Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-167

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
अर्जुन उवाच ।
ततो निवातकवचाः सर्वे वेगेन भारत ।
अभ्यद्रवन्मां सहिताः प्रगृहीतायुधा रणे ॥१॥
1. arjuna uvāca ,
tato nivātakavacāḥ sarve vegena bhārata ,
abhyadravanmāṁ sahitāḥ pragṛhītāyudhā raṇe.
1. arjuna uvāca tataḥ nivātakavacāḥ sarve vegena
bhārata abhyadravan mām sahitāḥ pragṛhītāyudhāḥ raṇe
1. Arjuna said: Then, O Bhārata, all the Nivātakavacas, having united and taken up their weapons, swiftly rushed towards me in battle.
आच्छिद्य रथपन्थानमुत्क्रोशन्तो महारथाः ।
आवृत्य सर्वतस्ते मां शरवर्षैरवाकिरन् ॥२॥
2. ācchidya rathapanthānamutkrośanto mahārathāḥ ,
āvṛtya sarvataste māṁ śaravarṣairavākiran.
2. ācchidya rathapanthānam utkrośantaḥ mahārathāḥ
āvṛtya sarvataḥ te mām śaravarṣaiḥ avākiran
2. Those great warriors, having blocked the path of my chariot and shouting loudly, surrounded me from all sides and showered me with torrents of arrows.
ततोऽपरे महावीर्याः शूलपट्टिशपाणयः ।
शूलानि च भुशुण्डीश्च मुमुचुर्दानवा मयि ॥३॥
3. tato'pare mahāvīryāḥ śūlapaṭṭiśapāṇayaḥ ,
śūlāni ca bhuśuṇḍīśca mumucurdānavā mayi.
3. tataḥ apare mahāvīryāḥ śūlapaṭṭiśapāṇayaḥ
śūlāni ca bhuśuṇḍīḥ ca mumucuḥ dānavāḥ mayi
3. Then, other immensely powerful Dānavas, holding spears and battle-axes (paṭṭiśa) in their hands, hurled spears and iron missiles (bhuśuṇḍī) at me.
तच्छूलवर्षं सुमहद्गदाशक्तिसमाकुलम् ।
अनिशं सृज्यमानं तैरपतन्मद्रथोपरि ॥४॥
4. tacchūlavarṣaṁ sumahadgadāśaktisamākulam ,
aniśaṁ sṛjyamānaṁ tairapatanmadrathopari.
4. tat śūlavarṣam sumahat gadāśaktisamākulam
aniśam sṛjyamānam taiḥ apatat madrathopari
4. That enormous shower of spears, mixed with maces and lances (śakti), which was continuously hurled by them, fell upon my chariot.
अन्ये मामभ्यधावन्त निवातकवचा युधि ।
शितशस्त्रायुधा रौद्राः कालरूपाः प्रहारिणः ॥५॥
5. anye māmabhyadhāvanta nivātakavacā yudhi ,
śitaśastrāyudhā raudrāḥ kālarūpāḥ prahāriṇaḥ.
5. anye mām abhyadhāvanta nivātakavacāḥ yudhi
śitaśastrāyudhāḥ raudrāḥ kālarūpāḥ prahāriṇaḥ
5. Others, the Nivātakavachas, rushed towards me in battle. They were fierce, wielding sharp weapons and instruments, appearing like manifestations of death, and were formidable assailants.
तानहं विविधैर्बाणैर्वेगवद्भिरजिह्मगैः ।
गाण्डीवमुक्तैरभ्यघ्नमेकैकं दशभिर्मृधे ।
ते कृता विमुखाः सर्वे मत्प्रयुक्तैः शिलाशितैः ॥६॥
6. tānahaṁ vividhairbāṇairvegavadbhirajihmagaiḥ ,
gāṇḍīvamuktairabhyaghnamekaikaṁ daśabhirmṛdhe ,
te kṛtā vimukhāḥ sarve matprayuktaiḥ śilāśitaiḥ.
6. tān aham vividhaiḥ bāṇaiḥ vegavadbhiḥ
ajihmagaiḥ gāṇḍīvamuktaiḥ abhyaghnam
ekaikam daśabhiḥ mṛdhe te kṛtāḥ
vimukhāḥ sarve matprayuktaiḥ śilāśitaiḥ
6. In battle, I struck each one of them with ten various, swift, and unerring arrows released from my bow Gaṇḍīva. All of them were repelled by my arrows, which were sharpened on stone.
ततो मातलिना तूर्णं हयास्ते संप्रचोदिताः ।
रथमार्गाद्बहूंस्तत्र विचेरुर्वातरंहसः ।
सुसंयता मातलिना प्रामथ्नन्त दितेः सुतान् ॥७॥
7. tato mātalinā tūrṇaṁ hayāste saṁpracoditāḥ ,
rathamārgādbahūṁstatra vicerurvātaraṁhasaḥ ,
susaṁyatā mātalinā prāmathnanta diteḥ sutān.
7. tataḥ mātalinā tūrṇam hayāḥ te
saṃpracoditāḥ rathamārgāt bahūn tatra
viceruḥ vātarāṃhasaḥ susaṃyatāḥ
mātalinā prāmathnanta diteḥ sutān
7. Then, those horses, swiftly urged on by Mātali, moved extensively, veering from the chariot's path. Swift as the wind and expertly controlled by Mātali, they crushed many of Diti's sons.
शतं शतास्ते हरयस्तस्मिन्युक्ता महारथे ।
तदा मातलिना यत्ता व्यचरन्नल्पका इव ॥८॥
8. śataṁ śatāste harayastasminyuktā mahārathe ,
tadā mātalinā yattā vyacarannalpakā iva.
8. śatam śatāḥ te harayaḥ tasmin yuktāḥ mahārathe
tadā mātalinā yattāḥ vyacaran alpakāḥ iva
8. Hundreds upon hundreds of those horses, yoked to that great chariot, though vigilant due to Mātali, then moved about as if they were mere tiny creatures.
तेषां चरणपातेन रथनेमिस्वनेन च ।
मम बाणनिपातैश्च हतास्ते शतशोऽसुराः ॥९॥
9. teṣāṁ caraṇapātena rathanemisvanena ca ,
mama bāṇanipātaiśca hatāste śataśo'surāḥ.
9. teṣām caraṇapātena rathanemisvanena ca mama
bāṇanipātaiḥ ca hatāḥ te śataśaḥ asurāḥ
9. Those asuras were killed by hundreds due to the trampling of their (own) feet, the sound of (their) chariot wheels, and my arrow strikes.
गतासवस्तथा चान्ये प्रगृहीतशरासनाः ।
हतसारथयस्तत्र व्यकृष्यन्त तुरंगमैः ॥१०॥
10. gatāsavastathā cānye pragṛhītaśarāsanāḥ ,
hatasārathayastatra vyakṛṣyanta turaṁgamaiḥ.
10. gatāsavaḥ tathā ca anye pragṛhītaśarāsanāḥ
hatasārathayaḥ tatra vyakṛṣyanta turaṅgamaiḥ
10. And similarly, others - those who had lost their lives, or those still holding their bows, and those whose charioteers were slain - were dragged away by horses on the battlefield.
ते दिशो विदिशः सर्वाः प्रतिरुध्य प्रहारिणः ।
निघ्नन्ति विविधैः शस्त्रैस्ततो मे व्यथितं मनः ॥११॥
11. te diśo vidiśaḥ sarvāḥ pratirudhya prahāriṇaḥ ,
nighnanti vividhaiḥ śastraistato me vyathitaṁ manaḥ.
11. te diśaḥ vidiśaḥ sarvāḥ pratirudhya prahāriṇaḥ
nighnanti vividhaiḥ śastraiḥ tataḥ me vyathitam manaḥ
11. Those attackers (asuras), having blocked all the main and intermediate directions, were striking with various weapons. Therefore, my mind became distressed.
ततोऽहं मातलेर्वीर्यमपश्यं परमाद्भुतम् ।
अश्वांस्तथा वेगवतो यदयत्नादधारयत् ॥१२॥
12. tato'haṁ mātalervīryamapaśyaṁ paramādbhutam ,
aśvāṁstathā vegavato yadayatnādadhārayat.
12. tataḥ aham mātaleḥ vīryam apaśyam paramādbhutam
aśvān tathā vegavataḥ yat ayatnāt adhārayat
12. Then I saw Matali's supremely amazing prowess, in that he effortlessly controlled the swift horses.
ततोऽहं लघुभिश्चित्रैरस्त्रैस्तानसुरान्रणे ।
सायुधानच्छिनं राजञ्शतशोऽथ सहस्रशः ॥१३॥
13. tato'haṁ laghubhiścitrairastraistānasurānraṇe ,
sāyudhānacchinaṁ rājañśataśo'tha sahasraśaḥ.
13. tataḥ aham laghubhiḥ citraiḥ astraiḥ tān asurān raṇe
sāyudhān acchinam rājan śataśaḥ atha sahasraśaḥ
13. Then, O king, in battle, I cut down those armed asuras, by hundreds and by thousands, with swift and varied weapons.
एवं मे चरतस्तत्र सर्वयत्नेन शत्रुहन् ।
प्रीतिमानभवद्वीरो मातलिः शक्रसारथिः ॥१४॥
14. evaṁ me caratastatra sarvayatnena śatruhan ,
prītimānabhavadvīro mātaliḥ śakrasārathiḥ.
14. evam me carataḥ tatra sarvayattena śatruhan
prītimān abhavat vīraḥ mātaliḥ śakrasārathiḥ
14. O destroyer of enemies, as I fought there with full exertion, the brave Matali, Indra's charioteer, became delighted with me.
वध्यमानास्ततस्ते तु हयैस्तेन रथेन च ।
अगमन्प्रक्षयं केचिन्न्यवर्तन्त तथापरे ॥१५॥
15. vadhyamānāstataste tu hayaistena rathena ca ,
agamanprakṣayaṁ kecinnyavartanta tathāpare.
15. vadhyamānāḥ tataḥ te tu hayaiḥ tena rathena ca
agaman prakṣayam kecit nyavartanta tathā apare
15. As they were being killed by those horses and that chariot, some of them met their destruction, while others, similarly, retreated.
स्पर्धमाना इवास्माभिर्निवातकवचा रणे ।
शरवर्षैर्महद्भिर्मां समन्तात्प्रत्यवारयन् ॥१६॥
16. spardhamānā ivāsmābhirnivātakavacā raṇe ,
śaravarṣairmahadbhirmāṁ samantātpratyavārayan.
16. spardhamānāḥ iva asmābhiḥ nivātakavacāḥ raṇe
śaravarṣaiḥ mahadbhiḥ mām samantāt pratyavārayan
16. As if challenging us, the Nivātakavacas, in battle, surrounded me from all sides with mighty showers of arrows.
ततोऽहं लघुभिश्चित्रैर्ब्रह्मास्त्रपरिमन्त्रितैः ।
व्यधमं सायकैराशु शतशोऽथ सहस्रशः ॥१७॥
17. tato'haṁ laghubhiścitrairbrahmāstraparimantritaiḥ ,
vyadhamaṁ sāyakairāśu śataśo'tha sahasraśaḥ.
17. tataḥ aham laghubhiḥ citraiḥ brahmāstraparimantritaiḥ
vyadhamam sāyakaiḥ āśu śataśaḥ atha sahasraśaḥ
17. Then I quickly struck down hundreds and thousands of them with my small, colorful arrows, which were consecrated by the brahma-weapon (brahmāstra).
ततः संपीड्यमानास्ते क्रोधाविष्टा महासुराः ।
अपीडयन्मां सहिताः शरशूलासिवृष्टिभिः ॥१८॥
18. tataḥ saṁpīḍyamānāste krodhāviṣṭā mahāsurāḥ ,
apīḍayanmāṁ sahitāḥ śaraśūlāsivṛṣṭibhiḥ.
18. tataḥ saṃpīḍyamānāḥ te krodhāviṣṭāḥ mahāsurāḥ
apīḍayan mām sahitāḥ śaraśūlāsivṛṣṭibhiḥ
18. Then those great asuras, being afflicted and enraged, collectively tormented me with showers of arrows, spears, and swords.
ततोऽहमस्त्रमातिष्ठं परमं तिग्मतेजसम् ।
दयितं देवराजस्य माधवं नाम भारत ॥१९॥
19. tato'hamastramātiṣṭhaṁ paramaṁ tigmatejasam ,
dayitaṁ devarājasya mādhavaṁ nāma bhārata.
19. tataḥ aham astram ātiṣṭham paramam tigmatejasam
dayitam devārājasya mādhavam nāma bhārata
19. Then, O Bhārata, I resorted to that supreme weapon, the intensely powerful one, which was beloved by the lord of the gods, named Mādhava.
ततः खड्गांस्त्रिशूलांश्च तोमरांश्च सहस्रशः ।
अस्त्रवीर्येण शतधा तैर्मुक्तानहमच्छिनम् ॥२०॥
20. tataḥ khaḍgāṁstriśūlāṁśca tomarāṁśca sahasraśaḥ ,
astravīryeṇa śatadhā tairmuktānahamacchinam.
20. tataḥ khaḍgān triśūlān ca tomarān ca sahasraśaḥ
astravīryeṇa śatadhā taiḥ muktān aham acchinam
20. Then, with the power of my weapon, I quickly severed the thousands of swords, tridents, and javelins that they had released, into hundreds of pieces.
छित्त्वा प्रहरणान्येषां ततस्तानपि सर्वशः ।
प्रत्यविध्यमहं रोषाद्दशभिर्दशभिः शरैः ॥२१॥
21. chittvā praharaṇānyeṣāṁ tatastānapi sarvaśaḥ ,
pratyavidhyamahaṁ roṣāddaśabhirdaśabhiḥ śaraiḥ.
21. chittvā praharaṇāni eṣām tataḥ tān api sarvaśaḥ
prati avidhyam aham roṣāt daśabhiḥ daśabhiḥ śaraiḥ
21. Having severed their weapons, I then, in my anger, struck each of them completely with ten arrows at a time.
गाण्डीवाद्धि तदा संख्ये यथा भ्रमरपङ्क्तयः ।
निष्पतन्ति तथा बाणास्तन्मातलिरपूजयत् ॥२२॥
22. gāṇḍīvāddhi tadā saṁkhye yathā bhramarapaṅktayaḥ ,
niṣpatanti tathā bāṇāstanmātalirapūjayat.
22. gāṇḍīvāt hi tadā saṃkhye yathā bhramarapanktayaḥ
niṣpatanti tathā bāṇāḥ tat mātaliḥ apūjayat
22. Indeed, then in battle, just as swarms of bees fly out, so did arrows issue from the Gāṇḍīva (bow). Mātali, therefore, praised that (feat).
तेषामपि तु बाणास्ते बहुत्वाच्छलभा इव ।
अवाकिरन्मां बलवत्तानहं व्यधमं शरैः ॥२३॥
23. teṣāmapi tu bāṇāste bahutvācchalabhā iva ,
avākiranmāṁ balavattānahaṁ vyadhamaṁ śaraiḥ.
23. teṣām api tu bāṇāḥ te bahutvāt śalabhāḥ iva ava
akiran mām balavat tān aham vi adhamam śaraiḥ
23. But even those arrows of theirs, due to their great multitude, covered me powerfully like locusts. However, I scattered them with my own arrows.
वध्यमानास्ततस्ते तु निवातकवचाः पुनः ।
शरवर्षैर्महद्भिर्मां समन्तात्पर्यवारयन् ॥२४॥
24. vadhyamānāstataste tu nivātakavacāḥ punaḥ ,
śaravarṣairmahadbhirmāṁ samantātparyavārayan.
24. vadhyamānāḥ tataḥ te tu nivātakavacāḥ punaḥ
śaravarṣaiḥ mahadbhiḥ mām samantāt pari avārayan
24. But then, those Nivātakavacas, even while being struck down, again surrounded me from all sides with mighty showers of arrows.
शरवेगान्निहत्याहमस्त्रैः शरविघातिभिः ।
ज्वलद्भिः परमैः शीघ्रैस्तानविध्यं सहस्रशः ॥२५॥
25. śaravegānnihatyāhamastraiḥ śaravighātibhiḥ ,
jvaladbhiḥ paramaiḥ śīghraistānavidhyaṁ sahasraśaḥ.
25. śaravegāt nihatya aham astraiḥ śaravighātibhiḥ
jvaladbhiḥ paramaiḥ śīghraiḥ tān avidhyam sahasraśaḥ
25. With the speed of arrows, I struck them down using missile-destroying, blazing, excellent, and swift weapons. I pierced them by the thousands.
तेषां छिन्नानि गात्राणि विसृजन्ति स्म शोणितम् ।
प्रावृषीवातिवृष्टानि शृङ्गाणीव धराभृताम् ॥२६॥
26. teṣāṁ chinnāni gātrāṇi visṛjanti sma śoṇitam ,
prāvṛṣīvātivṛṣṭāni śṛṅgāṇīva dharābhṛtām.
26. teṣām chinnāni gātrāṇi visṛjanti sma śoṇitam
prāvṛṣi iva ativṛṣṭāni śṛṅgāṇi iva dharābhṛtām
26. Their severed limbs continuously discharged blood, just like the peaks of mountains pour water when excessively drenched by rain during the monsoon season.
इन्द्राशनिसमस्पर्शैर्वेगवद्भिरजिह्मगैः ।
मद्बाणैर्वध्यमानास्ते समुद्विग्नाः स्म दानवाः ॥२७॥
27. indrāśanisamasparśairvegavadbhirajihmagaiḥ ,
madbāṇairvadhyamānāste samudvignāḥ sma dānavāḥ.
27. indrāśanisamasparśaiḥ vegavadbhiḥ ajihmagaiḥ
madbāṇaiḥ vadhyamānāḥ te samudvignāḥ sma dānavāḥ
27. As those Dānavas were being struck by my arrows, which had a forceful impact like Indra's thunderbolt, were swift, and flew straight, they became greatly agitated.
शतधा भिन्नदेहान्त्राः क्षीणप्रहरणौजसः ।
ततो निवातकवचा मामयुध्यन्त मायया ॥२८॥
28. śatadhā bhinnadehāntrāḥ kṣīṇapraharaṇaujasaḥ ,
tato nivātakavacā māmayudhyanta māyayā.
28. śatadhā bhinnadehāntrāḥ kṣīṇapraharaṇaujasaḥ
tataḥ nivātakavacāḥ mām ayudhyanta māyayā
28. Then, with their bodies and entrails split into a hundred pieces, and their weapons and vigor exhausted, those Nivātakavacas fought me using their mystic power (māyā).