Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-216

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
एवमुक्तस्तु भगवान्धूमकेतुर्हुताशनः ।
चिन्तयामास वरुणं लोकपालं दिदृक्षया ।
आदित्यमुदके देवं निवसन्तं जलेश्वरम् ॥१॥
1. vaiśaṁpāyana uvāca ,
evamuktastu bhagavāndhūmaketurhutāśanaḥ ,
cintayāmāsa varuṇaṁ lokapālaṁ didṛkṣayā ,
ādityamudake devaṁ nivasantaṁ jaleśvaram.
1. vaiśampāyana uvāca evam uktaḥ tu
bhagavān dhūmaketuḥ hutāśanaḥ cintayāmāsa
varuṇam lokapālam didṛkṣayā ādityam
udake devam nivasantam jaleśvaram
1. Vaiśaṃpāyana said: Thus addressed, the revered Agni, known as Dhūmaketu and Hutāśana, meditated with a desire to see Varuṇa. Varuṇa was the world-protector (lokapāla), a son of Aditi, a deity dwelling in the waters, and the lord of waters (jaleśvara).
स च तच्चिन्तितं ज्ञात्वा दर्शयामास पावकम् ।
तमब्रवीद्धूमकेतुः प्रतिपूज्य जलेश्वरम् ।
चतुर्थं लोकपालानां रक्षितारं महेश्वरम् ॥२॥
2. sa ca taccintitaṁ jñātvā darśayāmāsa pāvakam ,
tamabravīddhūmaketuḥ pratipūjya jaleśvaram ,
caturthaṁ lokapālānāṁ rakṣitāraṁ maheśvaram.
2. saḥ ca tat cintitam jñātvā darśayāmāsa
pāvakam tam abravīt dhūmaketuḥ
pratipūjya jaleśvaram caturtham
lokapālānām rakṣitāram maheśvaram
2. And Varuṇa, knowing Agni's thoughts, revealed himself to Agni. Having respectfully honored the lord of waters (jaleśvara)—who is the fourth among the world-protectors (lokapāla) and a great lord (maheśvara)—Dhūmaketu (Agni) then spoke to him.
सोमेन राज्ञा यद्दत्तं धनुश्चैवेषुधी च ते ।
तत्प्रयच्छोभयं शीघ्रं रथं च कपिलक्षणम् ॥३॥
3. somena rājñā yaddattaṁ dhanuścaiveṣudhī ca te ,
tatprayacchobhayaṁ śīghraṁ rathaṁ ca kapilakṣaṇam.
3. somena rājñā yat dattam dhanuḥ ca eva iṣudhī ca te
tat prayaccha ubhayam śīghram ratham ca kapilakṣaṇam
3. Quickly give me both your bow and two quivers, which were given to you by King Soma, along with the chariot that bears a monkey (kapilakṣaṇa) emblem.
कार्यं हि सुमहत्पार्थो गाण्डीवेन करिष्यति ।
चक्रेण वासुदेवश्च तन्मदर्थे प्रदीयताम् ।
ददानीत्येव वरुणः पावकं प्रत्यभाषत ॥४॥
4. kāryaṁ hi sumahatpārtho gāṇḍīvena kariṣyati ,
cakreṇa vāsudevaśca tanmadarthe pradīyatām ,
dadānītyeva varuṇaḥ pāvakaṁ pratyabhāṣata.
4. kāryam hi sumahat pārthaḥ gāṇḍīvena
kariṣyati cakreṇa vāsudevaḥ ca
tat madarthe pradīyatām dadāmi
iti eva varuṇaḥ pāvakam pratyabhāṣata
4. Agni (Pāvaka) said to Varuṇa, "Pārtha (Arjuna) will indeed accomplish a very great deed with the Gāṇḍīva bow, and Vāsudeva (Krishna) will do so with his discus. Therefore, let (the items) be given to me for that purpose." Varuṇa then replied, saying, "I give it."
ततोऽद्भुतं महावीर्यं यशःकीर्तिविवर्धनम् ।
सर्वशस्त्रैरनाधृष्यं सर्वशस्त्रप्रमाथि च ।
सर्वायुधमहामात्रं परसेनाप्रधर्षणम् ॥५॥
5. tato'dbhutaṁ mahāvīryaṁ yaśaḥkīrtivivardhanam ,
sarvaśastrairanādhṛṣyaṁ sarvaśastrapramāthi ca ,
sarvāyudhamahāmātraṁ parasenāpradharṣaṇam.
5. tataḥ adbhutam mahāvīryam
yaśaḥkīrtivivardhanam sarvaśastraiḥ anādhṛṣyam
sarvaśastrapramāthi ca
sarvāyudhamahāmātram parasenāpradharṣaṇam
5. Then, (he gave that) amazing (bow), of great power, which increases fame and glory, is irresistible by all weapons, destructive of all weapons, possessing the potency of all great weapons, and capable of crushing enemy armies.
एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् ।
चित्रमुच्चावचैर्वर्णैः शोभितं श्लक्ष्णमव्रणम् ॥६॥
6. ekaṁ śatasahasreṇa saṁmitaṁ rāṣṭravardhanam ,
citramuccāvacairvarṇaiḥ śobhitaṁ ślakṣṇamavraṇam.
6. ekam śatasahasreṇa sammitam rāṣṭravardhanam citram
uccāvacaiḥ varṇaiḥ śobhitam ślakṣṇam avraṇam
6. (He also gave) one (bow) equal to a hundred thousand (weapons), that which increases the kingdom, variegated and splendid, adorned with various colors, smooth, and flawless.
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः ।
प्रादाद्वै धनुरत्नं तदक्षय्यौ च महेषुधी ॥७॥
7. devadānavagandharvaiḥ pūjitaṁ śāśvatīḥ samāḥ ,
prādādvai dhanuratnaṁ tadakṣayyau ca maheṣudhī.
7. devadānavagandharvaiḥ pūjitam śāśvatīḥ samāḥ
prādāt vai dhanuratnam tat akṣayyau ca mahāiṣudhī
7. Indeed, for countless ages, it (the bow) was worshipped by gods, Dānavas, and Gandharvas. He (Varuṇa) gave that jewel of a bow and two imperishable great quivers.
रथं च दिव्याश्वयुजं कपिप्रवरकेतनम् ।
उपेतं राजतैरश्वैर्गान्धर्वैर्हेममालिभिः ।
पाण्डुराभ्रप्रतीकाशैर्मनोवायुसमैर्जवे ॥८॥
8. rathaṁ ca divyāśvayujaṁ kapipravaraketanam ,
upetaṁ rājatairaśvairgāndharvairhemamālibhiḥ ,
pāṇḍurābhrapratīkāśairmanovāyusamairjave.
8. rathaṃ ca divyāśvayujaṃ kapipravaraketanam
upetaṃ rājataiḥ aśvaiḥ
gāndharvaiḥ hemamālibhiḥ
pāṇḍurābhrpratīkāśaiḥ manovāyusamaiḥ jave
8. And a chariot, yoked with divine horses, bearing the banner of the foremost monkey (Hanuman). It was accompanied by silver-colored, celestial horses, adorned with golden garlands, resembling white clouds, and possessing a speed equal to that of the mind and the wind.
सर्वोपकरणैर्युक्तमजय्यं देवदानवैः ।
भानुमन्तं महाघोषं सर्वभूतमनोहरम् ॥९॥
9. sarvopakaraṇairyuktamajayyaṁ devadānavaiḥ ,
bhānumantaṁ mahāghoṣaṁ sarvabhūtamanoharam.
9. sarvopakaraṇaiḥ yuktam ajayyaṃ devadānavaiḥ
bhānumantam mahāghoṣam sarvabhūtamanoharam
9. It was equipped with all necessary implements, unconquerable by gods and demons, radiant, producing a mighty sound, and captivating to the minds of all creatures.
ससर्ज यत्स्वतपसा भौवनो भुवनप्रभुः ।
प्रजापतिरनिर्देश्यं यस्य रूपं रवेरिव ॥१०॥
10. sasarja yatsvatapasā bhauvano bhuvanaprabhuḥ ,
prajāpatiranirdeśyaṁ yasya rūpaṁ raveriva.
10. sasarja yat svatapasā bhauvanaḥ bhuvanaprabhuḥ
prajāpatiḥ anirdeśyam yasya rūpam raveḥ iva
10. Which the lord of the worlds, Prajāpati Bhauvana, created by means of his own ascetic practice (tapas), and whose form is as indescribable and brilliant as that of the sun.
यं स्म सोमः समारुह्य दानवानजयत्प्रभुः ।
नगमेघप्रतीकाशं ज्वलन्तमिव च श्रिया ॥११॥
11. yaṁ sma somaḥ samāruhya dānavānajayatprabhuḥ ,
nagameghapratīkāśaṁ jvalantamiva ca śriyā.
11. yam sma somaḥ samāruhya dānavān ajayat prabhuḥ
nagameghapratīkāśam jvalantam iva ca śriyā
11. Which the lord Soma, having mounted, once used to conquer the Dānavas. It resembled a mountain and a cloud, and blazed with splendor.
आश्रिता तं रथश्रेष्ठं शक्रायुधसमा शुभा ।
तापनीया सुरुचिरा ध्वजयष्टिरनुत्तमा ॥१२॥
12. āśritā taṁ rathaśreṣṭhaṁ śakrāyudhasamā śubhā ,
tāpanīyā surucirā dhvajayaṣṭiranuttamā.
12. āśritā tam rathasreṣṭham śakrāyudhasamā
śubhā tāpanīyā surucirā dhvajayaṣṭiḥ anuttamā
12. An unsurpassed, very beautiful, golden flagpole, auspicious and shining like Indra's rainbow, was placed upon that excellent chariot.
तस्यां तु वानरो दिव्यः सिंहशार्दूललक्षणः ।
विनर्दन्निव तत्रस्थः संस्थितो मूर्ध्न्यशोभत ॥१३॥
13. tasyāṁ tu vānaro divyaḥ siṁhaśārdūlalakṣaṇaḥ ,
vinardanniva tatrasthaḥ saṁsthito mūrdhnyaśobhata.
13. tasyām tu vānaraḥ divyaḥ siṃhaśārdūlalakṣaṇaḥ
vinardan iva tatrasthaḥ saṃsthitaḥ mūrdhni aśobhata
13. And upon that [flagpole], a divine monkey (vānara), adorned with the characteristics of a lion and a tiger, stood splendidly at its peak, as if roaring from that very position.
ध्वजे भूतानि तत्रासन्विविधानि महान्ति च ।
नादेन रिपुसैन्यानां येषां संज्ञा प्रणश्यति ॥१४॥
14. dhvaje bhūtāni tatrāsanvividhāni mahānti ca ,
nādena ripusainyānāṁ yeṣāṁ saṁjñā praṇaśyati.
14. dhvaje bhūtāni tatra āsan vividhāni mahānti ca
nādena ripusaínyānām yeṣām saṃjñā praṇaśyati
14. Upon that banner, various mighty beings were present, by whose sound the enemy armies would lose their consciousness.
स तं नानापताकाभिः शोभितं रथमुत्तमम् ।
प्रदक्षिणमुपावृत्य दैवतेभ्यः प्रणम्य च ॥१५॥
15. sa taṁ nānāpatākābhiḥ śobhitaṁ rathamuttamam ,
pradakṣiṇamupāvṛtya daivatebhyaḥ praṇamya ca.
15. sa tam nānāpatākābhiḥ śobhitam ratham uttamam
pradakṣiṇam upāvṛtya daivatebhyaḥ praṇamya ca
15. He, having circled that excellent chariot, which was adorned with various banners, in a clockwise (pradakṣiṇam) direction, and having bowed to the deities...
संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् ।
आरुरोह रथं पार्थो विमानं सुकृती यथा ॥१६॥
16. saṁnaddhaḥ kavacī khaḍgī baddhagodhāṅgulitravān ,
āruroha rathaṁ pārtho vimānaṁ sukṛtī yathā.
16. sannaddhaḥ kavacī khaḍgī baddhagodhāṅgulitravān
ārūroha rathaṃ pārthaḥ vimānaṃ sukṛtī yathā
16. Partha (Arjuna), fully equipped, armored, carrying a sword, and wearing leather finger-guards, ascended his chariot, just as a virtuous person ascends a celestial car (vimāna).
तच्च दिव्यं धनुःश्रेष्ठं ब्रह्मणा निर्मितं पुरा ।
गाण्डीवमुपसंगृह्य बभूव मुदितोऽर्जुनः ॥१७॥
17. tacca divyaṁ dhanuḥśreṣṭhaṁ brahmaṇā nirmitaṁ purā ,
gāṇḍīvamupasaṁgṛhya babhūva mudito'rjunaḥ.
17. tat ca divyaṃ dhanuḥśreṣṭhaṃ brahmaṇā nirmitaṃ
purā gāṇḍīvaṃ upasaṅgṛhya babhūva muditaḥ arjunaḥ
17. Arjuna became delighted after taking up that excellent, divine bow, the Gāṇḍīva, which had been created by Brahmā long ago.
हुताशनं नमस्कृत्य ततस्तदपि वीर्यवान् ।
जग्राह बलमास्थाय ज्यया च युयुजे धनुः ॥१८॥
18. hutāśanaṁ namaskṛtya tatastadapi vīryavān ,
jagrāha balamāsthāya jyayā ca yuyuje dhanuḥ.
18. hutāśanaṃ namaskṛtya tataḥ tat api vīryavān
jagrāha balaṃ āsthāya jyayā ca yuyuje dhanuḥ
18. Then, the powerful (Arjuna), having saluted the fire god, seized that (bow) and, applying his strength, strung it with the bowstring.
मौर्व्यां तु युज्यमानायां बलिना पाण्डवेन ह ।
येऽशृण्वन्कूजितं तत्र तेषां वै व्यथितं मनः ॥१९॥
19. maurvyāṁ tu yujyamānāyāṁ balinā pāṇḍavena ha ,
ye'śṛṇvankūjitaṁ tatra teṣāṁ vai vyathitaṁ manaḥ.
19. maurvyāṃ tu yujyamānāyāṃ balinā pāṇḍavena ha ye
aśṛṇvan kūjitaṃ tatra teṣāṃ vai vyathitaṃ manaḥ
19. Indeed, as the bowstring was being strung by the strong Pāṇḍava (Arjuna), the minds of those who heard its twang there were certainly agitated.
लब्ध्वा रथं धनुश्चैव तथाक्षय्यौ महेषुधी ।
बभूव कल्यः कौन्तेयः प्रहृष्टः साह्यकर्मणि ॥२०॥
20. labdhvā rathaṁ dhanuścaiva tathākṣayyau maheṣudhī ,
babhūva kalyaḥ kaunteyaḥ prahṛṣṭaḥ sāhyakarmaṇi.
20. labdhvā ratham dhanuḥ ca eva tathā akṣayyau maheṣudhī
babhūva kalyaḥ kaunteyaḥ prahr̥ṣṭaḥ sāhyakarmaṇi
20. Having received a chariot, a bow, and two inexhaustible great quivers, Arjuna (Kaunteya) became capable and greatly delighted in the task of assisting.
वज्रनाभं ततश्चक्रं ददौ कृष्णाय पावकः ।
आग्नेयमस्त्रं दयितं स च कल्योऽभवत्तदा ॥२१॥
21. vajranābhaṁ tataścakraṁ dadau kṛṣṇāya pāvakaḥ ,
āgneyamastraṁ dayitaṁ sa ca kalyo'bhavattadā.
21. vajranābham tataḥ cakram dadau kr̥ṣṇāya pāvakaḥ
āgneyam astram dayitam sa ca kalyaḥ abhavat tadā
21. Then Agni (Pāvaka) gave Krishna (Kr̥ṣṇa) the discus (cakra) with a thunderbolt hub, a beloved fiery weapon (āgneya astra). And then he (Arjuna) also became capable and ready.
अब्रवीत्पावकश्चैनमेतेन मधुसूदन ।
अमानुषानपि रणे विजेष्यसि न संशयः ॥२२॥
22. abravītpāvakaścainametena madhusūdana ,
amānuṣānapi raṇe vijeṣyasi na saṁśayaḥ.
22. abravīt pāvakaḥ ca enam etena madhusūdana
amānuṣān api raṇe vijeṣyasi na saṃśayaḥ
22. Agni (Pāvaka) then said to him (Krishna), 'O Destroyer of Madhu (Madhusūdana), with this [weapon] you will conquer even non-humans in battle; there is no doubt.'
अनेन त्वं मनुष्याणां देवानामपि चाहवे ।
रक्षःपिशाचदैत्यानां नागानां चाधिकः सदा ।
भविष्यसि न संदेहः प्रवरारिनिबर्हणे ॥२३॥
23. anena tvaṁ manuṣyāṇāṁ devānāmapi cāhave ,
rakṣaḥpiśācadaityānāṁ nāgānāṁ cādhikaḥ sadā ,
bhaviṣyasi na saṁdehaḥ pravarārinibarhaṇe.
23. anena tvam manuṣyāṇām devānām api
ca āhave rakṣaspiśācadaityānām
nāgānām ca adhikaḥ sadā bhaviṣyasi
na saṃdehaḥ pravarārinibarhaṇe
23. O best destroyer of foes (pravarārinibarhaṇa), with this [weapon] you (Krishna) will always be superior to humans, and even to gods, Rākṣasas, Piśācas, Daityas, and Nāgas in battle; there is no doubt.
क्षिप्तं क्षिप्तं रणे चैतत्त्वया माधव शत्रुषु ।
हत्वाप्रतिहतं संख्ये पाणिमेष्यति ते पुनः ॥२४॥
24. kṣiptaṁ kṣiptaṁ raṇe caitattvayā mādhava śatruṣu ,
hatvāpratihataṁ saṁkhye pāṇimeṣyati te punaḥ.
24. kṣiptam kṣiptam raṇe ca etat tvayā mādhava śatruṣu
| hatvā apratihatam saṅkhye pāṇim eṣyati te punaḥ
24. O Madhava, each time this (discus) is thrown by you in battle against enemies, it will return to your hand again, having killed them irresistibly in combat.
वरुणश्च ददौ तस्मै गदामशनिनिःस्वनाम् ।
दैत्यान्तकरणीं घोरां नाम्ना कौमोदकीं हरेः ॥२५॥
25. varuṇaśca dadau tasmai gadāmaśaniniḥsvanām ,
daityāntakaraṇīṁ ghorāṁ nāmnā kaumodakīṁ hareḥ.
25. varuṇaḥ ca dadau tasmai gadām aśaninirsvanām |
daityāntakaraṇīm ghorām nāmnā kaumodakīm hareḥ
25. And Varuna gave to him (Hari) a formidable mace, named Kaumodakī, which had the sound of a thunderbolt and was the destroyer of demons (Daityas).
ततः पावकमब्रूतां प्रहृष्टौ कृष्णपाण्डवौ ।
कृतास्त्रौ शस्त्रसंपन्नौ रथिनौ ध्वजिनावपि ॥२६॥
26. tataḥ pāvakamabrūtāṁ prahṛṣṭau kṛṣṇapāṇḍavau ,
kṛtāstrau śastrasaṁpannau rathinau dhvajināvapi.
26. tataḥ pāvakam abrūtām prahṛṣṭau kṛṣṇapāṇḍavau |
kṛtāstrau śastrasampannau rathinau dhvajinau api
26. Then, Krishna and Arjuna (the Pāṇḍava), both delighted, fully skilled in weapons, well-equipped with arms, expert charioteers, and also possessing banners, spoke to Agni (the fire god).
कल्यौ स्वो भगवन्योद्धुमपि सर्वैः सुरासुरैः ।
किं पुनर्वज्रिणैकेन पन्नगार्थे युयुत्सुना ॥२७॥
27. kalyau svo bhagavanyoddhumapi sarvaiḥ surāsuraiḥ ,
kiṁ punarvajriṇaikena pannagārthe yuyutsunā.
27. kalyau svaḥ bhagavan yoddhum api sarvaiḥ surāsuraiḥ
| kim punaḥ vajriṇā ekena pannagārthe yuyutsunā
27. O Lord, we are both capable of fighting even with all the gods and demons. How much more, then, with just one Indra (Vajrin) who desires to fight for the sake of the serpents (pannaga)?
अर्जुन उवाच ।
चक्रमस्त्रं च वार्ष्णेयो विसृजन्युधि वीर्यवान् ।
त्रिषु लोकेषु तन्नास्ति यन्न जीयाज्जनार्दनः ॥२८॥
28. arjuna uvāca ,
cakramastraṁ ca vārṣṇeyo visṛjanyudhi vīryavān ,
triṣu lokeṣu tannāsti yanna jīyājjanārdanaḥ.
28. arjuna uvāca | cakram astram ca vārṣṇeyaḥ visṛjan yudhi
vīryavān | triṣu lokeṣu tat na asti yat na jīyāt janārdanaḥ
28. Arjuna said: "When the valiant Vārṣṇeya (Kṛṣṇa) hurls his discus and other weapons in battle, there is nothing in the three worlds that Janārdana (Kṛṣṇa) cannot conquer."
गाण्डीवं धनुरादाय तथाक्षय्यौ महेषुधी ।
अहमप्युत्सहे लोकान्विजेतुं युधि पावक ॥२९॥
29. gāṇḍīvaṁ dhanurādāya tathākṣayyau maheṣudhī ,
ahamapyutsahe lokānvijetuṁ yudhi pāvaka.
29. gāṇḍīvam dhanuḥ ādāya tathā akṣayyau maheṣudhī
| aham api utsahe lokān vijetum yudhi pāvaka
29. O Pāvaka (Agni), taking the Gāṇḍīva bow and the two inexhaustible quivers, I myself am capable of conquering the worlds in battle.
सर्वतः परिवार्यैनं दावेन महता प्रभो ।
कामं संप्रज्वलाद्यैव कल्यौ स्वः साह्यकर्मणि ॥३०॥
30. sarvataḥ parivāryainaṁ dāvena mahatā prabho ,
kāmaṁ saṁprajvalādyaiva kalyau svaḥ sāhyakarmaṇi.
30. sarvataḥ parivārya enam dāvena mahatā prabho |
kāmam saṃprajvala adya eva kalyau svaḥ sāhyakarmaṇi
30. O Lord, having completely encompassed this (forest) with a great conflagration, blaze forth as much as you desire right now! We two are ready for the work of assistance.
वैशंपायन उवाच ।
एवमुक्तः स भगवान्दाशार्हेणार्जुनेन च ।
तैजसं रूपमास्थाय दावं दग्धुं प्रचक्रमे ॥३१॥
31. vaiśaṁpāyana uvāca ,
evamuktaḥ sa bhagavāndāśārheṇārjunena ca ,
taijasaṁ rūpamāsthāya dāvaṁ dagdhuṁ pracakrame.
31. vaiśaṃpāyana uvāca | evam uktaḥ saḥ bhagavān dāśārheṇa
arjunena ca | taijasam rūpam āsthāya dāvam dagdhum pracakrame
31. Vaiśaṃpāyana said: "Thus addressed by Daśārha (Kṛṣṇa) and Arjuna, the divine Agni, having assumed a fiery form, began to consume the forest."
सर्वतः परिवार्याथ सप्तार्चिर्ज्वलनस्तदा ।
ददाह खाण्डवं क्रुद्धो युगान्तमिव दर्शयन् ॥३२॥
32. sarvataḥ parivāryātha saptārcirjvalanastadā ,
dadāha khāṇḍavaṁ kruddho yugāntamiva darśayan.
32. sarvataḥ parivārya atha saptārcis jvalanaḥ tadā
dadāha khāṇḍavam kruddhaḥ yugāntam iva darśayan
32. At that time, the enraged fire god (saptārcis jvalana), having completely surrounded the Khāṇḍava forest, burned it down, appearing as if he were manifesting the end of an eon (yugānta).
परिगृह्य समाविष्टस्तद्वनं भरतर्षभ ।
मेघस्तनितनिर्घोषं सर्वभूतानि निर्दहन् ॥३३॥
33. parigṛhya samāviṣṭastadvanaṁ bharatarṣabha ,
meghastanitanirghoṣaṁ sarvabhūtāni nirdahan.
33. parigṛhya samāviṣṭaḥ tad vanam bharatarṣabha
meghastanitanirghoṣam sarvabhūtāni nirdahan
33. O best of Bharatas (bharatarṣabha), having thoroughly enveloped and entered that forest, he burned all beings with a roar like the rumbling of clouds.
दह्यतस्तस्य विबभौ रूपं दावस्य भारत ।
मेरोरिव नगेन्द्रस्य काञ्चनस्य महाद्युतेः ॥३४॥
34. dahyatastasya vibabhau rūpaṁ dāvasya bhārata ,
meroriva nagendrasya kāñcanasya mahādyuteḥ.
34. dahyataḥ tasya vibabhau rūpam dāvasya bhārata
meroḥ iva nagendrasya kāñcanasya mahādyuteḥ
34. O Bhārata, the form of that burning forest fire (dāva) glowed splendidly, like that of Mount Meru, the golden king of mountains, which possesses immense brilliance.