Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-9

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
ब्राह्मणानां तु ये लोके प्रतिश्रुत्य पितामह ।
न प्रयच्छन्ति मोहात्ते के भवन्ति महामते ॥१॥
1. yudhiṣṭhira uvāca ,
brāhmaṇānāṁ tu ye loke pratiśrutya pitāmaha ,
na prayacchanti mohātte ke bhavanti mahāmate.
एतन्मे तत्त्वतो ब्रूहि धर्मं धर्मभृतां वर ।
प्रतिश्रुत्य दुरात्मानो न प्रयच्छन्ति ये नराः ॥२॥
2. etanme tattvato brūhi dharmaṁ dharmabhṛtāṁ vara ,
pratiśrutya durātmāno na prayacchanti ye narāḥ.
भीष्म उवाच ।
यो न दद्यात्प्रतिश्रुत्य स्वल्पं वा यदि वा बहु ।
आशास्तस्य हताः सर्वाः क्लीबस्येव प्रजाफलम् ॥३॥
3. bhīṣma uvāca ,
yo na dadyātpratiśrutya svalpaṁ vā yadi vā bahu ,
āśāstasya hatāḥ sarvāḥ klībasyeva prajāphalam.
यां रात्रिं जायते पापो यां च रात्रिं विनश्यति ।
एतस्मिन्नन्तरे यद्यत्सुकृतं तस्य भारत ।
यच्च तस्य हुतं किंचित्सर्वं तस्योपहन्यते ॥४॥
4. yāṁ rātriṁ jāyate pāpo yāṁ ca rātriṁ vinaśyati ,
etasminnantare yadyatsukṛtaṁ tasya bhārata ,
yacca tasya hutaṁ kiṁcitsarvaṁ tasyopahanyate.
अत्रैतद्वचनं प्राहुर्धर्मशास्त्रविदो जनाः ।
निशम्य भरतश्रेष्ठ बुद्ध्या परमयुक्तया ॥५॥
5. atraitadvacanaṁ prāhurdharmaśāstravido janāḥ ,
niśamya bharataśreṣṭha buddhyā paramayuktayā.
अपि चोदाहरन्तीमं धर्मशास्त्रविदो जनाः ।
अश्वानां श्यामकर्णानां सहस्रेण स मुच्यते ॥६॥
6. api codāharantīmaṁ dharmaśāstravido janāḥ ,
aśvānāṁ śyāmakarṇānāṁ sahasreṇa sa mucyate.
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
सृगालस्य च संवादं वानरस्य च भारत ॥७॥
7. atraivodāharantīmamitihāsaṁ purātanam ,
sṛgālasya ca saṁvādaṁ vānarasya ca bhārata.
तौ सखायौ पुरा ह्यास्तां मानुषत्वे परंतप ।
अन्यां योनिं समापन्नौ सार्गालीं वानरीं तथा ॥८॥
8. tau sakhāyau purā hyāstāṁ mānuṣatve paraṁtapa ,
anyāṁ yoniṁ samāpannau sārgālīṁ vānarīṁ tathā.
ततः परासून्खादन्तं सृगालं वानरोऽब्रवीत् ।
श्मशानमध्ये संप्रेक्ष्य पूर्वजातिमनुस्मरन् ॥९॥
9. tataḥ parāsūnkhādantaṁ sṛgālaṁ vānaro'bravīt ,
śmaśānamadhye saṁprekṣya pūrvajātimanusmaran.
किं त्वया पापकं कर्म कृतं पूर्वं सुदारुणम् ।
यस्त्वं श्मशाने मृतकान्पूतिकानत्सि कुत्सितान् ॥१०॥
10. kiṁ tvayā pāpakaṁ karma kṛtaṁ pūrvaṁ sudāruṇam ,
yastvaṁ śmaśāne mṛtakānpūtikānatsi kutsitān.
एवमुक्तः प्रत्युवाच सृगालो वानरं तदा ।
ब्राह्मणस्य प्रतिश्रुत्य न मया तदुपाकृतम् ॥११॥
11. evamuktaḥ pratyuvāca sṛgālo vānaraṁ tadā ,
brāhmaṇasya pratiśrutya na mayā tadupākṛtam.
तत्कृते पापिकां योनिमापन्नोऽस्मि प्लवंगम ।
तस्मादेवंविधं भक्ष्यं भक्षयामि बुभुक्षितः ॥१२॥
12. tatkṛte pāpikāṁ yonimāpanno'smi plavaṁgama ,
tasmādevaṁvidhaṁ bhakṣyaṁ bhakṣayāmi bubhukṣitaḥ.
इत्येतद्ब्रुवतो राजन्ब्राह्मणस्य मया श्रुतम् ।
कथां कथयतः पुण्यां धर्मज्ञस्य पुरातनीम् ॥१३॥
13. ityetadbruvato rājanbrāhmaṇasya mayā śrutam ,
kathāṁ kathayataḥ puṇyāṁ dharmajñasya purātanīm.
श्रुतं चापि मया भूयः कृष्णस्यापि विशां पते ।
कथां कथयतः पूर्वं ब्राह्मणं प्रति पाण्डव ॥१४॥
14. śrutaṁ cāpi mayā bhūyaḥ kṛṣṇasyāpi viśāṁ pate ,
kathāṁ kathayataḥ pūrvaṁ brāhmaṇaṁ prati pāṇḍava.
एवमेव च मां नित्यं ब्राह्मणाः संदिशन्ति वै ।
प्रतिश्रुत्य भवेद्देयं नाशा कार्या हि ब्राह्मणैः ॥१५॥
15. evameva ca māṁ nityaṁ brāhmaṇāḥ saṁdiśanti vai ,
pratiśrutya bhaveddeyaṁ nāśā kāryā hi brāhmaṇaiḥ.
ब्राह्मणो ह्याशया पूर्वं कृतया पृथिवीपते ।
सुसमिद्धो यथा दीप्तः पावकस्तद्विधः स्मृतः ॥१६॥
16. brāhmaṇo hyāśayā pūrvaṁ kṛtayā pṛthivīpate ,
susamiddho yathā dīptaḥ pāvakastadvidhaḥ smṛtaḥ.
यं निरीक्षेत संक्रुद्ध आशया पूर्वजातया ।
प्रदहेत हि तं राजन्कक्षमक्षय्यभुग्यथा ॥१७॥
17. yaṁ nirīkṣeta saṁkruddha āśayā pūrvajātayā ,
pradaheta hi taṁ rājankakṣamakṣayyabhugyathā.
स एव हि यदा तुष्टो वचसा प्रतिनन्दति ।
भवत्यगदसंकाशो विषये तस्य भारत ॥१८॥
18. sa eva hi yadā tuṣṭo vacasā pratinandati ,
bhavatyagadasaṁkāśo viṣaye tasya bhārata.
पुत्रान्पौत्रान्पशूंश्चैव बान्धवान्सचिवांस्तथा ।
पुरं जनपदं चैव शान्तिरिष्टेव पुष्यति ॥१९॥
19. putrānpautrānpaśūṁścaiva bāndhavānsacivāṁstathā ,
puraṁ janapadaṁ caiva śāntiriṣṭeva puṣyati.
एतद्धि परमं तेजो ब्राह्मणस्येह दृश्यते ।
सहस्रकिरणस्येव सवितुर्धरणीतले ॥२०॥
20. etaddhi paramaṁ tejo brāhmaṇasyeha dṛśyate ,
sahasrakiraṇasyeva saviturdharaṇītale.
तस्माद्दातव्यमेवेह प्रतिश्रुत्य युधिष्ठिर ।
यदीच्छेच्छोभनां जातिं प्राप्तुं भरतसत्तम ॥२१॥
21. tasmāddātavyameveha pratiśrutya yudhiṣṭhira ,
yadīcchecchobhanāṁ jātiṁ prāptuṁ bharatasattama.
ब्राह्मणस्य हि दत्तेन ध्रुवं स्वर्गो ह्यनुत्तमः ।
शक्यं प्राप्तुं विशेषेण दानं हि महती क्रिया ॥२२॥
22. brāhmaṇasya hi dattena dhruvaṁ svargo hyanuttamaḥ ,
śakyaṁ prāptuṁ viśeṣeṇa dānaṁ hi mahatī kriyā.
इतो दत्तेन जीवन्ति देवताः पितरस्तथा ।
तस्माद्दानानि देयानि ब्राह्मणेभ्यो विजानता ॥२३॥
23. ito dattena jīvanti devatāḥ pitarastathā ,
tasmāddānāni deyāni brāhmaṇebhyo vijānatā.
महद्धि भरतश्रेष्ठ ब्राह्मणस्तीर्थमुच्यते ।
वेलायां न तु कस्यांचिद्गच्छेद्विप्रो ह्यपूजितः ॥२४॥
24. mahaddhi bharataśreṣṭha brāhmaṇastīrthamucyate ,
velāyāṁ na tu kasyāṁcidgacchedvipro hyapūjitaḥ.