Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-6, chapter-8

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
मेरोरथोत्तरं पार्श्वं पूर्वं चाचक्ष्व संजय ।
निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम् ॥१॥
1. dhṛtarāṣṭra uvāca ,
merorathottaraṁ pārśvaṁ pūrvaṁ cācakṣva saṁjaya ,
nikhilena mahābuddhe mālyavantaṁ ca parvatam.
1. dhṛtarāṣṭraḥ uvāca meroḥ atha uttaram pārśvam pūrvam ca
ācakṣva saṃjaya nikhilena mahābuddhe mālyavantam ca parvatam
1. dhṛtarāṣṭraḥ uvāca saṃjaya,
mahābuddhe,
meroḥ uttaram ca pūrvam pārśvam atha mālyavantam parvatam ca nikhilena ācakṣva.
1. Dhritarashtra said: O Sanjaya, O highly intelligent one (mahābuddhe), please describe to me in its entirety the northern and eastern sides of Mount Meru, and also Mount Mālyavat.
संजय उवाच ।
दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे ।
उत्तराः कुरवो राजन्पुण्याः सिद्धनिषेविताः ॥२॥
2. saṁjaya uvāca ,
dakṣiṇena tu nīlasya meroḥ pārśve tathottare ,
uttarāḥ kuravo rājanpuṇyāḥ siddhaniṣevitāḥ.
2. saṃjayaḥ uvāca dakṣiṇena tu nīlasya meroḥ pārśve tathā
uttare uttarāḥ kuravaḥ rājan puṇyāḥ siddhaniṣevitāḥ
2. saṃjayaḥ uvāca rājan,
tu nīlasya dakṣiṇena tathā meroḥ uttare pārśve puṇyāḥ siddhaniṣevitāḥ uttarāḥ kuravaḥ (santi).
2. Sanjaya said: O King, to the south of the Nīla mountain and similarly on the northern side of Mount Meru, lie the sacred (puṇyāḥ) Uttara Kurus, which are frequented by perfected beings (siddhas).
तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः ।
पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च ॥३॥
3. tatra vṛkṣā madhuphalā nityapuṣpaphalopagāḥ ,
puṣpāṇi ca sugandhīni rasavanti phalāni ca.
3. tatra vṛkṣāḥ madhuphalāḥ nityapuṣpaphalopagāḥ
puṣpāṇi ca sugandhīni rasavanti phalāni ca
3. tatra vṛkṣāḥ madhuphalāḥ nityapuṣpaphalopagāḥ (santi).
ca puṣpāṇi sugandhīni ca phalāni rasavanti (santi).
3. There, the trees always bear flowers and sweet (madhuphalā) fruits. The flowers are fragrant (sugandhīni) and the fruits are juicy (rasavanti).
सर्वकामफलास्तत्र केचिद्वृक्षा जनाधिप ।
अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप ॥४॥
4. sarvakāmaphalāstatra kecidvṛkṣā janādhipa ,
apare kṣīriṇo nāma vṛkṣāstatra narādhipa.
4. sarvakāmaphalāḥ tatra kecit vṛkṣāḥ janādhipa
apare kṣīriṇaḥ nāma vṛkṣāḥ tatra narādhipa
4. janādhipa kecit vṛkṣāḥ tatra sarvakāmaphalāḥ
narādhipa apare vṛkṣāḥ tatra kṣīriṇaḥ nāma
4. O lord of people (janādhipa), some trees there yield all desired fruits. Others, O lord of men (narādhipa), are trees named 'Milky Trees'.
ये क्षरन्ति सदा क्षीरं षड्रसं ह्यमृतोपमम् ।
वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ॥५॥
5. ye kṣaranti sadā kṣīraṁ ṣaḍrasaṁ hyamṛtopamam ,
vastrāṇi ca prasūyante phaleṣvābharaṇāni ca.
5. ye kṣaranti sadā kṣīram ṣaḍrasam hi amṛtopamam
vastrāṇi ca prasūyante phaleṣu ābharaṇāni ca
5. ye sadā ṣaḍrasam amṛtopamam kṣīram hi kṣaranti
ca phaleṣu vastrāṇi ca ābharaṇāni prasūyante
5. Indeed, these (trees) always discharge milk that has six tastes and is like nectar. And from their fruits, garments and ornaments are produced.
सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका ।
सर्वत्र सुखसंस्पर्शा निष्पङ्का च जनाधिप ॥६॥
6. sarvā maṇimayī bhūmiḥ sūkṣmakāñcanavālukā ,
sarvatra sukhasaṁsparśā niṣpaṅkā ca janādhipa.
6. sarvā maṇimayī bhūmiḥ sūkṣmakāñcanavālukā
sarvatra sukhasaṃsparśā niṣpaṅkā ca janādhipa
6. janādhipa sarvā bhūmiḥ maṇimayī sūkṣmakāñcanavālukā
ca sarvatra sukhasaṃsparśā ca niṣpaṅkā
6. O ruler of people, the entire land is made of jewels and has fine golden sand. Everywhere it is pleasant to the touch and spotless.
देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः ।
तुल्यरूपगुणोपेताः समेषु विषमेषु च ॥७॥
7. devalokacyutāḥ sarve jāyante tatra mānavāḥ ,
tulyarūpaguṇopetāḥ sameṣu viṣameṣu ca.
7. devalokacyutāḥ sarve jāyante tatra mānavāḥ
tulyarūpaguṇopetāḥ sameṣu viṣameṣu ca
7. sarve mānavāḥ devalokacyutāḥ tatra jāyante
tulyarūpaguṇopetāḥ sameṣu ca viṣameṣu ca
7. All the human beings born there are those who have fallen from the world of gods. They are endowed with equal form and qualities, whether in favorable or unfavorable circumstances.
मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः ।
तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसंनिभम् ॥८॥
8. mithunāni ca jāyante striyaścāpsarasopamāḥ ,
teṣāṁ te kṣīriṇāṁ kṣīraṁ pibantyamṛtasaṁnibham.
8. mithunāni ca jāyante striyaḥ ca apsarasopamāḥ |
teṣām te kṣīriṇām kṣīram pibanti amṛtasaṃnibham
8. ca mithunāni jāyante ca striyaḥ apsarasopamāḥ
te kṣīriṇām teṣām amṛtasaṃnibham kṣīram pibanti
8. Couples are born, and women who resemble Apsarases. They drink the nectar-like milk from the milk-giving cows.
मिथुनं जायमानं वै समं तच्च प्रवर्धते ।
तुल्यरूपगुणोपेतं समवेषं तथैव च ।
एकैकमनुरक्तं च चक्रवाकसमं विभो ॥९॥
9. mithunaṁ jāyamānaṁ vai samaṁ tacca pravardhate ,
tulyarūpaguṇopetaṁ samaveṣaṁ tathaiva ca ,
ekaikamanuraktaṁ ca cakravākasamaṁ vibho.
9. mithunam jāyamānam vai samam tat
ca pravardhate | tulyarūpaguṇopetam
samaveṣam tathā eva ca | ekaikam
anuraktam ca cakravākasamam vibho
9. vibho vai tat jāyamānam mithunam
samam ca pravardhate ca tathā
eva tulyarūpaguṇopetam samaveṣam
ca ekaikam cakravākasamam anuraktam
9. Indeed, a newly born couple (mithuna) grows equally, endowed with matching appearance and qualities, and similarly dressed. Each individual is devoted to the other, like a pair of chakravaka birds, O Lord (vibhu).
निरामया वीतशोका नित्यं मुदितमानसाः ।
दश वर्षसहस्राणि दश वर्षशतानि च ।
जीवन्ति ते महाराज न चान्योन्यं जहत्युत ॥१०॥
10. nirāmayā vītaśokā nityaṁ muditamānasāḥ ,
daśa varṣasahasrāṇi daśa varṣaśatāni ca ,
jīvanti te mahārāja na cānyonyaṁ jahatyuta.
10. nirāmayā vītaśokā nityam muditamānasāḥ
| daśa varṣasahasrāṇi daśa
varṣaśatāni ca | jīvanti te
mahārāja na ca anyonyam jahati uta
10. mahārāja te nirāmayā vītaśokā
nityam muditamānasāḥ daśa
varṣasahasrāṇi ca daśa varṣaśatāni
jīvanti ca anyonyam na uta jahati
10. They are free from illness and sorrow, with minds always joyful. They live for ten thousand years and ten hundred years (a total of eleven thousand years), O great king (mahārāja), and they certainly never abandon each other.
भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः ।
ते निर्हरन्ति हि मृतान्दरीषु प्रक्षिपन्ति च ॥११॥
11. bhāruṇḍā nāma śakunāstīkṣṇatuṇḍā mahābalāḥ ,
te nirharanti hi mṛtāndarīṣu prakṣipanti ca.
11. bhāruṇḍā nāma śakunāḥ tīkṣṇatuṇḍā mahābalāḥ |
te nirharanti hi mṛtān darīṣu prakṣipanti ca
11. nāma bhāruṇḍā tīkṣṇatuṇḍā mahābalāḥ śakunāḥ (santi)
hi te mṛtān nirharanti ca darīṣu prakṣipanti
11. There are birds called Bhāruṇḍā, characterized by sharp beaks and great strength. They indeed carry away the deceased and deposit them into caves.
उत्तराः कुरवो राजन्व्याख्यातास्ते समासतः ।
मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम् ॥१२॥
12. uttarāḥ kuravo rājanvyākhyātāste samāsataḥ ,
meroḥ pārśvamahaṁ pūrvaṁ vakṣyāmyatha yathātatham.
12. uttarāḥ kuravaḥ rājan vyākhyātāḥ te samāsataḥ
meroḥ pārśvam aham pūrvam vakṣyāmi atha yathātatham
12. rājan uttarāḥ kuravaḥ te samāsataḥ vyākhyātāḥ atha
aham pūrvam meroḥ pārśvam yathātatham vakṣyāmi
12. O King, the Northern Kurus have been concisely explained to you. Now, I will first describe the region around Mount Meru exactly as it is.
तस्य पूर्वाभिषेकस्तु भद्राश्वस्य विशां पते ।
भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः ॥१३॥
13. tasya pūrvābhiṣekastu bhadrāśvasya viśāṁ pate ,
bhadrasālavanaṁ yatra kālāmraśca mahādrumaḥ.
13. tasya pūrvābhiṣekaḥ tu bhadrāśvasya viśām pate
bhadrasālavanam yatra kālāmraḥ ca mahādrumaḥ
13. viśām pate tasya pūrvābhiṣekaḥ tu bhadrāśvasya
yatra bhadrasālavanam ca kālāmraḥ mahādrumaḥ
13. O Lord of the people, his (Mount Meru's) eastern domain (pūrvābhiṣekaḥ) is that of Bhadrāśva. There, the Bhadrasāla forest is situated, along with a great Kālāmra tree.
कालाम्रश्च महाराज नित्यपुष्पफलः शुभः ।
द्वीपश्च योजनोत्सेधः सिद्धचारणसेवितः ॥१४॥
14. kālāmraśca mahārāja nityapuṣpaphalaḥ śubhaḥ ,
dvīpaśca yojanotsedhaḥ siddhacāraṇasevitaḥ.
14. kālāmraḥ ca mahārāja nityapuṣpaphalaḥ śubhaḥ
dvīpaḥ ca yojanotsedhaḥ siddhacāraṇasevitaḥ
14. mahārāja kālāmraḥ ca nityapuṣpaphalaḥ śubhaḥ
dvīpaḥ ca yojanotsedhaḥ siddhacāraṇasevitaḥ
14. And, O great King, the Kālāmra tree is auspicious, always bearing flowers and fruits. It (the tree) is also like an island, one yojana in height, frequented by Siddhas and Chāraṇas.
तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः ।
स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः ॥१५॥
15. tatra te puruṣāḥ śvetāstejoyuktā mahābalāḥ ,
striyaḥ kumudavarṇāśca sundaryaḥ priyadarśanāḥ.
15. tatra te puruṣāḥ śvetāḥ tejoyuktāḥ mahābalāḥ
striyaḥ kumudavarṇāḥ ca sundaryaḥ priyadarśanāḥ
15. tatra te puruṣāḥ śvetāḥ tejoyuktāḥ mahābalāḥ ca
striyaḥ kumudavarṇāḥ sundaryaḥ priyadarśanāḥ
15. There, the men are white-complexioned, endowed with splendor, and greatly strong. And the women are fair-complexioned like water lilies, beautiful, and charming to behold.
चन्द्रप्रभाश्चन्द्रवर्णाः पूर्णचन्द्रनिभाननाः ।
चन्द्रशीतलगात्र्यश्च नृत्तगीतविशारदाः ॥१६॥
16. candraprabhāścandravarṇāḥ pūrṇacandranibhānanāḥ ,
candraśītalagātryaśca nṛttagītaviśāradāḥ.
16. candraprabhāḥ candravarṇāḥ pūrṇacandranibhānanāḥ
candraśītalagātryaḥ ca nṛttagītaviśāradāḥ
16. candraprabhāḥ candravarṇāḥ pūrṇacandranibhānanāḥ
ca candraśītalagātryaḥ ca nṛttagītaviśāradāḥ
16. They possess the radiance of the moon, the color of the moon, faces resembling the full moon, and bodies as cool as the moon; furthermore, they are skilled in dance and song.
दश वर्षसहस्राणि तत्रायुर्भरतर्षभ ।
कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः ॥१७॥
17. daśa varṣasahasrāṇi tatrāyurbharatarṣabha ,
kālāmrarasapītāste nityaṁ saṁsthitayauvanāḥ.
17. daśa varṣasahasrāṇi tatra āyuḥ bharatarṣabha
kālāmrarasapītāḥ te nityaṃ saṃsthitayauvanāḥ
17. bharatarṣabha! tatra te daśa varṣasahasrāṇi āyuḥ.
te kālāmrarasapītāḥ nityaṃ saṃsthitayauvanāḥ
17. O best among the Bharatas, their lifespan (āyuḥ) there is ten thousand years. Having drunk the juice of the black mango, they remain perpetually youthful.
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ।
सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः ॥१८॥
18. dakṣiṇena tu nīlasya niṣadhasyottareṇa tu ,
sudarśano nāma mahāñjambūvṛkṣaḥ sanātanaḥ.
18. dakṣiṇena tu nīlasya niṣadhasya uttareṇa tu
sudarśanaḥ nāma mahān jambūvṛkṣaḥ sanātanaḥ
18. nīlasya dakṣiṇena tu niṣadhasya uttareṇa tu
sudarśanaḥ nāma mahān sanātanaḥ jambūvṛkṣaḥ
18. To the south of the Nīla mountain and to the north of the Niṣadha mountain, there is a great and eternal Jambu tree (jambūvṛkṣa) named Sudarśana.
सर्वकामफलः पुण्यः सिद्धचारणसेवितः ।
तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः ॥१९॥
19. sarvakāmaphalaḥ puṇyaḥ siddhacāraṇasevitaḥ ,
tasya nāmnā samākhyāto jambūdvīpaḥ sanātanaḥ.
19. sarvakāmaphalaḥ puṇyaḥ siddhacāraṇasevitaḥ
tasya nāmnā samākhyātaḥ jambūdvīpaḥ sanātanaḥ
19. tasya (vṛkṣasya) nāmnā sanātanaḥ jambūdvīpaḥ samākhyātaḥ (asti); saḥ (vṛkṣaḥ) sarvakāmaphalaḥ puṇyaḥ siddhacāraṇasevitaḥ (ca asti).
19. That tree grants all desires (sarvakāmaphalaḥ), is sacred (puṇyaḥ), and is frequented by Siddhas and Caraṇas. By its name, this eternal Jambu continent (jambūdvīpa) is known.
योजनानां सहस्रं च शतं च भरतर्षभ ।
उत्सेधो वृक्षराजस्य दिवस्पृङ्मनुजेश्वर ॥२०॥
20. yojanānāṁ sahasraṁ ca śataṁ ca bharatarṣabha ,
utsedho vṛkṣarājasya divaspṛṅmanujeśvara.
20. yojanānām sahasram ca śatam ca bharatarṣabha
utsedhaḥ vṛkṣarājasya divaspṛk manujeśvara
20. bharatarṣabha manujeśvara vṛkṣarājasya utsedhaḥ
divaspṛk yojanānām sahasram ca śatam ca
20. O best among Bharatas, O lord of men, the height of that king of trees, which reaches the sky, is one thousand one hundred yojanas.
अरत्नीनां सहस्रं च शतानि दश पञ्च च ।
परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम् ॥२१॥
21. aratnīnāṁ sahasraṁ ca śatāni daśa pañca ca ,
pariṇāhastu vṛkṣasya phalānāṁ rasabhedinām.
21. aratnīnām sahasram ca śatāni daśa pañca ca
pariṇāhaḥ tu vṛkṣasya phalānām rasabhedinām
21. vṛkṣasya phalānām rasabhedinām pariṇāhaḥ tu
aratnīnām sahasram ca daśa śatāni ca pañca
21. But the circumference of that tree, bearing fruits of diverse juices, is two thousand five hundred cubits.
पतमानानि तान्युर्व्यां कुर्वन्ति विपुलं स्वनम् ।
मुञ्चन्ति च रसं राजंस्तस्मिन्रजतसंनिभम् ॥२२॥
22. patamānāni tānyurvyāṁ kurvanti vipulaṁ svanam ,
muñcanti ca rasaṁ rājaṁstasminrajatasaṁnibham.
22. patamānāni tāni urvyām kurvanti vipulam svanam
muñcanti ca rasam rājan tasmin rajatasaṃnibham
22. rājan tāni patamānāni urvyām vipulam svanam
kurvanti ca tasmin rajatasaṃnibham rasam muñcanti
22. As those falling fruits strike the earth, they make a great sound. And, O king, they release from it a juice that resembles silver.
तस्या जम्ब्वाः फलरसो नदी भूत्वा जनाधिप ।
मेरुं प्रदक्षिणं कृत्वा संप्रयात्युत्तरान्कुरून् ॥२३॥
23. tasyā jambvāḥ phalaraso nadī bhūtvā janādhipa ,
meruṁ pradakṣiṇaṁ kṛtvā saṁprayātyuttarānkurūn.
23. tasyāḥ jambvāḥ phalarasaḥ nadī bhūtvā janādhipa
merum pradakṣiṇam kṛtvā saṃprayāti uttarān kurūn
23. janādhipa tasyāḥ jambvāḥ phalarasaḥ nadī bhūtvā
merum pradakṣiṇam kṛtvā uttarān kurūn saṃprayāti
23. O lord of men, the fruit-juice of that Jambu tree, transformed into a river, circumambulates Mount Meru and then flows towards the Northern Kurus.
पिबन्ति तद्रसं हृष्टा जना नित्यं जनाधिप ।
तस्मिन्फलरसे पीते न जरा बाधते च तान् ॥२४॥
24. pibanti tadrasaṁ hṛṣṭā janā nityaṁ janādhipa ,
tasminphalarase pīte na jarā bādhate ca tān.
24. pibanti tat rasam hṛṣṭāḥ janāḥ nityam janādhipa
tasmin phalarase pīte na jarā bādhate ca tān
24. janādhipa,
hṛṣṭāḥ janāḥ nityam tat rasam pibanti.
tasmin phalarase pīte jarā ca tān na bādhate.
24. O king, delighted people regularly drink that juice. Once that fruit juice has been consumed, old age does not afflict them.
तत्र जाम्बूनदं नाम कनकं देवभूषणम् ।
तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः ॥२५॥
25. tatra jāmbūnadaṁ nāma kanakaṁ devabhūṣaṇam ,
taruṇādityavarṇāśca jāyante tatra mānavāḥ.
25. tatra jāmbūnadam nāma kanakam devabhūṣaṇam
taruṇādityavarṇāḥ ca jāyante tatra mānavāḥ
25. tatra jāmbūnadam nāma kanakam devabhūṣaṇam (asti).
ca tatra mānavāḥ taruṇādityavarṇāḥ jāyante.
25. There, a type of gold called Jāmbūnada exists, which serves as an ornament for the gods. Furthermore, the humans born there possess the radiant color of the rising sun.
तथा माल्यवतः शृङ्गे दीप्यते तत्र हव्यवाट् ।
नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ ॥२६॥
26. tathā mālyavataḥ śṛṅge dīpyate tatra havyavāṭ ,
nāmnā saṁvartako nāma kālāgnirbharatarṣabha.
26. tathā mālyavataḥ śṛṅge dīpyate tatra havyavāṭ
nāmnā saṃvartakaḥ nāma kālāgniḥ bharatarṣabha
26. bharatarṣabha,
tathā tatra mālyavataḥ śṛṅge nāmnā saṃvartakaḥ nāma kālāgniḥ havyavāṭ dīpyate.
26. Similarly, O best of Bharatas, the sacrificial fire (havyavāṭ) known as Saṃvartaka, which is also the destructive cosmic fire (kālāgni), blazes there on the peak of (Mount) Mālyavat.
तथा माल्यवतः शृङ्गे पूर्वे पूर्वान्तगण्डिका ।
योजनानां सहस्राणि पञ्चाशन्माल्यवान्स्थितः ॥२७॥
27. tathā mālyavataḥ śṛṅge pūrve pūrvāntagaṇḍikā ,
yojanānāṁ sahasrāṇi pañcāśanmālyavānsthitaḥ.
27. tathā mālyavataḥ śṛṅge pūrve pūrvāntagandikā
yojanānām sahasrāṇi pañcāśat mālyavān sthitaḥ
27. tathā mālyavataḥ śṛṅge pūrve pūrvāntagandikā (nāmakaḥ deśaḥ asti).
mālyavān pañcāśat sahasrāṇi yojanānām sthitaḥ (asti).
27. Similarly, on the eastern peak of Mālyavat, at a place called Pūrvāntagandikā, the mountain Mālyavat extends for fifty thousand yojanas.
महारजतसंकाशा जायन्ते तत्र मानवाः ।
ब्रह्मलोकाच्च्युताः सर्वे सर्वे च ब्रह्मवादिनः ॥२८॥
28. mahārajatasaṁkāśā jāyante tatra mānavāḥ ,
brahmalokāccyutāḥ sarve sarve ca brahmavādinaḥ.
28. mahārajatasaṃkāśāḥ jāyante tatra mānavāḥ |
brahmalokāt cyutāḥ sarve sarve ca brahmavādinaḥ
28. tatra mānavāḥ mahārajatasaṃkāśāḥ jāyante sarve
brahmalokāt cyutāḥ ca sarve brahmavādinaḥ
28. There, humans (mānavāḥ) are born, shining like great silver. All of them have descended from the world of (brahman), and all are expounders of (brahman).
तपस्तु तप्यमानास्ते भवन्ति ह्यूर्ध्वरेतसः ।
रक्षणार्थं तु भूतानां प्रविशन्ति दिवाकरम् ॥२९॥
29. tapastu tapyamānāste bhavanti hyūrdhvaretasaḥ ,
rakṣaṇārthaṁ tu bhūtānāṁ praviśanti divākaram.
29. tapaḥ tu tapyamānāḥ te bhavanti hi ūrdhvaretasaḥ
| rakṣaṇārtham tu bhūtānām praviśanti divākaram
29. tu te tapaḥ tapyamānāḥ hi ūrdhvaretasaḥ bhavanti
tu bhūtānām rakṣaṇārtham divākaram praviśanti
29. And they, engaged in performing severe austerities (tapas), indeed become celibate (ūrdhvaretasaḥ). For the protection of beings, they enter the sun (divākara).
षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च ।
अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् ॥३०॥
30. ṣaṣṭistāni sahasrāṇi ṣaṣṭireva śatāni ca ,
aruṇasyāgrato yānti parivārya divākaram.
30. ṣaṣṭiḥ tāni sahasrāṇi ṣaṣṭiḥ eva śatāni ca
| aruṇasya agrataḥ yānti parivārya divākaram
30. tāni ṣaṣṭiḥ sahasrāṇi ca ṣaṣṭiḥ eva śatāni
aruṇasya agrataḥ divākaram parivārya yānti
30. Those sixty thousand and sixty hundred (beings) go in front of Aruṇa, encircling the sun (divākara).
षष्टिं वर्षसहस्राणि षष्टिमेव शतानि च ।
आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम् ॥३१॥
31. ṣaṣṭiṁ varṣasahasrāṇi ṣaṣṭimeva śatāni ca ,
ādityatāpataptāste viśanti śaśimaṇḍalam.
31. ṣaṣṭim varṣasahasrāṇi ṣaṣṭim eva śatāni ca
| ādityatāpataptāḥ te viśanti śaśimaṇḍalam
31. te ṣaṣṭim varṣasahasrāṇi ca ṣaṣṭim eva
śatāni ādityatāpataptāḥ śaśimaṇḍalam viśanti
31. For sixty thousand and sixty hundred years, they, scorched by the sun's (āditya) heat, enter the lunar sphere (śaśimaṇḍala).