Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-2, chapter-1

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
ततोऽब्रवीन्मयः पार्थं वासुदेवस्य संनिधौ ।
प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः ॥१॥
1. vaiśaṁpāyana uvāca ,
tato'bravīnmayaḥ pārthaṁ vāsudevasya saṁnidhau ,
prāñjaliḥ ślakṣṇayā vācā pūjayitvā punaḥ punaḥ.
1. vaiśampāyanaḥ uvāca tataḥ abravīt mayaḥ pārtham vāsudevasya
saṃnidhau prāñjaliḥ ślakṣṇayā vācā pūjayitvā punaḥ punaḥ
1. Vaiśampāyana said: Then Maya, with folded hands, addressed Arjuna in the presence of Vāsudeva (Krishna), speaking gentle words after having honored him repeatedly.
अस्माच्च कृष्णात्संक्रुद्धात्पावकाच्च दिधक्षतः ।
त्वया त्रातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते ॥२॥
2. asmācca kṛṣṇātsaṁkruddhātpāvakācca didhakṣataḥ ,
tvayā trāto'smi kaunteya brūhi kiṁ karavāṇi te.
2. asmāt ca kṛṣṇāt saṃkruddhāt pāvakāt ca didhakṣataḥ
tvayā trātaḥ asmi kaunteya brūhi kim karavāṇi te
2. O Kaunteya (Arjuna), I have been saved by you from this enraged Krishna and from the fire that desired to consume [me]. Tell me, what may I do for you?
अर्जुन उवाच ।
कृतमेव त्वया सर्वं स्वस्ति गच्छ महासुर ।
प्रीतिमान्भव मे नित्यं प्रीतिमन्तो वयं च ते ॥३॥
3. arjuna uvāca ,
kṛtameva tvayā sarvaṁ svasti gaccha mahāsura ,
prītimānbhava me nityaṁ prītimanto vayaṁ ca te.
3. arjunaḥ uvāca kṛtam eva tvayā sarvam svasti gaccha
mahāsura prītimān bhava me nityam prītimantaḥ vayam ca te
3. Arjuna said: "You have already accomplished everything. Depart in well-being (svasti), great Asura. May you always be pleased with me, and we too are pleased with you."
मय उवाच ।
युक्तमेतत्त्वयि विभो यथात्थ पुरुषर्षभ ।
प्रीतिपूर्वमहं किंचित्कर्तुमिच्छामि भारत ॥४॥
4. maya uvāca ,
yuktametattvayi vibho yathāttha puruṣarṣabha ,
prītipūrvamahaṁ kiṁcitkartumicchāmi bhārata.
4. mayaḥ uvāca yuktam etat tvayi vibho yathā āttha
puruṣarṣabha prītipūrvam aham kiṃcit kartum icchāmi bhārata
4. Maya said: "O mighty one (vibho), O best among men (puruṣarṣabha), what you say is indeed proper for you. Nevertheless, O Bhārata (Arjuna), I wish to do something for you out of affection."
अहं हि विश्वकर्मा वै दानवानां महाकविः ।
सोऽहं वै त्वत्कृते किंचित्कर्तुमिच्छामि पाण्डव ॥५॥
5. ahaṁ hi viśvakarmā vai dānavānāṁ mahākaviḥ ,
so'haṁ vai tvatkṛte kiṁcitkartumicchāmi pāṇḍava.
5. aham hi viśvakarmā vai dānavānām mahākaviḥ saḥ
aham vai tvatkṛte kiṃcit kartum icchāmi pāṇḍava
5. Indeed, I am Viśvakarmā, the great artisan among the Dānavas. Therefore, O Pāṇḍava, I certainly wish to do something for your sake.
अर्जुन उवाच ।
प्राणकृच्छ्राद्विमुक्तं त्वमात्मानं मन्यसे मया ।
एवं गते न शक्ष्यामि किंचित्कारयितुं त्वया ॥६॥
6. arjuna uvāca ,
prāṇakṛcchrādvimuktaṁ tvamātmānaṁ manyase mayā ,
evaṁ gate na śakṣyāmi kiṁcitkārayituṁ tvayā.
6. arjunaḥ uvāca prāṇakṛcchrāt vimuktam tvam ātmānam
manyase mayā evam gate na śakṣyāmi kiṃcit kārayitum tvayā
6. Arjuna said: "You consider yourself (ātman) liberated from mortal danger by me. Under these circumstances, I will not be able to have anything done by you."
न चापि तव संकल्पं मोघमिच्छामि दानव ।
कृष्णस्य क्रियतां किंचित्तथा प्रतिकृतं मयि ॥७॥
7. na cāpi tava saṁkalpaṁ moghamicchāmi dānava ,
kṛṣṇasya kriyatāṁ kiṁcittathā pratikṛtaṁ mayi.
7. na ca api tava saṃkalpam mogham icchāmi dānava
kṛṣṇasya kriyatām kiṃcit tathā pratikṛtam mayi
7. Nor, O Dānava, do I wish your resolve (saṃkalpa) to be fruitless. Therefore, let something be done for Kṛṣṇa, as a return for what was done for me.
वैशंपायन उवाच ।
चोदितो वासुदेवस्तु मयेन भरतर्षभ ।
मुहूर्तमिव संदध्यौ किमयं चोद्यतामिति ॥८॥
8. vaiśaṁpāyana uvāca ,
codito vāsudevastu mayena bharatarṣabha ,
muhūrtamiva saṁdadhyau kimayaṁ codyatāmiti.
8. vaiśaṃpāyanaḥ uvāca coditaḥ vāsudevaḥ tu mayena
bharatarṣabha muhūrtam iva saṃdadhyau kim ayam codyatām iti
8. Vaiśaṃpāyana said: "O best of Bhāratas, Vāsudeva, urged by Maya, pondered for a moment, 'What indeed should be enjoined upon him?'"
चोदयामास तं कृष्णः सभा वै क्रियतामिति ।
धर्मराजस्य दैतेय यादृशीमिह मन्यसे ॥९॥
9. codayāmāsa taṁ kṛṣṇaḥ sabhā vai kriyatāmiti ,
dharmarājasya daiteya yādṛśīmiha manyase.
9. codayāmāsa tam kṛṣṇaḥ sabhā vai kriyatām iti
dharmarājasya daiteya yādṛśīm iha manyase
9. Krishna urged him, "O son of Diti, let an assembly hall be built for the king of righteousness (dharma) — one that you consider fitting here."
यां कृतां नानुकुर्युस्ते मानवाः प्रेक्ष्य विस्मिताः ।
मनुष्यलोके कृत्स्नेऽस्मिंस्तादृशीं कुरु वै सभाम् ॥१०॥
10. yāṁ kṛtāṁ nānukuryuste mānavāḥ prekṣya vismitāḥ ,
manuṣyaloke kṛtsne'smiṁstādṛśīṁ kuru vai sabhām.
10. yām kṛtām na anukuryuḥ te mānavāḥ prekṣya vismitāḥ
manuṣyaloke kṛtsne asmin tādṛśīm kuru vai sabhām
10. Build such an assembly hall, indeed, in this entire human world, that upon seeing it, people would be astonished and unable to replicate it.
यत्र दिव्यानभिप्रायान्पश्येम विहितांस्त्वया ।
आसुरान्मानुषांश्चैव तां सभां कुरु वै मय ॥११॥
11. yatra divyānabhiprāyānpaśyema vihitāṁstvayā ,
āsurānmānuṣāṁścaiva tāṁ sabhāṁ kuru vai maya.
11. yatra divyān abhiprāyān paśyema vihitān tvayā
āsurān mānuṣān ca eva tām sabhām kuru vai maya
11. O Maya, construct such an assembly hall where we may behold divine, asuric, and human forms manifested by you.
प्रतिगृह्य तु तद्वाक्यं संप्रहृष्टो मयस्तदा ।
विमानप्रतिमां चक्रे पाण्डवस्य सभां मुदा ॥१२॥
12. pratigṛhya tu tadvākyaṁ saṁprahṛṣṭo mayastadā ,
vimānapratimāṁ cakre pāṇḍavasya sabhāṁ mudā.
12. pratigṛhya tu tat vākyam samprahṛṣṭaḥ mayaḥ tadā
vimānapratimām cakre pāṇḍavasya sabhām mudā
12. Then, having received that instruction, Maya, greatly delighted, joyfully constructed for the Pāṇḍava (Yudhiṣṭhira) an assembly hall resembling a celestial palace.
ततः कृष्णश्च पार्थश्च धर्मराजे युधिष्ठिरे ।
सर्वमेतद्यथावेद्य दर्शयामासतुर्मयम् ॥१३॥
13. tataḥ kṛṣṇaśca pārthaśca dharmarāje yudhiṣṭhire ,
sarvametadyathāvedya darśayāmāsaturmayam.
13. tataḥ kṛṣṇaḥ ca pārthaḥ ca dharmarāje yudhiṣṭhire
sarvam etat yathāvedyam darśayāmāsatuḥ mayam
13. Then, Krishna and Arjuna, in the presence of King Yudhishthira, the upholder of natural law (dharma), showed all this, as it was known, to Maya.
तस्मै युधिष्ठिरः पूजां यथार्हमकरोत्तदा ।
स तु तां प्रतिजग्राह मयः सत्कृत्य सत्कृतः ॥१४॥
14. tasmai yudhiṣṭhiraḥ pūjāṁ yathārhamakarottadā ,
sa tu tāṁ pratijagrāha mayaḥ satkṛtya satkṛtaḥ.
14. tasmai yudhiṣṭhiraḥ pūjām yathārham akarot tadā
saḥ tu tām pratijagrāha mayaḥ satkṛtya satkṛtaḥ
14. Then, Yudhishthira offered him (Maya) appropriate honor. And Maya, having been honored, respectfully accepted that honor.
स पूर्वदेवचरितं तत्र तत्र विशां पते ।
कथयामास दैतेयः पाण्डुपुत्रेषु भारत ॥१५॥
15. sa pūrvadevacaritaṁ tatra tatra viśāṁ pate ,
kathayāmāsa daiteyaḥ pāṇḍuputreṣu bhārata.
15. saḥ pūrvadevaceritam tatra tatra viśām pate
kathayāmāsa daiteyaḥ pāṇḍuputreṣu bhārata
15. O Lord of the people, O descendant of Bharata (Janamejaya), that Daitya (Maya) then narrated various stories about the deeds of ancient divine beings (devas) to the sons of Pandu (the Pandavas).
स कालं कंचिदाश्वस्य विश्वकर्मा प्रचिन्त्य च ।
सभां प्रचक्रमे कर्तुं पाण्डवानां महात्मनाम् ॥१६॥
16. sa kālaṁ kaṁcidāśvasya viśvakarmā pracintya ca ,
sabhāṁ pracakrame kartuṁ pāṇḍavānāṁ mahātmanām.
16. saḥ kālam kañcit āśvasya viśvakarmā pracintya ca
sabhām pracakrame kartum pāṇḍavānām mahātmanām
16. After resting for some time and having reflected (on the design), that master architect (Maya) then began to construct the assembly hall for the great-souled Pandavas.
अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः ।
पुण्येऽहनि महातेजाः कृतकौतुकमङ्गलः ॥१७॥
17. abhiprāyeṇa pārthānāṁ kṛṣṇasya ca mahātmanaḥ ,
puṇye'hani mahātejāḥ kṛtakautukamaṅgalaḥ.
17. abhiprāyeṇa pārthānām kṛṣṇasya ca mahātmanaḥ
puṇye ahani mahātejāḥ kṛtakautukamaṅgalaḥ
17. On an auspicious day, in accordance with the intentions of the Pārthas and the great-souled (mahātman) Kṛṣṇa, a greatly splendorous one (mahātejāḥ) had performed all auspicious rites (kautukamaṅgala).
तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशः ।
धनं बहुविधं दत्त्वा तेभ्य एव च वीर्यवान् ॥१८॥
18. tarpayitvā dvijaśreṣṭhānpāyasena sahasraśaḥ ,
dhanaṁ bahuvidhaṁ dattvā tebhya eva ca vīryavān.
18. tarpayitvā dvijaśreṣṭhān pāyasena sahasraśaḥ
dhanam bahuvidham dattvā tebhyaḥ eva ca vīryavān
18. And that powerful one (vīryavān), having gratified thousands of the best Brahmins (dvija) with rice pudding, also gave them various kinds of wealth.
सर्वर्तुगुणसंपन्नां दिव्यरूपां मनोरमाम् ।
दशकिष्कुसहस्रां तां मापयामास सर्वतः ॥१९॥
19. sarvartuguṇasaṁpannāṁ divyarūpāṁ manoramām ,
daśakiṣkusahasrāṁ tāṁ māpayāmāsa sarvataḥ.
19. sarvartuguṇasampannām divyarūpām manoramām
daśakiṣkusahasrām tām māpayāmāsa sarvataḥ
19. He (Maya) caused to be measured on all sides that charming and divinely beautiful structure, endowed with the qualities of all seasons, which was ten thousand kiṣkus (cubits) in measurement.