛtāni prayatāḥ śucīni guṇavanti ca ,
dadatyannāni tṛptyarthaṁ brāhmaṇebhyo yudhiṣṭhira ,
ye cāpi satataṁ rājaṁsteṣāṁ ca spṛhayāmyaham.
शक्यं ह्येवाहवे योद्धुं न दातुमनसूयितम् ।
शूरा वीराश्च शतशः सन्ति लोके युधिष्ठिर ।
तेषां संख्यायमानानां दानशूरो विशिष्यते ॥१०॥
10. śakyaṁ hyevāhave yoddhuṁ na dātumanasūyitam ,
śūrā vīrāśca śataśaḥ santi loke yudhiṣṭhira ,
teṣāṁ saṁkhyāyamānānāṁ dānaśūro viśiṣyate.
धन्यः स्यां यद्यहं भूयः सौम्य ब्राह्मणकोऽपि वा ।
कुले जातो धर्मगतिस्तपोविद्यापरायणः ॥११॥
11. dhanyaḥ syāṁ yadyahaṁ bhūyaḥ saumya brāhmaṇako'pi vā ,
kule jāto dharmagatistapovidyāparāyaṇaḥ.
न मे त्वत्तः प्रियतरो लोकेऽस्मिन्पाण्डुनन्दन ।
त्वत्तश्च मे प्रियतरा ब्राह्मणा भरतर्षभ ॥१२॥
12. na me tvattaḥ priyataro loke'sminpāṇḍunandana ,
tvattaśca me priyatarā brāhmaṇā bharatarṣabha.
यथा मम प्रियतरास्त्वत्तो विप्राः कुरूद्वह ।
तेन सत्येन गच्छेयं लोकान्यत्र स शंतनुः ॥१३॥
13. yathā mama priyatarāstvatto viprāḥ kurūdvaha ,
tena satyena gaccheyaṁ lokānyatra sa śaṁtanuḥ.
न मे पिता प्रियतरो ब्राह्मणेभ्यस्तथाभवत् ।
न मे पितुः पिता वापि ये चान्येऽपि सुहृज्जनाः ॥१४॥
14. na me pitā priyataro brāhmaṇebhyastathābhavat ,
na me pituḥ pitā vāpi ye cānye'pi suhṛjjanāḥ.
न हि मे वृजिनं किंचिद्विद्यते ब्राह्मणेष्विह ।
अणु वा यदि वा स्थूलं विदितं साधुकर्मभिः ॥१५॥
15. na hi me vṛjinaṁ kiṁcidvidyate brāhmaṇeṣviha ,
aṇu vā yadi vā sthūlaṁ viditaṁ sādhukarmabhiḥ.
कर्मणा मनसा वापि वाचा वापि परंतप ।
यन्मे कृतं ब्राह्मणेषु तेनाद्य न तपाम्यहम् ॥१६॥
16. karmaṇā manasā vāpi vācā vāpi paraṁtapa ,
yanme kṛtaṁ brāhmaṇeṣu tenādya na tapāmyaham.
ब्रह्मण्य इति मामाहुस्तया वाचास्मि तोषितः ।
एतदेव पवित्रेभ्यः सर्वेभ्यः परमं स्मृतम् ॥१७॥
17. brahmaṇya iti māmāhustayā vācāsmi toṣitaḥ ,
etadeva pavitrebhyaḥ sarvebhyaḥ paramaṁ smṛtam.
पश्यामि लोकानमलाञ्छुचीन्ब्राह्मणयायिनः ।
तेषु मे तात गन्तव्यमह्नाय च चिराय च ॥१८॥
18. paśyāmi lokānamalāñchucīnbrāhmaṇayāyinaḥ ,
teṣu me tāta gantavyamahnāya ca cirāya ca.
यथा पत्याश्रयो धर्मः स्त्रीणां लोके युधिष्ठिर ।
स देवः सा गतिर्नान्या क्षत्रियस्य तथा द्विजाः ॥१९॥
19. yathā patyāśrayo dharmaḥ strīṇāṁ loke yudhiṣṭhira ,
sa devaḥ sā gatirnānyā kṣatriyasya tathā dvijāḥ.
क्षत्रियः शतवर्षी च दशवर्षी च ब्राह्मणः ।
पितापुत्रौ च विज्ञेयौ तयोर्हि ब्राह्मणः पिता ॥२०॥
20. kṣatriyaḥ śatavarṣī ca daśavarṣī ca brāhmaṇaḥ ,
pitāputrau ca vijñeyau tayorhi brāhmaṇaḥ pitā.
नारी तु पत्यभावे वै देवरं कुरुते पतिम् ।
पृथिवी ब्राह्मणालाभे क्षत्रियं कुरुते पतिम् ॥२१॥
21. nārī tu patyabhāve vai devaraṁ kurute patim ,
pṛthivī brāhmaṇālābhe kṣatriyaṁ kurute patim.
पुत्रवच्च ततो रक्ष्या उपास्या गुरुवच्च ते ।
अग्निवच्चोपचर्या वै ब्राह्मणाः कुरुसत्तम ॥२२॥
22. putravacca tato rakṣyā upāsyā guruvacca te ,
agnivaccopacaryā vai brāhmaṇāḥ kurusattama.
ऋजून्सतः सत्यशीलान्सर्वभूतहिते रतान् ।
आशीविषानिव क्रुद्धान्द्विजानुपचरेत्सदा ॥२३॥
23. ṛjūnsataḥ satyaśīlānsarvabhūtahite ratān ,
āśīviṣāniva kruddhāndvijānupacaretsadā.
तेजसस्तपसश्चैव नित्यं बिभ्येद्युधिष्ठिर ।
उभे चैते परित्याज्ये तेजश्चैव तपस्तथा ॥२४॥
24. tejasastapasaścaiva nityaṁ bibhyedyudhiṣṭhira ,
ubhe caite parityājye tejaścaiva tapastathā.
व्यवसायस्तयोः शीघ्रमुभयोरेव विद्यते ।
हन्युः क्रुद्धा महाराज ब्राह्मणा ये तपस्विनः ॥२५॥
25. vyavasāyastayoḥ śīghramubhayoreva vidyate ,
hanyuḥ kruddhā mahārāja brāhmaṇā ye tapasvinaḥ.
भूयः स्यादुभयं दत्तं ब्राह्मणाद्यदकोपनात् ।
कुर्यादुभयतःशेषं दत्तशेषं न शेषयेत् ॥२६॥
26. bhūyaḥ syādubhayaṁ dattaṁ brāhmaṇādyadakopanāt ,
kuryādubhayataḥśeṣaṁ dattaśeṣaṁ na śeṣayet.
दण्डपाणिर्यथा गोषु पालो नित्यं स्थिरो भवेत् ।
ब्राह्मणान्ब्रह्म च तथा क्षत्रियः परिपालयेत् ॥२७॥
27. daṇḍapāṇiryathā goṣu pālo nityaṁ sthiro bhavet ,
brāhmaṇānbrahma ca tathā kṣatriyaḥ paripālayet.
पितेव पुत्रान्रक्षेथा ब्राह्मणान्ब्रह्मतेजसः ।
गृहे चैषामवेक्षेथाः कच्चिदस्तीह जीवनम् ॥२८॥
28. piteva putrānrakṣethā brāhmaṇānbrahmatejasaḥ ,
gṛhe caiṣāmavekṣethāḥ kaccidastīha jīvanam.