Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-93

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
काल्यमानेषु सैन्येषु शैनेयेन ततस्ततः ।
भारद्वाजः शरव्रातैर्महद्भिः समवाकिरत् ॥१॥
1. saṁjaya uvāca ,
kālyamāneṣu sainyeṣu śaineyena tatastataḥ ,
bhāradvājaḥ śaravrātairmahadbhiḥ samavākirat.
1. saṃjayaḥ uvāca kālyamāneṣu sainyeṣu śaineyena tataḥ
tataḥ bhāradvājaḥ śaravrātaiḥ mahadbhiḥ samavākirat
1. saṃjayaḥ uvāca śaineyena tataḥ tataḥ kālyamāneṣu
sainyeṣu bhāradvājaḥ mahadbhiḥ śaravrātaiḥ samavākirat
1. Saṃjaya said: As the armies were being harried on all sides by Śaineya (Satyaki), Droṇa (Bhāradvāja) deluged them with great multitudes of arrows.
स संप्रहारस्तुमुलो द्रोणसात्वतयोरभूत् ।
पश्यतां सर्वसैन्यानां बलिवासवयोरिव ॥२॥
2. sa saṁprahārastumulo droṇasātvatayorabhūt ,
paśyatāṁ sarvasainyānāṁ balivāsavayoriva.
2. saḥ saṃprahāraḥ tumulaḥ droṇasātvatayoḥ abhūt
paśyatām sarvasainyānām bali-vāsavayoḥ iva
2. saḥ tumulaḥ saṃprahāraḥ droṇasātvatayoḥ abhūt,
sarvasainyānām paśyatām bali-vāsavayoḥ iva
2. That fierce combat took place between Droṇa and Sātvata (Satyaki) while all the armies watched, just like the battle between Bali and Vāsava (Indra).
ततो द्रोणः शिनेः पौत्रं चित्रैः सर्वायसैः शरैः ।
त्रिभिराशीविषाकारैर्ललाटे समविध्यत ॥३॥
3. tato droṇaḥ śineḥ pautraṁ citraiḥ sarvāyasaiḥ śaraiḥ ,
tribhirāśīviṣākārairlalāṭe samavidhyata.
3. tataḥ droṇaḥ śineḥ pautram citraiḥ sarvāyasaiḥ
śaraiḥ tribhiḥ āśīviṣākāraiḥ lalāṭe samavidhyata
3. tataḥ droṇaḥ śineḥ pautram lalāṭe citraiḥ
sarvāyasaiḥ tribhiḥ āśīviṣākāraiḥ śaraiḥ samavidhyata
3. Then Droṇa pierced the grandson of Śini (Satyaki) on the forehead with three distinct, all-iron arrows that resembled venomous snakes.
तैर्ललाटार्पितैर्बाणैर्युयुधानस्त्वजिह्मगैः ।
व्यरोचत महाराज त्रिशृङ्ग इव पर्वतः ॥४॥
4. tairlalāṭārpitairbāṇairyuyudhānastvajihmagaiḥ ,
vyarocata mahārāja triśṛṅga iva parvataḥ.
4. taiḥ lalāṭārpitaiḥ bāṇaiḥ yuyudhānaḥ tu ajihmagaiḥ
vyarocata mahārāja triśṛṅgaḥ iva parvataḥ
4. mahārāja ajihmagaiḥ lalāṭārpitaiḥ taiḥ bāṇaiḥ
yuyudhānaḥ tu triśṛṅgaḥ parvataḥ iva vyarocata
4. O great king, Yuyudhana, with those straight-flying arrows embedded in his forehead, appeared splendid, like a mountain with three peaks.
ततोऽस्य बाणानपरानिन्द्राशनिसमस्वनान् ।
भारद्वाजोऽन्तरप्रेक्षी प्रेषयामास संयुगे ॥५॥
5. tato'sya bāṇānaparānindrāśanisamasvanān ,
bhāradvājo'ntaraprekṣī preṣayāmāsa saṁyuge.
5. tataḥ asya bāṇān aparān indrāśanisamavanān
bhāradvājaḥ antaraprekṣī preṣayāmāsa saṃyuge
5. tataḥ bhāradvājaḥ antaraprekṣī saṃyuge asya
indrāśanisamavanān aparān bāṇān preṣayāmāsa
5. Then, Drona (Bhāradvāja), observing an opportunity, dispatched other arrows towards him in battle, arrows that roared like Indra's thunderbolt.
तान्द्रोणचापनिर्मुक्तान्दाशार्हः पततः शरान् ।
द्वाभ्यां द्वाभ्यां सुपुङ्खाभ्यां चिच्छेद परमास्त्रवित् ॥६॥
6. tāndroṇacāpanirmuktāndāśārhaḥ patataḥ śarān ,
dvābhyāṁ dvābhyāṁ supuṅkhābhyāṁ ciccheda paramāstravit.
6. tān droṇacāpanirmuktān dāśārhaḥ patataḥ śarān dvābhyām
dvābhyām supuṅkhābhyām ciccheda paramāstravit
6. paramāstravit dāśārhaḥ droṇacāpanirmuktān patataḥ
tān śarān dvābhyām dvābhyām supuṅkhābhyām ciccheda
6. The Daśārha (Satyaki), an expert in supreme weapons, intercepted those incoming arrows - which were released from Drona's bow and were falling (towards him) - by cutting them down with two well-feathered arrows at a time.
तामस्य लघुतां द्रोणः समवेक्ष्य विशां पते ।
प्रहस्य सहसाविध्यद्विंशत्या शिनिपुंगवम् ॥७॥
7. tāmasya laghutāṁ droṇaḥ samavekṣya viśāṁ pate ,
prahasya sahasāvidhyadviṁśatyā śinipuṁgavam.
7. tām asya laghutām droṇaḥ samavekṣya viśām pate
prahasya sahasā avidhyat viṃśatyā śinipuṃgavam
7. viśām pate droṇaḥ asya tām laghutām samavekṣya
prahasya sahasā viṃśatyā śinipuṃgavam avidhyat
7. O lord of men, Drona, observing his agility, laughed and then suddenly struck Satyaki (the bull among the Śinis) with twenty arrows.
पुनः पञ्चाशतेषूणां शतेन च समार्पयत् ।
लघुतां युयुधानस्य लाघवेन विशेषयन् ॥८॥
8. punaḥ pañcāśateṣūṇāṁ śatena ca samārpayat ,
laghutāṁ yuyudhānasya lāghavena viśeṣayan.
8. punaḥ pañcāśat iṣūṇām śatena ca samārpayat
laghutām yuyudhānasya lāghavena viśeṣayan
8. saḥ punaḥ pañcāśat ca śatena iṣūṇām samārpayat
yuyudhānasya laghutām lāghavena viśeṣayan
8. Again, he discharged fifty arrows and then a hundred more, thereby surpassing Yuyudhāna's renowned swiftness with his own dexterity.
समुत्पतन्ति वल्मीकाद्यथा क्रुद्धा महोरगाः ।
तथा द्रोणरथाद्राजन्नुत्पतन्ति तनुच्छिदः ॥९॥
9. samutpatanti valmīkādyathā kruddhā mahoragāḥ ,
tathā droṇarathādrājannutpatanti tanucchidaḥ.
9. samutpatanti valmīkāt yathā kruddhāḥ mahoragāḥ
tathā droṇarathāt rājan utpatanti tanucchidaḥ
9. rājan yathā kruddhāḥ mahoragāḥ valmīkāt samutpatanti
tathā tanucchidaḥ droṇarathāt utpatanti
9. Just as furious, great snakes emerge from an anthill, so too, O king, do the body-piercing arrows fly forth from Drona's chariot.
तथैव युयुधानेन सृष्टाः शतसहस्रशः ।
अवाकिरन्द्रोणरथं शरा रुधिरभोजनाः ॥१०॥
10. tathaiva yuyudhānena sṛṣṭāḥ śatasahasraśaḥ ,
avākirandroṇarathaṁ śarā rudhirabhojanāḥ.
10. tathā eva yuyudhānena sṛṣṭāḥ śatasahasraśaḥ
avākiran droṇaratham śarāḥ rudhirabhojanāḥ
10. tathā eva yuyudhānena śatasahasraśaḥ
rudhirabhojanāḥ sṛṣṭāḥ śarāḥ droṇaratham avākiran
10. Similarly, hundreds of thousands of blood-drinking arrows, discharged by Yuyudhāna, completely covered Drona's chariot.
लाघवाद्द्विजमुख्यस्य सात्वतस्य च मारिष ।
विशेषं नाध्यगच्छाम समावास्तां नरर्षभौ ॥११॥
11. lāghavāddvijamukhyasya sātvatasya ca māriṣa ,
viśeṣaṁ nādhyagacchāma samāvāstāṁ nararṣabhau.
11. lāghavāt dvijamukhyasya sātvatasya ca māriṣa
viśeṣam na adhyagacchāma samau āstām nararṣabhau
11. māriṣa dvijamukhyasya ca sātvatasya lāghavāt viśeṣam na adhyagacchāma.
samau nararṣabhau āstām.
11. O venerable one, we could not perceive any difference in the dexterity of the chief of the twice-born (dvijamukhya) Drona and Sātvata (Yuyudhāna). Those two best of men (nararṣabhau) were, indeed, equal.
सात्यकिस्तु ततो द्रोणं नवभिर्नतपर्वभिः ।
आजघान भृशं क्रुद्धो ध्वजं च निशितैः शरैः ।
सारथिं च शतेनैव भारद्वाजस्य पश्यतः ॥१२॥
12. sātyakistu tato droṇaṁ navabhirnataparvabhiḥ ,
ājaghāna bhṛśaṁ kruddho dhvajaṁ ca niśitaiḥ śaraiḥ ,
sārathiṁ ca śatenaiva bhāradvājasya paśyataḥ.
12. sātyakiḥ tu tataḥ droṇam navabhiḥ
nataparvabhiḥ ājaghāna bhṛśam kruddhaḥ
dhvajam ca niśitaiḥ śaraiḥ sārathim
ca śatena eva bhāradvājasya paśyataḥ
12. tataḥ bhṛśam kruddhaḥ sātyakiḥ tu navabhiḥ
nataparvabhiḥ droṇam ājaghāna ca
niśitaiḥ śaraiḥ dhvajam ca śatena eva
bhāradvājasya paśyataḥ sārathim ājaghāna
12. Then, greatly enraged, Satyaki struck Droṇa intensely with nine well-fitted arrows. As Droṇa (Bhāradvāja) watched, Satyaki also struck his banner with sharp arrows and his charioteer with a hundred arrows.
लाघवं युयुधानस्य दृष्ट्वा द्रोणो महारथः ।
सप्तत्या सात्यकिं विद्ध्वा तुरगांश्च त्रिभिस्त्रिभिः ।
ध्वजमेकेन विव्याध माधवस्य रथे स्थितम् ॥१३॥
13. lāghavaṁ yuyudhānasya dṛṣṭvā droṇo mahārathaḥ ,
saptatyā sātyakiṁ viddhvā turagāṁśca tribhistribhiḥ ,
dhvajamekena vivyādha mādhavasya rathe sthitam.
13. lāghavam yuyudhānasya dṛṣṭvā droṇaḥ
mahārathaḥ saptatyā sātyakim viddhvā
turagān ca tribhiḥ tribhiḥ dhvajam
ekena vivyādha mādhavasya rathe sthitam
13. droṇaḥ mahārathaḥ yuyudhānasya lāghavam
dṛṣṭvā saptatyā sātyakim viddhvā ca tribhiḥ
tribhiḥ turagān (viddhvā) (ca) ekena
mādhavasya rathe sthitam dhvajam vivyādha
13. Having observed Yuyudhana's (Satyaki's) agility, the great chariot warrior Droṇa, after piercing Satyaki with seventy arrows and each of his horses with three arrows, then struck with a single arrow the banner of Madhava (Satyaki) that stood on his chariot.
अथापरेण भल्लेन हेमपुङ्खेन पत्रिणा ।
धनुश्चिच्छेद समरे माधवस्य महात्मनः ॥१४॥
14. athāpareṇa bhallena hemapuṅkhena patriṇā ,
dhanuściccheda samare mādhavasya mahātmanaḥ.
14. atha apareṇa bhallena hemapuṅkhena patriṇā
dhanuḥ ciccheda samare mādhavasya mahātmanaḥ
14. atha samare apareṇa hemapuṅkhena patriṇā bhallena
(saḥ) mahātmanaḥ mādhavasya dhanuḥ ciccheda
14. Then, in battle, with another broad-headed, golden-shafted arrow, he cut the bow of the great-souled Madhava (Satyaki).
सात्यकिस्तु ततः क्रुद्धो धनुस्त्यक्त्वा महारथः ।
गदां जग्राह महतीं भारद्वाजाय चाक्षिपत् ॥१५॥
15. sātyakistu tataḥ kruddho dhanustyaktvā mahārathaḥ ,
gadāṁ jagrāha mahatīṁ bhāradvājāya cākṣipat.
15. sātyakiḥ tu tataḥ kruddhaḥ dhanuḥ tyaktvā mahārathaḥ
gadām jagrāha mahatīm bhāradvājāya ca akṣipat
15. tataḥ kruddhaḥ mahārathaḥ sātyakiḥ tu dhanuḥ tyaktvā
mahatīm gadām jagrāha ca bhāradvājāya akṣipat
15. Then, greatly enraged, the great chariot warrior Satyaki abandoned his bow, seized a large mace, and hurled it at Droṇa (Bhāradvāja).
तामापतन्तीं सहसा पट्टबद्धामयस्मयीम् ।
न्यवारयच्छरैर्द्रोणो बहुभिर्बहुरूपिभिः ॥१६॥
16. tāmāpatantīṁ sahasā paṭṭabaddhāmayasmayīm ,
nyavārayaccharairdroṇo bahubhirbahurūpibhiḥ.
16. tām āpatantīm sahasā paṭṭabaddhām ayasmayīm
nyavārayat śaraiḥ droṇaḥ bahubhiḥ bahurūpibhiḥ
16. droṇaḥ sahasā paṭṭabaddhām ayasmayīm tām
āpatantīm bahubhiḥ bahurūpibhiḥ śaraiḥ nyavārayat
16. Drona quickly warded off that iron weapon, which was bound with straps and rushing towards him, using numerous arrows of various forms.
अथान्यद्धनुरादाय सात्यकिः सत्यविक्रमः ।
विव्याध बहुभिर्वीरं भारद्वाजं शिलाशितैः ॥१७॥
17. athānyaddhanurādāya sātyakiḥ satyavikramaḥ ,
vivyādha bahubhirvīraṁ bhāradvājaṁ śilāśitaiḥ.
17. atha anyat dhanuḥ ādāya sātyakiḥ satyavikramaḥ
vivyādha bahubhiḥ vīram bhāradvājam śilāśitaiḥ
17. atha satyavikramaḥ sātyakiḥ anyat dhanuḥ ādāya
vīram bhāradvājam śilāśitaiḥ bahubhiḥ vivyādha
17. Then Satyaki, whose valor was true, took up another bow and pierced the heroic Drona (Bhāradvāja) with many arrows sharpened on stone.
स विद्ध्वा समरे द्रोणं सिंहनादममुञ्चत ।
तं वै न ममृषे द्रोणः सर्वशस्त्रभृतां वरः ॥१८॥
18. sa viddhvā samare droṇaṁ siṁhanādamamuñcata ,
taṁ vai na mamṛṣe droṇaḥ sarvaśastrabhṛtāṁ varaḥ.
18. saḥ viddhvā samare droṇam siṃhanādam amuñcata
tam vai na mamṛṣe droṇaḥ sarvaśastrabṛtām varaḥ
18. saḥ samare droṇam viddhvā siṃhanādam amuñcata
sarvaśastrabṛtām varaḥ droṇaḥ tam vai na mamṛṣe
18. Having pierced Drona in battle, he (Satyaki) let out a lion's roar. Drona, the best among all weapon-bearers, certainly did not tolerate that.
तथः शक्तिं गृहीत्वा तु रुक्मदण्डामयस्मयीम् ।
तरसा प्रेषयामास माधवस्य रथं प्रति ॥१९॥
19. tathaḥ śaktiṁ gṛhītvā tu rukmadaṇḍāmayasmayīm ,
tarasā preṣayāmāsa mādhavasya rathaṁ prati.
19. tataḥ śaktim gṛhītvā tu rukmaḍaṇḍām ayasmayīm
tarasā preṣayāmāsa mādhavasya ratham prati
19. tataḥ tu rukmaḍaṇḍām ayasmayīm śaktim gṛhītvā
tarasā mādhavasya ratham prati preṣayāmāsa
19. Then, taking up an iron spear with a golden shaft, he forcefully hurled it towards Krishna's (Mādhava's) chariot.
अनासाद्य तु शैनेयं सा शक्तिः कालसंनिभा ।
भित्त्वा रथं जगामोग्रा धरणीं दारुणस्वना ॥२०॥
20. anāsādya tu śaineyaṁ sā śaktiḥ kālasaṁnibhā ,
bhittvā rathaṁ jagāmogrā dharaṇīṁ dāruṇasvanā.
20. anāsādya tu śaineyaṃ sā śaktiḥ kālasaṃnibhā
bhittvā rathaṃ jagāma ugrā dharaṇīṃ dāruṇasvanā
20. sā kālasaṃnibhā ugrā dāruṇasvanā śaktiḥ śaineyaṃ
tu anāsādya rathaṃ bhittvā dharaṇīṃ jagāma
20. But that terrible spear (śakti), resembling the very essence of time (kāla), having missed Shaineya, pierced the chariot and, with a dreadful sound, went into the earth.
ततो द्रोणं शिनेः पौत्रो राजन्विव्याध पत्रिणा ।
दक्षिणं भुजमासाद्य पीडयन्भरतर्षभ ॥२१॥
21. tato droṇaṁ śineḥ pautro rājanvivyādha patriṇā ,
dakṣiṇaṁ bhujamāsādya pīḍayanbharatarṣabha.
21. tataḥ droṇaṃ śineḥ pautraḥ rājan vivyādha patriṇā
dakṣiṇaṃ bhujaṃ āsādya pīḍayan bharatarṣabha
21. rājan bharatarṣabha tataḥ śineḥ pautraḥ patriṇā
dakṣiṇaṃ bhujaṃ āsādya pīḍayan droṇaṃ vivyādha
21. Then, O King (rājan) and best of Bharatas (bharatarṣabha), Shini's grandson struck Drona with an arrow, hitting and afflicting his right arm.
द्रोणोऽपि समरे राजन्माधवस्य महद्धनुः ।
अर्धचन्द्रेण चिच्छेद रथशक्त्या च सारथिम् ॥२२॥
22. droṇo'pi samare rājanmādhavasya mahaddhanuḥ ,
ardhacandreṇa ciccheda rathaśaktyā ca sārathim.
22. droṇaḥ api samare rājan mādhavasya mahat dhanuḥ
ardhacandreṇa ciccheda rathaśaktyā ca sārathim
22. rājan droṇaḥ api samare ardhacandreṇa mādhavasya
mahat dhanuḥ ciccheda ca rathaśaktyā sārathim
22. O King (rājan), Drona also, in that battle (samare), cut Madhava's great bow with a crescent-shaped arrow, and severed his charioteer with a chariot-spear (ratha-śakti).
मुमोह सारथिस्तस्य रथशक्त्या समाहतः ।
स रथोपस्थमासाद्य मुहूर्तं संन्यषीदत ॥२३॥
23. mumoha sārathistasya rathaśaktyā samāhataḥ ,
sa rathopasthamāsādya muhūrtaṁ saṁnyaṣīdata.
23. mumoha sārathiḥ tasya rathaśaktyā samāhataḥ
sa rathopasthaṃ āsādya muhūrtaṃ saṃnyaṣīdata
23. tasya sārathiḥ rathaśaktyā samāhataḥ mumoha.
sa rathopasthaṃ āsādya muhūrtaṃ saṃnyaṣīdata.
23. His charioteer, struck by the chariot-spear (ratha-śakti), fainted. He (the charioteer), reaching the chariot's floor, sat down for a moment.
चकार सात्यकी राजंस्तत्र कर्मातिमानुषम् ।
अयोधयच्च यद्द्रोणं रश्मीञ्जग्राह च स्वयम् ॥२४॥
24. cakāra sātyakī rājaṁstatra karmātimānuṣam ,
ayodhayacca yaddroṇaṁ raśmīñjagrāha ca svayam.
24. cakāra sātyakī rājan tatra karma atimānuṣam
ayodhayat ca yat droṇam raśmīn jagrāha ca svayam
24. rājan sātyakī tatra atimānuṣam karma cakāra yat
ca droṇam ayodhayat ca svayam raśmīn jagrāha
24. O king, Satyaki performed a superhuman deed there, for he himself fought Drona and also seized the reins.
ततः शरशतेनैव युयुधानो महारथः ।
अविध्यद्ब्राह्मणं संख्ये हृष्टरूपो विशां पते ॥२५॥
25. tataḥ śaraśatenaiva yuyudhāno mahārathaḥ ,
avidhyadbrāhmaṇaṁ saṁkhye hṛṣṭarūpo viśāṁ pate.
25. tataḥ śaraśatena eva yuyudhānaḥ mahārathaḥ
avidhyat brāhmaṇam saṅkhye hṛṣṭarūpaḥ viśām pate
25. viśām pate tataḥ mahārathaḥ yuyudhānaḥ hṛṣṭarūpaḥ
saṅkhye brāhmaṇam śaraśatena eva avidhyat
25. Then, O lord of the people, Yuyudhana, the great warrior, delighted, struck the Brahmin (Droṇa) in battle with a hundred arrows.
तस्य द्रोणः शरान्पञ्च प्रेषयामास भारत ।
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ॥२६॥
26. tasya droṇaḥ śarānpañca preṣayāmāsa bhārata ,
te tasya kavacaṁ bhittvā papuḥ śoṇitamāhave.
26. tasya droṇaḥ śarān pañca preṣayāmāsa bhārata
te tasya kavacam bhittvā papuḥ śoṇitam āhave
26. bhārata droṇaḥ tasya pañca śarān preṣayāmāsa
te tasya kavacam bhittvā āhave śoṇitam papuḥ
26. O Bharata, Drona sent five arrows at him. In battle, those arrows, having pierced his armor, drank his blood.
निर्विद्धस्तु शरैर्घोरैरक्रुध्यत्सात्यकिर्भृशम् ।
सायकान्व्यसृजच्चापि वीरो रुक्मरथं प्रति ॥२७॥
27. nirviddhastu śarairghorairakrudhyatsātyakirbhṛśam ,
sāyakānvyasṛjaccāpi vīro rukmarathaṁ prati.
27. nirviddhaḥ tu śaraiḥ ghoraiḥ akrudhyat sātyakiḥ bhṛśam
sāyakān vyasṛjat ca api vīraḥ rukmaratham prati
27. tu ghoraiḥ śaraiḥ nirviddhaḥ sātyakiḥ bhṛśam akrudhyat
ca api vīraḥ rukmaratham prati sāyakān vyasṛjat
27. But Satyaki, having been pierced by dreadful arrows, became greatly enraged. And the hero also discharged arrows towards Rukmaratha (Droṇa).
ततो द्रोणस्य यन्तारं निपात्यैकेषुणा भुवि ।
अश्वान्व्यद्रावयद्बाणैर्हतसूतान्महात्मनः ॥२८॥
28. tato droṇasya yantāraṁ nipātyaikeṣuṇā bhuvi ,
aśvānvyadrāvayadbāṇairhatasūtānmahātmanaḥ.
28. tataḥ droṇasya yantāram nipātya ekeṣuṇā bhuvi
aśvān vyadrāvayat bāṇaiḥ hatasūtān mahātmanaḥ
28. tataḥ ekeṣuṇā bhuvi droṇasya yantāram nipātya
bāṇaiḥ mahātmanaḥ hatasūtān aśvān vyadrāvayat
28. Then, with a single arrow, he struck down Droṇa's charioteer onto the ground. After that, he scattered the horses of the great soul (mahātman) Droṇa, whose driver had been slain, by showering them with arrows.
स रथः प्रद्रुतः संख्ये मण्डलानि सहस्रशः ।
चकार राजतो राजन्भ्राजमान इवांशुमान् ॥२९॥
29. sa rathaḥ pradrutaḥ saṁkhye maṇḍalāni sahasraśaḥ ,
cakāra rājato rājanbhrājamāna ivāṁśumān.
29. saḥ rathaḥ pradrutaḥ saṃkhye maṇḍalāni sahasraśaḥ
cakāra rājataḥ rājan bhrājamānaḥ iva aṃśumān
29. rājan saḥ pradrutaḥ rathaḥ saṃkhye sahasraśaḥ
maṇḍalāni cakāra rājataḥ bhrājamānaḥ aṃśumān iva
29. That chariot, having swiftly moved (pradruta), performed thousands of circular maneuvers in battle, O King (rājan), shining like the sun (aṃśumān).
अभिद्रवत गृह्णीत हयान्द्रोणस्य धावत ।
इति स्म चुक्रुशुः सर्वे राजपुत्राः सराजकाः ॥३०॥
30. abhidravata gṛhṇīta hayāndroṇasya dhāvata ,
iti sma cukruśuḥ sarve rājaputrāḥ sarājakāḥ.
30. abhidravata gṛhṇīta hayān droṇasya dhāvata
iti sma cukruśuḥ sarve rājaputrāḥ sarājakāḥ
30. sarve rājaputrāḥ sarājakāḥ iti sma cukruśuḥ
abhidravata gṛhṇīta droṇasya dhāvata hayān
30. "Attack! Seize Droṇa's fleeing horses!" Thus all the princes, accompanied by the kings, shouted.
ते सात्यकिमपास्याशु राजन्युधि महारथाः ।
यतो द्रोणस्ततः सर्वे सहसा समुपाद्रवन् ॥३१॥
31. te sātyakimapāsyāśu rājanyudhi mahārathāḥ ,
yato droṇastataḥ sarve sahasā samupādravan.
31. te sātyakim apāsya āśu rājan yudhi mahārathāḥ
yataḥ droṇaḥ tataḥ sarve sahasā samupādravan
31. rājan te mahārathāḥ āśu yudhi sātyakim apāsya
sarve sahasā yataḥ droṇaḥ tataḥ samupādravan
31. O King (rājan), those great charioteers (mahāratha), swiftly setting aside Satyaki in battle, all suddenly rushed towards where Droṇa was.
तान्दृष्ट्वा प्रद्रुतान्सर्वान्सात्वतेन शरार्दितान् ।
प्रभग्नं पुनरेवासीत्तव सैन्यं समाकुलम् ॥३२॥
32. tāndṛṣṭvā pradrutānsarvānsātvatena śarārditān ,
prabhagnaṁ punarevāsīttava sainyaṁ samākulam.
32. tān dṛṣṭvā pradrutān sarvān sātvatena śarārditān
prabhagnam punaḥ eva āsīt tava sainyam samākulam
32. tān sarvān śarārditān sātvatena dṛṣṭvā pradrutān
tava sainyam punaḥ eva samākulam prabhagnam āsīt
32. Having seen all those warriors, wounded by arrows from Sātvata and fleeing, your army (sainyam) once again became utterly chaotic and shattered.
व्यूहस्यैव पुनर्द्वारं गत्वा द्रोणो व्यवस्थितः ।
वातायमानैस्तैरश्वैर्हृतो वृष्णिशरार्दितैः ॥३३॥
33. vyūhasyaiva punardvāraṁ gatvā droṇo vyavasthitaḥ ,
vātāyamānaistairaśvairhṛto vṛṣṇiśarārditaiḥ.
33. vyūhasya eva punaḥ dvāram gatvā droṇaḥ vyavasthitaḥ
vātāyamānaiḥ taiḥ aśvaiḥ hṛtaḥ vṛṣṇiśarārditaiḥ
33. droṇaḥ punaḥ vyūhasya eva dvāram gatvā vyavasthitaḥ
(saḥ) vṛṣṇiśarārditaiḥ vātāyamānaiḥ taiḥ aśvaiḥ hṛtaḥ
33. Droṇa, having returned to the very entrance of the battle formation (vyūha), stood firm; however, he was carried away by those horses, agitated and wounded by the arrows of the Vṛṣṇi hero (Satyaki).
पाण्डुपाञ्चालसंभग्नं व्यूहमालोक्य वीर्यवान् ।
शैनेये नाकरोद्यत्नं व्यूहस्यैवाभिरक्षणे ॥३४॥
34. pāṇḍupāñcālasaṁbhagnaṁ vyūhamālokya vīryavān ,
śaineye nākarodyatnaṁ vyūhasyaivābhirakṣaṇe.
34. pāṇḍupāñcālasaṃbhagnam vyūham ālokya vīryavān
śaineye na akarot yatnam vyūhasya eva abhirakṣaṇe
34. vīryavān (droṇaḥ) pāṇḍupāñcālasaṃbhagnam vyūham ālokya
śaineye (prati) vyūhasya eva abhirakṣaṇe yatnam na akarot
34. The valiant Droṇa, having seen the battle formation (vyūha) shattered by the Pāṇḍavas and Pañcālas, did not make an effort to defend the formation (vyūha) against Śaineya (Satyaki).
निवार्य पाण्डुपाञ्चालान्द्रोणाग्निः प्रदहन्निव ।
तस्थौ क्रोधाग्निसंदीप्तः कालसूर्य इवोदितः ॥३५॥
35. nivārya pāṇḍupāñcālāndroṇāgniḥ pradahanniva ,
tasthau krodhāgnisaṁdīptaḥ kālasūrya ivoditaḥ.
35. nivārya pāṇḍupāñcālān droṇāgniḥ pradahan iva
tasthau krodhāgnisaṃdīptaḥ kālasūryaḥ iva uditaḥ
35. droṇāgniḥ pāṇḍupāñcālān nivārya pradahan iva,
krodhāgnisaṃdīptaḥ,
uditaḥ kālasūryaḥ iva,
tasthau
35. Checking the Pāṇḍavas and Pañcālas, Droṇa, like a blazing fire (droṇāgni), as if incinerating them, stood there, inflamed by the fire of wrath, like the risen sun of destruction (kālasūrya).