महाभारतः
mahābhārataḥ
-
book-6, chapter-8
धृतराष्ट्र उवाच ।
मेरोरथोत्तरं पार्श्वं पूर्वं चाचक्ष्व संजय ।
निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम् ॥१॥
मेरोरथोत्तरं पार्श्वं पूर्वं चाचक्ष्व संजय ।
निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम् ॥१॥
1. dhṛtarāṣṭra uvāca ,
merorathottaraṁ pārśvaṁ pūrvaṁ cācakṣva saṁjaya ,
nikhilena mahābuddhe mālyavantaṁ ca parvatam.
merorathottaraṁ pārśvaṁ pūrvaṁ cācakṣva saṁjaya ,
nikhilena mahābuddhe mālyavantaṁ ca parvatam.
1.
dhṛtarāṣṭraḥ uvāca meroḥ atha uttaram pārśvam pūrvam ca
ācakṣva saṃjaya nikhilena mahābuddhe mālyavantam ca parvatam
ācakṣva saṃjaya nikhilena mahābuddhe mālyavantam ca parvatam
1.
dhṛtarāṣṭraḥ uvāca saṃjaya,
mahābuddhe,
meroḥ uttaram ca pūrvam pārśvam atha mālyavantam parvatam ca nikhilena ācakṣva.
mahābuddhe,
meroḥ uttaram ca pūrvam pārśvam atha mālyavantam parvatam ca nikhilena ācakṣva.
1.
Dhritarashtra said: O Sanjaya, O highly intelligent one (mahābuddhe), please describe to me in its entirety the northern and eastern sides of Mount Meru, and also Mount Mālyavat.
संजय उवाच ।
दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे ।
उत्तराः कुरवो राजन्पुण्याः सिद्धनिषेविताः ॥२॥
दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे ।
उत्तराः कुरवो राजन्पुण्याः सिद्धनिषेविताः ॥२॥
2. saṁjaya uvāca ,
dakṣiṇena tu nīlasya meroḥ pārśve tathottare ,
uttarāḥ kuravo rājanpuṇyāḥ siddhaniṣevitāḥ.
dakṣiṇena tu nīlasya meroḥ pārśve tathottare ,
uttarāḥ kuravo rājanpuṇyāḥ siddhaniṣevitāḥ.
2.
saṃjayaḥ uvāca dakṣiṇena tu nīlasya meroḥ pārśve tathā
uttare uttarāḥ kuravaḥ rājan puṇyāḥ siddhaniṣevitāḥ
uttare uttarāḥ kuravaḥ rājan puṇyāḥ siddhaniṣevitāḥ
2.
saṃjayaḥ uvāca rājan,
tu nīlasya dakṣiṇena tathā meroḥ uttare pārśve puṇyāḥ siddhaniṣevitāḥ uttarāḥ kuravaḥ (santi).
tu nīlasya dakṣiṇena tathā meroḥ uttare pārśve puṇyāḥ siddhaniṣevitāḥ uttarāḥ kuravaḥ (santi).
2.
Sanjaya said: O King, to the south of the Nīla mountain and similarly on the northern side of Mount Meru, lie the sacred (puṇyāḥ) Uttara Kurus, which are frequented by perfected beings (siddhas).
तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः ।
पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च ॥३॥
पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च ॥३॥
3. tatra vṛkṣā madhuphalā nityapuṣpaphalopagāḥ ,
puṣpāṇi ca sugandhīni rasavanti phalāni ca.
puṣpāṇi ca sugandhīni rasavanti phalāni ca.
3.
tatra vṛkṣāḥ madhuphalāḥ nityapuṣpaphalopagāḥ
puṣpāṇi ca sugandhīni rasavanti phalāni ca
puṣpāṇi ca sugandhīni rasavanti phalāni ca
3.
tatra vṛkṣāḥ madhuphalāḥ nityapuṣpaphalopagāḥ (santi).
ca puṣpāṇi sugandhīni ca phalāni rasavanti (santi).
ca puṣpāṇi sugandhīni ca phalāni rasavanti (santi).
3.
There, the trees always bear flowers and sweet (madhuphalā) fruits. The flowers are fragrant (sugandhīni) and the fruits are juicy (rasavanti).
सर्वकामफलास्तत्र केचिद्वृक्षा जनाधिप ।
अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप ॥४॥
अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप ॥४॥
4. sarvakāmaphalāstatra kecidvṛkṣā janādhipa ,
apare kṣīriṇo nāma vṛkṣāstatra narādhipa.
apare kṣīriṇo nāma vṛkṣāstatra narādhipa.
4.
sarvakāmaphalāḥ tatra kecit vṛkṣāḥ janādhipa
apare kṣīriṇaḥ nāma vṛkṣāḥ tatra narādhipa
apare kṣīriṇaḥ nāma vṛkṣāḥ tatra narādhipa
4.
janādhipa kecit vṛkṣāḥ tatra sarvakāmaphalāḥ
narādhipa apare vṛkṣāḥ tatra kṣīriṇaḥ nāma
narādhipa apare vṛkṣāḥ tatra kṣīriṇaḥ nāma
4.
O lord of people (janādhipa), some trees there yield all desired fruits. Others, O lord of men (narādhipa), are trees named 'Milky Trees'.
ये क्षरन्ति सदा क्षीरं षड्रसं ह्यमृतोपमम् ।
वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ॥५॥
वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ॥५॥
5. ye kṣaranti sadā kṣīraṁ ṣaḍrasaṁ hyamṛtopamam ,
vastrāṇi ca prasūyante phaleṣvābharaṇāni ca.
vastrāṇi ca prasūyante phaleṣvābharaṇāni ca.
5.
ye kṣaranti sadā kṣīram ṣaḍrasam hi amṛtopamam
vastrāṇi ca prasūyante phaleṣu ābharaṇāni ca
vastrāṇi ca prasūyante phaleṣu ābharaṇāni ca
5.
ye sadā ṣaḍrasam amṛtopamam kṣīram hi kṣaranti
ca phaleṣu vastrāṇi ca ābharaṇāni prasūyante
ca phaleṣu vastrāṇi ca ābharaṇāni prasūyante
5.
Indeed, these (trees) always discharge milk that has six tastes and is like nectar. And from their fruits, garments and ornaments are produced.
सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका ।
सर्वत्र सुखसंस्पर्शा निष्पङ्का च जनाधिप ॥६॥
सर्वत्र सुखसंस्पर्शा निष्पङ्का च जनाधिप ॥६॥
6. sarvā maṇimayī bhūmiḥ sūkṣmakāñcanavālukā ,
sarvatra sukhasaṁsparśā niṣpaṅkā ca janādhipa.
sarvatra sukhasaṁsparśā niṣpaṅkā ca janādhipa.
6.
sarvā maṇimayī bhūmiḥ sūkṣmakāñcanavālukā
sarvatra sukhasaṃsparśā niṣpaṅkā ca janādhipa
sarvatra sukhasaṃsparśā niṣpaṅkā ca janādhipa
6.
janādhipa sarvā bhūmiḥ maṇimayī sūkṣmakāñcanavālukā
ca sarvatra sukhasaṃsparśā ca niṣpaṅkā
ca sarvatra sukhasaṃsparśā ca niṣpaṅkā
6.
O ruler of people, the entire land is made of jewels and has fine golden sand. Everywhere it is pleasant to the touch and spotless.
देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः ।
तुल्यरूपगुणोपेताः समेषु विषमेषु च ॥७॥
तुल्यरूपगुणोपेताः समेषु विषमेषु च ॥७॥
7. devalokacyutāḥ sarve jāyante tatra mānavāḥ ,
tulyarūpaguṇopetāḥ sameṣu viṣameṣu ca.
tulyarūpaguṇopetāḥ sameṣu viṣameṣu ca.
7.
devalokacyutāḥ sarve jāyante tatra mānavāḥ
tulyarūpaguṇopetāḥ sameṣu viṣameṣu ca
tulyarūpaguṇopetāḥ sameṣu viṣameṣu ca
7.
sarve mānavāḥ devalokacyutāḥ tatra jāyante
tulyarūpaguṇopetāḥ sameṣu ca viṣameṣu ca
tulyarūpaguṇopetāḥ sameṣu ca viṣameṣu ca
7.
All the human beings born there are those who have fallen from the world of gods. They are endowed with equal form and qualities, whether in favorable or unfavorable circumstances.
मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः ।
तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसंनिभम् ॥८॥
तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसंनिभम् ॥८॥
8. mithunāni ca jāyante striyaścāpsarasopamāḥ ,
teṣāṁ te kṣīriṇāṁ kṣīraṁ pibantyamṛtasaṁnibham.
teṣāṁ te kṣīriṇāṁ kṣīraṁ pibantyamṛtasaṁnibham.
8.
mithunāni ca jāyante striyaḥ ca apsarasopamāḥ |
teṣām te kṣīriṇām kṣīram pibanti amṛtasaṃnibham
teṣām te kṣīriṇām kṣīram pibanti amṛtasaṃnibham
8.
ca mithunāni jāyante ca striyaḥ apsarasopamāḥ
te kṣīriṇām teṣām amṛtasaṃnibham kṣīram pibanti
te kṣīriṇām teṣām amṛtasaṃnibham kṣīram pibanti
8.
Couples are born, and women who resemble Apsarases. They drink the nectar-like milk from the milk-giving cows.
मिथुनं जायमानं वै समं तच्च प्रवर्धते ।
तुल्यरूपगुणोपेतं समवेषं तथैव च ।
एकैकमनुरक्तं च चक्रवाकसमं विभो ॥९॥
तुल्यरूपगुणोपेतं समवेषं तथैव च ।
एकैकमनुरक्तं च चक्रवाकसमं विभो ॥९॥
9. mithunaṁ jāyamānaṁ vai samaṁ tacca pravardhate ,
tulyarūpaguṇopetaṁ samaveṣaṁ tathaiva ca ,
ekaikamanuraktaṁ ca cakravākasamaṁ vibho.
tulyarūpaguṇopetaṁ samaveṣaṁ tathaiva ca ,
ekaikamanuraktaṁ ca cakravākasamaṁ vibho.
9.
mithunam jāyamānam vai samam tat
ca pravardhate | tulyarūpaguṇopetam
samaveṣam tathā eva ca | ekaikam
anuraktam ca cakravākasamam vibho
ca pravardhate | tulyarūpaguṇopetam
samaveṣam tathā eva ca | ekaikam
anuraktam ca cakravākasamam vibho
9.
vibho vai tat jāyamānam mithunam
samam ca pravardhate ca tathā
eva tulyarūpaguṇopetam samaveṣam
ca ekaikam cakravākasamam anuraktam
samam ca pravardhate ca tathā
eva tulyarūpaguṇopetam samaveṣam
ca ekaikam cakravākasamam anuraktam
9.
Indeed, a newly born couple (mithuna) grows equally, endowed with matching appearance and qualities, and similarly dressed. Each individual is devoted to the other, like a pair of chakravaka birds, O Lord (vibhu).
निरामया वीतशोका नित्यं मुदितमानसाः ।
दश वर्षसहस्राणि दश वर्षशतानि च ।
जीवन्ति ते महाराज न चान्योन्यं जहत्युत ॥१०॥
दश वर्षसहस्राणि दश वर्षशतानि च ।
जीवन्ति ते महाराज न चान्योन्यं जहत्युत ॥१०॥
10. nirāmayā vītaśokā nityaṁ muditamānasāḥ ,
daśa varṣasahasrāṇi daśa varṣaśatāni ca ,
jīvanti te mahārāja na cānyonyaṁ jahatyuta.
daśa varṣasahasrāṇi daśa varṣaśatāni ca ,
jīvanti te mahārāja na cānyonyaṁ jahatyuta.
10.
nirāmayā vītaśokā nityam muditamānasāḥ
| daśa varṣasahasrāṇi daśa
varṣaśatāni ca | jīvanti te
mahārāja na ca anyonyam jahati uta
| daśa varṣasahasrāṇi daśa
varṣaśatāni ca | jīvanti te
mahārāja na ca anyonyam jahati uta
10.
mahārāja te nirāmayā vītaśokā
nityam muditamānasāḥ daśa
varṣasahasrāṇi ca daśa varṣaśatāni
jīvanti ca anyonyam na uta jahati
nityam muditamānasāḥ daśa
varṣasahasrāṇi ca daśa varṣaśatāni
jīvanti ca anyonyam na uta jahati
10.
They are free from illness and sorrow, with minds always joyful. They live for ten thousand years and ten hundred years (a total of eleven thousand years), O great king (mahārāja), and they certainly never abandon each other.
भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः ।
ते निर्हरन्ति हि मृतान्दरीषु प्रक्षिपन्ति च ॥११॥
ते निर्हरन्ति हि मृतान्दरीषु प्रक्षिपन्ति च ॥११॥
11. bhāruṇḍā nāma śakunāstīkṣṇatuṇḍā mahābalāḥ ,
te nirharanti hi mṛtāndarīṣu prakṣipanti ca.
te nirharanti hi mṛtāndarīṣu prakṣipanti ca.
11.
bhāruṇḍā nāma śakunāḥ tīkṣṇatuṇḍā mahābalāḥ |
te nirharanti hi mṛtān darīṣu prakṣipanti ca
te nirharanti hi mṛtān darīṣu prakṣipanti ca
11.
nāma bhāruṇḍā tīkṣṇatuṇḍā mahābalāḥ śakunāḥ (santi)
hi te mṛtān nirharanti ca darīṣu prakṣipanti
hi te mṛtān nirharanti ca darīṣu prakṣipanti
11.
There are birds called Bhāruṇḍā, characterized by sharp beaks and great strength. They indeed carry away the deceased and deposit them into caves.
उत्तराः कुरवो राजन्व्याख्यातास्ते समासतः ।
मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम् ॥१२॥
मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम् ॥१२॥
12. uttarāḥ kuravo rājanvyākhyātāste samāsataḥ ,
meroḥ pārśvamahaṁ pūrvaṁ vakṣyāmyatha yathātatham.
meroḥ pārśvamahaṁ pūrvaṁ vakṣyāmyatha yathātatham.
12.
uttarāḥ kuravaḥ rājan vyākhyātāḥ te samāsataḥ
meroḥ pārśvam aham pūrvam vakṣyāmi atha yathātatham
meroḥ pārśvam aham pūrvam vakṣyāmi atha yathātatham
12.
rājan uttarāḥ kuravaḥ te samāsataḥ vyākhyātāḥ atha
aham pūrvam meroḥ pārśvam yathātatham vakṣyāmi
aham pūrvam meroḥ pārśvam yathātatham vakṣyāmi
12.
O King, the Northern Kurus have been concisely explained to you. Now, I will first describe the region around Mount Meru exactly as it is.
तस्य पूर्वाभिषेकस्तु भद्राश्वस्य विशां पते ।
भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः ॥१३॥
भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः ॥१३॥
13. tasya pūrvābhiṣekastu bhadrāśvasya viśāṁ pate ,
bhadrasālavanaṁ yatra kālāmraśca mahādrumaḥ.
bhadrasālavanaṁ yatra kālāmraśca mahādrumaḥ.
13.
tasya pūrvābhiṣekaḥ tu bhadrāśvasya viśām pate
bhadrasālavanam yatra kālāmraḥ ca mahādrumaḥ
bhadrasālavanam yatra kālāmraḥ ca mahādrumaḥ
13.
viśām pate tasya pūrvābhiṣekaḥ tu bhadrāśvasya
yatra bhadrasālavanam ca kālāmraḥ mahādrumaḥ
yatra bhadrasālavanam ca kālāmraḥ mahādrumaḥ
13.
O Lord of the people, his (Mount Meru's) eastern domain (pūrvābhiṣekaḥ) is that of Bhadrāśva. There, the Bhadrasāla forest is situated, along with a great Kālāmra tree.
कालाम्रश्च महाराज नित्यपुष्पफलः शुभः ।
द्वीपश्च योजनोत्सेधः सिद्धचारणसेवितः ॥१४॥
द्वीपश्च योजनोत्सेधः सिद्धचारणसेवितः ॥१४॥
14. kālāmraśca mahārāja nityapuṣpaphalaḥ śubhaḥ ,
dvīpaśca yojanotsedhaḥ siddhacāraṇasevitaḥ.
dvīpaśca yojanotsedhaḥ siddhacāraṇasevitaḥ.
14.
kālāmraḥ ca mahārāja nityapuṣpaphalaḥ śubhaḥ
dvīpaḥ ca yojanotsedhaḥ siddhacāraṇasevitaḥ
dvīpaḥ ca yojanotsedhaḥ siddhacāraṇasevitaḥ
14.
mahārāja kālāmraḥ ca nityapuṣpaphalaḥ śubhaḥ
dvīpaḥ ca yojanotsedhaḥ siddhacāraṇasevitaḥ
dvīpaḥ ca yojanotsedhaḥ siddhacāraṇasevitaḥ
14.
And, O great King, the Kālāmra tree is auspicious, always bearing flowers and fruits. It (the tree) is also like an island, one yojana in height, frequented by Siddhas and Chāraṇas.
तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः ।
स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः ॥१५॥
स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः ॥१५॥
15. tatra te puruṣāḥ śvetāstejoyuktā mahābalāḥ ,
striyaḥ kumudavarṇāśca sundaryaḥ priyadarśanāḥ.
striyaḥ kumudavarṇāśca sundaryaḥ priyadarśanāḥ.
15.
tatra te puruṣāḥ śvetāḥ tejoyuktāḥ mahābalāḥ
striyaḥ kumudavarṇāḥ ca sundaryaḥ priyadarśanāḥ
striyaḥ kumudavarṇāḥ ca sundaryaḥ priyadarśanāḥ
15.
tatra te puruṣāḥ śvetāḥ tejoyuktāḥ mahābalāḥ ca
striyaḥ kumudavarṇāḥ sundaryaḥ priyadarśanāḥ
striyaḥ kumudavarṇāḥ sundaryaḥ priyadarśanāḥ
15.
There, the men are white-complexioned, endowed with splendor, and greatly strong. And the women are fair-complexioned like water lilies, beautiful, and charming to behold.
चन्द्रप्रभाश्चन्द्रवर्णाः पूर्णचन्द्रनिभाननाः ।
चन्द्रशीतलगात्र्यश्च नृत्तगीतविशारदाः ॥१६॥
चन्द्रशीतलगात्र्यश्च नृत्तगीतविशारदाः ॥१६॥
16. candraprabhāścandravarṇāḥ pūrṇacandranibhānanāḥ ,
candraśītalagātryaśca nṛttagītaviśāradāḥ.
candraśītalagātryaśca nṛttagītaviśāradāḥ.
16.
candraprabhāḥ candravarṇāḥ pūrṇacandranibhānanāḥ
candraśītalagātryaḥ ca nṛttagītaviśāradāḥ
candraśītalagātryaḥ ca nṛttagītaviśāradāḥ
16.
candraprabhāḥ candravarṇāḥ pūrṇacandranibhānanāḥ
ca candraśītalagātryaḥ ca nṛttagītaviśāradāḥ
ca candraśītalagātryaḥ ca nṛttagītaviśāradāḥ
16.
They possess the radiance of the moon, the color of the moon, faces resembling the full moon, and bodies as cool as the moon; furthermore, they are skilled in dance and song.
दश वर्षसहस्राणि तत्रायुर्भरतर्षभ ।
कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः ॥१७॥
कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः ॥१७॥
17. daśa varṣasahasrāṇi tatrāyurbharatarṣabha ,
kālāmrarasapītāste nityaṁ saṁsthitayauvanāḥ.
kālāmrarasapītāste nityaṁ saṁsthitayauvanāḥ.
17.
daśa varṣasahasrāṇi tatra āyuḥ bharatarṣabha
kālāmrarasapītāḥ te nityaṃ saṃsthitayauvanāḥ
kālāmrarasapītāḥ te nityaṃ saṃsthitayauvanāḥ
17.
bharatarṣabha! tatra te daśa varṣasahasrāṇi āyuḥ.
te kālāmrarasapītāḥ nityaṃ saṃsthitayauvanāḥ
te kālāmrarasapītāḥ nityaṃ saṃsthitayauvanāḥ
17.
O best among the Bharatas, their lifespan (āyuḥ) there is ten thousand years. Having drunk the juice of the black mango, they remain perpetually youthful.
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ।
सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः ॥१८॥
सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः ॥१८॥
18. dakṣiṇena tu nīlasya niṣadhasyottareṇa tu ,
sudarśano nāma mahāñjambūvṛkṣaḥ sanātanaḥ.
sudarśano nāma mahāñjambūvṛkṣaḥ sanātanaḥ.
18.
dakṣiṇena tu nīlasya niṣadhasya uttareṇa tu
sudarśanaḥ nāma mahān jambūvṛkṣaḥ sanātanaḥ
sudarśanaḥ nāma mahān jambūvṛkṣaḥ sanātanaḥ
18.
nīlasya dakṣiṇena tu niṣadhasya uttareṇa tu
sudarśanaḥ nāma mahān sanātanaḥ jambūvṛkṣaḥ
sudarśanaḥ nāma mahān sanātanaḥ jambūvṛkṣaḥ
18.
To the south of the Nīla mountain and to the north of the Niṣadha mountain, there is a great and eternal Jambu tree (jambūvṛkṣa) named Sudarśana.
सर्वकामफलः पुण्यः सिद्धचारणसेवितः ।
तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः ॥१९॥
तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः ॥१९॥
19. sarvakāmaphalaḥ puṇyaḥ siddhacāraṇasevitaḥ ,
tasya nāmnā samākhyāto jambūdvīpaḥ sanātanaḥ.
tasya nāmnā samākhyāto jambūdvīpaḥ sanātanaḥ.
19.
sarvakāmaphalaḥ puṇyaḥ siddhacāraṇasevitaḥ
tasya nāmnā samākhyātaḥ jambūdvīpaḥ sanātanaḥ
tasya nāmnā samākhyātaḥ jambūdvīpaḥ sanātanaḥ
19.
tasya (vṛkṣasya) nāmnā sanātanaḥ jambūdvīpaḥ samākhyātaḥ (asti); saḥ (vṛkṣaḥ) sarvakāmaphalaḥ puṇyaḥ siddhacāraṇasevitaḥ (ca asti).
19.
That tree grants all desires (sarvakāmaphalaḥ), is sacred (puṇyaḥ), and is frequented by Siddhas and Caraṇas. By its name, this eternal Jambu continent (jambūdvīpa) is known.
योजनानां सहस्रं च शतं च भरतर्षभ ।
उत्सेधो वृक्षराजस्य दिवस्पृङ्मनुजेश्वर ॥२०॥
उत्सेधो वृक्षराजस्य दिवस्पृङ्मनुजेश्वर ॥२०॥
20. yojanānāṁ sahasraṁ ca śataṁ ca bharatarṣabha ,
utsedho vṛkṣarājasya divaspṛṅmanujeśvara.
utsedho vṛkṣarājasya divaspṛṅmanujeśvara.
20.
yojanānām sahasram ca śatam ca bharatarṣabha
utsedhaḥ vṛkṣarājasya divaspṛk manujeśvara
utsedhaḥ vṛkṣarājasya divaspṛk manujeśvara
20.
bharatarṣabha manujeśvara vṛkṣarājasya utsedhaḥ
divaspṛk yojanānām sahasram ca śatam ca
divaspṛk yojanānām sahasram ca śatam ca
20.
O best among Bharatas, O lord of men, the height of that king of trees, which reaches the sky, is one thousand one hundred yojanas.
अरत्नीनां सहस्रं च शतानि दश पञ्च च ।
परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम् ॥२१॥
परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम् ॥२१॥
21. aratnīnāṁ sahasraṁ ca śatāni daśa pañca ca ,
pariṇāhastu vṛkṣasya phalānāṁ rasabhedinām.
pariṇāhastu vṛkṣasya phalānāṁ rasabhedinām.
21.
aratnīnām sahasram ca śatāni daśa pañca ca
pariṇāhaḥ tu vṛkṣasya phalānām rasabhedinām
pariṇāhaḥ tu vṛkṣasya phalānām rasabhedinām
21.
vṛkṣasya phalānām rasabhedinām pariṇāhaḥ tu
aratnīnām sahasram ca daśa śatāni ca pañca
aratnīnām sahasram ca daśa śatāni ca pañca
21.
But the circumference of that tree, bearing fruits of diverse juices, is two thousand five hundred cubits.
पतमानानि तान्युर्व्यां कुर्वन्ति विपुलं स्वनम् ।
मुञ्चन्ति च रसं राजंस्तस्मिन्रजतसंनिभम् ॥२२॥
मुञ्चन्ति च रसं राजंस्तस्मिन्रजतसंनिभम् ॥२२॥
22. patamānāni tānyurvyāṁ kurvanti vipulaṁ svanam ,
muñcanti ca rasaṁ rājaṁstasminrajatasaṁnibham.
muñcanti ca rasaṁ rājaṁstasminrajatasaṁnibham.
22.
patamānāni tāni urvyām kurvanti vipulam svanam
muñcanti ca rasam rājan tasmin rajatasaṃnibham
muñcanti ca rasam rājan tasmin rajatasaṃnibham
22.
rājan tāni patamānāni urvyām vipulam svanam
kurvanti ca tasmin rajatasaṃnibham rasam muñcanti
kurvanti ca tasmin rajatasaṃnibham rasam muñcanti
22.
As those falling fruits strike the earth, they make a great sound. And, O king, they release from it a juice that resembles silver.
तस्या जम्ब्वाः फलरसो नदी भूत्वा जनाधिप ।
मेरुं प्रदक्षिणं कृत्वा संप्रयात्युत्तरान्कुरून् ॥२३॥
मेरुं प्रदक्षिणं कृत्वा संप्रयात्युत्तरान्कुरून् ॥२३॥
23. tasyā jambvāḥ phalaraso nadī bhūtvā janādhipa ,
meruṁ pradakṣiṇaṁ kṛtvā saṁprayātyuttarānkurūn.
meruṁ pradakṣiṇaṁ kṛtvā saṁprayātyuttarānkurūn.
23.
tasyāḥ jambvāḥ phalarasaḥ nadī bhūtvā janādhipa
merum pradakṣiṇam kṛtvā saṃprayāti uttarān kurūn
merum pradakṣiṇam kṛtvā saṃprayāti uttarān kurūn
23.
janādhipa tasyāḥ jambvāḥ phalarasaḥ nadī bhūtvā
merum pradakṣiṇam kṛtvā uttarān kurūn saṃprayāti
merum pradakṣiṇam kṛtvā uttarān kurūn saṃprayāti
23.
O lord of men, the fruit-juice of that Jambu tree, transformed into a river, circumambulates Mount Meru and then flows towards the Northern Kurus.
पिबन्ति तद्रसं हृष्टा जना नित्यं जनाधिप ।
तस्मिन्फलरसे पीते न जरा बाधते च तान् ॥२४॥
तस्मिन्फलरसे पीते न जरा बाधते च तान् ॥२४॥
24. pibanti tadrasaṁ hṛṣṭā janā nityaṁ janādhipa ,
tasminphalarase pīte na jarā bādhate ca tān.
tasminphalarase pīte na jarā bādhate ca tān.
24.
pibanti tat rasam hṛṣṭāḥ janāḥ nityam janādhipa
tasmin phalarase pīte na jarā bādhate ca tān
tasmin phalarase pīte na jarā bādhate ca tān
24.
janādhipa,
hṛṣṭāḥ janāḥ nityam tat rasam pibanti.
tasmin phalarase pīte jarā ca tān na bādhate.
hṛṣṭāḥ janāḥ nityam tat rasam pibanti.
tasmin phalarase pīte jarā ca tān na bādhate.
24.
O king, delighted people regularly drink that juice. Once that fruit juice has been consumed, old age does not afflict them.
तत्र जाम्बूनदं नाम कनकं देवभूषणम् ।
तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः ॥२५॥
तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः ॥२५॥
25. tatra jāmbūnadaṁ nāma kanakaṁ devabhūṣaṇam ,
taruṇādityavarṇāśca jāyante tatra mānavāḥ.
taruṇādityavarṇāśca jāyante tatra mānavāḥ.
25.
tatra jāmbūnadam nāma kanakam devabhūṣaṇam
taruṇādityavarṇāḥ ca jāyante tatra mānavāḥ
taruṇādityavarṇāḥ ca jāyante tatra mānavāḥ
25.
tatra jāmbūnadam nāma kanakam devabhūṣaṇam (asti).
ca tatra mānavāḥ taruṇādityavarṇāḥ jāyante.
ca tatra mānavāḥ taruṇādityavarṇāḥ jāyante.
25.
There, a type of gold called Jāmbūnada exists, which serves as an ornament for the gods. Furthermore, the humans born there possess the radiant color of the rising sun.
तथा माल्यवतः शृङ्गे दीप्यते तत्र हव्यवाट् ।
नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ ॥२६॥
नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ ॥२६॥
26. tathā mālyavataḥ śṛṅge dīpyate tatra havyavāṭ ,
nāmnā saṁvartako nāma kālāgnirbharatarṣabha.
nāmnā saṁvartako nāma kālāgnirbharatarṣabha.
26.
tathā mālyavataḥ śṛṅge dīpyate tatra havyavāṭ
nāmnā saṃvartakaḥ nāma kālāgniḥ bharatarṣabha
nāmnā saṃvartakaḥ nāma kālāgniḥ bharatarṣabha
26.
bharatarṣabha,
tathā tatra mālyavataḥ śṛṅge nāmnā saṃvartakaḥ nāma kālāgniḥ havyavāṭ dīpyate.
tathā tatra mālyavataḥ śṛṅge nāmnā saṃvartakaḥ nāma kālāgniḥ havyavāṭ dīpyate.
26.
Similarly, O best of Bharatas, the sacrificial fire (havyavāṭ) known as Saṃvartaka, which is also the destructive cosmic fire (kālāgni), blazes there on the peak of (Mount) Mālyavat.
तथा माल्यवतः शृङ्गे पूर्वे पूर्वान्तगण्डिका ।
योजनानां सहस्राणि पञ्चाशन्माल्यवान्स्थितः ॥२७॥
योजनानां सहस्राणि पञ्चाशन्माल्यवान्स्थितः ॥२७॥
27. tathā mālyavataḥ śṛṅge pūrve pūrvāntagaṇḍikā ,
yojanānāṁ sahasrāṇi pañcāśanmālyavānsthitaḥ.
yojanānāṁ sahasrāṇi pañcāśanmālyavānsthitaḥ.
27.
tathā mālyavataḥ śṛṅge pūrve pūrvāntagandikā
yojanānām sahasrāṇi pañcāśat mālyavān sthitaḥ
yojanānām sahasrāṇi pañcāśat mālyavān sthitaḥ
27.
tathā mālyavataḥ śṛṅge pūrve pūrvāntagandikā (nāmakaḥ deśaḥ asti).
mālyavān pañcāśat sahasrāṇi yojanānām sthitaḥ (asti).
mālyavān pañcāśat sahasrāṇi yojanānām sthitaḥ (asti).
27.
Similarly, on the eastern peak of Mālyavat, at a place called Pūrvāntagandikā, the mountain Mālyavat extends for fifty thousand yojanas.
महारजतसंकाशा जायन्ते तत्र मानवाः ।
ब्रह्मलोकाच्च्युताः सर्वे सर्वे च ब्रह्मवादिनः ॥२८॥
ब्रह्मलोकाच्च्युताः सर्वे सर्वे च ब्रह्मवादिनः ॥२८॥
28. mahārajatasaṁkāśā jāyante tatra mānavāḥ ,
brahmalokāccyutāḥ sarve sarve ca brahmavādinaḥ.
brahmalokāccyutāḥ sarve sarve ca brahmavādinaḥ.
28.
mahārajatasaṃkāśāḥ jāyante tatra mānavāḥ |
brahmalokāt cyutāḥ sarve sarve ca brahmavādinaḥ
brahmalokāt cyutāḥ sarve sarve ca brahmavādinaḥ
28.
tatra mānavāḥ mahārajatasaṃkāśāḥ jāyante sarve
brahmalokāt cyutāḥ ca sarve brahmavādinaḥ
brahmalokāt cyutāḥ ca sarve brahmavādinaḥ
28.
There, humans (mānavāḥ) are born, shining like great silver. All of them have descended from the world of (brahman), and all are expounders of (brahman).
तपस्तु तप्यमानास्ते भवन्ति ह्यूर्ध्वरेतसः ।
रक्षणार्थं तु भूतानां प्रविशन्ति दिवाकरम् ॥२९॥
रक्षणार्थं तु भूतानां प्रविशन्ति दिवाकरम् ॥२९॥
29. tapastu tapyamānāste bhavanti hyūrdhvaretasaḥ ,
rakṣaṇārthaṁ tu bhūtānāṁ praviśanti divākaram.
rakṣaṇārthaṁ tu bhūtānāṁ praviśanti divākaram.
29.
tapaḥ tu tapyamānāḥ te bhavanti hi ūrdhvaretasaḥ
| rakṣaṇārtham tu bhūtānām praviśanti divākaram
| rakṣaṇārtham tu bhūtānām praviśanti divākaram
29.
tu te tapaḥ tapyamānāḥ hi ūrdhvaretasaḥ bhavanti
tu bhūtānām rakṣaṇārtham divākaram praviśanti
tu bhūtānām rakṣaṇārtham divākaram praviśanti
29.
And they, engaged in performing severe austerities (tapas), indeed become celibate (ūrdhvaretasaḥ). For the protection of beings, they enter the sun (divākara).
षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च ।
अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् ॥३०॥
अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् ॥३०॥
30. ṣaṣṭistāni sahasrāṇi ṣaṣṭireva śatāni ca ,
aruṇasyāgrato yānti parivārya divākaram.
aruṇasyāgrato yānti parivārya divākaram.
30.
ṣaṣṭiḥ tāni sahasrāṇi ṣaṣṭiḥ eva śatāni ca
| aruṇasya agrataḥ yānti parivārya divākaram
| aruṇasya agrataḥ yānti parivārya divākaram
30.
tāni ṣaṣṭiḥ sahasrāṇi ca ṣaṣṭiḥ eva śatāni
aruṇasya agrataḥ divākaram parivārya yānti
aruṇasya agrataḥ divākaram parivārya yānti
30.
Those sixty thousand and sixty hundred (beings) go in front of Aruṇa, encircling the sun (divākara).
षष्टिं वर्षसहस्राणि षष्टिमेव शतानि च ।
आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम् ॥३१॥
आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम् ॥३१॥
31. ṣaṣṭiṁ varṣasahasrāṇi ṣaṣṭimeva śatāni ca ,
ādityatāpataptāste viśanti śaśimaṇḍalam.
ādityatāpataptāste viśanti śaśimaṇḍalam.
31.
ṣaṣṭim varṣasahasrāṇi ṣaṣṭim eva śatāni ca
| ādityatāpataptāḥ te viśanti śaśimaṇḍalam
| ādityatāpataptāḥ te viśanti śaśimaṇḍalam
31.
te ṣaṣṭim varṣasahasrāṇi ca ṣaṣṭim eva
śatāni ādityatāpataptāḥ śaśimaṇḍalam viśanti
śatāni ādityatāpataptāḥ śaśimaṇḍalam viśanti
31.
For sixty thousand and sixty hundred years, they, scorched by the sun's (āditya) heat, enter the lunar sphere (śaśimaṇḍala).
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8 (current chapter)
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47