महाभारतः
mahābhārataḥ
-
book-13, chapter-9
युधिष्ठिर उवाच ।
ब्राह्मणानां तु ये लोके प्रतिश्रुत्य पितामह ।
न प्रयच्छन्ति मोहात्ते के भवन्ति महामते ॥१॥
ब्राह्मणानां तु ये लोके प्रतिश्रुत्य पितामह ।
न प्रयच्छन्ति मोहात्ते के भवन्ति महामते ॥१॥
1. yudhiṣṭhira uvāca ,
brāhmaṇānāṁ tu ye loke pratiśrutya pitāmaha ,
na prayacchanti mohātte ke bhavanti mahāmate.
brāhmaṇānāṁ tu ye loke pratiśrutya pitāmaha ,
na prayacchanti mohātte ke bhavanti mahāmate.
1.
yudhiṣṭhiraḥ uvāca brāhmaṇānām tu ye loke pratiśrutya
pitāmaha na prayacchanti mohāt te ke bhavanti mahāmate
pitāmaha na prayacchanti mohāt te ke bhavanti mahāmate
1.
pitāmaha mahāmate ye tu loke brāhmaṇānām
pratiśrutya mohāt na prayacchanti te ke bhavanti
pratiśrutya mohāt na prayacchanti te ke bhavanti
1.
Yudhishthira said: "O Grandfather, O great-minded one, what becomes of those in this world who, having promised to brahmins, do not give due to delusion?"
एतन्मे तत्त्वतो ब्रूहि धर्मं धर्मभृतां वर ।
प्रतिश्रुत्य दुरात्मानो न प्रयच्छन्ति ये नराः ॥२॥
प्रतिश्रुत्य दुरात्मानो न प्रयच्छन्ति ये नराः ॥२॥
2. etanme tattvato brūhi dharmaṁ dharmabhṛtāṁ vara ,
pratiśrutya durātmāno na prayacchanti ye narāḥ.
pratiśrutya durātmāno na prayacchanti ye narāḥ.
2.
etat me tattvataḥ brūhi dharmam dharmabhṛtām vara
pratiśrutya durātmānaḥ na prayacchanti ye narāḥ
pratiśrutya durātmānaḥ na prayacchanti ye narāḥ
2.
dharmabhṛtām vara me etat dharmam tattvataḥ brūhi
ye durātmānaḥ narāḥ pratiśrutya na prayacchanti
ye durātmānaḥ narāḥ pratiśrutya na prayacchanti
2.
O best among those who uphold natural law (dharma), tell me this truth: concerning those wicked-minded men who, having promised, do not give.
भीष्म उवाच ।
यो न दद्यात्प्रतिश्रुत्य स्वल्पं वा यदि वा बहु ।
आशास्तस्य हताः सर्वाः क्लीबस्येव प्रजाफलम् ॥३॥
यो न दद्यात्प्रतिश्रुत्य स्वल्पं वा यदि वा बहु ।
आशास्तस्य हताः सर्वाः क्लीबस्येव प्रजाफलम् ॥३॥
3. bhīṣma uvāca ,
yo na dadyātpratiśrutya svalpaṁ vā yadi vā bahu ,
āśāstasya hatāḥ sarvāḥ klībasyeva prajāphalam.
yo na dadyātpratiśrutya svalpaṁ vā yadi vā bahu ,
āśāstasya hatāḥ sarvāḥ klībasyeva prajāphalam.
3.
bhīṣmaḥ uvāca yaḥ na dadyāt pratiśrutya svalpam vā yadi
vā bahu āśāḥ tasya hatāḥ sarvāḥ klībasya iva prajāphalam
vā bahu āśāḥ tasya hatāḥ sarvāḥ klībasya iva prajāphalam
3.
yaḥ pratiśrutya svalpam vā yadi vā bahu na dadyāt
tasya sarvāḥ āśāḥ hatāḥ klībasya prajāphalam iva
tasya sarvāḥ āśāḥ hatāḥ klībasya prajāphalam iva
3.
Bhishma said: "He who, having promised, does not give, whether it be a little or a lot, all his hopes are destroyed, just like the prospect of offspring for an impotent man."
यां रात्रिं जायते पापो यां च रात्रिं विनश्यति ।
एतस्मिन्नन्तरे यद्यत्सुकृतं तस्य भारत ।
यच्च तस्य हुतं किंचित्सर्वं तस्योपहन्यते ॥४॥
एतस्मिन्नन्तरे यद्यत्सुकृतं तस्य भारत ।
यच्च तस्य हुतं किंचित्सर्वं तस्योपहन्यते ॥४॥
4. yāṁ rātriṁ jāyate pāpo yāṁ ca rātriṁ vinaśyati ,
etasminnantare yadyatsukṛtaṁ tasya bhārata ,
yacca tasya hutaṁ kiṁcitsarvaṁ tasyopahanyate.
etasminnantare yadyatsukṛtaṁ tasya bhārata ,
yacca tasya hutaṁ kiṁcitsarvaṁ tasyopahanyate.
4.
yām rātrim jāyate pāpaḥ yām ca rātrim
vinaśyati etasmin antare yat yat
sukṛtam tasya bhārata yat ca tasya
hutam kiṃcit sarvam tasya upahanyate
vinaśyati etasmin antare yat yat
sukṛtam tasya bhārata yat ca tasya
hutam kiṃcit sarvam tasya upahanyate
4.
bhārata pāpaḥ yām rātrim jāyate ca
yām rātrim vinaśyati etasmin antare
tasya yat yat sukṛtam ca yat kiṃcit
tasya hutam sarvam tasya upahanyate
yām rātrim vinaśyati etasmin antare
tasya yat yat sukṛtam ca yat kiṃcit
tasya hutam sarvam tasya upahanyate
4.
O Bharata, whatever good deeds that sinner performs in the span between the night he is born and the night he dies, and whatever little Vedic fire ritual (homa) he has performed – all of that is destroyed for him.
अत्रैतद्वचनं प्राहुर्धर्मशास्त्रविदो जनाः ।
निशम्य भरतश्रेष्ठ बुद्ध्या परमयुक्तया ॥५॥
निशम्य भरतश्रेष्ठ बुद्ध्या परमयुक्तया ॥५॥
5. atraitadvacanaṁ prāhurdharmaśāstravido janāḥ ,
niśamya bharataśreṣṭha buddhyā paramayuktayā.
niśamya bharataśreṣṭha buddhyā paramayuktayā.
5.
atra etat vacanam prāhuḥ dharmaśāstravidaḥ janāḥ
niśamya bharataśreṣṭha buddhyā parama-yuktayā
niśamya bharataśreṣṭha buddhyā parama-yuktayā
5.
bharataśreṣṭha atra dharmaśāstravidaḥ janāḥ etat
vacanam parama-yuktayā buddhyā niśamya prāhuḥ
vacanam parama-yuktayā buddhyā niśamya prāhuḥ
5.
Here, O best of Bharatas, people who are experts in the texts of natural law (dharmaśāstra) speak this statement, having understood it with a supremely discerning intellect.
अपि चोदाहरन्तीमं धर्मशास्त्रविदो जनाः ।
अश्वानां श्यामकर्णानां सहस्रेण स मुच्यते ॥६॥
अश्वानां श्यामकर्णानां सहस्रेण स मुच्यते ॥६॥
6. api codāharantīmaṁ dharmaśāstravido janāḥ ,
aśvānāṁ śyāmakarṇānāṁ sahasreṇa sa mucyate.
aśvānāṁ śyāmakarṇānāṁ sahasreṇa sa mucyate.
6.
api ca udāharanti imam dharmaśāstravidaḥ janāḥ
aśvānām śyāmakarṇānām sahasreṇa saḥ mucyate
aśvānām śyāmakarṇānām sahasreṇa saḥ mucyate
6.
api ca dharmaśāstravidaḥ janāḥ imam udāharanti
saḥ śyāmakarṇānām aśvānām sahasreṇa mucyate
saḥ śyāmakarṇānām aśvānām sahasreṇa mucyate
6.
Moreover, experts in the texts of natural law (dharmaśāstra) cite this verse: 'He is released by (offering) a thousand black-eared horses.'
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
सृगालस्य च संवादं वानरस्य च भारत ॥७॥
सृगालस्य च संवादं वानरस्य च भारत ॥७॥
7. atraivodāharantīmamitihāsaṁ purātanam ,
sṛgālasya ca saṁvādaṁ vānarasya ca bhārata.
sṛgālasya ca saṁvādaṁ vānarasya ca bhārata.
7.
atra eva udāharanti imam itihāsam purātanam
sṛgālasya ca saṃvādam vānarasya ca bhārata
sṛgālasya ca saṃvādam vānarasya ca bhārata
7.
bhārata atra eva udāharanti imam purātanam
itihāsam sṛgālasya ca vānarasya ca saṃvādam
itihāsam sṛgālasya ca vānarasya ca saṃvādam
7.
Here, O Bhārata, they also relate this ancient historical narrative (itihāsa): the conversation between a jackal and a monkey.
तौ सखायौ पुरा ह्यास्तां मानुषत्वे परंतप ।
अन्यां योनिं समापन्नौ सार्गालीं वानरीं तथा ॥८॥
अन्यां योनिं समापन्नौ सार्गालीं वानरीं तथा ॥८॥
8. tau sakhāyau purā hyāstāṁ mānuṣatve paraṁtapa ,
anyāṁ yoniṁ samāpannau sārgālīṁ vānarīṁ tathā.
anyāṁ yoniṁ samāpannau sārgālīṁ vānarīṁ tathā.
8.
tau sakhāyau purā hi āstām mānuṣatve paraṃtapa
anyām yonim samāpannau sārgālīm vānarīm tathā
anyām yonim samāpannau sārgālīm vānarīm tathā
8.
paraṃtapa tau sakhāyau purā hi mānuṣatve āstām
tathā anyām sārgālīm vānarīm yonim samāpannau
tathā anyām sārgālīm vānarīm yonim samāpannau
8.
Indeed, those two were friends in their human state (mānuṣatva) in the past, O scorcher of foes. Subsequently, they attained other forms of existence (yoni), specifically as a jackal and a monkey.
ततः परासून्खादन्तं सृगालं वानरोऽब्रवीत् ।
श्मशानमध्ये संप्रेक्ष्य पूर्वजातिमनुस्मरन् ॥९॥
श्मशानमध्ये संप्रेक्ष्य पूर्वजातिमनुस्मरन् ॥९॥
9. tataḥ parāsūnkhādantaṁ sṛgālaṁ vānaro'bravīt ,
śmaśānamadhye saṁprekṣya pūrvajātimanusmaran.
śmaśānamadhye saṁprekṣya pūrvajātimanusmaran.
9.
tataḥ parāsūn khādantam sṛgālaḥ vānaraḥ abravīt
śmaśānamadhye samprekṣya pūrvajātīm anusmaran
śmaśānamadhye samprekṣya pūrvajātīm anusmaran
9.
vānaraḥ śmaśānamadhye parāsūn khādantam sṛgālam
samprekṣya pūrvajātīm anusmaran tataḥ abravīt
samprekṣya pūrvajātīm anusmaran tataḥ abravīt
9.
Then, seeing a jackal eating corpses in the middle of a cremation ground, a monkey, remembering its previous birth, spoke.
किं त्वया पापकं कर्म कृतं पूर्वं सुदारुणम् ।
यस्त्वं श्मशाने मृतकान्पूतिकानत्सि कुत्सितान् ॥१०॥
यस्त्वं श्मशाने मृतकान्पूतिकानत्सि कुत्सितान् ॥१०॥
10. kiṁ tvayā pāpakaṁ karma kṛtaṁ pūrvaṁ sudāruṇam ,
yastvaṁ śmaśāne mṛtakānpūtikānatsi kutsitān.
yastvaṁ śmaśāne mṛtakānpūtikānatsi kutsitān.
10.
kim tvayā pāpakam karma kṛtam pūrvam sudāruṇam
yaḥ tvam śmaśāne mṛtakān pūtikān atsi kutsitān
yaḥ tvam śmaśāne mṛtakān pūtikān atsi kutsitān
10.
tvayā pūrvam kim sudāruṇam pāpakam karma kṛtam
yaḥ tvam śmaśāne pūtikān kutsitān mṛtakān atsi
yaḥ tvam śmaśāne pūtikān kutsitān mṛtakān atsi
10.
What extremely dreadful sinful action (karma) was performed by you previously, that you now eat foul, loathsome corpses in a cremation ground?
एवमुक्तः प्रत्युवाच सृगालो वानरं तदा ।
ब्राह्मणस्य प्रतिश्रुत्य न मया तदुपाकृतम् ॥११॥
ब्राह्मणस्य प्रतिश्रुत्य न मया तदुपाकृतम् ॥११॥
11. evamuktaḥ pratyuvāca sṛgālo vānaraṁ tadā ,
brāhmaṇasya pratiśrutya na mayā tadupākṛtam.
brāhmaṇasya pratiśrutya na mayā tadupākṛtam.
11.
evam uktaḥ pratyuvāca sṛgālaḥ vānaram tadā
brāhmaṇasya pratiśrutya na mayā tat upākṛtam
brāhmaṇasya pratiśrutya na mayā tat upākṛtam
11.
evam uktaḥ sṛgālaḥ tadā vānaram pratyuvāca
brāhmaṇasya pratiśrutya tat mayā na upākṛtam
brāhmaṇasya pratiśrutya tat mayā na upākṛtam
11.
Addressed thus, the jackal then replied to the monkey: "Having made a promise to a Brahmin, that promise was not fulfilled by me."
तत्कृते पापिकां योनिमापन्नोऽस्मि प्लवंगम ।
तस्मादेवंविधं भक्ष्यं भक्षयामि बुभुक्षितः ॥१२॥
तस्मादेवंविधं भक्ष्यं भक्षयामि बुभुक्षितः ॥१२॥
12. tatkṛte pāpikāṁ yonimāpanno'smi plavaṁgama ,
tasmādevaṁvidhaṁ bhakṣyaṁ bhakṣayāmi bubhukṣitaḥ.
tasmādevaṁvidhaṁ bhakṣyaṁ bhakṣayāmi bubhukṣitaḥ.
12.
tatkṛte pāpikām yonim āpannaḥ asmi plavaṅgama
tasmāt evaṃvidham bhakṣyam bhakṣayāmi bubhukṣitaḥ
tasmāt evaṃvidham bhakṣyam bhakṣayāmi bubhukṣitaḥ
12.
plavaṅgama tatkṛte pāpikām yonim āpannaḥ asmi
tasmāt bubhukṣitaḥ evaṃvidham bhakṣyam bhakṣayāmi
tasmāt bubhukṣitaḥ evaṃvidham bhakṣyam bhakṣayāmi
12.
Because of that (unfulfilled promise), I have attained a sinful birth (yoni), O monkey. Therefore, being hungry, I eat this kind of food.
इत्येतद्ब्रुवतो राजन्ब्राह्मणस्य मया श्रुतम् ।
कथां कथयतः पुण्यां धर्मज्ञस्य पुरातनीम् ॥१३॥
कथां कथयतः पुण्यां धर्मज्ञस्य पुरातनीम् ॥१३॥
13. ityetadbruvato rājanbrāhmaṇasya mayā śrutam ,
kathāṁ kathayataḥ puṇyāṁ dharmajñasya purātanīm.
kathāṁ kathayataḥ puṇyāṁ dharmajñasya purātanīm.
13.
iti etat bruvataḥ rājan brāhmaṇasya mayā śrutam
kathām kathayataḥ puṇyām dharmajñasya purātanīm
kathām kathayataḥ puṇyām dharmajñasya purātanīm
13.
rājan,
mayā iti etat śrutam,
bruvataḥ dharmajñasya brāhmaṇasya puṇyām purātanīm kathām kathayataḥ
mayā iti etat śrutam,
bruvataḥ dharmajñasya brāhmaṇasya puṇyām purātanīm kathām kathayataḥ
13.
O King, I heard this from that brahmin, a knower of (dharma), who was narrating a sacred, ancient story.
श्रुतं चापि मया भूयः कृष्णस्यापि विशां पते ।
कथां कथयतः पूर्वं ब्राह्मणं प्रति पाण्डव ॥१४॥
कथां कथयतः पूर्वं ब्राह्मणं प्रति पाण्डव ॥१४॥
14. śrutaṁ cāpi mayā bhūyaḥ kṛṣṇasyāpi viśāṁ pate ,
kathāṁ kathayataḥ pūrvaṁ brāhmaṇaṁ prati pāṇḍava.
kathāṁ kathayataḥ pūrvaṁ brāhmaṇaṁ prati pāṇḍava.
14.
śrutam ca api mayā bhūyaḥ kṛṣṇasya api viśām pate
kathām kathayataḥ pūrvam brāhmaṇam prati pāṇḍava
kathām kathayataḥ pūrvam brāhmaṇam prati pāṇḍava
14.
viśām pate pāṇḍava,
mayā bhūyaḥ ca api kṛṣṇasya api pūrvam brāhmaṇam prati kathām kathayataḥ śrutam
mayā bhūyaḥ ca api kṛṣṇasya api pūrvam brāhmaṇam prati kathām kathayataḥ śrutam
14.
O Lord of the people (viśām pate), O Pāṇḍava, I also heard again from Krishna, who was previously narrating a story concerning a brahmin.
एवमेव च मां नित्यं ब्राह्मणाः संदिशन्ति वै ।
प्रतिश्रुत्य भवेद्देयं नाशा कार्या हि ब्राह्मणैः ॥१५॥
प्रतिश्रुत्य भवेद्देयं नाशा कार्या हि ब्राह्मणैः ॥१५॥
15. evameva ca māṁ nityaṁ brāhmaṇāḥ saṁdiśanti vai ,
pratiśrutya bhaveddeyaṁ nāśā kāryā hi brāhmaṇaiḥ.
pratiśrutya bhaveddeyaṁ nāśā kāryā hi brāhmaṇaiḥ.
15.
evam eva ca mām nityam brāhmaṇāḥ saṃdiśanti vai
pratiśrutya bhavet deyam na āśā kāryā hi brāhmaṇaiḥ
pratiśrutya bhavet deyam na āśā kāryā hi brāhmaṇaiḥ
15.
ca vai brāhmaṇāḥ mām nityam evam eva saṃdiśanti: pratiśrutya deyam bhavet,
hi brāhmaṇaiḥ āśā na kāryā
hi brāhmaṇaiḥ āśā na kāryā
15.
And indeed, brahmins always instruct me in this very way: 'What has been promised must be given, for the hopes of brahmins should certainly not be left unfulfilled.'
ब्राह्मणो ह्याशया पूर्वं कृतया पृथिवीपते ।
सुसमिद्धो यथा दीप्तः पावकस्तद्विधः स्मृतः ॥१६॥
सुसमिद्धो यथा दीप्तः पावकस्तद्विधः स्मृतः ॥१६॥
16. brāhmaṇo hyāśayā pūrvaṁ kṛtayā pṛthivīpate ,
susamiddho yathā dīptaḥ pāvakastadvidhaḥ smṛtaḥ.
susamiddho yathā dīptaḥ pāvakastadvidhaḥ smṛtaḥ.
16.
brāhmaṇaḥ hi āśayā pūrvam kṛtayā pṛthivīpate
susamiddhaḥ yathā dīptaḥ pāvakaḥ tat vidhaḥ smṛtaḥ
susamiddhaḥ yathā dīptaḥ pāvakaḥ tat vidhaḥ smṛtaḥ
16.
pṛthivīpate,
hi pūrvam kṛtayā āśayā brāhmaṇaḥ yathā susamiddhaḥ dīptaḥ pāvakaḥ,
tat vidhaḥ smṛtaḥ
hi pūrvam kṛtayā āśayā brāhmaṇaḥ yathā susamiddhaḥ dīptaḥ pāvakaḥ,
tat vidhaḥ smṛtaḥ
16.
For, O Lord of the Earth, a brahmin whose expectation has been created in advance is considered to be like a well-kindled, blazing fire.
यं निरीक्षेत संक्रुद्ध आशया पूर्वजातया ।
प्रदहेत हि तं राजन्कक्षमक्षय्यभुग्यथा ॥१७॥
प्रदहेत हि तं राजन्कक्षमक्षय्यभुग्यथा ॥१७॥
17. yaṁ nirīkṣeta saṁkruddha āśayā pūrvajātayā ,
pradaheta hi taṁ rājankakṣamakṣayyabhugyathā.
pradaheta hi taṁ rājankakṣamakṣayyabhugyathā.
17.
yam nirīkṣeta saṃkruddhaḥ āśayā pūrvajātayā
pradaheta hi tam rājan kakṣam akṣayyabhuk yathā
pradaheta hi tam rājan kakṣam akṣayyabhuk yathā
17.
rājan,
yam pūrvajātayā āśayā saṃkruddhaḥ nirīkṣeta,
tam hi akṣayyabhuk yathā kakṣam pradaheta.
yam pūrvajātayā āśayā saṃkruddhaḥ nirīkṣeta,
tam hi akṣayyabhuk yathā kakṣam pradaheta.
17.
O king, if someone, intensely enraged by a deeply ingrained animosity, were to look at another, he would indeed burn him completely, just as a fire that consumes endlessly burns dry grass.
स एव हि यदा तुष्टो वचसा प्रतिनन्दति ।
भवत्यगदसंकाशो विषये तस्य भारत ॥१८॥
भवत्यगदसंकाशो विषये तस्य भारत ॥१८॥
18. sa eva hi yadā tuṣṭo vacasā pratinandati ,
bhavatyagadasaṁkāśo viṣaye tasya bhārata.
bhavatyagadasaṁkāśo viṣaye tasya bhārata.
18.
saḥ eva hi yadā tuṣṭaḥ vacasā pratinandati
bhavati agadasaṃkāśaḥ viṣaye tasya bhārata
bhavati agadasaṃkāśaḥ viṣaye tasya bhārata
18.
bhārata,
yadā saḥ eva hi tuṣṭaḥ vacasā pratinandati,
(tadā saḥ) tasya viṣaye agadasaṃkāśaḥ bhavati.
yadā saḥ eva hi tuṣṭaḥ vacasā pratinandati,
(tadā saḥ) tasya viṣaye agadasaṃkāśaḥ bhavati.
18.
But, O Bhārata, when that very person is pleased and expresses approval with his words, he becomes like an antidote (agada) in that regard for the other.
पुत्रान्पौत्रान्पशूंश्चैव बान्धवान्सचिवांस्तथा ।
पुरं जनपदं चैव शान्तिरिष्टेव पुष्यति ॥१९॥
पुरं जनपदं चैव शान्तिरिष्टेव पुष्यति ॥१९॥
19. putrānpautrānpaśūṁścaiva bāndhavānsacivāṁstathā ,
puraṁ janapadaṁ caiva śāntiriṣṭeva puṣyati.
puraṁ janapadaṁ caiva śāntiriṣṭeva puṣyati.
19.
putrān pautrān paśūn ca eva bāndhavān sacivān tathā
puram janapadam ca eva śāntiḥ iṣṭā iva puṣyati
puram janapadam ca eva śāntiḥ iṣṭā iva puṣyati
19.
śāntiḥ iṣṭā iva putrān,
pautrān,
paśūn ca eva,
bāndhavān,
sacivān tathā,
puram,
janapadam ca eva puṣyati.
pautrān,
paśūn ca eva,
bāndhavān,
sacivān tathā,
puram,
janapadam ca eva puṣyati.
19.
Peace (śānti), like a cherished person, fosters sons, grandsons, cattle, relatives, ministers, and also the city and the country.
एतद्धि परमं तेजो ब्राह्मणस्येह दृश्यते ।
सहस्रकिरणस्येव सवितुर्धरणीतले ॥२०॥
सहस्रकिरणस्येव सवितुर्धरणीतले ॥२०॥
20. etaddhi paramaṁ tejo brāhmaṇasyeha dṛśyate ,
sahasrakiraṇasyeva saviturdharaṇītale.
sahasrakiraṇasyeva saviturdharaṇītale.
20.
etat hi paramam tejaḥ brāhmaṇasya iha dṛśyate
sahasrakiraṇasya iva savituḥ dharaṇītale
sahasrakiraṇasya iva savituḥ dharaṇītale
20.
iha brāhmaṇasya etat hi paramam tejaḥ dṛśyate,
dharaṇītale sahasrakiraṇasya savituḥ iva.
dharaṇītale sahasrakiraṇasya savituḥ iva.
20.
Indeed, this supreme spiritual power (tejas) of a brāhmaṇa is observed here, just like the thousand-rayed sun on the surface of the earth (dharaṇītala).
तस्माद्दातव्यमेवेह प्रतिश्रुत्य युधिष्ठिर ।
यदीच्छेच्छोभनां जातिं प्राप्तुं भरतसत्तम ॥२१॥
यदीच्छेच्छोभनां जातिं प्राप्तुं भरतसत्तम ॥२१॥
21. tasmāddātavyameveha pratiśrutya yudhiṣṭhira ,
yadīcchecchobhanāṁ jātiṁ prāptuṁ bharatasattama.
yadīcchecchobhanāṁ jātiṁ prāptuṁ bharatasattama.
21.
tasmāt dātavyam eva iha pratiśrutya yudhiṣṭhira
yadi icchet śobhanām jātim prāptum bharatasattama
yadi icchet śobhanām jātim prāptum bharatasattama
21.
yudhiṣṭhira bharatasattama tasmāt iha pratiśrutya
dātavyam eva yadi śobhanām jātim prāptum icchet
dātavyam eva yadi śobhanām jātim prāptum icchet
21.
Therefore, O Yudhishthira, O best among the Bharatas, one should certainly give what has been promised in this world, if one desires to obtain an auspicious birth.
ब्राह्मणस्य हि दत्तेन ध्रुवं स्वर्गो ह्यनुत्तमः ।
शक्यं प्राप्तुं विशेषेण दानं हि महती क्रिया ॥२२॥
शक्यं प्राप्तुं विशेषेण दानं हि महती क्रिया ॥२२॥
22. brāhmaṇasya hi dattena dhruvaṁ svargo hyanuttamaḥ ,
śakyaṁ prāptuṁ viśeṣeṇa dānaṁ hi mahatī kriyā.
śakyaṁ prāptuṁ viśeṣeṇa dānaṁ hi mahatī kriyā.
22.
brāhmaṇasya hi dattena dhruvam svargaḥ hi anuttamaḥ
śakyam prāptum viśeṣeṇa dānam hi mahatī kriyā
śakyam prāptum viśeṣeṇa dānam hi mahatī kriyā
22.
hi brāhmaṇasya dattena dhruvam anuttamaḥ svargaḥ
prāptum śakyam hi dānam viśeṣeṇa mahatī kriyā
prāptum śakyam hi dānam viśeṣeṇa mahatī kriyā
22.
Indeed, through gifts made to a brahmin, unsurpassed heaven (svarga) is surely attainable. For giving (dāna) is, especially, a great action.
इतो दत्तेन जीवन्ति देवताः पितरस्तथा ।
तस्माद्दानानि देयानि ब्राह्मणेभ्यो विजानता ॥२३॥
तस्माद्दानानि देयानि ब्राह्मणेभ्यो विजानता ॥२३॥
23. ito dattena jīvanti devatāḥ pitarastathā ,
tasmāddānāni deyāni brāhmaṇebhyo vijānatā.
tasmāddānāni deyāni brāhmaṇebhyo vijānatā.
23.
itaḥ dattena jīvanti devatāḥ pitaraḥ tathā
tasmāt dānāni deyāni brāhmaṇebhyaḥ vijānatā
tasmāt dānāni deyāni brāhmaṇebhyaḥ vijānatā
23.
itaḥ dattena devatāḥ tathā pitaraḥ jīvanti
tasmāt vijānatā brāhmaṇebhyaḥ dānāni deyāni
tasmāt vijānatā brāhmaṇebhyaḥ dānāni deyāni
23.
From what is given here, the gods and ancestors (pitara) subsist. Therefore, a discerning person should give donations (dāna) to brahmins.
महद्धि भरतश्रेष्ठ ब्राह्मणस्तीर्थमुच्यते ।
वेलायां न तु कस्यांचिद्गच्छेद्विप्रो ह्यपूजितः ॥२४॥
वेलायां न तु कस्यांचिद्गच्छेद्विप्रो ह्यपूजितः ॥२४॥
24. mahaddhi bharataśreṣṭha brāhmaṇastīrthamucyate ,
velāyāṁ na tu kasyāṁcidgacchedvipro hyapūjitaḥ.
velāyāṁ na tu kasyāṁcidgacchedvipro hyapūjitaḥ.
24.
mahat hi bharataśreṣṭha brāhmaṇaḥ tīrtham ucyate
velāyām na tu kasyāñcit gacchet vipraḥ hi apūjitaḥ
velāyām na tu kasyāñcit gacchet vipraḥ hi apūjitaḥ
24.
hi bharataśreṣṭha brāhmaṇaḥ mahat tīrtham ucyate
tu hi kasyāñcit velāyām apūjitaḥ vipraḥ na gacchet
tu hi kasyāñcit velāyām apūjitaḥ vipraḥ na gacchet
24.
Indeed, O best among the Bharatas, a brahmin is said to be a great sacred person (tīrtha). But a brahmin should certainly not depart unhonored at any time.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9 (current chapter)
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47