Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-27

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
ब्राह्मण उवाच ।
संकल्पदंशमशकं शोकहर्षहिमातपम् ।
मोहान्धकारतिमिरं लोभव्यालसरीसृपम् ॥१॥
1. brāhmaṇa uvāca ,
saṁkalpadaṁśamaśakaṁ śokaharṣahimātapam ,
mohāndhakāratimiraṁ lobhavyālasarīsṛpam.
विषयैकात्ययाध्वानं कामक्रोधविरोधकम् ।
तदतीत्य महादुर्गं प्रविष्टोऽस्मि महद्वनम् ॥२॥
2. viṣayaikātyayādhvānaṁ kāmakrodhavirodhakam ,
tadatītya mahādurgaṁ praviṣṭo'smi mahadvanam.
ब्राह्मण्युवाच ।
क्व तद्वनं महाप्राज्ञ के वृक्षाः सरितश्च काः ।
गिरयः पर्वताश्चैव कियत्यध्वनि तद्वनम् ॥३॥
3. brāhmaṇyuvāca ,
kva tadvanaṁ mahāprājña ke vṛkṣāḥ saritaśca kāḥ ,
girayaḥ parvatāścaiva kiyatyadhvani tadvanam.
ब्राह्मण उवाच ।
न तदस्ति पृथग्भावे किंचिदन्यत्ततः समम् ।
न तदस्त्यपृथग्भावे किंचिद्दूरतरं ततः ॥४॥
4. brāhmaṇa uvāca ,
na tadasti pṛthagbhāve kiṁcidanyattataḥ samam ,
na tadastyapṛthagbhāve kiṁciddūrataraṁ tataḥ.
तस्माद्ध्रस्वतरं नास्ति न ततोऽस्ति बृहत्तरम् ।
नास्ति तस्माद्दुःखतरं नास्त्यन्यत्तत्समं सुखम् ॥५॥
5. tasmāddhrasvataraṁ nāsti na tato'sti bṛhattaram ,
nāsti tasmādduḥkhataraṁ nāstyanyattatsamaṁ sukham.
न तत्प्रविश्य शोचन्ति न प्रहृष्यन्ति च द्विजाः ।
न च बिभ्यति केषांचित्तेभ्यो बिभ्यति के च न ॥६॥
6. na tatpraviśya śocanti na prahṛṣyanti ca dvijāḥ ,
na ca bibhyati keṣāṁcittebhyo bibhyati ke ca na.
तस्मिन्वने सप्त महाद्रुमाश्च फलानि सप्तातिथयश्च सप्त ।
सप्ताश्रमाः सप्त समाधयश्च दीक्षाश्च सप्तैतदरण्यरूपम् ॥७॥
7. tasminvane sapta mahādrumāśca; phalāni saptātithayaśca sapta ,
saptāśramāḥ sapta samādhayaśca; dīkṣāśca saptaitadaraṇyarūpam.
पञ्चवर्णानि दिव्यानि पुष्पाणि च फलानि च ।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥८॥
8. pañcavarṇāni divyāni puṣpāṇi ca phalāni ca ,
sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tadvanam.
सुवर्णानि द्विवर्णानि पुष्पाणि च फलानि च ।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥९॥
9. suvarṇāni dvivarṇāni puṣpāṇi ca phalāni ca ,
sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tadvanam.
चतुर्वर्णानि दिव्यानि पुष्पाणि च फलानि च ।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥१०॥
10. caturvarṇāni divyāni puṣpāṇi ca phalāni ca ,
sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tadvanam.
शंकराणि त्रिवर्णानि पुष्पाणि च फलानि च ।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥११॥
11. śaṁkarāṇi trivarṇāni puṣpāṇi ca phalāni ca ,
sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tadvanam.
सुरभीण्येकवर्णानि पुष्पाणि च फलानि च ।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥१२॥
12. surabhīṇyekavarṇāni puṣpāṇi ca phalāni ca ,
sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tadvanam.
बहून्यव्यक्तवर्णानि पुष्पाणि च फलानि च ।
विसृजन्तौ महावृक्षौ तद्वनं व्याप्य तिष्ठतः ॥१३॥
13. bahūnyavyaktavarṇāni puṣpāṇi ca phalāni ca ,
visṛjantau mahāvṛkṣau tadvanaṁ vyāpya tiṣṭhataḥ.
एको ह्यग्निः सुमना ब्राह्मणोऽत्र पञ्चेन्द्रियाणि समिधश्चात्र सन्ति ।
तेभ्यो मोक्षाः सप्त भवन्ति दीक्षा गुणाः फलान्यतिथयः फलाशाः ॥१४॥
14. eko hyagniḥ sumanā brāhmaṇo'tra; pañcendriyāṇi samidhaścātra santi ,
tebhyo mokṣāḥ sapta bhavanti dīkṣā; guṇāḥ phalānyatithayaḥ phalāśāḥ.
आतिथ्यं प्रतिगृह्णन्ति तत्र सप्त महर्षयः ।
अर्चितेषु प्रलीनेषु तेष्वन्यद्रोचते वनम् ॥१५॥
15. ātithyaṁ pratigṛhṇanti tatra sapta maharṣayaḥ ,
arciteṣu pralīneṣu teṣvanyadrocate vanam.
प्रतिज्ञावृक्षमफलं शान्तिच्छायासमन्वितम् ।
ज्ञानाश्रयं तृप्तितोयमन्तःक्षेत्रज्ञभास्करम् ॥१६॥
16. pratijñāvṛkṣamaphalaṁ śānticchāyāsamanvitam ,
jñānāśrayaṁ tṛptitoyamantaḥkṣetrajñabhāskaram.
येऽधिगच्छन्ति तत्सन्तस्तेषां नास्ति भयं पुनः ।
ऊर्ध्वं चावाक्च तिर्यक्च तस्य नान्तोऽधिगम्यते ॥१७॥
17. ye'dhigacchanti tatsantasteṣāṁ nāsti bhayaṁ punaḥ ,
ūrdhvaṁ cāvākca tiryakca tasya nānto'dhigamyate.
सप्त स्त्रियस्तत्र वसन्ति सद्यो अवाङ्मुखा भानुमत्यो जनित्र्यः ।
ऊर्ध्वं रसानां ददते प्रजाभ्यः सर्वान्यथा सर्वमनित्यतां च ॥१८॥
18. sapta striyastatra vasanti sadyo; avāṅmukhā bhānumatyo janitryaḥ ,
ūrdhvaṁ rasānāṁ dadate prajābhyaḥ; sarvānyathā sarvamanityatāṁ ca.
तत्रैव प्रतितिष्ठन्ति पुनस्तत्रोदयन्ति च ।
सप्त सप्तर्षयः सिद्धा वसिष्ठप्रमुखाः सह ॥१९॥
19. tatraiva pratitiṣṭhanti punastatrodayanti ca ,
sapta saptarṣayaḥ siddhā vasiṣṭhapramukhāḥ saha.
यशो वर्चो भगश्चैव विजयः सिद्धितेजसी ।
एवमेवानुवर्तन्ते सप्त ज्योतींषि भास्करम् ॥२०॥
20. yaśo varco bhagaścaiva vijayaḥ siddhitejasī ,
evamevānuvartante sapta jyotīṁṣi bhāskaram.
गिरयः पर्वताश्चैव सन्ति तत्र समासतः ।
नद्यश्च सरितो वारि वहन्त्यो ब्रह्मसंभवम् ॥२१॥
21. girayaḥ parvatāścaiva santi tatra samāsataḥ ,
nadyaśca sarito vāri vahantyo brahmasaṁbhavam.
नदीनां संगमस्तत्र वैतानः समुपह्वरे ।
स्वात्मतृप्ता यतो यान्ति साक्षाद्दान्ताः पितामहम् ॥२२॥
22. nadīnāṁ saṁgamastatra vaitānaḥ samupahvare ,
svātmatṛptā yato yānti sākṣāddāntāḥ pitāmaham.
कृशाशाः सुव्रताशाश्च तपसा दग्धकिल्बिषाः ।
आत्मन्यात्मानमावेश्य ब्रह्माणं समुपासते ॥२३॥
23. kṛśāśāḥ suvratāśāśca tapasā dagdhakilbiṣāḥ ,
ātmanyātmānamāveśya brahmāṇaṁ samupāsate.
ऋचमप्यत्र शंसन्ति विद्यारण्यविदो जनाः ।
तदरण्यमभिप्रेत्य यथाधीरमजायत ॥२४॥
24. ṛcamapyatra śaṁsanti vidyāraṇyavido janāḥ ,
tadaraṇyamabhipretya yathādhīramajāyata.
एतदेतादृशं दिव्यमरण्यं ब्राह्मणा विदुः ।
विदित्वा चान्वतिष्ठन्त क्षेत्रज्ञेनानुदर्शितम् ॥२५॥
25. etadetādṛśaṁ divyamaraṇyaṁ brāhmaṇā viduḥ ,
viditvā cānvatiṣṭhanta kṣetrajñenānudarśitam.