महाभारतः
mahābhārataḥ
-
book-12, chapter-101
युधिष्ठिर उवाच ।
यथा जयार्थिनः सेनां नयन्ति भरतर्षभ ।
ईषद्धर्मं प्रपीड्यापि तन्मे ब्रूहि पितामह ॥१॥
यथा जयार्थिनः सेनां नयन्ति भरतर्षभ ।
ईषद्धर्मं प्रपीड्यापि तन्मे ब्रूहि पितामह ॥१॥
1. yudhiṣṭhira uvāca ,
yathā jayārthinaḥ senāṁ nayanti bharatarṣabha ,
īṣaddharmaṁ prapīḍyāpi tanme brūhi pitāmaha.
yathā jayārthinaḥ senāṁ nayanti bharatarṣabha ,
īṣaddharmaṁ prapīḍyāpi tanme brūhi pitāmaha.
1.
yudhiṣṭhiraḥ uvāca yathā jayārthinaḥ senām nayanti
bharatarṣabha īṣat dharmam prapīḍya api tat me brūhi pitāmaha
bharatarṣabha īṣat dharmam prapīḍya api tat me brūhi pitāmaha
1.
bharatarṣabha pitāmaha yudhiṣṭhiraḥ uvāca yathā jayārthinaḥ
īṣat dharmam api prapīḍya senām nayanti tat me brūhi
īṣat dharmam api prapīḍya senām nayanti tat me brūhi
1.
Yudhishthira said: "O Best of Bharatas, O Grandfather, please tell me how those who seek victory lead an army, even by slightly infringing upon righteousness (dharma)."
भीष्म उवाच ।
सत्येन हि स्थिता धर्मा उपपत्त्या तथापरे ।
साध्वाचारतया केचित्तथैवौपयिका अपि ।
उपायधर्मान्वक्ष्यामि सिद्धार्थानर्थधर्मयोः ॥२॥
सत्येन हि स्थिता धर्मा उपपत्त्या तथापरे ।
साध्वाचारतया केचित्तथैवौपयिका अपि ।
उपायधर्मान्वक्ष्यामि सिद्धार्थानर्थधर्मयोः ॥२॥
2. bhīṣma uvāca ,
satyena hi sthitā dharmā upapattyā tathāpare ,
sādhvācāratayā kecittathaivaupayikā api ,
upāyadharmānvakṣyāmi siddhārthānarthadharmayoḥ.
satyena hi sthitā dharmā upapattyā tathāpare ,
sādhvācāratayā kecittathaivaupayikā api ,
upāyadharmānvakṣyāmi siddhārthānarthadharmayoḥ.
2.
bhīṣmaḥ uvāca satyena hi sthitāḥ dharmāḥ
upapattyā tathā apare sādhvācāratayā
kecit tathā eva aupayikāḥ api upāyadharmān
vakṣyāmi siddharthān arthadharmayoḥ
upapattyā tathā apare sādhvācāratayā
kecit tathā eva aupayikāḥ api upāyadharmān
vakṣyāmi siddharthān arthadharmayoḥ
2.
bhīṣmaḥ uvāca hi dharmāḥ satyena sthitāḥ
tathā apare upapattyā kecit sādhvācāratayā
tathā eva aupayikāḥ api arthadharmayoḥ
siddharthān upāyadharmān vakṣyāmi
tathā apare upapattyā kecit sādhvācāratayā
tathā eva aupayikāḥ api arthadharmayoḥ
siddharthān upāyadharmān vakṣyāmi
2.
Bhishma said: "Indeed, some principles of `dharma` are founded on truth, others on logical reasoning or appropriate means, and still others on virtuous conduct. Similarly, some are purely expedient. I will now explain these expedient principles of `dharma` (upāyadharmān) which are effective for achieving both worldly prosperity (artha) and righteousness (dharma)."
निर्मर्यादा दस्यवस्तु भवन्ति परिपन्थिनः ।
तेषां प्रतिविघातार्थं प्रवक्ष्याम्यथ नैगमम् ।
कार्याणां संप्रसिद्ध्यर्थं तानुपायान्निबोध मे ॥३॥
तेषां प्रतिविघातार्थं प्रवक्ष्याम्यथ नैगमम् ।
कार्याणां संप्रसिद्ध्यर्थं तानुपायान्निबोध मे ॥३॥
3. nirmaryādā dasyavastu bhavanti paripanthinaḥ ,
teṣāṁ prativighātārthaṁ pravakṣyāmyatha naigamam ,
kāryāṇāṁ saṁprasiddhyarthaṁ tānupāyānnibodha me.
teṣāṁ prativighātārthaṁ pravakṣyāmyatha naigamam ,
kāryāṇāṁ saṁprasiddhyarthaṁ tānupāyānnibodha me.
3.
nirmaryādāḥ dasyavaḥ tu bhavanti
paripanthinaḥ teṣām prativighātārtham
pravakṣyāmi atha naigamam kāryāṇām
samprasiddhyartham tān upāyān nibodha me
paripanthinaḥ teṣām prativighātārtham
pravakṣyāmi atha naigamam kāryāṇām
samprasiddhyartham tān upāyān nibodha me
3.
tu nirmaryādāḥ dasyavaḥ paripanthinaḥ
bhavanti teṣām prativighātārtham
atha naigamam pravakṣyāmi kāryāṇām
samprasiddhyartham tān upāyān me nibodha
bhavanti teṣām prativighātārtham
atha naigamam pravakṣyāmi kāryāṇām
samprasiddhyartham tān upāyān me nibodha
3.
Lawless bandits indeed become formidable enemies. Therefore, to counteract them, I will now explain the appropriate policy (naigama). Understand these expedients from me, which are for the complete accomplishment of all undertakings.
उभे प्रज्ञे वेदितव्ये ऋज्वी वक्रा च भारत ।
जानन्वक्रां न सेवेत प्रतिबाधेत चागताम् ॥४॥
जानन्वक्रां न सेवेत प्रतिबाधेत चागताम् ॥४॥
4. ubhe prajñe veditavye ṛjvī vakrā ca bhārata ,
jānanvakrāṁ na seveta pratibādheta cāgatām.
jānanvakrāṁ na seveta pratibādheta cāgatām.
4.
ubhe prajñe veditavye ṛjvī vakrā ca bhārata
jānan vakrām na seveta pratibādheta ca āgatām
jānan vakrām na seveta pratibādheta ca āgatām
4.
bhārata ubhe prajñe ṛjvī ca vakrā veditavye
jānan vakrām na seveta ca āgatām pratibādheta
jānan vakrām na seveta ca āgatām pratibādheta
4.
O Bharata, both types of understanding (prajñā) should be known: the straightforward and the deceptive. One who truly understands should not resort to the deceptive kind, but rather resist it when it presents itself.
अमित्रा एव राजानं भेदेनोपचरन्त्युत ।
तां राजा निकृतिं जानन्यथामित्रान्प्रबाधते ॥५॥
तां राजा निकृतिं जानन्यथामित्रान्प्रबाधते ॥५॥
5. amitrā eva rājānaṁ bhedenopacarantyuta ,
tāṁ rājā nikṛtiṁ jānanyathāmitrānprabādhate.
tāṁ rājā nikṛtiṁ jānanyathāmitrānprabādhate.
5.
amitrāḥ eva rājānam bhedena upacaranti uta tām
rājā nikṛtim jānan yathā amitrān prabādhate
rājā nikṛtim jānan yathā amitrān prabādhate
5.
amitrāḥ eva bhedena rājānam upacaranti uta rājā
tām nikṛtim jānan yathā amitrān prabādhate
tām nikṛtim jānan yathā amitrān prabādhate
5.
Enemies certainly deal with the king through divisive tactics. The king, knowing that treachery, then suppresses his enemies accordingly.
गजानां पार्श्वचर्माणि गोवृषाजगराणि च ।
शल्यकङ्कटलोहानि तनुत्राणि मतानि च ॥६॥
शल्यकङ्कटलोहानि तनुत्राणि मतानि च ॥६॥
6. gajānāṁ pārśvacarmāṇi govṛṣājagarāṇi ca ,
śalyakaṅkaṭalohāni tanutrāṇi matāni ca.
śalyakaṅkaṭalohāni tanutrāṇi matāni ca.
6.
gajānām pārśvacarmāṇi govṛṣājagarāṇi ca
śalyakaṅkaṭalohāni tanutrāṇi matāni ca
śalyakaṅkaṭalohāni tanutrāṇi matāni ca
6.
gajānām pārśvacarmāṇi govṛṣājagarāṇi ca
śalyakaṅkaṭalohāni ca tanutrāṇi matāni
śalyakaṅkaṭalohāni ca tanutrāṇi matāni
6.
The side-hides of elephants, and the skins of cows, bulls, and pythons, as well as quilted iron armors, are considered body-protectors.
शितपीतानि शस्त्राणि संनाहाः पीतलोहिताः ।
नानारञ्जनरक्ताः स्युः पताकाः केतवश्च ते ॥७॥
नानारञ्जनरक्ताः स्युः पताकाः केतवश्च ते ॥७॥
7. śitapītāni śastrāṇi saṁnāhāḥ pītalohitāḥ ,
nānārañjanaraktāḥ syuḥ patākāḥ ketavaśca te.
nānārañjanaraktāḥ syuḥ patākāḥ ketavaśca te.
7.
śitapītāni śastrāṇi saṃnāhāḥ pītalohitāḥ
nānāranjanaraktāḥ syuḥ patākāḥ ketavaḥ ca te
nānāranjanaraktāḥ syuḥ patākāḥ ketavaḥ ca te
7.
śitapītāni śastrāṇi pītalohitāḥ saṃnāhāḥ te
patākāḥ ca ketavaḥ nānāranjanaraktāḥ syuḥ
patākāḥ ca ketavaḥ nānāranjanaraktāḥ syuḥ
7.
Weapons that are sharpened and brightly polished (yellowish), armors that are crimson (yellow-red), and their flags and banners should be dyed with various hues.
ऋष्टयस्तोमराः खड्गा निशिताश्च परश्वधाः ।
फलकान्यथ चर्माणि प्रतिकल्प्यान्यनेकशः ।
अभिनीतानि शस्त्राणि योधाश्च कृतनिश्रमाः ॥८॥
फलकान्यथ चर्माणि प्रतिकल्प्यान्यनेकशः ।
अभिनीतानि शस्त्राणि योधाश्च कृतनिश्रमाः ॥८॥
8. ṛṣṭayastomarāḥ khaḍgā niśitāśca paraśvadhāḥ ,
phalakānyatha carmāṇi pratikalpyānyanekaśaḥ ,
abhinītāni śastrāṇi yodhāśca kṛtaniśramāḥ.
phalakānyatha carmāṇi pratikalpyānyanekaśaḥ ,
abhinītāni śastrāṇi yodhāśca kṛtaniśramāḥ.
8.
ṛṣṭayaḥ tomarāḥ khaḍgāḥ niśitāḥ ca
paraśvadhāḥ phalakāni atha carmāṇi
pratikalpyāni anekaśaḥ abhinītāni
śastrāṇi yodhāḥ ca kṛtaniśramāḥ
paraśvadhāḥ phalakāni atha carmāṇi
pratikalpyāni anekaśaḥ abhinītāni
śastrāṇi yodhāḥ ca kṛtaniśramāḥ
8.
ṛṣṭayaḥ tomarāḥ khaḍgāḥ ca niśitāḥ
paraśvadhāḥ atha phalakāni ca
carmāṇi anekaśaḥ pratikalpyāni abhinītāni
śastrāṇi ca kṛtaniśramāḥ yodhāḥ
paraśvadhāḥ atha phalakāni ca
carmāṇi anekaśaḥ pratikalpyāni abhinītāni
śastrāṇi ca kṛtaniśramāḥ yodhāḥ
8.
Spears, lances, swords, and sharpened axes; also, shields and hides, which should be provided in large quantities. The weapons should be well-fitted/mastered, and the warriors should be well-practiced.
चैत्र्यां वा मार्गशीर्ष्यां वा सेनायोगः प्रशस्यते ।
पक्वसस्या हि पृथिवी भवत्यम्बुमती तथा ॥९॥
पक्वसस्या हि पृथिवी भवत्यम्बुमती तथा ॥९॥
9. caitryāṁ vā mārgaśīrṣyāṁ vā senāyogaḥ praśasyate ,
pakvasasyā hi pṛthivī bhavatyambumatī tathā.
pakvasasyā hi pṛthivī bhavatyambumatī tathā.
9.
caitryām vā mārgaśīrṣyām vā senāyogaḥ praśasyate
pakvasasyā hi pṛthivī bhavati ambumatī tathā
pakvasasyā hi pṛthivī bhavati ambumatī tathā
9.
caitryām vā mārgaśīrṣyām vā senāyogaḥ praśasyate
hi pṛthivī pakvasasyā ambumatī tathā bhavati
hi pṛthivī pakvasasyā ambumatī tathā bhavati
9.
Mobilization of an army is recommended either in the month of Chaitra or Margashirsha, because at that time the earth has ripe crops and sufficient water.
नैवातिशीतो नात्युष्णः कालो भवति भारत ।
तस्मात्तदा योजयेत परेषां व्यसनेषु वा ।
एतेषु योगाः सेनायाः प्रशस्ताः परबाधने ॥१०॥
तस्मात्तदा योजयेत परेषां व्यसनेषु वा ।
एतेषु योगाः सेनायाः प्रशस्ताः परबाधने ॥१०॥
10. naivātiśīto nātyuṣṇaḥ kālo bhavati bhārata ,
tasmāttadā yojayeta pareṣāṁ vyasaneṣu vā ,
eteṣu yogāḥ senāyāḥ praśastāḥ parabādhane.
tasmāttadā yojayeta pareṣāṁ vyasaneṣu vā ,
eteṣu yogāḥ senāyāḥ praśastāḥ parabādhane.
10.
na eva atiśītaḥ na atyuṣṇaḥ kālaḥ
bhavati bhārata tasmāt tadā yojayeta
pareṣām vyasaneṣu vā eteṣu
yogāḥ senāyāḥ praśastāḥ parabādhane
bhavati bhārata tasmāt tadā yojayeta
pareṣām vyasaneṣu vā eteṣu
yogāḥ senāyāḥ praśastāḥ parabādhane
10.
bhārata tadā kālaḥ na eva atiśītaḥ
na atyuṣṇaḥ bhavati tasmāt vā
pareṣām vyasaneṣu yojayeta eteṣu
senāyāḥ yogāḥ parabādhane praśastāḥ
na atyuṣṇaḥ bhavati tasmāt vā
pareṣām vyasaneṣu yojayeta eteṣu
senāyāḥ yogāḥ parabādhane praśastāḥ
10.
O Bharata, at that time, the weather is neither too cold nor too hot. Therefore, one should mobilize then, or during the adversities of enemies. In these situations, military operations (yoga) are highly recommended for overwhelming adversaries.
जलवांस्तृणवान्मार्गः समो गम्यः प्रशस्यते ।
चारैर्हि विहिताभ्यासः कुशलैर्वनगोचरैः ॥११॥
चारैर्हि विहिताभ्यासः कुशलैर्वनगोचरैः ॥११॥
11. jalavāṁstṛṇavānmārgaḥ samo gamyaḥ praśasyate ,
cārairhi vihitābhyāsaḥ kuśalairvanagocaraiḥ.
cārairhi vihitābhyāsaḥ kuśalairvanagocaraiḥ.
11.
jalavān tṛṇavān mārgaḥ samaḥ gamyaḥ praśasyate
cāraiḥ hi vihitābhyāsaḥ kuśalaiḥ vanagocaraiḥ
cāraiḥ hi vihitābhyāsaḥ kuśalaiḥ vanagocaraiḥ
11.
jalavān tṛṇavān samaḥ gamyaḥ mārgaḥ praśasyate
hi vihitābhyāsaḥ kuśalaiḥ vanagocaraiḥ cāraiḥ
hi vihitābhyāsaḥ kuśalaiḥ vanagocaraiḥ cāraiḥ
11.
A path that is well-watered, grassy, level, and passable is recommended. For such paths are indeed frequently traversed by skilled spies who are accustomed to moving in forests.
नव्यारण्यैर्न शक्येत गन्तुं मृगगणैरिव ।
तस्मात्सर्वासु सेनासु योजयन्ति जयार्थिनः ॥१२॥
तस्मात्सर्वासु सेनासु योजयन्ति जयार्थिनः ॥१२॥
12. navyāraṇyairna śakyeta gantuṁ mṛgagaṇairiva ,
tasmātsarvāsu senāsu yojayanti jayārthinaḥ.
tasmātsarvāsu senāsu yojayanti jayārthinaḥ.
12.
navyaiḥ araṇyaiḥ na śakyeta gantum mṛgagaṇaiḥ
iva tasmāt sarvāsu senāsu yojayanti jayārthinaḥ
iva tasmāt sarvāsu senāsu yojayanti jayārthinaḥ
12.
navyaiḥ araṇyaiḥ mṛgagaṇaiḥ iva gantum na śakyeta
tasmāt jayārthinaḥ sarvāsu senāsu yojayanti
tasmāt jayārthinaḥ sarvāsu senāsu yojayanti
12.
It would not be possible to traverse fresh, unexplored forests as easily as (paths traversed) by herds of deer. Therefore, those desirous of victory deploy (scouts) in all their armies.
आवासस्तोयवान्दुर्गः पर्याकाशः प्रशस्यते ।
परेषामुपसर्पाणां प्रतिषेधस्तथा भवेत् ॥१३॥
परेषामुपसर्पाणां प्रतिषेधस्तथा भवेत् ॥१३॥
13. āvāsastoyavāndurgaḥ paryākāśaḥ praśasyate ,
pareṣāmupasarpāṇāṁ pratiṣedhastathā bhavet.
pareṣāmupasarpāṇāṁ pratiṣedhastathā bhavet.
13.
āvāsaḥ toyavān durgaḥ paryākāśaḥ praśasyate
pareṣām upasarpāṇām pratiṣedhaḥ tathā bhavet
pareṣām upasarpāṇām pratiṣedhaḥ tathā bhavet
13.
toyavān durgaḥ paryākāśaḥ āvāsaḥ praśasyate
tathā pareṣām upasarpāṇām pratiṣedhaḥ bhavet
tathā pareṣām upasarpāṇām pratiṣedhaḥ bhavet
13.
An encampment (āvāsa) that has water, is fortified, and offers ample open space around it is praised. Similarly, it should serve to prevent the infiltration of enemies or spies (upasarpas).
आकाशं तु वनाभ्याशे मन्यन्ते गुणवत्तरम् ।
बहुभिर्गुणजातैस्तु ये युद्धकुशला जनाः ॥१४॥
बहुभिर्गुणजातैस्तु ये युद्धकुशला जनाः ॥१४॥
14. ākāśaṁ tu vanābhyāśe manyante guṇavattaram ,
bahubhirguṇajātaistu ye yuddhakuśalā janāḥ.
bahubhirguṇajātaistu ye yuddhakuśalā janāḥ.
14.
ākāśam tu vana-abhyāśe manyante guṇavattaram
bahubhiḥ guṇa-jātaiḥ tu ye yuddha-kuśalāḥ janāḥ
bahubhiḥ guṇa-jātaiḥ tu ye yuddha-kuśalāḥ janāḥ
14.
ye yuddha-kuśalāḥ janāḥ tu vana-abhyāśe ākāśam
bahubhiḥ guṇa-jātaiḥ guṇavattaram manyante
bahubhiḥ guṇa-jātaiḥ guṇavattaram manyante
14.
But, people who are skilled in warfare (yuddha-kuśala) consider open space (ākāśa) near a forest to be more advantageous, due to its many excellent qualities.
उपन्यासोऽपसर्पाणां पदातीनां च गूहनम् ।
अथ शत्रुप्रतीघातमापदर्थं परायणम् ॥१५॥
अथ शत्रुप्रतीघातमापदर्थं परायणम् ॥१५॥
15. upanyāso'pasarpāṇāṁ padātīnāṁ ca gūhanam ,
atha śatrupratīghātamāpadarthaṁ parāyaṇam.
atha śatrupratīghātamāpadarthaṁ parāyaṇam.
15.
upanyāsaḥ apasarpāṇām padātīnām ca gūhanam
atha śatru-pratīghātam āpad-artham parāyaṇam
atha śatru-pratīghātam āpad-artham parāyaṇam
15.
apasarpāṇām upanyāsaḥ ca padātīnām gūhanam
atha āpad-artham śatru-pratīghātam parāyaṇam
atha āpad-artham śatru-pratīghātam parāyaṇam
15.
The deployment of spies (apasarpas) and the concealment of infantry (padāti) are crucial. Moreover, the repulsion of enemies should be considered the primary refuge (parāyaṇa) in times of danger.
सप्तर्षीन्पृष्ठतः कृत्वा युध्येरन्नचला इव ।
अनेन विधिना राजञ्जिगीषेतापि दुर्जयान् ॥१६॥
अनेन विधिना राजञ्जिगीषेतापि दुर्जयान् ॥१६॥
16. saptarṣīnpṛṣṭhataḥ kṛtvā yudhyerannacalā iva ,
anena vidhinā rājañjigīṣetāpi durjayān.
anena vidhinā rājañjigīṣetāpi durjayān.
16.
saptarṣīn pṛṣṭhataḥ kṛtvā yudhyeran acalāḥ
iva anena vidhinā rājan jigīṣeta api durjayān
iva anena vidhinā rājan jigīṣeta api durjayān
16.
saptarṣīn pṛṣṭhataḥ kṛtvā acalāḥ iva yudhyeran
he rājan anena vidhinā durjayān api jigīṣeta
he rājan anena vidhinā durjayān api jigīṣeta
16.
Placing the Seven Sages (saptarṣin) at their back, they should fight like immovable mountains (acala). By this strategy, O King, one should aim to conquer even those who are otherwise unconquerable.
यतो वायुर्यतः सूर्यो यतः शुक्रस्ततो जयः ।
पूर्वं पूर्वं ज्याय एषां संनिपाते युधिष्ठिर ॥१७॥
पूर्वं पूर्वं ज्याय एषां संनिपाते युधिष्ठिर ॥१७॥
17. yato vāyuryataḥ sūryo yataḥ śukrastato jayaḥ ,
pūrvaṁ pūrvaṁ jyāya eṣāṁ saṁnipāte yudhiṣṭhira.
pūrvaṁ pūrvaṁ jyāya eṣāṁ saṁnipāte yudhiṣṭhira.
17.
yataḥ vāyuḥ yataḥ sūryaḥ yataḥ śukraḥ tataḥ jayaḥ
pūrvaṃ pūrvaṃ jyāya eṣām sannipāte yudhiṣṭhira
pūrvaṃ pūrvaṃ jyāya eṣām sannipāte yudhiṣṭhira
17.
yudhiṣṭhira yataḥ vāyuḥ yataḥ sūryaḥ yataḥ śukraḥ
tataḥ jayaḥ eṣām sannipāte pūrvaṃ pūrvaṃ jyāya
tataḥ jayaḥ eṣām sannipāte pūrvaṃ pūrvaṃ jyāya
17.
O Yuḍhiṣṭhira, wherever there is wind, wherever there is sun, wherever there is brightness (śukra), from there comes victory. Among these factors, when they come together, each preceding one is superior.
अकर्दमामनुदकाममर्यादामलोष्टकाम् ।
अश्वभूमिं प्रशंसन्ति ये युद्धकुशला जनाः ॥१८॥
अश्वभूमिं प्रशंसन्ति ये युद्धकुशला जनाः ॥१८॥
18. akardamāmanudakāmamaryādāmaloṣṭakām ,
aśvabhūmiṁ praśaṁsanti ye yuddhakuśalā janāḥ.
aśvabhūmiṁ praśaṁsanti ye yuddhakuśalā janāḥ.
18.
akardamām anudakām amaryādām aloṣṭakām
aśvabhūmim praśaṃsanti ye yuddhakūśalā janāḥ
aśvabhūmim praśaṃsanti ye yuddhakūśalā janāḥ
18.
ye yuddhakūśalā janāḥ akardamām anudakām
amaryādām aloṣṭakām aśvabhūmim praśaṃsanti
amaryādām aloṣṭakām aśvabhūmim praśaṃsanti
18.
Those people skilled in warfare praise ground for horses that is free of mud, free of water, unobstructed, and free of clods of earth.
समा निरुदकाकाशा रथभूमिः प्रशस्यते ।
नीचद्रुमा महाकक्षा सोदका हस्तियोधिनाम् ॥१९॥
नीचद्रुमा महाकक्षा सोदका हस्तियोधिनाम् ॥१९॥
19. samā nirudakākāśā rathabhūmiḥ praśasyate ,
nīcadrumā mahākakṣā sodakā hastiyodhinām.
nīcadrumā mahākakṣā sodakā hastiyodhinām.
19.
samā nirudakākāśā rathabhūmiḥ praśasyate
nīcadrumā mahākakṣā sodakā hastiyodhinām
nīcadrumā mahākakṣā sodakā hastiyodhinām
19.
rathabhūmiḥ samā nirudakākāśā praśasyate
hastiyodhinām nīcadrumā mahākakṣā sodakā
hastiyodhinām nīcadrumā mahākakṣā sodakā
19.
Ground suitable for chariots is praised when it is level, dry, and open. For elephant warriors, ground with low trees, extensive thickets, and water is praised.
बहुदुर्गा महावृक्षा वेत्रवेणुभिरास्तृता ।
पदातीनां क्षमा भूमिः पर्वतोपवनानि च ॥२०॥
पदातीनां क्षमा भूमिः पर्वतोपवनानि च ॥२०॥
20. bahudurgā mahāvṛkṣā vetraveṇubhirāstṛtā ,
padātīnāṁ kṣamā bhūmiḥ parvatopavanāni ca.
padātīnāṁ kṣamā bhūmiḥ parvatopavanāni ca.
20.
bahudurgā mahāvṛkṣā vetraveṇubhiḥ āstṛtā
padātīnām kṣamā bhūmiḥ parvatopavanāni ca
padātīnām kṣamā bhūmiḥ parvatopavanāni ca
20.
bahudurgā mahāvṛkṣā vetraveṇubhiḥ āstṛtā
bhūmiḥ padātīnām kṣamā ca parvatopavanāni
bhūmiḥ padātīnām kṣamā ca parvatopavanāni
20.
Ground with many difficult passages, large trees, and covered with reeds and bamboos is suitable for infantry. Mountains and forests are also suitable.
पदातिबहुला सेना दृढा भवति भारत ।
रथाश्वबहुला सेना सुदिनेषु प्रशस्यते ॥२१॥
रथाश्वबहुला सेना सुदिनेषु प्रशस्यते ॥२१॥
21. padātibahulā senā dṛḍhā bhavati bhārata ,
rathāśvabahulā senā sudineṣu praśasyate.
rathāśvabahulā senā sudineṣu praśasyate.
21.
padāti-bahulā senā dṛḍhā bhavati bhārata
rathāśva-bahulā senā sudineṣu praśasyate
rathāśva-bahulā senā sudineṣu praśasyate
21.
bhārata padāti-bahulā senā dṛḍhā bhavati
rathāśva-bahulā senā sudineṣu praśasyate
rathāśva-bahulā senā sudineṣu praśasyate
21.
An army abundant in infantry (padāti) is strong, O Bhārata. An army abundant in chariots and horses is recommended on favorable days.
पदातिनागबहुला प्रावृट्काले प्रशस्यते ।
गुणानेतान्प्रसंख्याय देशकालौ प्रयोजयेत् ॥२२॥
गुणानेतान्प्रसंख्याय देशकालौ प्रयोजयेत् ॥२२॥
22. padātināgabahulā prāvṛṭkāle praśasyate ,
guṇānetānprasaṁkhyāya deśakālau prayojayet.
guṇānetānprasaṁkhyāya deśakālau prayojayet.
22.
padāti-nāga-bahulā prāvṛṭ-kāle praśasyate
guṇān etān prasaṃkhyāya deśa-kālau prayojayet
guṇān etān prasaṃkhyāya deśa-kālau prayojayet
22.
(senā) padāti-nāga-bahulā prāvṛṭ-kāle praśasyate
etān guṇān prasaṃkhyāya deśa-kālau prayojayet
etān guṇān prasaṃkhyāya deśa-kālau prayojayet
22.
An army strong in infantry (padāti) and elephants is recommended during the rainy season. Having thoroughly considered these characteristics, one should deploy forces according to the right place and time.
एवं संचिन्त्य यो याति तिथिनक्षत्रपूजितः ।
विजयं लभते नित्यं सेनां सम्यक्प्रयोजयन् ॥२३॥
विजयं लभते नित्यं सेनां सम्यक्प्रयोजयन् ॥२३॥
23. evaṁ saṁcintya yo yāti tithinakṣatrapūjitaḥ ,
vijayaṁ labhate nityaṁ senāṁ samyakprayojayan.
vijayaṁ labhate nityaṁ senāṁ samyakprayojayan.
23.
evam saṃcintya yaḥ yāti tithi-nakṣatra-pūjitaḥ
vijayam labhate nityam senām samyak prayojayan
vijayam labhate nityam senām samyak prayojayan
23.
yaḥ evam saṃcintya tithi-nakṣatra-pūjitaḥ yāti
(saḥ) senām samyak prayojayan nityam vijayam labhate
(saḥ) senām samyak prayojayan nityam vijayam labhate
23.
He who thus, having carefully considered (all factors) and having been blessed by auspicious lunar days (tithi) and constellations (nakṣatra), proceeds, consistently achieves victory by properly deploying his army.
प्रसुप्तांस्तृषिताञ्श्रान्तान्प्रकीर्णान्नाभिघातयेत् ।
मोक्षे प्रयाणे चलने पानभोजनकालयोः ॥२४॥
मोक्षे प्रयाणे चलने पानभोजनकालयोः ॥२४॥
24. prasuptāṁstṛṣitāñśrāntānprakīrṇānnābhighātayet ,
mokṣe prayāṇe calane pānabhojanakālayoḥ.
mokṣe prayāṇe calane pānabhojanakālayoḥ.
24.
prasuptān tṛṣitān śrāntān prakīrṇān na abhighātayet
mokṣe prayāṇe calane pāna-bhojana-kālayoḥ
mokṣe prayāṇe calane pāna-bhojana-kālayoḥ
24.
(yaḥ) prasuptān tṛṣitān śrāntān prakīrṇān mokṣe
prayāṇe calane pāna-bhojana-kālayoḥ na abhighātayet
prayāṇe calane pāna-bhojana-kālayoḥ na abhighātayet
24.
One should not attack those who are asleep, thirsty, weary, or scattered. (Nor should one attack them) during (their) dispersal (mokṣa), during a march, during movement, or at the times of drinking and eating.
अतिक्षिप्तान्व्यतिक्षिप्तान्विहतान्प्रतनूकृतान् ।
सुविस्रम्भान्कृतारम्भानुपन्यासप्रतापितान् ।
बहिश्चरानुपन्यासान्कृत्वा वेश्मानुसारिणः ॥२५॥
सुविस्रम्भान्कृतारम्भानुपन्यासप्रतापितान् ।
बहिश्चरानुपन्यासान्कृत्वा वेश्मानुसारिणः ॥२५॥
25. atikṣiptānvyatikṣiptānvihatānpratanūkṛtān ,
suvisrambhānkṛtārambhānupanyāsapratāpitān ,
bahiścarānupanyāsānkṛtvā veśmānusāriṇaḥ.
suvisrambhānkṛtārambhānupanyāsapratāpitān ,
bahiścarānupanyāsānkṛtvā veśmānusāriṇaḥ.
25.
atikṣiptān vyatikṣiptān vihatān
pratanūkṛtān suvisrambhān kṛtārambhān
upanyāsapratāpitān bahiścarān
upanyāsān kṛtvā veśmānuṣāriṇaḥ
pratanūkṛtān suvisrambhān kṛtārambhān
upanyāsapratāpitān bahiścarān
upanyāsān kṛtvā veśmānuṣāriṇaḥ
25.
(rājaḥ) bahiscarān upanyāsān kṛtvā veśmānuṣāriṇaḥ (kuryāt) (ye) atikṣiptān,
vyatikṣiptān,
vihatān,
pratanūkṛtān,
suvisrambhān,
kṛtārambhān,
upanyāsapratāpitān (santi)
vyatikṣiptān,
vihatān,
pratanūkṛtān,
suvisrambhān,
kṛtārambhān,
upanyāsapratāpitān (santi)
25.
Having made external agents (bahis-cara upanyāsa) – those who have been dismissed, those who have been exiled, those who have been thwarted, and those whose resources have been diminished; as well as those who are very trustworthy, those who have undertaken enterprises, and those agents who have been put to the test (upanyāsa) by their assignments – into followers of the household (i.e., loyal to the administration).
पारंपर्यागते द्वारे ये केचिदनुवर्तिनः ।
परिचर्यावरोद्धारो ये च केचन वल्गिनः ॥२६॥
परिचर्यावरोद्धारो ये च केचन वल्गिनः ॥२६॥
26. pāraṁparyāgate dvāre ye kecidanuvartinaḥ ,
paricaryāvaroddhāro ye ca kecana valginaḥ.
paricaryāvaroddhāro ye ca kecana valginaḥ.
26.
pāraṃparyāgate dvāre ye kecit anuvartinaḥ
paricaryāvaroddhāraḥ ye ca kecana valginaḥ
paricaryāvaroddhāraḥ ye ca kecana valginaḥ
26.
ye kecit pāraṃparyāgate dvāre anuvartinaḥ (santi),
ye ca kecana paricaryāvaroddhāraḥ valginaḥ ca (santi)
ye ca kecana paricaryāvaroddhāraḥ valginaḥ ca (santi)
26.
Those, whoever they may be, who follow the established procedures in the department (dvāre) inherited by tradition (pāraṃparyāgate); and those, whoever they may be, who appropriate (perquisites from) service, and those who are boastful.
अनीकं ये प्रभिन्दन्ति भिन्नं ये स्थगयन्ति च ।
समानाशनपानास्ते कार्या द्विगुणवेतनाः ॥२७॥
समानाशनपानास्ते कार्या द्विगुणवेतनाः ॥२७॥
27. anīkaṁ ye prabhindanti bhinnaṁ ye sthagayanti ca ,
samānāśanapānāste kāryā dviguṇavetanāḥ.
samānāśanapānāste kāryā dviguṇavetanāḥ.
27.
anīkam ye prabhindanti bhinnam ye sthagayanti
ca samānāśanapānāḥ te kāryāḥ dviguṇavetanāḥ
ca samānāśanapānāḥ te kāryāḥ dviguṇavetanāḥ
27.
ye anīkam prabhindanti,
ye ca bhinnam sthagayanti,
te samānāśanapānāḥ dviguṇavetanāḥ kāryāḥ
ye ca bhinnam sthagayanti,
te samānāśanapānāḥ dviguṇavetanāḥ kāryāḥ
27.
Those who pierce the enemy's battle formation (anīkam), and those who cover (or seal) a breach (bhinnam) [in their own ranks], they should be made to share meals and drinks [with others of status] and be given double wages.
दशाधिपतयः कार्याः शताधिपतयस्तथा ।
तेषां सहस्राधिपतिं कुर्याच्छूरमतन्द्रितम् ॥२८॥
तेषां सहस्राधिपतिं कुर्याच्छूरमतन्द्रितम् ॥२८॥
28. daśādhipatayaḥ kāryāḥ śatādhipatayastathā ,
teṣāṁ sahasrādhipatiṁ kuryācchūramatandritam.
teṣāṁ sahasrādhipatiṁ kuryācchūramatandritam.
28.
daśādhipatayaḥ kāryāḥ śatādhipatayaḥ tathā
teṣām sahasrādhipatim kuryāt śūram atandritam
teṣām sahasrādhipatim kuryāt śūram atandritam
28.
daśādhipatayaḥ kāryāḥ,
tathā śatādhipatayaḥ (kāryāḥ ca) teṣām (madhye) śūram atandritam sahasrādhipatim kuryāt
tathā śatādhipatayaḥ (kāryāḥ ca) teṣām (madhye) śūram atandritam sahasrādhipatim kuryāt
28.
Officers over ten (soldiers or units) should be appointed, and similarly, officers over a hundred. Among these, a brave (śūra) and diligent (atandrita) officer should be made the commander of a thousand.
यथामुख्यं संनिपात्य वक्तव्याः स्म शपामहे ।
यथा जयार्थं संग्रामे न जह्याम परस्परम् ॥२९॥
यथा जयार्थं संग्रामे न जह्याम परस्परम् ॥२९॥
29. yathāmukhyaṁ saṁnipātya vaktavyāḥ sma śapāmahe ,
yathā jayārthaṁ saṁgrāme na jahyāma parasparam.
yathā jayārthaṁ saṁgrāme na jahyāma parasparam.
29.
yathāmukhyam saṃnipātya vaktavyāḥ sma śapāmahe
yathā jayārtham saṃgrāme na jahyāma parasparam
yathā jayārtham saṃgrāme na jahyāma parasparam
29.
yathāmukhyam saṃnipātya (vayam)
vaktavyāḥ sma (yataḥ) śapāmahe
(ca) yathā (vayam) na jahyāma
parasparam jayārtham saṃgrāme
vaktavyāḥ sma (yataḥ) śapāmahe
(ca) yathā (vayam) na jahyāma
parasparam jayārtham saṃgrāme
29.
Having assembled as chiefs, we must declare and swear that in battle, for the sake of victory, we shall not abandon one another.
इहैव ते निवर्तन्तां ये नः केचन भीरवः ।
न घातयेयुः प्रदरं कुर्वाणास्तुमुले सति ॥३०॥
न घातयेयुः प्रदरं कुर्वाणास्तुमुले सति ॥३०॥
30. ihaiva te nivartantāṁ ye naḥ kecana bhīravaḥ ,
na ghātayeyuḥ pradaraṁ kurvāṇāstumule sati.
na ghātayeyuḥ pradaraṁ kurvāṇāstumule sati.
30.
iha eva te nivartantām ye naḥ kecana bhīravaḥ
na ghātayeyuḥ pradaram kurvāṇāḥ tu tumule sati
na ghātayeyuḥ pradaram kurvāṇāḥ tu tumule sati
30.
ye kecana bhīravaḥ naḥ (santi),
te eva iha nivartantām.
(te) tumule sati kurvāṇāḥ (kalaham),
pradaram tu na ghātayeyuḥ.
te eva iha nivartantām.
(te) tumule sati kurvāṇāḥ (kalaham),
pradaram tu na ghātayeyuḥ.
30.
Let any of those who are fearful among us turn back right here. They should not cause disruption or a breach (in our ranks) by creating confusion during a tumultuous battle.
आत्मानं च स्वपक्षं च पलायन्हन्ति संयुगे ।
द्रव्यनाशो वधोऽकीर्तिरयशश्च पलायने ॥३१॥
द्रव्यनाशो वधोऽकीर्तिरयशश्च पलायने ॥३१॥
31. ātmānaṁ ca svapakṣaṁ ca palāyanhanti saṁyuge ,
dravyanāśo vadho'kīrtirayaśaśca palāyane.
dravyanāśo vadho'kīrtirayaśaśca palāyane.
31.
ātmānam ca svapakṣam ca palāyan hanti saṃyuge
dravyanāśaḥ vadhaḥ akīrtiḥ ayaśaḥ ca palāyane
dravyanāśaḥ vadhaḥ akīrtiḥ ayaśaḥ ca palāyane
31.
palāyan (puruṣaḥ) saṃyuge ātmānam ca svapakṣam ca hanti.
palāyane (eva) dravyanāśaḥ vadhaḥ akīrtiḥ ca ayaśaḥ ca (bhavati).
palāyane (eva) dravyanāśaḥ vadhaḥ akīrtiḥ ca ayaśaḥ ca (bhavati).
31.
By fleeing in battle, a person destroys himself (ātman) and his own side. Flight brings about the loss of resources, death, dishonor, and disgrace.
अमनोज्ञासुखा वाचः पुरुषस्य पलायतः ।
प्रतिस्पन्दौष्ठदन्तस्य न्यस्तसर्वायुधस्य च ॥३२॥
प्रतिस्पन्दौष्ठदन्तस्य न्यस्तसर्वायुधस्य च ॥३२॥
32. amanojñāsukhā vācaḥ puruṣasya palāyataḥ ,
pratispandauṣṭhadantasya nyastasarvāyudhasya ca.
pratispandauṣṭhadantasya nyastasarvāyudhasya ca.
32.
amanojñāsukhāḥ vācaḥ puruṣasya palāyataḥ
pratispandauṣṭhadantasya nyastasarvāyudhasya ca
pratispandauṣṭhadantasya nyastasarvāyudhasya ca
32.
palāyataḥ puruṣasya pratispandauṣṭhadantasya ca nyastasarvāyudhasya vācaḥ amanojñāsukhāḥ (bhavanti).
32.
Unpleasant and discomforting are the words of a man (puruṣa) who is fleeing, whose lips and teeth are trembling, and who has cast aside all his weapons.
हित्वा पलायमानस्य सहायान्प्राणसंशये ।
अमित्रैरनुबद्धस्य द्विषतामस्तु नस्तथा ॥३३॥
अमित्रैरनुबद्धस्य द्विषतामस्तु नस्तथा ॥३३॥
33. hitvā palāyamānasya sahāyānprāṇasaṁśaye ,
amitrairanubaddhasya dviṣatāmastu nastathā.
amitrairanubaddhasya dviṣatāmastu nastathā.
33.
hitvā palāyamānasya sahāyān prāṇasaṃśaye
amitraih anubaddhasya dviṣatām astu naḥ tathā
amitraih anubaddhasya dviṣatām astu naḥ tathā
33.
naḥ prāṇasaṃśaye sahāyān hitvā palāyamānasya
amitraih anubaddhasya dviṣatām tathā astu
amitraih anubaddhasya dviṣatām tathā astu
33.
May it be to us as it is to our enemies: (the fate of one) who, abandoning his companions when his life is in danger, flees and is pursued by foes.
मनुष्यापसदा ह्येते ये भवन्ति पराङ्मुखाः ।
राशिवर्धनमात्रास्ते नैव ते प्रेत्य नो इह ॥३४॥
राशिवर्धनमात्रास्ते नैव ते प्रेत्य नो इह ॥३४॥
34. manuṣyāpasadā hyete ye bhavanti parāṅmukhāḥ ,
rāśivardhanamātrāste naiva te pretya no iha.
rāśivardhanamātrāste naiva te pretya no iha.
34.
manuṣya apasadāḥ hi ete ye bhavanti parāṅmukhāḥ
rāśivardhanamātrāḥ te na eva te pretya na u iha
rāśivardhanamātrāḥ te na eva te pretya na u iha
34.
hi ete ye parāṅmukhāḥ bhavanti te manuṣyāpasadāḥ.
te rāśivardhanamātrāḥ.
te na eva pretya na u iha
te rāśivardhanamātrāḥ.
te na eva pretya na u iha
34.
Indeed, those who turn their backs (and flee) are the lowest of men. They merely swell the ranks; they exist neither in the next world nor in this (one).
अमित्रा हृष्टमनसः प्रत्युद्यान्ति पलायिनम् ।
जयिनं सुहृदस्तात वन्दनैर्मङ्गलेन च ॥३५॥
जयिनं सुहृदस्तात वन्दनैर्मङ्गलेन च ॥३५॥
35. amitrā hṛṣṭamanasaḥ pratyudyānti palāyinam ,
jayinaṁ suhṛdastāta vandanairmaṅgalena ca.
jayinaṁ suhṛdastāta vandanairmaṅgalena ca.
35.
amitrāḥ hṛṣṭamanasaḥ prati ud yānti palāyinam
jayinam suhṛdaḥ tāta vandanaiḥ maṅgalena ca
jayinam suhṛdaḥ tāta vandanaiḥ maṅgalena ca
35.
tāta amitrāḥ hṛṣṭamanasaḥ palāyinam prati ud yānti.
ca suhṛdaḥ jayinam vandanaiḥ maṅgalena
ca suhṛdaḥ jayinam vandanaiḥ maṅgalena
35.
O dear one, enemies with joyful hearts approach the one who flees, while friends meet the victorious one with greetings and auspicious blessings.
यस्य स्म व्यसने राजन्ननुमोदन्ति शत्रवः ।
तदसह्यतरं दुःखमहं मन्ये वधादपि ॥३६॥
तदसह्यतरं दुःखमहं मन्ये वधादपि ॥३६॥
36. yasya sma vyasane rājannanumodanti śatravaḥ ,
tadasahyataraṁ duḥkhamahaṁ manye vadhādapi.
tadasahyataraṁ duḥkhamahaṁ manye vadhādapi.
36.
yasya sma vyasane rājan anumodanti śatravaḥ
tat asahyataraṃ duḥkham aham manye vadhāt api
tat asahyataraṃ duḥkham aham manye vadhāt api
36.
rājan,
yasya vyasane śatravaḥ sma anumodanti,
tat duḥkham aham vadhāt api asahyataraṃ manye
yasya vyasane śatravaḥ sma anumodanti,
tat duḥkham aham vadhāt api asahyataraṃ manye
36.
O King, I consider that suffering (duḥkham) in whose calamity (vyasane) enemies (śatravaḥ) rejoice to be more unbearable (asahyataraṃ) even than death (vadhād api).
श्रियं जानीत धर्मस्य मूलं सर्वसुखस्य च ।
सा भीरूणां परान्याति शूरस्तामधिगच्छति ॥३७॥
सा भीरूणां परान्याति शूरस्तामधिगच्छति ॥३७॥
37. śriyaṁ jānīta dharmasya mūlaṁ sarvasukhasya ca ,
sā bhīrūṇāṁ parānyāti śūrastāmadhigacchati.
sā bhīrūṇāṁ parānyāti śūrastāmadhigacchati.
37.
śriyam jānīta dharmasya mūlam sarvasukhasya ca
| sā bhīrūṇām parāyāti śūraḥ tām adhigacchati
| sā bhīrūṇām parāyāti śūraḥ tām adhigacchati
37.
jānīta śriyam dharmasya sarvasukhasya ca mūlam
sā bhīrūṇām parāyāti śūraḥ tām adhigacchati
sā bhīrūṇām parāyāti śūraḥ tām adhigacchati
37.
Know fortune to be the root of righteousness (dharma) and of all happiness. She abandons the timid; a hero attains her.
ते वयं स्वर्गमिच्छन्तः संग्रामे त्यक्तजीविताः ।
जयन्तो वध्यमाना वा प्राप्तुमर्हाम सद्गतिम् ॥३८॥
जयन्तो वध्यमाना वा प्राप्तुमर्हाम सद्गतिम् ॥३८॥
38. te vayaṁ svargamicchantaḥ saṁgrāme tyaktajīvitāḥ ,
jayanto vadhyamānā vā prāptumarhāma sadgatim.
jayanto vadhyamānā vā prāptumarhāma sadgatim.
38.
te vayam svargam icchantaḥ saṃgrāme tyaktajīvitāḥ
| jayantaḥ vadhyamānāḥ vā prāptum arhāma sadgatim
| jayantaḥ vadhyamānāḥ vā prāptum arhāma sadgatim
38.
svargam icchantaḥ saṃgrāme tyaktajīvitāḥ te vayam
jayantaḥ vā vadhyamānāḥ sadgatim prāptum arhāma
jayantaḥ vā vadhyamānāḥ sadgatim prāptum arhāma
38.
We, wishing for heaven and having given up our lives in battle, whether conquering or being slain, deserve to attain a good destiny.
एवं संशप्तशपथाः समभित्यक्तजीविताः ।
अमित्रवाहिनीं वीराः संप्रगाहन्त्यभीरवः ॥३९॥
अमित्रवाहिनीं वीराः संप्रगाहन्त्यभीरवः ॥३९॥
39. evaṁ saṁśaptaśapathāḥ samabhityaktajīvitāḥ ,
amitravāhinīṁ vīrāḥ saṁpragāhantyabhīravaḥ.
amitravāhinīṁ vīrāḥ saṁpragāhantyabhīravaḥ.
39.
evam saṃśaptaśapathāḥ samabhityaktajīvitāḥ |
amitravāhinīm vīrāḥ saṃpragāhanti abhīravaḥ
amitravāhinīm vīrāḥ saṃpragāhanti abhīravaḥ
39.
evam saṃśaptaśapathāḥ samabhityaktajīvitāḥ
abhīravaḥ vīrāḥ amitravāhinīm saṃpragāhanti
abhīravaḥ vīrāḥ amitravāhinīm saṃpragāhanti
39.
Thus, those who have sworn solemn oaths, having completely given up their lives, these brave warriors, fearless, rush into the enemy army.
अग्रतः पुरुषानीकमसिचर्मवतां भवेत् ।
पृष्ठतः शकटानीकं कलत्रं मध्यतस्तथा ॥४०॥
पृष्ठतः शकटानीकं कलत्रं मध्यतस्तथा ॥४०॥
40. agrataḥ puruṣānīkamasicarmavatāṁ bhavet ,
pṛṣṭhataḥ śakaṭānīkaṁ kalatraṁ madhyatastathā.
pṛṣṭhataḥ śakaṭānīkaṁ kalatraṁ madhyatastathā.
40.
agrataḥ puruṣānīkam asicarmavatām bhavet |
pṛṣṭhataḥ śakaṭānīkam kalatram madhyataḥ tathā
pṛṣṭhataḥ śakaṭānīkam kalatram madhyataḥ tathā
40.
agrataḥ asicarmavatām puruṣānīkam bhavet
pṛṣṭhataḥ śakaṭānīkam tathā madhyataḥ kalatram
pṛṣṭhataḥ śakaṭānīkam tathā madhyataḥ kalatram
40.
In the front should be the army of men bearing swords and shields. Behind, the wagon formation, and the women in the middle.
परेषां प्रतिघातार्थं पदातीनां च गूहनम् ।
अपि ह्यस्मिन्परे गृद्धा भवेयुर्ये पुरोगमाः ॥४१॥
अपि ह्यस्मिन्परे गृद्धा भवेयुर्ये पुरोगमाः ॥४१॥
41. pareṣāṁ pratighātārthaṁ padātīnāṁ ca gūhanam ,
api hyasminpare gṛddhā bhaveyurye purogamāḥ.
api hyasminpare gṛddhā bhaveyurye purogamāḥ.
41.
pareṣām pratighātārtham padātīnām ca gūhanam
api hi asmin pare gṛddhāḥ bhaveyuḥ ye purūgamāḥ
api hi asmin pare gṛddhāḥ bhaveyuḥ ye purūgamāḥ
41.
padātīnām gūhanam pareṣām pratighātārtham (syāt) ye
purūgamāḥ (santi) te pare api asmin gṛddhāḥ hi bhaveyuḥ
purūgamāḥ (santi) te pare api asmin gṛddhāḥ hi bhaveyuḥ
41.
Concealment of foot-soldiers is for the purpose of striking back the enemies. Indeed, even in this situation, enemy leaders might become overly eager.
ये पुरस्तादभिमताः सत्त्ववन्तो मनस्विनः ।
ते पूर्वमभिवर्तेरंस्तानन्वगितरे जनाः ॥४२॥
ते पूर्वमभिवर्तेरंस्तानन्वगितरे जनाः ॥४२॥
42. ye purastādabhimatāḥ sattvavanto manasvinaḥ ,
te pūrvamabhivarteraṁstānanvagitare janāḥ.
te pūrvamabhivarteraṁstānanvagitare janāḥ.
42.
ye purastāt abhimatāḥ sattvavantaḥ manasvinaḥ
te pūrvam abhivarteran tān anvak itare janāḥ
te pūrvam abhivarteran tān anvak itare janāḥ
42.
ye purastāt abhimatāḥ sattvavantaḥ manasvinaḥ (santi) te
pūrvam abhivarteran itare janāḥ tān anvak (gaccheyuḥ)
pūrvam abhivarteran itare janāḥ tān anvak (gaccheyuḥ)
42.
Those who are respected, courageous, and high-minded should advance first, and other people should follow them.
अपि चोद्धर्षणं कार्यं भीरूणामपि यत्नतः ।
स्कन्धदर्शनमात्रं तु तिष्ठेयुर्वा समीपतः ॥४३॥
स्कन्धदर्शनमात्रं तु तिष्ठेयुर्वा समीपतः ॥४३॥
43. api coddharṣaṇaṁ kāryaṁ bhīrūṇāmapi yatnataḥ ,
skandhadarśanamātraṁ tu tiṣṭheyurvā samīpataḥ.
skandhadarśanamātraṁ tu tiṣṭheyurvā samīpataḥ.
43.
api ca uddharṣaṇam kāryam bhīrūṇām api yatnataḥ
skandha-darśana-mātram tu tiṣṭheyuḥ vā samīpataḥ
skandha-darśana-mātram tu tiṣṭheyuḥ vā samīpataḥ
43.
api ca bhīrūṇām api yatnataḥ
uddharṣaṇam kāryam (syāt) tu
(yadi na śakyate) skandha-darśana-mātram
vā samīpataḥ tiṣṭheyuḥ
uddharṣaṇam kāryam (syāt) tu
(yadi na śakyate) skandha-darśana-mātram
vā samīpataḥ tiṣṭheyuḥ
43.
And even the timid should be carefully encouraged. Or, they should remain close enough just to see the shoulders of those in front.
संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून् ।
सूचीमुखमनीकं स्यादल्पानां बहुभिः सह ॥४४॥
सूचीमुखमनीकं स्यादल्पानां बहुभिः सह ॥४४॥
44. saṁhatānyodhayedalpānkāmaṁ vistārayedbahūn ,
sūcīmukhamanīkaṁ syādalpānāṁ bahubhiḥ saha.
sūcīmukhamanīkaṁ syādalpānāṁ bahubhiḥ saha.
44.
saṃhatān yodhayet alpān kāmam vistārayet bahūn
sūcīmukham anīkam syāt alpānām bahubhiḥ saha
sūcīmukham anīkam syāt alpānām bahubhiḥ saha
44.
alpān saṃhatān yodhayet bahūn kāmam vistārayet
alpānām bahubhiḥ saha anīkam sūcīmukham syāt
alpānām bahubhiḥ saha anīkam sūcīmukham syāt
44.
One should deploy a small force compactly, and one should spread out a large force as desired. When a small force engages with many (enemies), the army formation should be wedge-shaped.
संप्रयुद्धे प्रहृष्टे वा सत्यं वा यदि वानृतम् ।
प्रगृह्य बाहून्क्रोशेत भग्ना भग्नाः परा इति ॥४५॥
प्रगृह्य बाहून्क्रोशेत भग्ना भग्नाः परा इति ॥४५॥
45. saṁprayuddhe prahṛṣṭe vā satyaṁ vā yadi vānṛtam ,
pragṛhya bāhūnkrośeta bhagnā bhagnāḥ parā iti.
pragṛhya bāhūnkrośeta bhagnā bhagnāḥ parā iti.
45.
saṃprayuddhe prahṛṣṭe vā satyam vā yadi vā anṛtam
pragṛhya bāhūn krośeta bhagnāḥ bhagnāḥ parāḥ iti
pragṛhya bāhūn krośeta bhagnāḥ bhagnāḥ parāḥ iti
45.
saṃprayuddhe vā prahṛṣṭe vā yadi satyam vā anṛtam
bāhūn pragṛhya krośeta bhagnāḥ bhagnāḥ parāḥ iti
bāhūn pragṛhya krośeta bhagnāḥ bhagnāḥ parāḥ iti
45.
When battle is joined, or when one is overjoyed, whether truly or falsely, one should raise their arms and shout, 'They are broken! They are broken! The enemies have fled!'
आगतं नो मित्रबलं प्रहरध्वमभीतवत् ।
शब्दवन्तोऽनुधावेयुः कुर्वन्तो भैरवं रवम् ॥४६॥
शब्दवन्तोऽनुधावेयुः कुर्वन्तो भैरवं रवम् ॥४६॥
46. āgataṁ no mitrabalaṁ praharadhvamabhītavat ,
śabdavanto'nudhāveyuḥ kurvanto bhairavaṁ ravam.
śabdavanto'nudhāveyuḥ kurvanto bhairavaṁ ravam.
46.
āgatam naḥ mitrabalam praharadhvam abhītavat
śabdavantaḥ anudhāveyuḥ kurvantaḥ bhairavam ravam
śabdavantaḥ anudhāveyuḥ kurvantaḥ bhairavam ravam
46.
naḥ mitrabalam āgatam abhītavat praharadhvam
śabdavantaḥ bhairavam ravam kurvantaḥ anudhāveyuḥ
śabdavantaḥ bhairavam ravam kurvantaḥ anudhāveyuḥ
46.
Our allied force has arrived! Attack fearlessly! The noisy ones should pursue, creating a terrifying roar.
क्ष्वेडाः किलकिलाः शङ्खाः क्रकचा गोविषाणिकान् ।
भेरीमृदङ्गपणवान्नादयेयुश्च कुञ्जरान् ॥४७॥
भेरीमृदङ्गपणवान्नादयेयुश्च कुञ्जरान् ॥४७॥
47. kṣveḍāḥ kilakilāḥ śaṅkhāḥ krakacā goviṣāṇikān ,
bherīmṛdaṅgapaṇavānnādayeyuśca kuñjarān.
bherīmṛdaṅgapaṇavānnādayeyuśca kuñjarān.
47.
kṣveḍāḥ kilakilāḥ śaṅkhāḥ krakacāḥ goviṣāṇikān
bherīmṛdaṅgapaṇavān nādayeyuḥ ca kuñjarān
bherīmṛdaṅgapaṇavān nādayeyuḥ ca kuñjarān
47.
kṣveḍāḥ kilakilāḥ śaṅkhāḥ krakacāḥ goviṣāṇikān
bherīmṛdaṅgapaṇavān ca kuñjarān nādayeyuḥ
bherīmṛdaṅgapaṇavān ca kuñjarān nādayeyuḥ
47.
They should make loud roars, joyous shouts, conch shells, sawing sounds, cow horns, battle drums (bherī), hand drums (mṛdaṅga), and kettledrums (paṇava) resound, and also cause the elephants to roar.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101 (current chapter)
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47