महाभारतः
mahābhārataḥ
-
book-13, chapter-8
युधिष्ठिर उवाच ।
के पूज्याः के नमस्कार्याः कान्नमस्यसि भारत ।
एतन्मे सर्वमाचक्ष्व येषां स्पृहयसे नृप ॥१॥
के पूज्याः के नमस्कार्याः कान्नमस्यसि भारत ।
एतन्मे सर्वमाचक्ष्व येषां स्पृहयसे नृप ॥१॥
1. yudhiṣṭhira uvāca ,
ke pūjyāḥ ke namaskāryāḥ kānnamasyasi bhārata ,
etanme sarvamācakṣva yeṣāṁ spṛhayase nṛpa.
ke pūjyāḥ ke namaskāryāḥ kānnamasyasi bhārata ,
etanme sarvamācakṣva yeṣāṁ spṛhayase nṛpa.
1.
yudhiṣṭhiraḥ uvāca ke pūjyāḥ ke namaskāryāḥ kān namasyasi
bhārata etat me sarvam ācakṣva yeṣām spṛhayase nṛpa
bhārata etat me sarvam ācakṣva yeṣām spṛhayase nṛpa
1.
yudhiṣṭhiraḥ uvāca bhārata nṛpa ke pūjyāḥ ke namaskāryāḥ
kān namasyasi yeṣām spṛhayase etat sarvam me ācakṣva
kān namasyasi yeṣām spṛhayase etat sarvam me ācakṣva
1.
Yudhishthira said: "Who are worthy of worship? Who are worthy of veneration? O Bhārata, to whom do you bow? O king, tell me all about those whom you hold in high esteem."
उत्तमापद्गतस्यापि यत्र ते वर्तते मनः ।
मनुष्यलोके सर्वस्मिन्यदमुत्रेह चाप्युत ॥२॥
मनुष्यलोके सर्वस्मिन्यदमुत्रेह चाप्युत ॥२॥
2. uttamāpadgatasyāpi yatra te vartate manaḥ ,
manuṣyaloke sarvasminyadamutreha cāpyuta.
manuṣyaloke sarvasminyadamutreha cāpyuta.
2.
uttamāpadgatasya api yatra te vartate manaḥ
manuṣyaloke sarvasmin yat amutra iha ca api uta
manuṣyaloke sarvasmin yat amutra iha ca api uta
2.
yatra uttamāpadgatasya api te manaḥ vartate
sarvasmin manuṣyaloke yat amutra iha ca api uta
sarvasmin manuṣyaloke yat amutra iha ca api uta
2.
O king, tell me all about those whom you hold in high esteem, upon whom your mind dwells even in the direst calamity, among all people, both in this world and the next.
भीष्म उवाच ।
स्पृहयामि द्विजातीनां येषां ब्रह्म परं धनम् ।
येषां स्वप्रत्ययः स्वर्गस्तपःस्वाध्यायसाधनः ॥३॥
स्पृहयामि द्विजातीनां येषां ब्रह्म परं धनम् ।
येषां स्वप्रत्ययः स्वर्गस्तपःस्वाध्यायसाधनः ॥३॥
3. bhīṣma uvāca ,
spṛhayāmi dvijātīnāṁ yeṣāṁ brahma paraṁ dhanam ,
yeṣāṁ svapratyayaḥ svargastapaḥsvādhyāyasādhanaḥ.
spṛhayāmi dvijātīnāṁ yeṣāṁ brahma paraṁ dhanam ,
yeṣāṁ svapratyayaḥ svargastapaḥsvādhyāyasādhanaḥ.
3.
bhīṣmaḥ uvāca spṛhayāmi dvijātīnām yeṣām brahma param
dhanam yeṣām svapratyayaḥ svargaḥ tapaḥsvādhyāyasādhanaḥ
dhanam yeṣām svapratyayaḥ svargaḥ tapaḥsvādhyāyasādhanaḥ
3.
bhīṣmaḥ uvāca aham dvijātīnām spṛhayāmi yeṣām brahma param
dhanam yeṣām svapratyayaḥ svargaḥ tapaḥsvādhyāyasādhanaḥ
dhanam yeṣām svapratyayaḥ svargaḥ tapaḥsvādhyāyasādhanaḥ
3.
Bhishma said: "I indeed hold in high esteem the twice-born (dvijāti), for whom spiritual knowledge (brahman) is the highest wealth. For them, their own firm conviction is heaven, achieved through the means of austerity (tapas) and self-study (svādhyāya)."
येषां वृद्धाश्च बालाश्च पितृपैतामहीं धुरम् ।
उद्वहन्ति न सीदन्ति तेषां वै स्पृहयाम्यहम् ॥४॥
उद्वहन्ति न सीदन्ति तेषां वै स्पृहयाम्यहम् ॥४॥
4. yeṣāṁ vṛddhāśca bālāśca pitṛpaitāmahīṁ dhuram ,
udvahanti na sīdanti teṣāṁ vai spṛhayāmyaham.
udvahanti na sīdanti teṣāṁ vai spṛhayāmyaham.
4.
yeṣām vṛddhāḥ ca bālāḥ ca pitṛpaitāmahīm dhuram
udvahanti na sīdanti teṣām vai spṛhayāmi aham
udvahanti na sīdanti teṣām vai spṛhayāmi aham
4.
yeṣām vṛddhāḥ ca bālāḥ ca pitṛpaitāmahīm dhuram
udvahanti na sīdanti teṣām vai aham spṛhayāmi
udvahanti na sīdanti teṣām vai aham spṛhayāmi
4.
I indeed hold in high esteem those whose elders and children alike bear the ancestral burden without faltering.
विद्यास्वभिविनीतानां दान्तानां मृदुभाषिणाम् ।
श्रुतवृत्तोपपन्नानां सदाक्षरविदां सताम् ॥५॥
श्रुतवृत्तोपपन्नानां सदाक्षरविदां सताम् ॥५॥
5. vidyāsvabhivinītānāṁ dāntānāṁ mṛdubhāṣiṇām ,
śrutavṛttopapannānāṁ sadākṣaravidāṁ satām.
śrutavṛttopapannānāṁ sadākṣaravidāṁ satām.
5.
vidyāsu abhivinītānām dāntānām mṛdubhāṣiṇām
śrutavṛttopapannānām sadā akṣaravidām satām
śrutavṛttopapannānām sadā akṣaravidām satām
5.
vidyāsu abhivinītānām dāntānām mṛdubhāṣiṇām
śrutavṛttopapannānām sadā akṣaravidām satām
śrutavṛttopapannānām sadā akṣaravidām satām
5.
Of those who are thoroughly disciplined in various branches of knowledge, self-controlled, soft-spoken, endowed with scriptural learning and good conduct, always knowledgeable in immutable truths (akṣara), and truly virtuous.
संसत्सु वदतां येषां हंसानामिव संघशः ।
मङ्गल्यरूपा रुचिरा दिव्यजीमूतनिःस्वनाः ॥६॥
मङ्गल्यरूपा रुचिरा दिव्यजीमूतनिःस्वनाः ॥६॥
6. saṁsatsu vadatāṁ yeṣāṁ haṁsānāmiva saṁghaśaḥ ,
maṅgalyarūpā rucirā divyajīmūtaniḥsvanāḥ.
maṅgalyarūpā rucirā divyajīmūtaniḥsvanāḥ.
6.
saṃsatsu vadatām yeṣām haṃsānām iva saṃghaśaḥ
maṅgalyarūpāḥ rucirāḥ divyajīmūtaniḥsvanāḥ
maṅgalyarūpāḥ rucirāḥ divyajīmūtaniḥsvanāḥ
6.
yeṣām saṃsatsu saṃghaśaḥ haṃsānām iva vadatām
maṅgalyarūpāḥ rucirāḥ divyajīmūtaniḥsvanāḥ
maṅgalyarūpāḥ rucirāḥ divyajīmūtaniḥsvanāḥ
6.
Whose auspicious, charming voices, resonant like divine thunderclouds, are heard in assemblies when they speak in groups, like swans.
सम्यगुच्चारिता वाचः श्रूयन्ते हि युधिष्ठिर ।
शुश्रूषमाणे नृपतौ प्रेत्य चेह सुखावहाः ॥७॥
शुश्रूषमाणे नृपतौ प्रेत्य चेह सुखावहाः ॥७॥
7. samyaguccāritā vācaḥ śrūyante hi yudhiṣṭhira ,
śuśrūṣamāṇe nṛpatau pretya ceha sukhāvahāḥ.
śuśrūṣamāṇe nṛpatau pretya ceha sukhāvahāḥ.
7.
samyak uccāritāḥ vācaḥ śrūyante hi yudhiṣṭhira
śuśrūṣamāṇe nṛpatau pretya ca iha sukhāvahāḥ
śuśrūṣamāṇe nṛpatau pretya ca iha sukhāvahāḥ
7.
hi yudhiṣṭhira śuśrūṣamāṇe nṛpatau samyak
uccāritāḥ vācaḥ śrūyante ca iha pretya sukhāvahāḥ
uccāritāḥ vācaḥ śrūyante ca iha pretya sukhāvahāḥ
7.
Indeed, O Yudhishthira, their properly uttered words are heard, and when the king listens attentively, these words bring happiness both in this world and after death.
ये चापि तेषां श्रोतारः सदा सदसि संमताः ।
विज्ञानगुणसंपन्नास्तेषां च स्पृहयाम्यहम् ॥८॥
विज्ञानगुणसंपन्नास्तेषां च स्पृहयाम्यहम् ॥८॥
8. ye cāpi teṣāṁ śrotāraḥ sadā sadasi saṁmatāḥ ,
vijñānaguṇasaṁpannāsteṣāṁ ca spṛhayāmyaham.
vijñānaguṇasaṁpannāsteṣāṁ ca spṛhayāmyaham.
8.
ye ca api teṣām śrotāraḥ sadā sadasi saṃmatāḥ
vijñānaguṇasaṃpannāḥ teṣām ca spṛhayāmi aham
vijñānaguṇasaṃpannāḥ teṣām ca spṛhayāmi aham
8.
aham ca ye api teṣām śrotāraḥ sadā sadasi
saṃmatāḥ vijñānaguṇasaṃpannāḥ teṣām spṛhayāmi
saṃmatāḥ vijñānaguṇasaṃpannāḥ teṣām spṛhayāmi
8.
And I long for those listeners of theirs who are always esteemed in the assembly and are endowed with the qualities of true knowledge (vijñāna).
सुसंस्कृतानि प्रयताः शुचीनि गुणवन्ति च ।
ददत्यन्नानि तृप्त्यर्थं ब्राह्मणेभ्यो युधिष्ठिर ।
ये चापि सततं राजंस्तेषां च स्पृहयाम्यहम् ॥९॥
ददत्यन्नानि तृप्त्यर्थं ब्राह्मणेभ्यो युधिष्ठिर ।
ये चापि सततं राजंस्तेषां च स्पृहयाम्यहम् ॥९॥
9. susaṁskṛtāni prayatāḥ śucīni guṇavanti ca ,
dadatyannāni tṛptyarthaṁ brāhmaṇebhyo yudhiṣṭhira ,
ye cāpi satataṁ rājaṁsteṣāṁ ca spṛhayāmyaham.
dadatyannāni tṛptyarthaṁ brāhmaṇebhyo yudhiṣṭhira ,
ye cāpi satataṁ rājaṁsteṣāṁ ca spṛhayāmyaham.
9.
susaṃskṛtāni prayatāḥ śucīni guṇavanti
ca dadati annāni tṛptyartham
brāhmaṇebhyaḥ yudhiṣṭhira ye ca api
satatam rājan teṣām ca spṛhayāmi aham
ca dadati annāni tṛptyartham
brāhmaṇebhyaḥ yudhiṣṭhira ye ca api
satatam rājan teṣām ca spṛhayāmi aham
9.
yudhiṣṭhira rājan ye ca api prayatāḥ
susaṃskṛtāni śucīni guṇavanti
annāni brāhmaṇebhyaḥ tṛptyartham
dadati teṣām ca aham satatam spṛhayāmi
susaṃskṛtāni śucīni guṇavanti
annāni brāhmaṇebhyaḥ tṛptyartham
dadati teṣām ca aham satatam spṛhayāmi
9.
O Yudhishthira, those who devoutly offer well-prepared, pure, and high-quality food to brahmins (brāhmaṇa) for their satisfaction - I constantly desire to be among such people, O king.
शक्यं ह्येवाहवे योद्धुं न दातुमनसूयितम् ।
शूरा वीराश्च शतशः सन्ति लोके युधिष्ठिर ।
तेषां संख्यायमानानां दानशूरो विशिष्यते ॥१०॥
शूरा वीराश्च शतशः सन्ति लोके युधिष्ठिर ।
तेषां संख्यायमानानां दानशूरो विशिष्यते ॥१०॥
10. śakyaṁ hyevāhave yoddhuṁ na dātumanasūyitam ,
śūrā vīrāśca śataśaḥ santi loke yudhiṣṭhira ,
teṣāṁ saṁkhyāyamānānāṁ dānaśūro viśiṣyate.
śūrā vīrāśca śataśaḥ santi loke yudhiṣṭhira ,
teṣāṁ saṁkhyāyamānānāṁ dānaśūro viśiṣyate.
10.
śakyam hi eva āhave yoddhum na dātum
anasūyitam śūrāḥ vīrāḥ ca śataśaḥ
santi loke yudhiṣṭhira teṣām
saṃkhyāyamānānām dānaśūraḥ viśiṣyate
anasūyitam śūrāḥ vīrāḥ ca śataśaḥ
santi loke yudhiṣṭhira teṣām
saṃkhyāyamānānām dānaśūraḥ viśiṣyate
10.
yudhiṣṭhira hi eva āhave yoddhum śakyam,
anasūyitam dātum na (śakyam).
loke śataśaḥ śūrāḥ vīrāḥ ca santi.
teṣām saṃkhyāyamānānām dānaśūraḥ viśiṣyate
anasūyitam dātum na (śakyam).
loke śataśaḥ śūrāḥ vīrāḥ ca santi.
teṣām saṃkhyāyamānānām dānaśūraḥ viśiṣyate
10.
O Yudhishthira, it is indeed possible to fight in battle, but it is not possible to give without grudging (dāna). Hundreds of brave warriors exist in the world, yet among all those who are counted, the hero of giving (dāna) stands out.
धन्यः स्यां यद्यहं भूयः सौम्य ब्राह्मणकोऽपि वा ।
कुले जातो धर्मगतिस्तपोविद्यापरायणः ॥११॥
कुले जातो धर्मगतिस्तपोविद्यापरायणः ॥११॥
11. dhanyaḥ syāṁ yadyahaṁ bhūyaḥ saumya brāhmaṇako'pi vā ,
kule jāto dharmagatistapovidyāparāyaṇaḥ.
kule jāto dharmagatistapovidyāparāyaṇaḥ.
11.
dhanyaḥ syām yadi aham bhūyaḥ saumya brāhmaṇakaḥ
api vā kule jātaḥ dharmagatiḥ tapovidyāparāyaṇaḥ
api vā kule jātaḥ dharmagatiḥ tapovidyāparāyaṇaḥ
11.
saumya yadi aham bhūyaḥ brāhmaṇakaḥ api vā kule jātaḥ,
dharmagatiḥ tapovidyāparāyaṇaḥ (syām),
(tada) dhanyaḥ syām.
dharmagatiḥ tapovidyāparāyaṇaḥ (syām),
(tada) dhanyaḥ syām.
11.
O gentle one, I would indeed be blessed if I were to be born again, even as a brahmin (brāhmaṇa), into a family whose conduct is governed by natural law (dharma) and who is dedicated to spiritual discipline (tapas) and knowledge.
न मे त्वत्तः प्रियतरो लोकेऽस्मिन्पाण्डुनन्दन ।
त्वत्तश्च मे प्रियतरा ब्राह्मणा भरतर्षभ ॥१२॥
त्वत्तश्च मे प्रियतरा ब्राह्मणा भरतर्षभ ॥१२॥
12. na me tvattaḥ priyataro loke'sminpāṇḍunandana ,
tvattaśca me priyatarā brāhmaṇā bharatarṣabha.
tvattaśca me priyatarā brāhmaṇā bharatarṣabha.
12.
na me tvattaḥ priyataraḥ loke asmin pāṇḍunandana
tvattaḥ ca me priyatarāḥ brāhmaṇāḥ bharatarṣabha
tvattaḥ ca me priyatarāḥ brāhmaṇāḥ bharatarṣabha
12.
pāṇḍunandana asmin loke tvattaḥ priyataraḥ me na (asti).
bharatarṣabha ca tvattaḥ priyatarāḥ brāhmaṇāḥ me (santi).
bharatarṣabha ca tvattaḥ priyatarāḥ brāhmaṇāḥ me (santi).
12.
O son of Pandu, no one in this world is dearer to me than you. And, O best of Bharatas, brahmins (brāhmaṇa) are even dearer to me than you.
यथा मम प्रियतरास्त्वत्तो विप्राः कुरूद्वह ।
तेन सत्येन गच्छेयं लोकान्यत्र स शंतनुः ॥१३॥
तेन सत्येन गच्छेयं लोकान्यत्र स शंतनुः ॥१३॥
13. yathā mama priyatarāstvatto viprāḥ kurūdvaha ,
tena satyena gaccheyaṁ lokānyatra sa śaṁtanuḥ.
tena satyena gaccheyaṁ lokānyatra sa śaṁtanuḥ.
13.
yathā mama priyatarāḥ tvattaḥ viprāḥ kurūdvaha
tena satyena gaccheyam lokān yatra saḥ śantanuḥ
tena satyena gaccheyam lokān yatra saḥ śantanuḥ
13.
kurūdvaha yathā viprāḥ mama tvattaḥ priyatarāḥ
tena satyena lokān yatra saḥ śantanuḥ gaccheyam
tena satyena lokān yatra saḥ śantanuḥ gaccheyam
13.
O foremost among the Kurus, just as the brahmins are dearer to me than you, by that truth, may I attain those realms where Śantanu resides.
न मे पिता प्रियतरो ब्राह्मणेभ्यस्तथाभवत् ।
न मे पितुः पिता वापि ये चान्येऽपि सुहृज्जनाः ॥१४॥
न मे पितुः पिता वापि ये चान्येऽपि सुहृज्जनाः ॥१४॥
14. na me pitā priyataro brāhmaṇebhyastathābhavat ,
na me pituḥ pitā vāpi ye cānye'pi suhṛjjanāḥ.
na me pituḥ pitā vāpi ye cānye'pi suhṛjjanāḥ.
14.
na me pitā priyataraḥ brāhmaṇebhyaḥ tathā abhavat
na me pituḥ pitā vā api ye ca anye api suhṛjjanāḥ
na me pituḥ pitā vā api ye ca anye api suhṛjjanāḥ
14.
me pitā brāhmaṇebhyaḥ priyataraḥ tathā na abhavat
na me pituḥ pitā vā api ca ye anye api suhṛjjanāḥ
na me pituḥ pitā vā api ca ye anye api suhṛjjanāḥ
14.
My own father was not dearer to me than the brahmins, nor was my grandfather, nor indeed any other friends or well-wishers.
न हि मे वृजिनं किंचिद्विद्यते ब्राह्मणेष्विह ।
अणु वा यदि वा स्थूलं विदितं साधुकर्मभिः ॥१५॥
अणु वा यदि वा स्थूलं विदितं साधुकर्मभिः ॥१५॥
15. na hi me vṛjinaṁ kiṁcidvidyate brāhmaṇeṣviha ,
aṇu vā yadi vā sthūlaṁ viditaṁ sādhukarmabhiḥ.
aṇu vā yadi vā sthūlaṁ viditaṁ sādhukarmabhiḥ.
15.
na hi me vṛjinam kiṃcit vidyate brāhmaṇeṣu iha
aṇu vā yadi vā sthūlam viditam sādhukarmabhiḥ
aṇu vā yadi vā sthūlam viditam sādhukarmabhiḥ
15.
hi iha me kiṃcit vṛjinam brāhmaṇeṣu na vidyate
aṇu vā yadi vā sthūlam sādhukarmabhiḥ viditam
aṇu vā yadi vā sthūlam sādhukarmabhiḥ viditam
15.
Indeed, no transgression of mine whatsoever exists towards the brahmins here, whether it be subtle or gross, that would be known by those who perform righteous actions.
कर्मणा मनसा वापि वाचा वापि परंतप ।
यन्मे कृतं ब्राह्मणेषु तेनाद्य न तपाम्यहम् ॥१६॥
यन्मे कृतं ब्राह्मणेषु तेनाद्य न तपाम्यहम् ॥१६॥
16. karmaṇā manasā vāpi vācā vāpi paraṁtapa ,
yanme kṛtaṁ brāhmaṇeṣu tenādya na tapāmyaham.
yanme kṛtaṁ brāhmaṇeṣu tenādya na tapāmyaham.
16.
karmaṇā manasā vā api vācā vā api parantapa yat
me kṛtam brāhmaṇeṣu tena adya na tapāmi aham
me kṛtam brāhmaṇeṣu tena adya na tapāmi aham
16.
parantapa yat me brāhmaṇeṣu karmaṇā vā api manasā
vā api vācā kṛtam tena aham adya na tapāmi
vā api vācā kṛtam tena aham adya na tapāmi
16.
O tormentor of foes, whatever I may have done towards the brahmins, be it by action (karma), by mind, or by speech, on account of that, I feel no remorse today.
ब्रह्मण्य इति मामाहुस्तया वाचास्मि तोषितः ।
एतदेव पवित्रेभ्यः सर्वेभ्यः परमं स्मृतम् ॥१७॥
एतदेव पवित्रेभ्यः सर्वेभ्यः परमं स्मृतम् ॥१७॥
17. brahmaṇya iti māmāhustayā vācāsmi toṣitaḥ ,
etadeva pavitrebhyaḥ sarvebhyaḥ paramaṁ smṛtam.
etadeva pavitrebhyaḥ sarvebhyaḥ paramaṁ smṛtam.
17.
brahmaṇyaḥ iti mām āhuḥ tayā vācā asmi toṣitaḥ
etat eva pavitrebhyaḥ sarvebhyaḥ paramam smṛtam
etat eva pavitrebhyaḥ sarvebhyaḥ paramam smṛtam
17.
mām āhuḥ iti brahmaṇyaḥ tayā vācā asmi toṣitaḥ
etat eva sarvebhyaḥ pavitrebhyaḥ paramam smṛtam
etat eva sarvebhyaḥ pavitrebhyaḥ paramam smṛtam
17.
They call me 'devoted to brahmins,' and I am pleased by that statement. This alone is considered supreme among all purifying things.
पश्यामि लोकानमलाञ्छुचीन्ब्राह्मणयायिनः ।
तेषु मे तात गन्तव्यमह्नाय च चिराय च ॥१८॥
तेषु मे तात गन्तव्यमह्नाय च चिराय च ॥१८॥
18. paśyāmi lokānamalāñchucīnbrāhmaṇayāyinaḥ ,
teṣu me tāta gantavyamahnāya ca cirāya ca.
teṣu me tāta gantavyamahnāya ca cirāya ca.
18.
paśyāmi lokān amalān śucīn brāhmaṇayāyinaḥ
teṣu me tāta gantavyam ahnāya ca cirāya ca
teṣu me tāta gantavyam ahnāya ca cirāya ca
18.
tāta paśyāmi amalān śucīn brāhmaṇayāyinaḥ
lokān me teṣu ahnāya ca cirāya ca gantavyam
lokān me teṣu ahnāya ca cirāya ca gantavyam
18.
My dear father, I behold worlds that are pure, undefiled, and frequented by "brāhmaṇas". To those (worlds), I must go, both swiftly and in due course.
यथा पत्याश्रयो धर्मः स्त्रीणां लोके युधिष्ठिर ।
स देवः सा गतिर्नान्या क्षत्रियस्य तथा द्विजाः ॥१९॥
स देवः सा गतिर्नान्या क्षत्रियस्य तथा द्विजाः ॥१९॥
19. yathā patyāśrayo dharmaḥ strīṇāṁ loke yudhiṣṭhira ,
sa devaḥ sā gatirnānyā kṣatriyasya tathā dvijāḥ.
sa devaḥ sā gatirnānyā kṣatriyasya tathā dvijāḥ.
19.
yathā patyāśrayaḥ dharmaḥ strīṇām loke yudhiṣṭhira
saḥ devaḥ sā gatiḥ na anyā kṣatriyasya tathā dvijāḥ
saḥ devaḥ sā gatiḥ na anyā kṣatriyasya tathā dvijāḥ
19.
yudhiṣṭhira yathā loke strīṇām patyāśrayaḥ dharmaḥ
saḥ devaḥ sā gatiḥ na anyā tathā dvijāḥ kṣatriyasya
saḥ devaḥ sā gatiḥ na anyā tathā dvijāḥ kṣatriyasya
19.
Just as, O Yudhishthira, the "dharma" (intrinsic nature) of women in the world is reliance on their husband – he is their god, their ultimate refuge, and there is no other – similarly, O "dvijas" (twice-born ones), it is for a "kṣatriya".
क्षत्रियः शतवर्षी च दशवर्षी च ब्राह्मणः ।
पितापुत्रौ च विज्ञेयौ तयोर्हि ब्राह्मणः पिता ॥२०॥
पितापुत्रौ च विज्ञेयौ तयोर्हि ब्राह्मणः पिता ॥२०॥
20. kṣatriyaḥ śatavarṣī ca daśavarṣī ca brāhmaṇaḥ ,
pitāputrau ca vijñeyau tayorhi brāhmaṇaḥ pitā.
pitāputrau ca vijñeyau tayorhi brāhmaṇaḥ pitā.
20.
kṣatriyaḥ śatavarṣī ca daśavarṣī ca brāhmaṇaḥ
pitāputrau ca vijñeyau tayoḥ hi brāhmaṇaḥ pitā
pitāputrau ca vijñeyau tayoḥ hi brāhmaṇaḥ pitā
20.
śatavarṣī kṣatriyaḥ ca daśavarṣī brāhmaṇaḥ ca
pitāputrau ca vijñeyau hi tayoḥ brāhmaṇaḥ pitā
pitāputrau ca vijñeyau hi tayoḥ brāhmaṇaḥ pitā
20.
A hundred-year-old "kṣatriya" and a ten-year-old "brāhmaṇa" should be regarded as father and son, for among them, the "brāhmaṇa" is indeed the father.
नारी तु पत्यभावे वै देवरं कुरुते पतिम् ।
पृथिवी ब्राह्मणालाभे क्षत्रियं कुरुते पतिम् ॥२१॥
पृथिवी ब्राह्मणालाभे क्षत्रियं कुरुते पतिम् ॥२१॥
21. nārī tu patyabhāve vai devaraṁ kurute patim ,
pṛthivī brāhmaṇālābhe kṣatriyaṁ kurute patim.
pṛthivī brāhmaṇālābhe kṣatriyaṁ kurute patim.
21.
nārī tu patyabhāve vai devaram kurute patim
pṛthivī brāhmaṇālābhe kṣatriyam kurute patim
pṛthivī brāhmaṇālābhe kṣatriyam kurute patim
21.
nārī tu vai patyabhāve devaram patim kurute
pṛthivī brāhmaṇālābhe kṣatriyam patim kurute
pṛthivī brāhmaṇālābhe kṣatriyam patim kurute
21.
Indeed, a woman, in the absence of a husband, takes her husband's brother as a husband. Similarly, the earth, in the absence of a brāhmaṇa, takes a kṣatriya as its lord.
पुत्रवच्च ततो रक्ष्या उपास्या गुरुवच्च ते ।
अग्निवच्चोपचर्या वै ब्राह्मणाः कुरुसत्तम ॥२२॥
अग्निवच्चोपचर्या वै ब्राह्मणाः कुरुसत्तम ॥२२॥
22. putravacca tato rakṣyā upāsyā guruvacca te ,
agnivaccopacaryā vai brāhmaṇāḥ kurusattama.
agnivaccopacaryā vai brāhmaṇāḥ kurusattama.
22.
putravat ca tataḥ rakṣyāḥ upāsyāḥ guruvat ca te
agnivat ca upacaryāḥ vai brāhmaṇāḥ kurusattama
agnivat ca upacaryāḥ vai brāhmaṇāḥ kurusattama
22.
kurusattama te brāhmaṇāḥ tataḥ putravat ca rakṣyāḥ
guruvat ca upāsyāḥ agnivat ca vai upacaryāḥ
guruvat ca upāsyāḥ agnivat ca vai upacaryāḥ
22.
O best of Kurus, they (brāhmaṇas) should therefore be protected like sons, and served like teachers (guru), and indeed, they should be attended to like fire.
ऋजून्सतः सत्यशीलान्सर्वभूतहिते रतान् ।
आशीविषानिव क्रुद्धान्द्विजानुपचरेत्सदा ॥२३॥
आशीविषानिव क्रुद्धान्द्विजानुपचरेत्सदा ॥२३॥
23. ṛjūnsataḥ satyaśīlānsarvabhūtahite ratān ,
āśīviṣāniva kruddhāndvijānupacaretsadā.
āśīviṣāniva kruddhāndvijānupacaretsadā.
23.
ṛjūn sataḥ satyaśīlān sarvabhūtahite ratān
āśīviṣān iva kruddhān dvijān upacaret sadā
āśīviṣān iva kruddhān dvijān upacaret sadā
23.
sadā ṛjūn sataḥ satyaśīlān sarvabhūtahite
ratān kruddhān āśīviṣān iva dvijān upacaret
ratān kruddhān āśīviṣān iva dvijān upacaret
23.
One should always attend to the twice-born (dvija) who are honest, virtuous, truthful in nature, devoted to the welfare of all beings, and yet, when angered, are like venomous snakes.
तेजसस्तपसश्चैव नित्यं बिभ्येद्युधिष्ठिर ।
उभे चैते परित्याज्ये तेजश्चैव तपस्तथा ॥२४॥
उभे चैते परित्याज्ये तेजश्चैव तपस्तथा ॥२४॥
24. tejasastapasaścaiva nityaṁ bibhyedyudhiṣṭhira ,
ubhe caite parityājye tejaścaiva tapastathā.
ubhe caite parityājye tejaścaiva tapastathā.
24.
tejasaḥ tapasaḥ ca eva nityam bibhyet yudhiṣṭhira
ubhe ca ete parityājye tejaḥ ca eva tapaḥ tathā
ubhe ca ete parityājye tejaḥ ca eva tapaḥ tathā
24.
yudhiṣṭhira nityam tejasaḥ ca eva tapasaḥ bibhyet
ubhe ca ete tejaḥ ca eva tapas tathā parityājye
ubhe ca ete tejaḥ ca eva tapas tathā parityājye
24.
O Yudhiṣṭhira, one should always fear both spiritual power (tejas) and asceticism (tapas). Indeed, both of these, spiritual power (tejas) and asceticism (tapas), should be avoided.
व्यवसायस्तयोः शीघ्रमुभयोरेव विद्यते ।
हन्युः क्रुद्धा महाराज ब्राह्मणा ये तपस्विनः ॥२५॥
हन्युः क्रुद्धा महाराज ब्राह्मणा ये तपस्विनः ॥२५॥
25. vyavasāyastayoḥ śīghramubhayoreva vidyate ,
hanyuḥ kruddhā mahārāja brāhmaṇā ye tapasvinaḥ.
hanyuḥ kruddhā mahārāja brāhmaṇā ye tapasvinaḥ.
25.
vyavasāyaḥ tayoḥ śīghram ubhayoḥ eva vidyate
hanyuḥ kruddhāḥ mahārāja brāhmaṇāḥ ye tapasvinaḥ
hanyuḥ kruddhāḥ mahārāja brāhmaṇāḥ ye tapasvinaḥ
25.
mahārāja tayoḥ ubhayoḥ eva śīghram vyavasāyaḥ vidyate; ye tapasvinaḥ brāhmaṇāḥ kruddhāḥ hanyuḥ.
25.
A swift and determined resolve is indeed present in both of them. O great king, those ascetics (tapasvin) who are Brahmins, if angered, could surely destroy.
भूयः स्यादुभयं दत्तं ब्राह्मणाद्यदकोपनात् ।
कुर्यादुभयतःशेषं दत्तशेषं न शेषयेत् ॥२६॥
कुर्यादुभयतःशेषं दत्तशेषं न शेषयेत् ॥२६॥
26. bhūyaḥ syādubhayaṁ dattaṁ brāhmaṇādyadakopanāt ,
kuryādubhayataḥśeṣaṁ dattaśeṣaṁ na śeṣayet.
kuryādubhayataḥśeṣaṁ dattaśeṣaṁ na śeṣayet.
26.
bhūyaḥ syāt ubhayam dattam brāhmaṇāt yat akopanāt
kuryāt ubhayataḥśeṣam dattaśeṣam na śeṣayet
kuryāt ubhayataḥśeṣam dattaśeṣam na śeṣayet
26.
yat ubhayam dattam brāhmaṇāt akopanāt (tat) bhūyaḥ syāt; (saḥ) ubhayataḥśeṣam kuryāt,
dattaśeṣam na śeṣayet.
dattaśeṣam na śeṣayet.
26.
Whatever is given to both (beneficiaries) by a Brahmin without anger should be plentiful. One should ensure a remainder for both sides, but should not leave any part remaining from the actual gift (dāna) itself.
दण्डपाणिर्यथा गोषु पालो नित्यं स्थिरो भवेत् ।
ब्राह्मणान्ब्रह्म च तथा क्षत्रियः परिपालयेत् ॥२७॥
ब्राह्मणान्ब्रह्म च तथा क्षत्रियः परिपालयेत् ॥२७॥
27. daṇḍapāṇiryathā goṣu pālo nityaṁ sthiro bhavet ,
brāhmaṇānbrahma ca tathā kṣatriyaḥ paripālayet.
brāhmaṇānbrahma ca tathā kṣatriyaḥ paripālayet.
27.
daṇḍapāṇiḥ yathā goṣu pālaḥ nityam sthiraḥ bhavet
brāhmaṇān brahma ca tathā kṣatriyaḥ paripālayet
brāhmaṇān brahma ca tathā kṣatriyaḥ paripālayet
27.
yathā daṇḍapāṇiḥ pālaḥ goṣu nityam sthiraḥ bhavet,
tathā kṣatriyaḥ brāhmaṇān ca brahma paripālayet.
tathā kṣatriyaḥ brāhmaṇān ca brahma paripālayet.
27.
Just as a herdsman holding a staff should always be steadfast among his cattle, similarly, a kṣatriya (warrior/ruler) should protect the Brahmins and the sacred knowledge (brahman).
पितेव पुत्रान्रक्षेथा ब्राह्मणान्ब्रह्मतेजसः ।
गृहे चैषामवेक्षेथाः कच्चिदस्तीह जीवनम् ॥२८॥
गृहे चैषामवेक्षेथाः कच्चिदस्तीह जीवनम् ॥२८॥
28. piteva putrānrakṣethā brāhmaṇānbrahmatejasaḥ ,
gṛhe caiṣāmavekṣethāḥ kaccidastīha jīvanam.
gṛhe caiṣāmavekṣethāḥ kaccidastīha jīvanam.
28.
pitā iva putrān rakṣethāḥ brāhmaṇān brahmatejasaḥ
gṛhe ca eṣām avekṣethāḥ kaccit asti iha jīvanam
gṛhe ca eṣām avekṣethāḥ kaccit asti iha jīvanam
28.
pitā iva putrān rakṣethāḥ; brahmatejasaḥ brāhmaṇān rakṣethāḥ; ca gṛhe eṣām iha jīvanam kaccit asti avekṣethāḥ.
28.
Like a father, you should protect the Brahmins who possess the splendor of sacred knowledge (brahman). And in their homes, you should look after them to ensure that they have a livelihood.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8 (current chapter)
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47